________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. (४५) ३९.]
भभास्करभाष्योपेता
115
मयि धेययो अन्वचारिष रसैन सम॑सृक्ष्महि । पयस्वा अग्न आर्ग
मतं मा स५ सृज वर्चसा ॥५॥ धेहि । "अपः । अन्विति । अचारिषम् । रसैन । समिति । असृक्ष्महि । पयस्वान् । अग्ने । एति । अगमम् । तम् । मा । समिति । सृज। वर्चसा ॥ ५१ ॥
दमैदम ओषधय आ पडू (॥४५॥) ॥३९॥
1 आहवनीयमुपतिष्ठते-अप इत्यनुष्टुभा ॥ हे अग्ने अपः कर्म । व्यत्ययेनान्तोदात्तत्वम् । अप्शब्द एव वा कर्मणि वर्तते । 'उडिदम् ' इति शस उदात्तत्वम् । अपोवभृथाख्यं कन्विचारिषमानुपूर्येणं कृतवानस्मि । अतो वयं सर्वेपि रसेन फलेन समसृक्ष्महि सङ्गतास्स्मः । वचनव्यत्ययो वा, समसृक्ष्महि । सङ्गतोस्मि । 'लिसिचावात्मनेपदेषु' इति सिचः कित्वम् । हे अग्ने पयस्वानन्नवान् हविभिस्तद्वान् त्वामागममागतोस्मि । 'आतोटि नित्यम् ' इति संहितायां रुत्वम् । तस्मात्त्वां प्राप्त मा संसृज संयोजय वर्चसा बलेन* ॥
इति चतुर्थे एकोनचत्वारिंशोनुवाकः.
*क-वर्चसा दीप्त्या वा बलेन । म-वर्चसा दीप्त्या वह वन्धने ।
For Private And Personal