SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. १.] भट्टभास्करभाष्योपेता यते सोमादाभ्यन्नाम जागृवि त स्मै ते सोम सोमाय स्वाहा ॥२॥ अम्ब । नीति । स्वर । “यत् । ते । सोम। अाभ्यम् । नाम । जागृवि । तस्मै । ते । सोम । सोमाय । स्वाहा ॥ २ ॥ युष्माक स्वर यत्ते नव च ॥१॥ स्थानीय सोम । 'अम्बार्थनद्योईस्वः' । लतामन्त्रणं वा । निष्वर अंशुभ्यो रसात्मना निर्गच्छ । सुषामादित्वात्पत्वम् । 'अम्ब निप्वरेत्याह कामुका एनं स्त्रियो • भवन्ति य एवं वेद ' इति ब्राह्मणम् ॥ _राजन्येव षण्णामंशूनां द्वौहावंशू अपिसृजति प्रक्षिपतियत्ते सोमादाभ्यमिति द्विपदया विराजा ॥ हे सोम यत्ते नामाभिधानम् । कीदृशं ? अदाभ्यमनुपहिस्यम् । दभिः प्रकृत्यन्तरमस्तीत्याहुः, 'दभेश्चेति वक्तव्यम् ' इति ततो ण्यत् , अव्ययपूर्वपदप्रकृतिस्वरत्वम् । जागृवि जागरणशीलं पापनिर्हरणादौ । 'ज़शृस्तृजागृभ्यः क्विन् ' इति क्विन्प्रत्ययः । 'जाग्रोविचिण्णलिङत्सु' इति प्रतिप्रसूय गुणः प्रतिषिध्यते । यदीशं तस्मै ते तवैवासाधारणाय नाम्ने स्वाहा स्वाहुताविमावंशू स्याताम् । किं पुनस्तन्नामेत्याह-सोमाय सोमेत्येवंरूपाय । स्वरूपप्रधानोयं शब्दो विशेषणत्वात् । कथमस्यैतन्नामेति यो ब्रूयात्तं प्रति नामत्वाभिव्यक्तये पुनरपि तेनैव राजामन्त्र्यते सोमेति । अयं भावः-'नन्ति वा एतत्सोमं यदभिषुण्वन्ति '* इत्यभि*सं. ६-४.४. क-राजानमभिमन्त्रयते. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy