________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
146
'तैत्तिरीयसंहिता
का. १. प्र. ५.
टोनवान्पुनराधेयस्य समृद्धयै सप्त ते अग्ने समिधस्स॒प्त जिह्वा इत्यग्निहोत्रं जुहोति ययत्रैवास्य न्यक्तं ततः॥८॥ एवैनमव॑ रुन्धे वीरहा वा एष देवानां योऽग्निमुद्दासयते तस्य वरुण एवर्णयादाग्निवारुणमे
कादशकपालमनु निवपेद्यं चैव ह"सप्त । ते । अग्ने । समिध इति सं-इधः । सप्त । जिह्वाः। इति । अग्निहोत्रमित्यग्नि-होत्रम्। जुहोत । यत्रयोति यत्र-यत्र । एव । अस्य । न्यक्तमिति नि-अक्तम् । ततः ॥ ८॥ एव । एनम् । अवेति । रुन्धे । “वीरहेति वीर-हा । वै । एषः । देवानाम् । यः। अग्निम् । उदासयत इत्युत्-वासयते । तस्य । वरुणः । एव । ऋणयादित्य॒ण-यात् । आनिवारुणमित्याग्नि
सप्त ते अग्ने इति ॥ न्यक्तिः [न्यक्तं न्यक्तिः] नियता अक्तिरनुगतिः ॥ - "वीरहेत्यादि ॥पुनर्वचनं हविरन्तरविधानार्थम् । वरुण एव देवानां मध्ये ऋणयात् ऋणेन यातयिता ऋणिनमिव तममुञ्चन् पीडयति ।
For Private And Personal