SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. (४५) ३९.] भभास्करभाष्योपेता 115 मयि धेययो अन्वचारिष रसैन सम॑सृक्ष्महि । पयस्वा अग्न आर्ग मतं मा स५ सृज वर्चसा ॥५॥ धेहि । "अपः । अन्विति । अचारिषम् । रसैन । समिति । असृक्ष्महि । पयस्वान् । अग्ने । एति । अगमम् । तम् । मा । समिति । सृज। वर्चसा ॥ ५१ ॥ दमैदम ओषधय आ पडू (॥४५॥) ॥३९॥ 1 आहवनीयमुपतिष्ठते-अप इत्यनुष्टुभा ॥ हे अग्ने अपः कर्म । व्यत्ययेनान्तोदात्तत्वम् । अप्शब्द एव वा कर्मणि वर्तते । 'उडिदम् ' इति शस उदात्तत्वम् । अपोवभृथाख्यं कन्विचारिषमानुपूर्येणं कृतवानस्मि । अतो वयं सर्वेपि रसेन फलेन समसृक्ष्महि सङ्गतास्स्मः । वचनव्यत्ययो वा, समसृक्ष्महि । सङ्गतोस्मि । 'लिसिचावात्मनेपदेषु' इति सिचः कित्वम् । हे अग्ने पयस्वानन्नवान् हविभिस्तद्वान् त्वामागममागतोस्मि । 'आतोटि नित्यम् ' इति संहितायां रुत्वम् । तस्मात्त्वां प्राप्त मा संसृज संयोजय वर्चसा बलेन* ॥ इति चतुर्थे एकोनचत्वारिंशोनुवाकः. *क-वर्चसा दीप्त्या वा बलेन । म-वर्चसा दीप्त्या वह वन्धने । For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy