________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ९
भभास्करभाष्योपेता
217
Idol
कातियडिवोपं तिष्ठेत नैनं प्रत्योपंति न विष्वङ्जयां पशुभिरे
ति ॥ ४२ ॥ पशु-भिः । एति । काति_डिति का-तिर्यक । इव । उपेति । तिष्ठेत । न । एनम् । प्रत्योषतीति प्रति-ओर्षति । न । विष्वङ्घ । प्र॒जयेति प्र-जया। पशुभिरिति पशु-भिः। एति ॥ ४२ ॥
सक्तस्य॑ स॒ह भवति यो यत्खलु वै पशुभिस्त्रयोदश च ॥ ९ ॥
दहति । यः पराङ्मुख उपतिष्ठते इत्येव । विष्वङ् नानागमनः प्रजया पशुभिश्च विष्वङेति विगच्छति नष्टो भवति । तस्मात्कवातिर्यङ् ईषत्तिरश्चीन इव भूत्वा उपतिष्ठतेति । छान्दसः कुशब्दस्य कवादेशः ॥
इति पञ्चमे नवमोनुवाकः.
For Private And Personal