________________
प्रबोधिनी टीका प्र. १ सू. ६ जीवादीनां वर्णादिना परस्परसंवेचनिरूपणम् ६९ केचित् - 'सीयफासपरिणया वि' - शीतस्पर्शपरिणता अपि भवन्ति, केचित् - 'उसिणफास परिणया वि' - उष्णस्पर्शपरिणता अपि भवन्ति, केचित् - 'णिद्धफासपरिणया वि' -स्निग्धस्पर्शपरिणता अपि भवन्ति, केचित् - 'लुक्खफासपरिणया वि' रूक्षस्पर्शपरिणता अपि भवन्ति 'संठाणओ परिमंडलसंठाणपरिणया वि' वहसंठाणपरिणया वि सठाणपरिणया वि' चउरंस संठाणपरिणया वि' आयतसंठाणपरिणया वि२०' ये पूर्वोक्ताः स्कन्धादयो वर्णतो- नीलवर्ण परिणतास्तेषु मध्ये केचित् - 'संठाणओ'संस्थानतः-संस्थानम्-आकारस्तदाश्रित्य संस्थानापेक्षयेत्यर्थः, 'परिमंडलसंठाणपरिणया वि' - परिण्डलसंस्थानपरिणता अपि भवन्ति, केचित् - 'बट्टसंठाणपरिणया वि' - वृत्तसंस्थानपरिणता अपि भवन्ति केचित् - ' तं संठाणपरिणया वि' त्र्यससंस्थानपरिणता अपि भवन्ति, केचित् - 'चउसठाणपरिणया वि' - चतुरस्रसंस्थानपरिणता अपि भवन्ति, केचित् - ' आयतसंठाणपरिणया वि' आयतसंस्थानपरिणता अपि भवन्ति । 'जे वण्णओ लोहियवण्णपरिणया, ते गंवओ सुब्भिवाले, कोई उष्ण स्पर्शवाले, कोई स्निग्ध स्पर्शवाले, और कोई रूक्ष स्पर्शवाले भी होते हैं, ऐसा जानना चाहिए ।
जो वर्ण से नील वर्णवाले हैं, उनमें से संस्थानकी अपेक्षा कोई परिमंडल संस्थान वाले भी है, कोई वृत्त संस्थान वाले भी होते हैं, कोई त्रिकोण संस्थान वाले भी होते हैं । कोई चतुष्कोण संस्थान वाले भी होते हैं और कोई आयत संस्थान वाले भी होते हैं ।
जो पुद्गल वर्ण से लोहित (लाल) वर्ण वाले होते हैं, वे गंध की अपेक्षा सुगंध परिणत भी होते हैं और कोई दुर्गंध परिणत भी होते हैं । अर्थात् उनमें कोई सुरभि गंधवाले हैं कोई दुरभि गंधवाले हैं ।
आशय यह है कि लोहित वर्ग वाले सभी पुद्गल किसी एक ही સ્પર્શીવાળા—કાઇ સ્નિગ્ધ સ્પવાળા અને કાઇ રૂક્ષ સ્પવાળા પણ હાય છે. એમ સમજવુ જોઇએ.
જે રગમા નીલા રંગવાળા છે. તેમાં સ’સ્થાનની અપેક્ષાએ કાઇ પરિમ ડલ સ સ્થાનવાળા પણ હાય છે, કેાઇ ગાળ સ સ્થાનવાળા પણ હાય છે. કોઇ ત્રિકેણુ સ સ્થાનવાળા પણુ હેાય છે. કેઇ ચતુષ્કણુ સ સ્થાનવાળા પણુ હાય છે અને કોઈ આયત સંસ્થાનવાળા પણ હાય છે,
જે પુદ્ગલા રગે રાતા-લાલ રગવાળા હાય છે, તેઓ ગધની અપેક્ષાએ સુગન્ધ પરિણામી હોય છે અને દુર્ગન્ધ પરિણામી પણ હેાય છે. અર્થાત્ તેએમા પણ કાઇ સુરભિ ગધવાળા તેા કોઇ દુરભિ ગધવાળા હોય છે.
આશય એ છે કે લાલ રંગવાળા મધા પુદ્ગલ કાઈ એકજ ગ ધવાળા