SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ९ भभास्करभाष्योपेता 217 Idol कातियडिवोपं तिष्ठेत नैनं प्रत्योपंति न विष्वङ्जयां पशुभिरे ति ॥ ४२ ॥ पशु-भिः । एति । काति_डिति का-तिर्यक । इव । उपेति । तिष्ठेत । न । एनम् । प्रत्योषतीति प्रति-ओर्षति । न । विष्वङ्घ । प्र॒जयेति प्र-जया। पशुभिरिति पशु-भिः। एति ॥ ४२ ॥ सक्तस्य॑ स॒ह भवति यो यत्खलु वै पशुभिस्त्रयोदश च ॥ ९ ॥ दहति । यः पराङ्मुख उपतिष्ठते इत्येव । विष्वङ् नानागमनः प्रजया पशुभिश्च विष्वङेति विगच्छति नष्टो भवति । तस्मात्कवातिर्यङ् ईषत्तिरश्चीन इव भूत्वा उपतिष्ठतेति । छान्दसः कुशब्दस्य कवादेशः ॥ इति पञ्चमे नवमोनुवाकः. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy