SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 62 www.kobatirth.org 6 Acharya Shri Kailashsagarsuri Gyanmandir तैत्तिरीयसंहिता त॑स्थाव॒मृत॑न्द॒वि । य॒ज्ञो देवानाप्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता [का. १. प्र. ४ I दि॒वि । य॒ज्ञः । दे॒वाना॑म् । प्रतीति॑ । ए॒ति॒ । सु॒म्नम् । आदि॑त्यासः । भव॑त । मृइ॒यन्त॑ः । एति॑ । वृ॒ः । w इन्द्रियमिन्द्रलिङ्गम् ' इत्यादिना निपात्यते । इन्द्रप्रीतिकर मित्यर्थः । पुनश्च सवनं विशिनष्टि – दिवि आदित्ये द्युलोके वा अमृतत्वेनातस्थौ आस्थितम् । नास्मिन् मृतं मरणमस्य वा नास्तीत्यमृतम्, अमरणहेतुरित्यर्थः । ' नत्रो जरमरमित्रमृताः ' इत्युत्तरपदाद्युदात्तत्वम् । यद्वा - दिवि हविर्धाने आतस्थौ, इदं सवनं हविर्धान एव समाप्यत इत्यर्थः । ' द्यौर्हविर्धानम् ' * इति च मन्त्रवर्णः । ' ऊडिदम्' इत्यादिना दिवो विभक्तिरुदात्ता । यद्वा- -' तस्यै चत्वार आदित्या अजायन्त इति तुरीयादित्योस्त्येव स एवात्रामन्त्रयते ॥ , For Private And Personal इमामनुद्रुत्योपयामगृहीतोस्यादित्येभ्यस्त्वा जुष्टं गृह्णामीति श्रीणाति । उपयामगृहीतोसीत्यस्य पूर्वत्राम्नातस्य उत्तरयानया ऋचा सम्बन्धः । ' पशवो वा एते यदादित्य ऊग्दधि इत्यादि ब्राह्मणम् ॥ पुनरपि तस्मिन्नेव सोमं गृह्णाति – यज्ञो देवानामिति चतुष्पदया त्रिष्टुभा । ' तिसृभिर् ऋग्भिर्गृह्णाति । इति ब्राह्मणम् ॥ अयं यज्ञोस्मदीयं धनं देवानां सुनं सुखं प्रति एति एतु प्रामोतु सुखं सम्पादयतु । यद्वा – अयं देवानां यज्ञः अस्माकं सुखं प्रत्येतु सिं. ६-५-६. * ना. २-१-५.
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy