Page #1
--------------------------------------------------------------------------
________________
॥अर्हम् ॥
न्यायविशारदपू.आ.श्रीविजयमुक्तिचन्द्रसूरिभ्योनमः
नवाझीवृत्तिकारकश्रीमदभयदेवसूरिवरविहितवृत्तियुतं गणभृत्पादप्रणीतं
श्रीज्ञाताधर्मकथाङ्गम् ।
॥१॥ उत्क्षिप्ताध्ययनं प्रथमम् ॥ नत्वा श्रीमन्महावीरं प्रायोऽन्यग्रन्थवीक्षितः। ज्ञाताधर्मकथाङ्गस्यानुयोगः कश्चिदुच्यते ॥१॥ तत्र च फलमङ्गलादिचर्च: स्थानान्तरादवसेयः RP केवलमनुयोगद्वारविशेषस्योपक्रमस्य प्रतिभेदरूयप्रक्रान्तशास्त्रस्य वीरजिनवरेन्द्रापेक्षयाऽर्थतः आत्मागमत्वं तच्छिष्यं तु पञ्चमगणधरं
सुधर्मस्वामिनमाश्रित्यानन्तरागमत्वं तच्छिष्यं च जम्बूस्वामिनमपेक्ष्य परम्परागमतां प्रतिपिपादयिषुः अथवा अनुगमाख्यस्य तृतीयस्यानुयोगद्वारस्य भेदभूताया जा पार उपोद्घातनिर्युक्तेः प्रतिभेदभूतनिर्गमद्वारस्वभावं प्रस्तुतग्रन्थस्यार्थतो महावीरनिर्गतत्वमभिधित्सुः सूत्रकारः-'तेणं कालेण' मित्यादिकमुपोद्घातग्रन्थं तावदादावाह
ऊँ नमः सर्वज्ञाय । ते णं काले णं ते णं समए णं चंपानामं नयरी होत्था, वण्णओ ॥ सूत्रं १ ॥ .. तत्र योऽयं णंशब्दः स वाक्यालङ्कारार्थ; ते इत्यत्र च य एकारः स प्राकृतशैलीप्रभवो यथा 'करेमि भंते !' इत्यादिषु ततोऽयं वाक्यार्थो जात:-तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी बभूवेति, अधिकरणे चेयं सप्तमी, अथ कालसमययो: क: प्रति-विशेष:? उच्यते, काल इति सामान्यकाल; अवसर्पिण्याश्चतुर्थविभागलक्षण: समयस्तु तद्विशेषो यत्र सा नगरी स राजा, सुधर्मस्वामी च बभूव, अथवा तृतीयैवेयं, ततस्तेन कालेन-अवसर्पिणीचतुर्थारकलक्षणेन हेतुभूतेन तेन समयेन-तद्विशेषभूतेन हेतुना 'चंपा नाम नयरी होत्यत्ति अभवत् आसीदित्यर्थ: ननु चेदानीमपि साऽस्ति बद्ध
Page #2
--------------------------------------------------------------------------
________________
किं पुनरधिकृतग्रन्थकरणकाले? तत्कथमुक्तमासीदिति?, उच्यते, अवसर्पिणीत्वात् कालस्य वर्णकग्रन्थवर्णितविभूतियुक्ता तदानीमासीद् इदानीं नास्तीति, क वण्णओ'त्ति चम्पानगर्या वर्णकग्रन्थोऽत्रावसरे वाच्य;
स चायं-'ऋद्धस्थिमियसमिद्धा' ऋद्धा-भवनादिभिवृद्धिमुपगता स्तिमिता-भयवर्जितत्वेन स्थिरा समृद्धा-धनधान्यादियुक्ता तत: पदत्रयस्य कर्मधारयः बार 'पमुइयजणजाणवया' प्रमुदिता: प्रमोदकारणवस्तुनां सद्भावाज्जना:-नगरीवास्तव्यलोका जानपदाश्च-जनपदभवास्तत्रायाता: सन्तो यस्यां सा प्रमुदितजनजानपदा के 'आइण्णजणमणुस्सा' मनुष्यजनेनाकीर्णा-संकीर्णा, मनुष्यजनाकीर्णेति वाच्ये राजदन्तादिदर्शनादाकीर्णजनमनुष्येत्युक्तं,
'हलसयसहस्ससंकिट्ठवियट्ठलट्ठपन्नत्तसेउसीमा' हलानां-लाङ्गलानां शतैः सहस्रश्च शतसहस्रैर्वा-लक्षः संकृष्टा-विलिखिता विकृष्ट-दूरं यावदविकृष्टा हवा -आसन्ना लष्टा-मनोज्ञा कर्षकाभिमतफलसाधनसमर्थत्वात् 'पण्णत्तेति योग्या कृता बीजवपनस्य सेतुसीमा-मार्गसीमा यस्याः सा तथा, अथवा
संकृष्टादिविशेषणानि सेतूनि-कुल्याजलसेक्यक्षेत्राणि सीमासु यस्याः सा तथा, अनेन तज्जनपदस्य लोकबाहुल्यं क्षेत्रबाहुल्यं चोक्तं उत्क्षिप्ताध्ययनं YS 'कुक्कुडसंडेयगामपउरा' कुक्कुटा:-ताम्रचूडा पाण्डेया:-षण्डपुत्रका: षण्ढा एव तेषां ग्रामा:समूहास्ते प्रचुरा-प्रभूता यस्यां सा तथा, अनेन लोकप्रमुदितत्वं स व्यक्तीकृत, प्रमुदितो हि लोक: क्रीडार्थ कुक्कुटान् पोषयति षण्डांश्च करोतीति, 'उच्छुजवसालिकलिया' अनेन च जनप्रमोदकारणमुक्तं, नह्येवंप्रकारवस्त्वभावेन छ
प्रमोदो जनस्य स्यादिति, 'गोमहिसगवेलगप्पभूया' गवादयः प्रभूता:-प्रचुरा यस्यामिति वाक्यं गवेलका-उरभ्रा: AM दूध 'आयारवंतचेइयजुवइविविहसण्णिविट्ठबहुला' आकारवन्ति-सुन्दराकाणि यानि चैत्यानि-देवतायतनानि युवतीनां च-तरुणीनां पुण्यतरुणीनामिति हृदयं यानि र विविधानि संनिविष्टानि-संनिवेशनानि पाटकास्तानि बहुलानि-बहूनि यस्यां सा तथा 'उक्कोडिय-गायगंठिभेयभडतक्कर-खंडरक्खरहिया' उक्कोडा
उत्कोटा-लश्चेत्यर्थ: तया ते व्यवहरन्ति ते उत्कोटिका: गात्रान्-मनुष्यशरीरावयवविशेषान् कट्यादेः सकाशाग्रन्थिकार्षापणादिपोट्टलिकां भिन्दन्ति-आच्छिन्दतीति 88
गात्रग्रन्थिभेदा भटा:-चारभटा बलात्कारप्रवृत्तयः तस्करा:-तदेव-चौर्यं कुर्वन्तीत्येवंशीलास्तस्करा: खण्डरक्षा-दण्डपाशिका: शुल्कपाला वा एभी रहिता या सा तथा, एक * अनेन तत्रोपद्रवकारिणामभावमाह, 'खेमा' अशिवाभावात् 'निरुवद्दवा' निरुपद्रुता अविद्यमानराजादिकृतोपद्रवेत्यर्थः 'सुभिक्षा' सुष्ठ-मनोज्ञा प्रचुरा भिक्षा
भिक्षुकाणां यस्यां सासुभिक्षा,अत एव पाखण्डिकानां गृहस्थानांच'वीसत्थसुहावासा विश्वस्तानां निर्भयानामनुत्सुकानां वासुख-सुखस्वरूप: शुभो वा आवासो र यस्यां सा तथा, 'अणेगकोडीकोटुंबियाइण्णनिव्वुयसुहा' अनेका: कोटयो द्रव्यसंख्यायां स्वरूपपरिमाणे वा येषां ते अनेककोटय: तै: कौटुम्बिकै-कुटुम्बिभिश्चाकीर्णा-संकुला या सा तथा साचासौ निर्वृताच-संतुष्टजनयोगात् संतोषवतीति कर्मधारयोऽत एव सा चासौ सुखाच शुभा वेति कर्मधारयः नई
Page #3
--------------------------------------------------------------------------
________________
'नडनट्टग - जल्लमल्लमुट्ठिय - वेलंबगकहकपवक - लासकआइक्खय - लंखमंख - तूणइल्ल - तुंबवीणियअणेगतालाचराणुचरिया' नटा-नाटकानां नाटयितारो नर्तका-ये नृत्यन्ति अंकोल्ला इत्येके जल्ला-वरत्राखेलका: राज्ञः स्तोत्रपाठका इत्यन्ये मल्ला:-प्रतीता: मौष्टिका-मल्ला एव ये मुष्टिभि: प्रहरन्ति विडम्बका-विदूषका: कथका:-प्रतीता: प्लवका-ये उत्प्लवन्ते नद्यादिकं वा तरन्ति लासका ये रासकान् गायन्ति जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थ: आख्यायिका-ये शुभाशुभमाख्यान्ति लङ्घा-महावंशानखेलका मङ्खा-चित्रफलकहस्ता भिक्षाका: तूणइल्ला-तूणाभिधानवाद्यविशेषवन्त: तुम्बवीणिका-वीणावादका अनेके च ये तालाचरा-तालादानेन प्रेक्षकारिणस्तैरनुचरिता-आसेविता या सा तथा, 'आरामुज्जाणअगडतलाय-दीहियवप्पिणगुणोववेया' आरमन्ति येषु माधवीलतागृहादिषु दम्पत्यादीनि ते आरामा उद्यानानि-पुष्पादिमवृक्षसंकुलान्युत्सवादौ बहुजनभोग्यानि, 'अगडत्ति अवटा: -कूपास्तडागानि प्रतीतानि दीर्घिका-सारण्य, वप्पिण'त्ति केदारा: एतेषां ये गुणा रम्यतादयस्तैरुपपेता-युक्ता या सा तथा, उप अप इत इत्येतस्य शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादकारलोपे अपपेतेति भवतीति, 'उव्विद्धविपुल-गंभीरखायफलिहा' उद्विद्धं-उण्डं विपुलं-विस्तीर्णं गम्भीरम्-अलब्धमध्यं खातम्-उपरि विस्तीर्ण अध:संकटं परिखा च-अध उपरि च समखातरूपा यस्याः सा तथा, 'चक्कगयमुसुंढिओरोह-सयग्घिजमलकवाड-घणदुप्पवेसा' चक्राणि-अरघट्टयन्त्रिकाचक्राणि गदा:-प्रहरणविशेताः मुसुण्ढ्योऽप्येवं, अवरोध:प्रतोलीद्वारेष्ववान्तरप्राकारः संभाव्यते, शतघ्यो-महायष्ट्यो महाशिलामय्य, या, पातिता: शतानि पुरुषाणां घ्नन्ति यमलानि-समसंस्थितद्वयरूपाणि यानि कपाटानि घनानि च-निश्छिद्राणि तैर्दुष्प्रवेशा या सा तथा, धनुकुटिल-वंकपागारपरिखित्ता' धनुः कुटिलं-कुटिलधनु:
ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा, 'कविसीसय-वट्टरइयसंठियविरायमाणा' कपिशीर्षकैर्वृत्तरचितै: वर्तुलकृते: ए संस्थितै-विशिष्टसंस्थानवद्भिर्विराजमाना-शोभमाना या सा तथा 'अट्टालयचरियदार-गोपुरतोरणउन्नय-सुविभत्तरायमग्गा'
अट्टालका:-प्राकारोपरिवाश्रयविशेषा: चरिका-अष्टहस्तप्रमाणो नगर-प्राकारान्तरालमार्गः द्वाराणि भवनदेवकुलादीनां गोपुराणि-प्राकारद्वाराणि S तोरणानि-प्रतीतानि उन्नतानि-गुणवन्ति उच्चानि च यस्यां सा तथा, सुविभक्ता-विविक्ता राजमार्गा यस्यां सा तथा तत: पदद्वयस्य कर्मधारयः 'छेयायरियरइयदढफलिहइंदकीला' छेकेन-निपुणेनाचार्येण-शिल्पिना रचितो दृढो-बलवान् परिघ:-अर्गला इन्द्रकीलश्च-गोपुरावयवविशेषो यस्यां सा तथा 'विवणिवणिछेत्त-सिप्पियाइण्णनिव्वुयसुहा' विपणीनां-वणिक्पथानां हट्टमार्गाणां वणिजां च-वाणिजकानां क्षेत्रं-स्थानं या सा तथा शिल्पिभि:-कुम्भकारादिभिराकीर्णा सुनिर्वृतैः सुखैश्च-सुखिभिर्या राजदन्तादिदर्शनात् सा तथा "सिंघाडगतिग-चउक्कचच्चर-पणियावणविविहवत्थुपरिमंडिया' शृङ्गाटक-त्रिकोणं स्थानं त्रिकं यत्र रथ्यात्रयं मिलति चतुष्कं रथ्याचतुष्कमीलक: चत्वरं-बहुरथ्यापातस्थानं पणितानि-भाण्डानि तत्प्रधाना
।
॥३॥
र
Page #4
--------------------------------------------------------------------------
________________
आपणा-हट्टा: विविधवस्तूनि-अनेकविधद्रव्याणि एभिः परिमण्डिता या सा तथा 'सुरम्मा' अतिरमणीया 'नरवइपविइन्न-महिवइपहा' नरपतिना-राज्ञा
प्रविकीणों-गमनागमनाभ्यां व्याप्त: महीपतिपथो-राजमार्गों यस्यां सा तथा, अथवा नरपतिना प्रविकीर्णा-विक्षिप्ता निरस्ता शेषमहीपतीनां प्रभा यस्यां सा तथा, ताधर्म- भो 'अणेगवरतुरगमत्तकुंजर-रहपहकर-सीयसंदमाणी-आइन्न-जाणजुग्गा' अनेकैर्वरतुरगैर्मत्तकुञ्जरैः 'रहपहयर'त्ति रथनिकरैः शिबिकाभिः
र स्यन्दमानाभिराकीर्णा-व्याप्ता यानैर्युग्यैश्च या सा तथा, तत्र शिबिका:-कूटाकारेण छादिता जम्पानविशेषा स्यन्दमानिका:-पुरुषप्रमाणजम्पानविशेषाः
यानानि-शकटादीनि युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि फाइ जम्पानान्येवेति, 'विमउलनवनलिणि-सोभियजला' विमुकुलाभि-विकसितविमलाभिर्नवाभिनलिनी-पद्मिनीभिः शोभितानि जलानि यस्यां सा तथा, ह पंडुरवरभवणसन्निमहिया' पाण्डुरै-सुधाधवलैर्वरभवनै:-प्रासादै-सम्यक् नितरां महितेव महितापूजिता या सा तथा, 'उत्ताणनयणपेच्छणिज्जा'
सौभाग्यातिशयादुत्तानै:-अनिमिषैर्नयन:-लोचनैः प्रेक्षणीया या सा तथा'पासाईया' चित्तप्रसत्तिकारिणी दरिसणिज्जा' यां पश्यच्चक्षुः श्रमं तं गच्छति, अभिरूपा' मनोज्ञरूपा 'पडिरूवा' प्रतिरूपा द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा तथेति ॥सू.१॥
तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए पुण्णभद्दे नामं चेइए होत्था। वण्णओ ॥ सूत्रं २ ॥ A तत्थ णं चंपाए नयरीए कोणिको नाम राया होत्था । वण्णओ ॥ सूत्रं ३ ॥
तस्या णमित्यलङ्कारे चम्पाया नगर्या 'उत्तरपुरथिमेत्ति उत्तरपौरस्त्ये उत्तरपूर्वायामित्यर्थः दिसीभाए'त्ति दिग्भागे पूर्णभद्रं नाम चैत्यं-व्यन्तरायतनं, क
'वण्णओ'त्ति चैत्यवर्णको वाच्य, स स चायं-चिराइए पुव्वपुरिसपन्नत्ते' चिर : चिरकाल आदि : निवेशो यस्य तच्चिरादिकं, अत एव पूर्वपुरुषैः-अतीतनरैः प्रज्ञप्तं-उपादेयतया प्रकाशितं
पूर्वपुरुषप्रज्ञप्तं 'पुराणेत्ति चिरादिकत्वात् पुरातनं सहिए' शब्द-प्रसिद्धिस संजातो यस्य तच्छब्दितं वित्तए' वित्तं-द्रव्यं तदस्ति तद्वित्तिकं वृत्तिं वा आश्रितलोकानां ददाति यत्तवृत्तिदं 'नाए' न्यायनिर्नायकत्वात् न्याय: ज्ञातं वा-ज्ञातसामर्थ्यमनुभूततत्प्रसादेन लोकेनेति, 'सच्छत्ते सज्झए सघंटे सपडागाइपडागमंडिए' सह पताकया वर्तत इति सपताकं एकां पताकामतिक्रम्य या पताका सातिपताका तया मण्डितं यत्तत्तथा तच्च तच्चेति-कर्मधारयः, 'सलोमहत्थे लोममयप्रमार्जनकयुक्तं NR 'कयवेययाहिए' कृतं वितर्दिकं-रचितवेदिकं 'लाउल्लोइयमहिए' लाइयं यद्भूमेश्छगणादिनोपलेपनं उल्लोइयं-कुड्यमालानां सेटिकादिभि: संमृष्टीकरणं क ततस्ताभ्यां महितमिव महितं-पूजितं यत्तत्तथा, 'गोसीससरस-रत्तचंदणदहर-दिन्नपंचंगुलितले' गोशीर्षण-सरसरक्तचन्दनेन च दर्दरेण बहलेन चपेटाकारेण वा शक
Page #5
--------------------------------------------------------------------------
________________
114 11
दत्ता: पंचाङ्गुलास्तला-हस्तका: यत्र तत्तथा, 'उवचियचंदणकलसे' उपचिता- निवेशिताः
चन्दनकलशा-मङ्गल्यघटा यत्र तत्तथा, • 'चंदणघडसुकयतोरण-पडिदुवारदेसभागे' चन्दनघटाश्च सुष्ठ कृतास्तोरणानि च द्वारदेशभागं प्रति यस्मिंस्तच्चन्दनघटसुकृततोरणप्रतिद्वारदेशभागं, देशभागाश्च देशा एव, 'आसत्तोसत्त- विपुलवट्ट-वग्घारियमल्लदामकलावे' आसक्तो भूमौ संबद्ध: उत्सक्त- उपरि संबद्ध: विपुलो- विस्तीर्णः वृत्तो-वर्तुलः 'वग्घारियक्ति प्रलम्बमानः माल्यदामकलाप:- पुष्पमालासमूहो यत्र तत्तथेति 'पंचवण्णसुरभिमुक्क पुप्फपुञ्जोवयारकलिए' पंचवर्णेन सुरभिणा मुक्तेन- क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण-पूजया कलितं यत्तत्तथा 'कालागरु-पवरकुंदुरुक्कतुरुक्क-धूवमघमघंत गंधुद्धयाभिरामे' कालागरुप्रभृतीनां धूपानां यो मघमघायमानो गन्ध उद्धूत- उद्भूतस्तेनाभिरामं यत्तत्तथा, तत्र कुंदुरुक्कं चीडा तुरुक्कं सिल्हकं 'सुगंधवरगंघगंधिए' सद्गन्धा ये वरगन्धा- वासास्तेषां गन्धो यत्रास्ति तत्तथा 'गंघवट्टिभूए' सौरभ्यातिशयात् गन्धद्रव्यगुटिकाकल्पमित्यर्थः 'नडनट्टकजल्लमल्ल-मुट्ठियवेलंबंग-पवककहकलासक• आइक्खयलंखमंखतूणइल्ल- तुंबवीणियभुयगमागहपरिगए' पूर्ववन्नवरं भुजगा-भोगिन इत्यर्थः भोजका वा तदर्चका मागधा भट्टा: 'बहुजणजाणवयस्स विस्सुयकित्तिए' बहोर्जनस्य पौरस्य जानपदस्य च जनपदभवलोकस्य विश्रुतकीर्त्तिकं प्रतीतख्यातिकं, 'बहुजणस्स आहुस्स आहुणिज्जे' आहोतुः दातुः आहवनीयं संप्रदानभूतं 'पाहुणिज्जे' प्रकर्षेण आहवनीयमिति 'गमनिका 'अच्चणिज्जे' चन्दनगन्धादिभिः 'वंदणिज्जे' स्तुतिभिः 'पूयणिज्जे' पुष्पैः 'सक्कारणिज्जे' वस्त्रैः 'सम्माणणिज्जे' बहुमानविषयतया 'कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिज्जे' कल्याणमित्यादिधिया विनयेन पर्युपासनीयं 'दिव्वे' दिव्यं प्रधानं 'सच्चे' सत्यं सत्यादेशत्वात् 'सच्चोवाए' सत्यावपातं 'सत्यसेवं' सेवायाः सफलीकरणात् 'सन्निहियपाडिहेरे'
विहितदेवताप्रातिहार्य, 'कृष्ण एव जागसहस्सभागपडिच्छए' यागा:- पूजाविशेषा ब्राह्मणप्रसिद्धास्तत्सहस्राणां भागम् अंशं प्रतीच्छति आभाव्यत्वात् . यत्तत्तथा 'बहुजणो अच्चेइ आगम्म पुण्णभद्दं चेइअं । से णं पुण्णभद्दे चेइए एक्केणं महया वणसंडेण सव्वओ समंता संपरिखित्ते' सर्वतः सर्वदि समन्तात्-विदिक्षु च 'से णं वणसंडे किण्हे किण्होभासे' कृष्णावभासः- कृष्णप्रभः कृष्ण एव वाऽवभासत इति कृष्णावभास; 'नीले नीलोभासे' प्रदेशान्तरे 'हरिए हरिओभासे प्रदेशान्तर एव तत्र नीलो मयूरगलवत् हरितस्तु शुकपिच्छवत् हरितालाभ इति वृद्धा, 'सीए सीओ भासे' शीतः स्पर्शापेक्षया वल्ल्याद्याक्रान् वृद्धा, निद्धे निद्धो भासे' स्निग्धो न तु रुक्ष, 'तिव्वे तिव्वोभासे' तीव्रो वर्णादिगुणप्रकर्षवान्, 'किण्हे किण्हच्छाए' इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमिति न पुनरुक्तता, तथाहि-कृष्ण-कृष्णच्छाय, छाया चादित्यावरणजन्यो वस्तुविशेष; एवं 'नीले नीलच्छाए हरिए हरिच्छाए सीए सीयच्छाए निद्धे निद्धच्छाए तिव्वे तिव्वच्छाए घणकडियकडिच्छाए' अन्योऽन्यं शाखानुप्रवेशाद्बहलनिरन्तरच्छायः 'रम्मे महामेहनिकुरंबभूए' महामेघवृन्दकल्पे इत्यर्थ, 'ते णं पायवा
114 11
Page #6
--------------------------------------------------------------------------
________________
gawaragya Page
मूलमंतो कंदमंतो' कन्दो-मूलानामुपरि 'खंधमंतो' स्कन्धः स्थुडं 'तयामंतो सालमंतो शाला-शाखा 'पवालमंतो' प्रवाल:-पल्लवाङ्करः 'पत्तमंतो पुष्फमतो - यो फलमंतो बीयमंतो' 'अणुपुव्वसुजायरुइलवट्टभावपरिणया' आनुपू]ण-मूलादिपरिपाट्या सुष्ठु जाता रुचिरा: वृत्तभावं च परिणता येते तथा एक्कखंधा श्री अणेगसाला अणेगसाहप्पसाहविडिमा' अनेकशाखाप्रशाखो विटपस्तन्मध्यभागो वृक्षविस्तारो येषां ते तथा 'अणेगणरवामसुप्पसारिय-अगेज्झघण
विपुलवट्टखंधा' अनेकाभिर्नरवामाभि: सुप्रसारिताभिरग्राह्यो घनो-निविडो विपुलो-विस्तीर्णो वृत्तश्च स्कन्धो येषां ते तथा 'अच्छिद्दपत्ता' नीरंधपर्णा 'अविरलपत्ता' निरन्तरदला: 'अवाईणपत्ता' अवाचीनपत्रा:-अधोमुखपलाशा: अवातीनपत्रा वा-अवातोपहतबर्हा: 'अणईइपत्ता' ईतिविरहितच्छदा, 'निद्भूयजरठपंडुरयपत्ता' अपगतपुराणपाण्डुरपत्रा, 'नवहरियभिसंत-पत्तभारंधकारगंभीरदरिसणिज्जा' नवेन हरितेन 'भिसन्तत्ति दीप्यमानेन पत्रभारेण-दलसंचयेनान्धकारा-अन्धकारवन्तः अत एव गम्भीराश्च दृश्यन्ते ये ते तथा 'उवनिग्गयनवतरुणपत्त-पल्लवकोमलउज्जलचलंतकिसलयसुकुमाल-पवालसोहिय- वरंकुरग्गसिहरा' उपनिर्गतैर्नवतरुणपत्रपल्लवैरिति-अभिनवपत्रगुच्छै. तथा कोमलोज्ज्वलैश्चलगि किशलयै:-पत्रविशेषैस्तथा सुकुमालप्रवालैः शोभितानि वराङ्कराण्यपशिखराणि येषां ते तथा, इह चाङ्करप्रवालकिशलयपत्राणां अल्पबहुबहुतरादिकालकृतावस्थाविशेषाद् विशेष: संभाव्यत इति, निच्चं कुसुमिया निच्चं माइया' मयूरिता: 'निच्चं लवइया' पल्लविता: 'निच्चं थवइया' स्तबकवन्त: 'निच्च गुल्लइया' गुल्मवन्त: 'निच्चं गोच्छिया' जातगुच्छा; यद्यपि स्तबकगुच्छयोरविशेषो नामकोशेऽधीतस्तथाऽपीह विशेषो भावनीय; निच्चं
जमलिया' यमलतया समश्रेणितया व्यवस्थिता; 'निच्चं जुयलिया' युगलतया स्थिता: 'निच्चं विणमिया' 'विशेषेण फलपुष्पभारेण नता; 'निच्चं पणमिया' का तथैव नन्तुमारब्धा; 'निच्चं कुसुमियमाइयलवइयथवइय-गुलइयगोच्छियजमलियजुवलिय-विणमियपणमिय-सुविभत्तपिडिमंजरिवडेंसगधरा'
केचित् कुसुमिताद्येकैकगुणयुक्ता:अपरे तु समस्तगुणयुक्तास्तत: कुसुमिताश्च ते इत्येवं कर्मधारय: नवरं सुविभक्ता-विविक्ता: सुनिष्पन्न तया पिण्डयो-लुम्ब्य: मञ्जर्यश्च FE प्रतीतास्ता एवावतंसका:-शेखरकास्तान् धारयन्ति ये ते तथा, 'सुयबरहिणमयणसालकोइलकोभंडकभिंगारक-कोमलकजीवंजीवक
नदीमुहकविलपिंगलक्खगकारंड-चक्कवायकलहंससारस-अणेगसउणगणमिहुणविरइयसद्दण्णइय-महुरसरनाइए' शुकादीनां सारसान्तानां
अनेकेषां शकुनगणानां मिथुनैर्विरचितं शब्दोन्नतिकं च-उन्नतशब्दकं मधुरस्वरं च नादितं-लपितं यस्मिन् स तथा, वनखण्ड इति प्रकृतं 'सुरम्मे ॥६॥ B संपिडियदरियभमरमहुकरिपहकर-परिलिंतमत्तछप्पयकुसुमासवलोलमहुर-गुमगुमित-गुंजंतदेसभागे' संपिण्डिता दृप्तभ्रमरमधुकरीणां वनसत्कानामेव श्रीक 'पहकर'त्ति निकरा यत्र स तथा तथा परिलीयमाना-अन्यत आगत्य लयं यान्तो मत्तषट्पदा: कुसुमासवलोला:-किञ्जल्कलम्पटा: मधुरं गुमगुमायमाना: गुञ्जन्तश्च पीक
Page #7
--------------------------------------------------------------------------
________________
नयेषु ते तथा सविसुद्धरुक्म, से णं असोगवाह मोहिं फा
शब्दविशेषं विदधाना: देशभागेषु यस्य स तथा, तत: कर्मधारयः, 'अभितरपुष्फफला बाहिरपत्तुच्छन्ना पत्तेहि य पुष्फेहि य उच्छन्न पलिच्छन्ना' घोर अत्यंतमाच्छादिता इत्यर्थः एतानि पुनर्वृक्षाणां विशेषणानि 'साउफले मिट्ठफले'इत्यतो वनषण्डस्य भूयो विशेषणानि 'निरोयए' रोगवर्जित; 'नाणाविह
गुच्छगुम्ममंडवगसोहिए विचित्तसुहकेउभूए' विचित्रान्-शुभान् केतून-ध्वजान् भूत-प्राप्त; 'वाविपुक्खरिणीदीहियासुनिवेसिय-रम्मजालहरए' वापीषु-चतुरस्रासु पुष्करिणीषु-वृत्तासु पुष्करवतीषु वा दीर्घिकासु-ऋजुसारणीषु सुष्ठु निवेशितानि रम्याणि जालगृहकाणि यत्र स तथा 'पिंडिमनीहारिम-सुगंधिसुह-सुरभिमणहरं महया गंधद्धणि मुयंता' पिंडिमनिर्हारिमां पुद्गलसमूहरूपांदूरदेशगामिनी चसद्गन्धि-सुगन्धिकांशुभसुरभिभ्यो इगन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तां च महता मोचनप्रकारेण विभक्तिव्यत्यात् महतीं वा गन्ध एवं घ्राणहेतुत्वात् तृप्तिकारित्वाद्गन्धवाणिस्तां मुञ्चन्त इति ई
वृक्षविशेषणमेवमितोऽन्यान्यपि 'नाणाविहगुच्छगुम्ममंडवक-घरकसुहसेउकेउबहुला' नानाविधा: गुच्छा गुल्मानि मण्डपका गृहकाणि च येषां सन्ति ते तथा, a तथा शुभा: सेतवो-मार्गा आलवालपाल्यो वा केतवश्च-ध्वजा-बहुला-बहवो येषां ते तथा, तत: कर्मधारयः, अणेगरहजणजोग्ग-सिबियपविमोयणा' अनेकेषांक रथादीनामधोऽतिविस्तीर्णत्वात् प्रविमोचनं येषु ते तथा 'सुरम्मा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा । तस्स णं वणसंडस्स बहुमज्झदेसभागे एत्थ
णं महं एक्के असोगवरपायवे पण्णत्ते, कुसविकुस-विसुद्धरुक्खमूले कुशा-दर्भा विकुशा-वल्वजादयस्तैर्विशुद्धं-विरहितं वृक्षानुरूपं मूलं-समीपं यस्य स RE तथा, 'मूलमंते' इत्यादिविशेषणानि पूर्ववद्वाच्यानि यावत् 'पडिरूवे, से णं असोगवरपायवे अन्नेहिं बहूहिं तिलएहिं लउएहिं छत्तोएहिं सिरिसेहि
सत्तवण्णेहिं दहिवणेहिं लोद्धेहिं धवेहिं चंदणेहिं अज्जुणेहिं निबेहिं कुडएहिं कलंबेहिं सव्वेहि फणसेहिं दाडिमेहिं सालेहिं तालेहिं तमालेहिं पिएहिं SED पियंगूहिं पुरोवएहिं रायरुक्खेहिं नंदिरुक्खेहिं सव्वओ समंता संपरिक्खित्ते, ते णं तिलया लउया जाव नंदिरुक्खा कुसविकुसविसुद्धरुक्खमूला छ
मूलमंतो' इत्यादि पूर्ववत्, यावत् 'पडिरूवा, ते णं तिलया जाव नंदिरुक्खा अन्नाहिं बहूहिं पउमलयाहि नागलयाहिं असोगलयाहिं चंपयलयाहिं चूयलयाहिं वणलयाहि वासंतियलयाहिं कुंदलयाहिं सामलयाहिं सव्वओ समंता संपरिक्खित्ता, ताओ णं पउमलयाओ निच्चं कुसुमियाओ जाव पडिरूवाओ, तस्स णं असोगवरपायवस्स हेट्ठा ईसिखंधंसमल्लीणे' स्कन्धासन्नमित्यर्थः 'एत्थं णं महं एक्के पुढविसिलापट्टए पण्णत्ते' 'एत्थर
णं'तिशब्दोऽशोकवरपादपस्य यदधोऽत्रेत्येवं संबन्धनीय, विक्खंभायामसुप्पमाणे किण्हे अंजणकवाणकुवलय-हलहरकोसेज्जर आगासकेसकज्जलंगीखंजणसिंगभेयरिट्ठय - जंबूफलअसणकसणबंधण- नीलुप्पलपत्तनिकरअयसिकुसमप्पयासे' नील इत्यर्थ: अञ्जनको-वनस्पति: द्ध हलधरकोशेयं-बलदेववस्त्रं कज्जलाङ्गी-कज्जलगृहं शृङ्गभेदो-महिषादिविषाणच्छेदः रिष्ठकं-रलं असनको-बियकाभिधानो वनस्पति: सनबन्धन-सनपुष्पवृन्तं श्रद्धा
I७॥
Page #8
--------------------------------------------------------------------------
________________
॥८
॥
मरकतमसारकलित्तनयणकीयरासिवन्ने' मरकत-रत्नं मसारो-मसृणीकारक: पाषाणविशेष: 'कडित्तं' ति कडिनं कृत्तिविशेष: नयनकीका-नेत्रमध्यतारा को तद्राशिवर्ण: काल इत्यर्थ, निद्धघणे' स्निग्धघन: 'अट्ठसिरे' अष्टशिरा: अष्टकोण इत्यर्थः 'आयंसतलोवमे सुरम्मेवार ज्ञाताधर्म- ईहामिगउसभतुरग-नरमगरवालग-किन्नररुरुसरभ-चमरवणलय-पउमलयभत्तिचित्ते' ईहामृगा:-वृकाः व्यालका: श्वापदा: भूजगा वा कवाङ्गम्
'आईणगरुय-बूरणवणीयतूलफासे' आजिनकं चर्ममयं वस्त्रं रूतं प्रतीतंबूरो-वनस्पतिविशेष: तूलम्-अर्कतूलं 'सीहासणसंठिए पासाईए जाव पडिरूवेत्ति - इह ग्रन्थे वाचनाद्वयमस्ति, तत्रैकां बृहत्तरां व्याख्यास्यामो, द्वितीया तु प्राय: सुगमैव, यच्च तत्र दुरवगमं तदितरव्याख्यानतोऽवबोद्धव्यमिति ॥सू०२॥ घर कूणिए नाम राय'त्ति कूणिकनामा श्रेणिकराजपुत्रो राजा होत्य'त्ति अभवत्। 'वन्नओ'त्ति तद्वर्णको वाच्य; स च 'महया
हिमवंतमहंत-मलयमंदर-महिंदरसारे' इत्यादि पसंतडिंबडमरं रज्जं पसासेमाणे विहरति' इत्येतदन्त; तत्र महाहिमवानिव महान् शेषराजापेक्षया तथा मलय पर्वतविशेषो मन्दरो-मेरुमहन्द्रः-शक्रादिदेवराजस्तद्वत्सार-प्रधानो य: स तथा, तथा प्रशान्तानि डिम्बानि-विघ्ना: डमराणि-राजकुमारादिकृतविड्वरा यस्मिंस्तत्तथा प्रसाधयन्' पालयन् 'विहरति' आस्ते स्मेति, समग्रं पुनरग्रे व्याख्यास्यामः ॥सू०३ ॥
ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स अंतेवासी अज्जसुहम्मे नाम थेरे जातिसंपन्ने कुलसंपण्णे बलरूवविणयणाणदसणचरित्तलाघवसंपण्णे ओयंसी तेयसी वच्चंसी जसंसी जियकोहे जियमाणे जियमाए जियलोहे जियइंदिए जियनिद्दे जियपरिसहे जीवियासमरणभयविप्पमुक्के तवप्पहाणे गुण-प्पहाणे एवं करणचरण-निग्गहणिच्छय-अज्जवमद्दवलाघव-खंतिगुत्तिमुत्ति १० विज्जामंतबंभवेयनयनियमसच्चसोय-णाणदंसण २० चारित्त संपन्ने ओराले घोरे घोरव्वए घोरतवस्सी घोरबंभचेरवासी उच्छुढशरीरे
संखित्तविउलतेयल्लेसे चोदसपुब्बी चउणाणोवगते पंचहि अणगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूविज्जमाणे Fos सुहंसुहेणं विहरमाणे जेणेव चंपा नयरी जेणेव पुण्णभद्दे चेतिए तेणामेव उवागच्छइ उवागच्छइत्ता अहापडिरूवं उग्गहं उग्गिणिहत्ता संजमेणं
तवसा अप्पाणं भावेमाणे विहरति ॥सू०४॥ पाक 'थेरे'त्ति श्रुतादिभिर्वृद्धत्वात् स्थविरः 'जातिसंपन्न' इति उत्तममातृकपक्षयुक्त इति प्रतिपत्तव्यमन्यथा मातृकपक्षसंपन्नत्वं पुरुषमात्रस्यापि स्यादिति नास्योत्कर्षः पर
कश्चिदुक्तो भवेद् उत्कर्षाभिधानार्थं चास्य विशेषणकलापोपादानं चिकीर्षितमिति, एवं कुलसंपन्नोऽपि, नवरं कुलं-पैतृकः पक्ष: तथा बल-संहननविशेषसमुत्थः प्राण: आ रूपम्-अनुत्तर-सुररूपादनंतगुणं शरीरसौंदर्य विनयादीनि प्रतीतानि नवरं लाघव-द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्याग: एभि: संपन्नो य: स तथा, ओयंसित्ति श्री
८॥
Page #9
--------------------------------------------------------------------------
________________
ओजो-मानसोऽवष्टम्भस्तद्वानोजस्वी तथा तेजस्वी तेज:-शरीरप्रभा तद्वांस्तेजस्वी वचो-वचनं सौभाग्याधुपेतं यस्यास्ति स वचस्वी अथवा वर्च:-तेजः प्रभाव कर इत्यर्थस्तद्वान् वर्चस्वी- यशस्वी ख्यातिमान्, इह विशेषणचतुष्टयेऽपि अनुस्वारः प्राकृतत्वात्, जितक्रोध इत्यादि तु विशेषणसप्तकं प्रतीतं, नवरं क्रोधादिजय
उदयप्राप्तक्रोधादिविफलीकरणतोऽवसेय; तथा जीवितस्य-प्राणधारणस्याशा-वाञ्छा मरणाच्च यद्भयंताभ्यां विप्रमुक्त:जीविताशामरणभयविप्रमुक्तस्तदुभयोपेक्षक इत्यर्थः तथा तपसा प्रधान-उत्तमः शेषमुनिजनापेक्षया तपो वा प्रधानं यस्य स तपः प्रधान, एवं गुणप्रधानोऽपि, नवरं गुणा:-संयमगुणा; एतेन च विशेषणद्वयेन
तप:संयमौ पूर्वबद्धाभिनवयोः कर्मणोर्निर्जरणानुपादानहेतू मोक्षसाधने मुमुक्षूणामुपादेयावुपदर्शितौ, गुणप्राधान्ये प्रपञ्चार्थमेवाह- 'एवं करणे' त्यादि तथा । कई गुणशब्देन प्रधानशब्दोत्तरपदेन तस्य विशेषणमुक्तमेवं करणादिभिरेकविंशत्या शब्दैरेकविंशतिविशेषणान्यध्येयानि, तद्यथा-करणप्रधानश्चरणप्रधानो
यावच्चरित्रप्रधान, तत्र करणं-पिण्डविशुद्ध्यादि, यदाह- "पिंडविसोही समिई भावणे" त्यादि, चरण-महाव्रतादि, आह च 'वयसमणधम्मसंजमवेयावच्चं S 'त्यादि, निग्रह-अनाचारप्रवृत्तेनिषेधनं निश्चय:-तत्त्वानां निर्णय: विहितानुष्ठानेषु वाऽवश्यंकरणाभ्युपगम: आर्जवं-मायानिग्रहो मार्दवं-माननिग्रहो लाघवं-क्रियासु
दक्षत्वं क्षान्ति:-क्रोधनिग्रहः गुप्तिर्मनोगुप्त्यादिका, मुक्तिर्निर्लोभता, विद्या:-प्रज्ञप्त्यादिदेवताधिष्ठिता वर्णानुपूर्व, मन्त्रा-हरिणेगमिष्यादिदेवताधिष्ठितास्ता एव अथवा विद्या: ससाधना; साधनरहिता मन्त्रा, ब्रह्म-ब्रह्मचर्यं सर्वमेव वा कुशलानुष्ठानं वेदः-आगमो लौकिकलोकोत्तरकुप्रावचनिकभेदः नया-नैगमादयः सप्त प्रत्येक शतविधा: नियमा-विचित्रा अभिग्रहविशेषा: सत्यं वचनविशेषं शौचं-द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारता ज्ञानं-मत्यादि दर्शनं-चक्षुर्दर्शनादि सम्यक्त्वं वा चारित्रं-बाह्यं सदनुष्ठान, यच्चेह करणचरणग्रहणेऽपि आर्जवादिग्रहणं तदार्जवादीनां प्राधान्यख्यापनार्थ, ननु जितक्रोधत्वादीनां आर्जवादीनां चको विशेष:?,उच्यते, जितक्रोधादिविशेषणेषु तदुदयविफलीकरणमुक्तं मार्दवप्रधानादिषु तु उदयनिरोध; अथवा यत एव जितक्रोधादिरत एव क्षमादिप्रधान इत्येवं हेतुहेतुमद्भावात् विशेष, तथा ज्ञानसंपन्न इत्यादौ ज्ञानादिमत्त्वमात्रमुक्तं ज्ञानप्रधान इत्यादौ तु तद्वतां मध्ये तस्य प्राधान्यमित्येवमन्यत्राप्यपौनरुक्त्यं भावनीयं,
तथा ओराले 'त्ति भीमो भयानक, कथम्? -अतिकष्टं तप: कुर्वन् पार्श्ववर्तिनामल्पसत्त्वानां भयानको भवति, अपरस्त्वाह उराले 'त्ति उदार-प्रधान: घोरित्ति घोरो निघृण: परिषहेन्दियकषायाख्यानां रिपूणां विनाशे कर्तव्ये, अन्ये स्वात्मनिरपेक्षं घोरमाहुः तथा घोरव्वए त्ति घोराणि-अन्यैर्दुरनुचराणि व्रतानि-महाव्रतानि यस्य र स तथा, घोरैस्तपोभिस्तपस्वी च, तथा घोरं च तद्ब्रह्मचर्यं चाल्पसत्त्वैर्दु:खं यदनुचर्यते तस्मिन् घोरब्रह्मचर्य वस्तुं शीलमस्येति घोरब्रह्मचर्यवासी 'उच्छूढशरीरे'
'उच्छूढंति उज्झितमिवोज्झितं शरीरं येन स तत्-सत्कारं प्रति नि:स्पृहत्वात्, तथा 'संखित्त'त्ति संक्षिप्ता शरीरान्तर्वर्तिनी विपुला अ अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्था तेजोलेश्या विशिष्टतपोजन्यलब्धिविषयप्रभवा तेजोज्वाला यस्य स संक्षिप्तविपुलतेजोलेश्य: तथा चतुर्दशपूर्वीति की
Page #10
--------------------------------------------------------------------------
________________
शाङ्गम्
वेदप्रधान इत्येतस्यैव विशेषाभिधानं, चतुर्ज्ञानोपगतः केवलवर्जज्ञानयुक्त इत्यर्थ; अनेन च ज्ञानप्रधान इत्येतस्य विशेषोऽभिहित; पञ्चभिरनगारशतैः-साधुशतैः 'साई' सह समन्तात्परिकरित इत्यर्थः 'पुव्वाणुपुन्विन्ति पूर्वानुपूर्व्या न पश्चानुपूर्व्या अनानुपूर्व्या वेत्यर्थ; क्रमेणेति हृदयं, 'चरन्' संचरन्, एतदेवाह'गामाणुगामं कर दूइज्जमाणे'त्ति ग्रामश्चानुग्रामश्च विवक्षितग्रामानन्तरग्रामो ग्रामानुग्रामं तत् द्रवन्-गच्छन् एकस्माद्ग्रामादनन्तरं ग्राममनुल्लङ्घयन्तित्यर्थः अनेनाप्यप्रतिबद्धविहारमाह, श्रेणिकतत्राप्यौत्सुक्याभावमाह, तथा 'सुहंसुहेणं विहरमाणे'त्ति अत एवं सुखंसुखेनशरीरखेदाभावेन संयमबाधाऽभावेन च विहरन्-स्थानात् स्थानान्तरं गच्छन् ग्रामादिषु
वा तिष्ठन् जेणेवत्ति यस्मिन्नेव देशे चम्पा नगरी यस्मिन्नेव च प्रदेशे पूर्णभद्रं चैत्यं तेणामेवे'त्ति तस्मिन्नेव देशे उपागच्छति, क्वचिद्राजगृहे गुणसिलके इति दृश्यते, कुन इस चापपाठ इति मन्यते, उपागत्य च यथाप्रतिरूपं-यथोचितं मुनिजनस्य अवग्रहम्-आवासमवगृह्य-अनुज्ञापनापूर्वकं गृहीत्वा संयमेन तपसा चात्मानं भावयन् विहरति-आस्ते स्म ॥सू०४॥
तए णं चंपानयरीए परिसा निग्गया कोणिओ निग्गओ धम्मो कहिओ परिसा जामेव दिसं पाउन्भूया तामेव दिसि पडिगया १ । तेणं कालेणं तेणं समयेणं अज्जसुहम्मस्य अणगारस्य जेढे अंतेवासी अज्जजंबू णामं अणगारे कासवगोत्तेणं सत्तुस्सेहे जाव अज्जसुहम्मस्स थेरस्स अदूरसामंते उद्धंजाणू अहोसिरे झाण-कोट्ठोवगते संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तते णं से अज्जजंबूणामे जायसड्डे जायसंसए जायकोउहल्ले संजातसड्डे संजातसंसए संजायकोउहल्ले उप्पन्नसड्डे उप्पन्नसंसए उप्पन्नकोउहल्ले समुप्पन्नसड्डे समुप्पन्नसंसए समुप्पन्नकोउहल्ले उठाए उडेति उट्ठाए उठ्ठित्ता जेणामेव अज्जसुहम्मे थेरे तेणामेव उवागच्छति २ अज्जसुहम्मं थेरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ वंदति नमंसति वंदित्ता नमंसित्ता अज्जसुहम्मस्स थेरस्स णच्चासन्ने नातिदूरे सुस्सूसमाणे णमंसमाणे अभिमुहं (हे) पंजलिउडे विणएणं पज्जुवासमाणे एवं वयासी-जति णं भंते ! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धेणं पुरिसुत्तमेणं पुरिससीहेणं पुरिसवरपुंडरीएणं पुरिसवरगंधहत्थीणा लोगुत्तमेणं लोगनाहेणं लोगहिएणं लोगपइवेणं लोगपज्जोयगरेणं अभयदयेणं चक्खुदयेणं ' मग्गदयेणं सरणदयेणं बोहिदयेणं धम्मदयेण धम्मदेसयेण धम्मनायगेणं धम्मसारहीणा धम्मवरचाउरंतचक्कवट्टिणा अप्पडिहयवरनाणदसणधरेणं वियदृछउमेणं जिणेणं जाणएणं (जावएणं) तिन्नेणं तारएणं बुद्धणं बोहएणं मुत्तेणं मोअगेणं सव्वण्णेणं सव्वदेरिसिणा
॥१०॥ सिवमयल-मरुतमणंत-मक्खयमव्वाबाह-मपुणराहवित्तियं सासयं ठाणमुवगतेणं पंचमस्स अंगस्स अयमद्वे पन्नत्ते, छट्ठस्स णं अंगस्स णं भंते ! णायाधम्मकहाणं के अढे पन्नते ? जंबूत्ति तए णं अज्जसुहम्मे थेरे अज्जजंबूणामं अणगारं एवं वयासी एवं खलु जंबू समणेणं भगवता
Page #11
--------------------------------------------------------------------------
________________
महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स दो सुयक्खंधा पन्नत्ता, तंजहा णायाणि य धम्मकहाओ य, [जति णं भंते ! समणेणं भगवता
महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स दो सुयखंधा पन्नत्ता तंजहा-णायाणि य धम्मकहाओ य,] पढमस्स णं भंते! सुयकखंधस्स समणेणं ॥११॥
जाव संपत्तेणं णायाणं कति अज्झयणा पन्नत्ता?, एवं खलु जंबू! समणेणं जाव संपत्तेणं णायाणं एगूणवीसं अज्झयणा पन्नत्ता, तंजहा-उक्खित्तणाए १ संघाडे २, अंडे ३ कुम्मे य ४ सेलगे५ । तुंबे य ६ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा इय १० ॥१॥ दावहवे
११ उदगणाए १२, मंडुक्के १३ तेयलीविय १४ । नंदीफले १५ अवरकंका १६, आइण्णे १७ सुसुमा इय १८ ॥२॥ अवरे य पुंडरीयणायए एई १९ एगुणवीसतिमे ।सू०५।
'तए णं'त्ति ततोऽनन्तरं णमित्यलंकारे चम्पाया नगर्या; परिषत्-कूणिकराजादिका निर्गता-नि:सृता सुधर्मस्वामी-वन्दनाथ, जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगए'त्ति यस्या दिश: सकाशात् प्रादुर्भूता-आविर्भूता आगता इत्यर्थ: तामेव दिशं प्रतिगतेति । तस्मिन् काले तस्मिन् समये आर्यसुधर्मणोऽन्तेवासी आर्यजम्वूनामानगारः काश्यपगोत्रेण 'सत्तुस्सेहे'त्ति सप्तहस्तोच्छयो यावत्-करणादिदं दृश्यं 'समचउरंससंठाणसंठिए वज्जरिसहनारायसंघयणे कणगपुलगनिघसपम्हगोरे' कनकस्य-सुवर्णस्य 'पुलग'त्ति यः पुलको लवस्तस्य यो निकष-कषपट्टे रेखालक्षण: तथा पम्ह'ति पद्मगर्भस्तद्वत् गौरो यः स तथा, वृद्धव्याख्या तु कनकस्य न लोहादेर्य: पुलक:-सारो वर्णातिशय: तत्प्रधानो यो निकषो-रेखा तस्य यत्पक्ष्मबहुलत्वं तद्वद्यो गौरः स कनकपुलकनिकषपक्ष्मगौर; तथा 'उग्रतपा' उग्रम्-अप्रधृष्यं तपोऽस्येतिकृत्वा, तथा तत्ततवे' तप्तं-तापितं तपो येन सतप्ततपा; एवं तेन तत्तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्मापि तपोरूप: संतापितो यतोऽन्यस्यास्पृश्यमिव जातमिति तथा महातपाः-प्रशस्ततपा बृहत्तपा वा, तथा दीप्तं तपो यस्य स दीप्ततपाः, दीप्तं तु हुताशन इव ज्वलत्तेज:
कर्मेन्धनदाहकत्वात्, तथा उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेयलेसे" इति पूर्ववत्, एवंगुणविशिष्टो जम्बूस्वामी to भगवान् आर्यसुधर्मण: स्थविरस्य 'अदूरसामंते'त्ति दूरं-विप्रकर्ष: सामन्तं-समीपं उभयोरभावोऽदूरसामन्तं तस्मिन्नातिदूरे नातिसमीपे उचिते देशे स्थित इत्यर्थः
कथं ? -'उड्ढुंजाणू' इत्यादि शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याभावाच्च उत्कटुकासन: सन्नपदिश्यते ऊद्धर्वं जानुनि यस्य स ऊध्र्वजानु: अध: शिरा: नि अधोमुखो नोर्ध्व तिर्यग् वा विक्षिप्तदृष्टिः किं तु नियतभूभागनियमितदृष्टिरिति भावना, 'झाणकोट्ठोवगए'त्ति ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो
ध्यानकोष्ठोपगत; यथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रकीर्णं भवत्येवं स भगवान् धर्मध्यानकोष्ठकमनुप्रविश्येन्द्रियमनांस्यधिकृत्य संवृतात्मा भवतीति भावः, व संयमेन-संवरेण तपसा-ध्यानेनात्मानं भावयन्-वासयन् विहरति-तिष्ठति ।
॥११॥
Page #12
--------------------------------------------------------------------------
________________
Man
'तए णं से' इत्यादि, तत इत्यानन्तर्ये तस्मात् ध्यानादनन्तरं णमित्यलंकारे, 'स' इति पूर्वप्रस्तुतपरामर्शार्थ: तस्य तु सामान्योक्तस्य विशेषावधारणार्थं का र आर्यजम्बूनामेति, स च उत्तिष्ठतीति संबन्ध; किम्भूत: सन्नित्याह- जायसद्धे' इत्यादि, जाता-प्रवृत्ता श्रद्धा-इच्छाऽस्येति जातश्रद्ध, क्व? -वक्ष्यमाणानां पदार्थानां अशाङ्गम् ।
तत्त्वपरिज्ञाने स तथा, जात: संशयोऽस्येति जातसंशय; संशयस्त्वनिर्धारितार्थं ज्ञानमुभयवस्त्वंशावलम्बितया प्रवृत्तं, स त्वेवं तस्य भगवतो जात:-यथा भगवता E श्रीमन्महावीरवर्द्धमानस्वामिना त्रिभुवनभवनप्रकाशप्रदीपकल्पेन पञ्चमस्यांगस्य समस्तवस्तुस्तोमव्यतिकराविर्भावनेनार्थोऽमिहित एवं षष्ठस्याप्युक्तोऽन्यथा वेति, ॥१२॥
तथा 'जातकुतूहलो' जातं कुतूहलं यस्य स तथा, जातौत्सुक्य इत्यर्थ: विश्वस्यापि विश्वव्यतिकरस्य पञ्चमाङ्गेप्रतिपादितत्वात्पष्ठाङ्गस्य कोऽन्योऽर्थो भगवताऽभिहितो
भविष्यतीति, संजातश्रद्ध इत्यादौ समुत्पन्नश्रद्ध इत्यादौ च संशब्दः प्रकर्षादिवचनः तथा उत्पन्नश्रद्धः प्रागभूता उत्पन्ना श्रद्धा यस्येत्युत्पन्नश्रद्धः अथोत्पन्नश्रद्धत्वस्य छूट जातश्रद्धत्वस्य च कोऽर्थभेदो?, न कश्चिदेव, किमर्थं तत्-प्रयोग:? हेतुत्वप्रदर्शनार्थं, तथाहि उत्पन्नश्रद्धत्वा-ज्जातश्रद्धः प्रवृत्तश्रद्ध इत्यर्थ; अपरस्त्वाह-जाता श्रद्धा कई यस्य प्रष्टं स जातश्रद्धः कथं जातश्रद्धो?, यस्माज्जातसंशय: षष्ठाङ्गार्थ: पञ्चमानार्थवत् प्रज्ञप्त: उतान्यथेति, कथं संशयोऽजनि?, यस्मात् जातकुतूहल, कीदृशो नाम
षष्ठाङ्गस्याओं भविष्यति कथं च तमहमवभोत्स्ये? इति तावदवग्रह; एवं संजातोत्पन्नसमुत्पन्नश्रद्धादय ईहापायधारणाभेदेन वाच्या इति, 'उठाए उढेइत्ति उत्थानमुत्था-ऊर्ध्व वर्त्तनं तया उत्थया उत्तिष्ठति उत्थाय च 'जेणे'त्यादि प्रकटं, 'अज्जसुहम्मे थेरे' इत्यत्र षष्ठयर्थे सप्तमीति 'तिखुत्तो'त्ति त्रिकृत्वस्त्रीन् वारान् । 'आदक्षिणप्रदक्षिणां' दक्षिणपार्खादारभ्य परिभ्रमणतो दक्षिणपार्श्वप्राप्तिरादक्षिणप्रदक्षिणा तां 'अज्जसुहम्मं थेरं' इत्यत्र पाठान्तरे ई आदक्षिणात्प्रदक्षिणो-दक्षिणपार्श्ववर्ती य: स तथा तं 'करोति' विदधाति वन्दते-वाचा स्तौति नमस्यति-कायेन प्रणमति नात्यासन्ने नातिदूरे उचिते देशे इत्यर्थः XR 'सुस्सूसमाणे'त्ति श्रोतुमिच्छन् 'नमंसमाणे'त्ति नमस्यन् प्रणमन् अभिमुख: 'पंजलिउडे'त्ति कृतप्राञ्जलि: विनयेन प्रणमति-उक्तलक्षणेन ‘पज्जुवासमाणे'त्ति व पर्युपासनां विदधान: ‘एव'मिति वक्ष्यमाणप्रकारं 'वदासित्ति अवादीत् यदवादीत्, तदाह 'जईत्यादि प्रकटं नवरं यदि भदन्त ! श्रमणेन
पञ्चमाङ्गस्यायमर्थ:-अनन्तरोदितत्वेन प्रत्यक्ष: प्रज्ञप्तस्तत: षष्ठाङ्गस्य कोऽर्थ: प्रज्ञप्त इति प्रश्नवाक्यार्थ; अथोत्तरदानार्थं 'जम्बूनामेत्ति हे जम्बू ! न इति-एवंप्रकारेणामन्त्रणवचसाऽऽमन्त्र्य आर्यसुधर्मा स्थविरः आर्यजम्बूनामानं अनगारमेवमवादीत्-'नायाणि'त्ति ज्ञातानि-उदाहरणानीति प्रथम: श्रुतस्कन्धः
'धम्मकहाओ'त्ति धर्मप्रधाना: कथा: धर्मकथा इति द्वितीय: 'उक्खित्ते'त्यादि श्लोकद्वयं सार्द्ध, तत्र मेघकुमारजीवेन हस्तिभवे वर्तमानेन य: पादर का उत्क्षिप्तस्तेनोत्क्षिप्तेनोपलक्षितं मेघकुमारचरितमुत्क्षिप्तमेवोच्यते, उत्-क्षिप्तमेव ज्ञातम्-उदाहरणं विवक्षितार्थसाधनमुत्क्षिप्तज्ञातं ज्ञातता चास्यैवं
Page #13
--------------------------------------------------------------------------
________________
॥१३
भावनीया-दयादिगुणवन्तः सहन्त एव देहकष्टं, उत्क्षिप्तैकपादो मेघकुमारजीवहस्तीवेति, एतदर्थाभिधायकं सूत्रमधीयमानत्वादध्ययनमुक्तमेवं सर्वत्र १ । तथा छ संघाटक:-श्रेष्ठिचौरयोरेकबन्धनबद्धत्वमिदमप्यभीष्टार्थज्ञापकत्वात् ज्ञातमेव, एवमोचित्येन सर्वत्र ज्ञातशब्दो योज्य, यथायथं च ज्ञातत्वं प्रत्यध्ययनं
तदर्थावगमादवसेयमिति २। नवरं अण्डकं-मयूराण्डं ३। कूर्मश्च कच्छप: ४। शैलको राजर्षि: ५ । तुम्बं च-अलाबु: ६ । रोहिणी श्रेष्ठिवधूः ७ । ER मल्ली-एकोनविंशतितमजिनस्थानोत्पन्ना तीर्थकरी ८ । माकन्दी नाम वणिक् तत्पुत्रो माकन्दीशब्देनेह गृहीत: ९ । चंद्रमा इति च १० । 'दावद्दवे'त्ति समुद्रतटे
वृक्षविशेषा:११ । उदक-नगरपरिखाजलं तदेव ज्ञातम्-उदाहरणं उदकज्ञातं १२ । मण्डूक: नन्दमणिकारश्रेष्ठिजीव:१३ । 'तेयली इय'त्ति तेतलीसुताभिधानोऽमात्य
इति च १४ । 'नंदीफलत्ति नन्दिवृक्षाभिधानतरुफलानि १५ । 'अवरकंका' धातकीखण्डभरतक्षेत्रराजधानी १६ । 'आइण्णो'त्ति आकीर्णा-जात्या: धाड समुद्रमध्यवर्तिनोऽश्वा: १७ । 'सुंसुमा इयत्ति सुंसुमाभिधाना श्रेष्ठिदुहिता १८ । अपरं च पुण्डरीकज्ञातमेकोनविंशतितममिति १९ । * जति णं भंते ! समणेणं जाव संपत्तेणं णायाणं एगूणवीसा अज्झयणा पन्नत्ता, तंजहा-उक्खित्तणाए जाव पुंडरीएत्ति य, पढमस्स णं
भंते ! अज्झयणस्स के अट्ठ पन्नत्ते? एवं खलु जंबू ! तेणं कालेणं २ इहेव जंबूद्दीवे दीवे भारहे वासे दाहिणद्धभरहे रायगिहे णामं नयरे होत्था, वण्णओ, गुणसिलए चेतिए वन्नओ, तत्थ णं रायगिहे नगरे सेणिए नाम राया होत्था महताहिमवंत महंत-मलय-मंदर-महिंदसारे वन्नओ, तस्स णं सेणियस्स रन्नो नंदा नामं देवी होत्था सुकुमालपाणिपाया वण्णओ ॥सूत्र ६॥
तस्स णं सेणियस्स पुत्ते नंदाए देवीए अत्तए अभए नाम कुमारे होत्था अहीण जाव सुरूवे सामदंड-भेय-उवप्पयाण-णीति-सुप्पउत्तणय-विहिन्नू ईहावूहमग्गण-गवेसण-अत्थसत्थमइ-विसारए उप्पत्तियाए वेणइयाए कम्मियाए पारिणामिआए चउब्विहाए बुद्धिए उववेए सेणियस्स रण्णो बहुसु कज्जेसु य कुडुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य
आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढीभूए पमाणभूए आहारभूए आलंबणभूए चक्खूभूए सव्वकज्जेसु ४ सव्वभूमियासु लद्धपच्चए विइण्णवियारे रज्जधुरचिंतए यावि होत्था, सेणियस्स रन्नो रज्जं च रटुं च कोसं च कोट्ठागारं च बलं च वाहणं क च पुरं अंतेउरं च सयमेव समुवेक्खमाणे २ विहरति ।सूत्रं ७। र यदि प्रथमश्रुतस्कन्धस्यैतान्यध्ययनानि भगवतोक्तानि तत: प्रथमाध्ययनस्य कोऽर्थो भगवता प्रज्ञप्त इति शास्त्रार्थप्रस्तावना । अथैवं पृष्टवन्तं जम्बूस्वामिनं ६
प्रति सुधर्मस्वामी यथाश्रुतमर्थं वक्तुमुपक्रमते स्मेति । एव'मित्यादि सुगम, नवरं 'एवमिति वक्ष्यमाणप्रकारार्थ: प्रज्ञप्त इति प्रकम; खलुक्यालङ्कारे जम्बूरिति
Page #14
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाङ्गम्
॥ १४ ॥
शिष्यामन्त्रणे 'इहैवेत्ति देशतः प्रत्यक्षासने न पूनरसंख्येयत्वात् जम्बूद्वीपानामन्यत्रेतिभावः भारते वर्षे क्षेत्रे 'दाहिणडद्भरहे 'त्ति दक्षिणार्धभरते नोत्तरार्द्धभरते 'देवी' त्ति राजभार्या वण्णओ'त्ति वर्णको वाच्य, स च वक्ष्यमाणधारिण्या इव दृश्य, 'अत्तए 'त्ति आत्मज: अङ्गज इत्यर्थ, 'अहीण जाव सुरूवे 'त्ति इह यावत्करणादिदं द्रष्टव्यं 'अहीणपंचिंदियसरीरे' अहीनानि अन्यूनानि लक्षणतः स्वरूपतो वा पञ्चापीन्द्रियाणि यस्मिंस्तत्तथाविधं शरीरं यस्य स तथा, 'लक्खणवंजणगुणोववेए' लक्षणानि - स्वस्तिकचक्रादीनि व्यञ्जनानि-मषतिलकादीनि तेषां यो गुण:- प्रशस्तता तेनोपपेतो-युक्तो यः स तथा उप अप इत इति शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादुपपेत इति स्यात्, 'माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंगे' तत्र मानं-जलद्रोणप्रमाणता कथं ? - जलस्यातिभृते कुण्डे पुरुषे निवेशिते यज्जलं निस्सरति तद्यदि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानं अर्द्धभारप्रमाणता, कथं ?, तुलारोपितः पुरुषो यद्यर्द्धभारं तुलति तदा स उन्मान प्राप्त इत्युच्यते, प्रमाणं- स्वाङ्गलेनाष्टोत्तरशतोच्छ्रयता, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि अन्यूनानि सुजातानि - सुनिष्पन्नानि सर्वाणि अङ्गानि शिरःप्रभृतीनि . यस्मिन् तत्तथाविधं सुन्दरमंगं शरीरें यस्य स तथा, 'ससिसोमाकारे कंते पियदंसणे' शशिवत् सौम्याकारं कान्तं कमनीयमत एव प्रियं द्रष्ट् ऋणां दर्शनं रूपं यस्य स तथा, अत एव 'सुरूवे 'त्ति सुरूप इति ॥ सू० ६ ॥
तथा सामदण्डभेदउपप्रदानलक्षणा या राजनीतयः तासां सुष्ठ प्रयुक्तं प्रयोगो व्यापारणं यस्य स तथा, नयानां नैगमादीनां उक्तलक्षणनीतीनां च या विधा- विधयः प्रकारास्तान् जानाति य: स तथा पश्चात्पदद्वयस्य कर्मधारय, तत्र परस्परोपकारप्रदर्शनगुणकीर्तनादिना शत्रोरात्मवशीकरणं साम, तथाविधपरिक्लेशे धनहरणादिको दण्ड, विजिगीषितशत्रुपरिवर्गस्य स्वाम्यादिस्नेहापनयनादिको भेद, गृहीतधनप्रतिदानादिकमुपप्रदानं, नयविधयस्तु सप्त नैगमादयो नया: प्रत्येकं शतभेदा, नीतिभेदास्तु सामनीतेः पञ्च दण्डस्य त्रयः भेदस्य उपप्रदान स्य च पश्च कामन्दकादिप्रसिद्धा इति, तथा ईहा च स्थाणुरयं पुरुषो वेत्येवं सदर्थालोचनाभिमुखा मतिचेष्टा, अपोहश्च-स्थाणुरेवायमित्यादिरूपो निश्चय मार्गणं च इह वल्लयुत्सर्पणादयः स्थाणुधर्मा एव प्रायो घटन्ते इत्याद्यन्वयधर्मालोचनरूपं गवेषणं च-इह शरीरकण्डूयनादयः पुरुषधर्माः प्रायो न घटन्त इति व्यतिरेकधर्मालोचनरूपं ईहाव्यूहमार्गणागवेषणानि तैरर्थशास्त्रे अर्थोपायव्युत्पादग्रंथे कौटिल्यराज (धा) नीत्यादौ या मतिर्बोधस्तया विशारद-पण्डितो यः स ईहाव्यूहमार्गणगवेषणार्थशास्त्रमतिविशारदः तथौत्पत्तिक्यादिकया बुद्ध्या उपपेतो-युक्त, तत्रौत्पत्तिकी - अदृष्टाश्रुताननुभूतार्थविषयाऽऽकस्मिकी- वैनयिकी गुरुविनयलभ्यशास्त्रार्थसंस्कारजन्या कर्म्मजा कृषिवाणिज्यादिकर्माभ्यासप्रभवा पारिणामिकी-प्रायो वयोविपाकजन्या, तथा श्रेणिकस्य राज्ञः बहुषु कार्येषु च भक्तसेवकराज्यादिदानलक्षणकृत्येषु विषयभूतेषु तथा कुटुम्बेषु च स्वकीयपरकीयेषु विषयभूतेषु ये मन्त्रादयो निश्चयान्तास्तेषु आप्रच्छनीयाः, तत्र मन्त्रा-मन्त्रणानि पर्यालोचनानि तेषु च गुह्यानीव गुह्यानि लज्जनीयव्यवहारगोपितानि
२. १
श्रीसुधर्मागमर्न
सु. ४
।। १४ ।।
Page #15
--------------------------------------------------------------------------
________________
॥१५
रहस्यानि-एकान्तयोग्यानि तेषु निश्चयेषु वा-इत्थमेवेदं विधेयमित्येवं, रूपनिर्णयेषु अथवा स्वतन्त्रेषु कार्यादिषु षट्सु विषयेषु चकारा: समुच्चायार्थाः । को आप्रच्छनीय-सुकृत् प्रतिप्रच्छनीयो द्वित्रिकृत्व, किमिति? - यतोऽसौ मेढि'त्ति खलकमध्यवर्तिनी स्थूणा यस्यां नियमिता गोपंक्तिर्धान्यं गाहयति तद्वद्यमालम्ब्यार
सकलमन्त्रिमडलं मन्त्रणीयार्थान् धान्यमिव विवेचयति सा मेढी, तथा प्रमाण-प्रत्यक्षादि तद्वद्य: तदृष्टार्थानामव्यभिचारित्वेन तथैव प्रवृत्तिनिवृत्तिगोचरत्वात् सप्रमाणं,
तथा 'आधारे' आधारस्येव सर्वकार्येषु लोकानामुपकारित्वात् तथा 'आलंबनं रज्ज्वादि तद्वदापद्गर्तादिनिस्तारकत्वादालम्बनं तथा चक्षुः-लोचनं तद्वल्लोकस्य ES मन्त्र्यमात्यादिविविधकार्येषु प्रवृत्तिनिवृत्तिविषयप्रदर्शकत्वाच्चक्षुरिति, एतदेव प्रपञ्चयति- 'मेढि भूए'. इत्यादि भूतशब्द उपमार्थ: सर्वकार्येषु-सन्धिविग्रहादिषु
