SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ९.] www.kobatirth.org भट्टभास्करभाष्योपेता Acharya Shri Kailashsagarsuri Gyanmandir ष्य॒तीति॒ तस्मा॒न्नोपस्थेयोथो खल्वाहुराशिषे॒ वै कं यज॑मानो यजत॒ इत्ये॒षा खलु वै ॥४१॥ आहितानेराशीर्यद॒ग्निमु॑प॒तिष्ठ॑ते॒ तस्मा॑दुप॒स्थेय॑ः प्र॒जाप॑तिः प॒शून॑सृजत ते सृष्टा अ॑होरा॒त्रे प्रावि॑श॒न्ताञ्छन्दो॑भि॒र॒न्व॑ 215 | 1 तस्मा॑त् । न । उ॒पस्थेय॒ इत्यु॑प — स्थेय॑ः । अथो॒ इति॑ । खलुं । आहुः । आ॒शिषा॒ इत्या॑ - शिवे॑ । वै । कम् । यज॑मानः । य॒ज॑ते॒ । इति॑ । ए॒षा । खल॑ । वै ॥ ४१ ॥ आहिताग्ने॒रित्याहि॑ित - अग्नेः । आशीरित्य - शीः । यत् । अ॒ग्निम् । उ॒प॒तिष्ठ॑त॒ इत्यु॑ष-तिष्ठ॑ते । तस्मा॑त् । उ॒प॒स्थेय॒ इत्यु॑प – स्थेय॑ः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः । प॒शून् । अ॒सृजत॒ । ते । सृष्टाः । अहोरात्रे इत्य॑हः - रा॒त्रे । प्रेति॑ । अ॒वि॒श॒न्न् । तान् । छन्दो॑भि॒रिति॒ छन्द॑ः - भिः॒ः । I For Private And Personal ' उपसर्गाद्यति धातौ ' इति वृद्धि: । ' तुनुपूर्व *उदात्तयोर्वकारः + इति वचनात् । यदा मनुष्यविषयेप्येवं भवति अथेदानी को देवान् महानुभावान् अहरहर्याचिष्यति, तस्मात्कदाचिदप्यनिनोंपस्थेय इति । अथ समाधत्ते - अथो खल्वाहुरिति । एवं प्राप्ते * तं नु पूर्व. +तै, प्रा. ५-१३.
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy