________________
७०
प्रमापनासूत्रे
गंधपरिणया वि दुभिगंधपरिणया वि' ये स्कन्धादयः पदार्थाः, 'वण्णओवर्णतः-वर्णापेक्षया, 'लोहिवण्णपरिणया'-लोहिवर्णपरिणता भवन्ति, 'ते गंधओ' ते स्कन्धादयो गन्धतः-गन्धापेक्षया, 'मुब्भिगंधपरिणया वि'-सुरभिगन्धपरिणता अपि भवन्ति, 'दुभिगंधपरिणया वि'-दुरभिगन्धपरिणता अपि भवन्ति, तेपां मध्ये केचित् सुरभिगन्धपरिणताः, केचित् दुरभिगन्धपरिणता भवन्ति, न तु प्रतिनियतैकगन्धपरिणामपरिणता एवेत्याशयः, 'रसओ तित्तरसपरिणया वि कइयरसपरिणया वि, कसायरसपरिणया वि, अंविलरसपरिणया वि, महररसपरिणया वि' ये स्कान्धादयो वर्णतो लोहितवर्णपरिणता स्तेपांमध्ये केचित्'रसओ'-रसतः, 'तित्तरसपरिणया वि'-तिक्तरसपरिणता अपि भवन्ति, केचित्'कडुयरसपरिणया वि'-कटकरसपरिणता अपि भवन्ति, केचित्-'कसायरसपरिणया वि'-कपायरसपरिणता अपि भवन्ति केचित्-'अंविलरसपरिणया वि'-अम्लरसपरिणता अपि भवन्ति, केचित्-'महुररसपरिणया वि'-'मधुररसपरिणता अपि भवन्ति, 'फासओ कक्खडफासपरिणया वि 'मउयफासपरिणया वि, गुरुफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, णिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयो वर्णतो लोहितवर्णपरिणतारतेषु मध्ये केचित्-‘फासओ'-स्पर्शतः-स्पर्शापेक्षया 'कक्खडफासपरिणया वि' कर्कश स्पर्शपरिणता अपि भवन्ति, केचित्-'मउयफासपरिणया वि'-मृद्धक स्पर्शपरिणता अपि भवन्ति, केचित्-'गुरुयफासपरिणया वि-गुरुकस्पर्शपरिणता अपि भवन्ति, केचित्-'लहुयफासपरिणया वि' लघुकस्पर्श परिणता अपि भवन्ति, केचित्–'सीयफासपरिणया वि'-शीतस्पर्शपरिणता गंधवाले नहीं होते हैं । रसकी दृष्टि से उनपर विचार किया जाय तो उनमें से कोई तिक्त रसवाले, कोई कटुक रसवाले, कोई कपाय रसवाले कोई अम्ल रसवाले और कोई मधुर रसवाले भी होते हैं । इन लोहित वर्ण वाले पुद्गलों में स्पर्शकी अपेक्षा से देखा जायतो कोई कर्कश स्पर्शकाले होते हैं, कोई मृदु स्पर्शवाले होते हैं, कोई गुरु स्पर्शवाले होते हैं, कोई लघु स्पर्शवाले होते हैं, कोई शीतस्पर्शवाले भी होते નથી હતાં. રસની દષ્ટિએ તેઓ પર વિચાર કરવામાં આવે તો તેઓ માથી કોઈ તીખા રસવાળા, કેઈ કટુરસવાળાં કઈ કષાય રસવાળા કઈ ખાટા રસવાળા અને કેઈ મધુર રસવાળા પણ હોય છે. આ લાલ રંગના પુદ્ગલેમા સ્પર્શની અપેક્ષાએ જોવામાં આવે તે કઈ કર્કશ સ્પર્શવાળા હોય છે, કઈ મૃદુ સ્પર્શવાળા હોય છે. કે ભારે સ્પર્શવાળા હોય છે, કોઈ લઘુ સ્પર્શવાળા હોય છે. કેઈ ઠડા સ્પર્શવાળા પણ હોય છે. કેઈ ઉણુ સ્પર્શવાળા પણ હોય