________________
Shri Mahavir Jain Aradhana Kendra
16
www.kobatirth.org
तैत्तिरीयसंहिता
*सं. ६-४-६. Sसं. ६-५-८.
उ॒प॒या॒मगृ॑हीतोस्य॒न्तर्य॑च्छ मघव -
'उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म-गृही॒तः । अ॒सि॒ ।
।
'
न्तोदात्तः प्राणशब्दः । प्राणापानौ वा एतौ यदुपांश्वन्तर्यामी व्यान उपांशुसवनः ' * - इत्यादि ब्राह्मणम्, सर्वमायुरेति ' *
इत्यन्तम् ॥
इति चतुर्थे द्वितीयः.
Acharya Shri Kailashsagarsuri Gyanmandir
+क-धारायाः.
6
'उदित आदित्येन्तर्यामं गृह्णाति अतिधारया । पवमानस्य राज्ञः --- उपयामगृहीतोसि ॥ उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेोधिकरणे इत्युपयामः । पृथ्वी । ' इयं वा उपयामः '९ इति ब्राह्मणम् । हलच ' इति घञ्, थाथा - दिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; ष्टथिव्यापो गृहीप्यामीतिवत् । ' तृतीया कर्माणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा उपयामार्थं पृथि व्यर्थं गृहीतोसीति; हे सोम । ननु ' स्वाहा त्वा सुभवस्सूर्याय ' इति मन्त्रवर्णात् सूर्य देवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; ष्टथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - टथिव्यपि देवतैवास्य 'उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन ** इति, अदितिः पृथ्वी । ' चतुर्थी' इति योगविभागात्समासः । ' ते च : इति पूर्वपदप्रकृतिस्वरत्वम् । ' इयं वा उपयामस्तस्मादिमां प्रजा अनु प्र जायन्ते ' इति ब्राह्मणम् ॥
सं. १-४-२०
[का. १. प्र. ४.
"
For Private And Personal
ta - स्मिन्ननेन वा उपयामः . **सं. ६-४-७