सर्वभूमिकासु-मन्त्रिअमात्यादिस्थानकेषु लब्ध,-उपलब्ध: प्रत्यय:-प्रतीतिरविसंवादिवचनं च यस्य स तथा 'विइण्णवियारे'त्ति वितीर्णो-राज्ञाऽनुज्ञातो विचार-अवकाशो यस्य विश्वसनीयत्वात् असौ वितीर्णविचारः सर्वकार्यादिष्विति प्रकृतं, अथवा 'विण्णवियारे' विज्ञापिता राज्ञो लोकप्रयोजनानां निवेदयिता, किंबहुना?-राज्यधुरश्चिन्तकोऽपि-राज्यनिर्वाहकश्चाप्यभूत्, एतदेवाह-श्रेणिकस्य राज्ञो राज्यं च-राष्ट्रादिसमुदायात्मकं राष्ट्रं च-जनपदं कोशं च-भाण्डागारं कोष्ठागारं च-धान्यगृहं बलंच-हस्त्यादिसैन्यं वाहनं च-वेसरादिकं पुरं च-नगरमन्त:पुरं च-अवरोधनं स्वयमेव-आत्मनैव समुत्प्रेक्षमाणो-निरूपयन्समुत्प्रेक्षमाणो वा-व्यापारयन् इह च द्विवचनमाभीक्ष्ण्येऽवसेयं, विहरति आस्ते स्म ॥सू०७॥
तस्स णं सेणियस्स रन्नो धारिणी नामं देवी होत्था। जाव सेपिायस्स रन्नो इट्ठा जाव विहरइ ॥सू०८॥ तए णं सा धारिणी देवी अन्नया कयाइ तंसि तारिसगंसि छक्कट्ठकलट्ठमट्ठ-संठियखंभुग्गयं पवरवरसालभंजियउज्जलमणिकणगरतणभूमियं (पथूभिय-चिलक) विडकजालद्धचंदणिज्जूह- कंतरकणयालि- चंदसालिया- विभत्तिकलिते सरसच्छधाऊवलवण्णरइए बाहिरओ दूमियघट्ठमढे अम्भितरओपत्तप्रसतसुविलिइ-हियचित्तकम्मे णाणाविहपंचवण्णमणिरयणकोट्टिमतले पउमलयाफुल्लवल्लिवरपुष्फजातिउल्लोयचित्तियतले व(च)-दणवरकणगकलससुविणिम्मियपडिपुंजि (पूजि) यसरसपउमसोहंतदारभाए पयरगालंबंतमणिमुत्तदामसुविरइयदारसोहे
सुगंधवरकुसुममउयपम्हलसयणोवयारे
मणहिययनिव्वुइयरे. कप्पूरलवंगमलचंदनकालागुरुपवरकुंदुरुक्कतुरुक्कधूवडझंतसुरभिमघमघंतगंधुधुयाभिरामे सुगंधवरगंधिगधगंधिए गंधवट्टिभूते
॥१५॥ मणिकिरणपणासियंधकारे किंबहुणा? जुइगुणेहिं सुरवरविमाणवेलंबियवरघरए तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए उभओ बिब्बोयणे दुहओ उन्नए मज्जेणयगंभीरे गंगापुलिणवालुयाउद्दालसालिसए उयचि ओयवि)यखोमदुगुल्लपट्टपडिच्छण्णे
Page #16
--------------------------------------------------------------------------
________________
कथाङ्गम्
॥१६॥
अच्छरयमलयनयतय-कुसत्तलिंबसीहकेसरपच्चुत्थए सुविरइयरयत्ताणे रत्तंसुयसंवुए सुरम्मे आइणगरूयबूरणवणीयतुल्लफासे पुव्वरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी २ एगं महं सत्तुस्सेहं रययकूडसन्निहं नहयलंसि सोमं सोमागारं लीलायंतं जंभायमाणं मुहमतिगयं गयं पासित्ता णं पडिबुद्धा १।
तते णं सा धारिणी देवी अयमेयारूवं उरालं कल्लाणं सिवं धन्नं मंगल्लं सस्सिरीयं महासुमिणं पासित्ता णं पडिबुद्धा समाणी हट्ठतुट्ठा चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया धाराहयकलंबपुष्फगंपिव समूससियरोमकूवा तं सुमिणं ओगिण्हइ २ सयणिज्जाओ अ अन्मातुति २ पायपीढातो पच्चोरुहइ पच्चोरुहइत्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गतीए जेणामेव से सेणिए राया तेणामेव उवागच्छइ उवागच्छइत्ता सेणियं रायं ताहिंइट्ठाहिं कंताहिं पियाहि मणुन्नाहि मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरियाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहि मियमहुररिभियगंभीरसस्सिरीयाहिं गिराहिं संलवमाणी २ पडिबोहेइ पडिबोहेत्ता सेणिएणं रन्ना अब्भणुन्नाया समाणि णाणामणिकणगरयणभत्तिचित्तंसि भद्दासणंसि निसीयति २ त्ता आसत्था विसत्था सुहासणवरगया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट सेणियं रायं एवं वदासी-एवं खलु अहं देवाणुप्पिया! , अज्ज तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए जाव नियगवयणमइवयंतं गर्य सुमिणे पासित्ता णं पडिबुद्धा, तं एयस्स णं देवाणुप्पिया! उरालस्स जाव सुमिणस्स के मन्ने कल्याणे फलवित्तिविसेसे भविस्सति? |सू०९॥ ___'धारणी नामं देवी होत्था जाव सेणियस्स रन्नो इट्ठा जाव विहरइ' इत्यत्र द्विर्यावच्छब्दकरणादेवं द्रष्टव्यं 'सुकुमालपाणिपाया अहीणपंचेंदियसरीरा लक्खणवंजणगुणोववेया माणुम्माणपमाणसुजायसव्वंगसुंदरंगी ससिसोमाकारा कंता पियदंसणा सुरूवा करतलपरिमिततिवलियबलियमज्झा' करतलपरिमितो-मुष्टिग्राह्यस्त्रिवलीको-रेखात्रयोपेतो बलितो-बलवान् मध्यो-मध्यभागो यस्याः सा तथा, 'कोमुईरयणिकरविमलपडिपुन्नसोमवयणा' कौमुदीरजनीकरवत्-कार्तिकीचन्द्र इव विमलं-प्रतिपूर्णं सौम्यं च वदनं यस्याः सा तथा 'कुंडलुल्लिहियगंडलेहा' कुण्डलाभ्यामुल्लिखिता-घृष्टा र
गण्डलेखा: कपोलविरचितमृगमदादिरेखा यस्या:सा तथा सिंगारागारचारुवेसा' शृङ्गारस्य-रसविशेषस्यागारमिवागारंअथवा शृङ्गारो-मण्डनभूषणाटोप: तत्प्रधान: SE आकार-आकृतिर्यस्याः सा तथा, चारुर्वेषो-नेपथ्यं यस्याः सा तथा, तत: कर्मधारय; तथा 'संगयगयहसियभणिय-विहियविलाससललियसंलावपणिउणजुत्तोवयारकुसला' संगता-उचिता गतहसितभणितविहितविलासा यस्याः सा तथा, तत्र विहितं-चेष्टितं, विलासो-नेत्रचेष्टा, तथा सह ललितेन-प्रसन्नतया बन
॥१६॥
Page #17
--------------------------------------------------------------------------
________________
॥ १७ ॥
ये संलापा:- परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा, युक्ता-संगता ये उपचारा-लोकव्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयस्य कर्मधारय 'पासाईया' चित्तप्रसादजनिका 'दरिसणिज्जा' यां पश्यच्चक्षुर्न श्राम्यति, 'अभिरूपा' मनोज्ञरूपा 'पडिरूवा' द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा तथा 'सेणियस्स रन्नो इट्ठा वल्लभा' कांता काम्यत्वात् प्रिया प्रेमविषयत्वात् मणुन्ना सुन्दरत्वात् 'नामधेज्जा' नामधेयवती प्रशस्तनामधेयवतीत्यर्थः नाम वा धार्यं हृदि धरणीयं यस्याः सा तथा, ‘वेसासिया' विश्वसनीयत्वात् 'सम्मया' तत्कृतकार्यस्य सम्मतत्वाद्बहुमता- बहुशो बहुभ्यो वाऽन्येभ्यः सकाशान्मता बहुमता बहुमानपात्रं वा 'अणुमया' विप्रियकरणस्यापि पश्चात्मता अनुमता 'भंडकरंडगसमाणा' आभरणकरण्डकसमानोपादेयत्वात् 'तेल्लकेला इव सुसंगोविया' तैल्लकेला - सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य भाजनविशेष: स च भङ्गभयाल्लोच(ठ) नभयाच्च सुष्ठ संगोप्यते एवं साऽपि तथोच्यते 'चेलपेडा इव सुसंपरिगिहीया' वस्त्रमज्जुषेवेत्यर्थः 'रयणकरंडगोविव सुसारविया' सुसंरक्षितेत्यर्थः कुत इत्याह, 'मा णं सीयं मा णं उण्हं मा णं दंसा मा णं मसगा मा णं वाला मा णं चोरा मा णं वाइयपित्तियसंभिय-सन्निवाइयविविहरोगायंका फुसंतुत्तिकट्टु सेणिएणं रन्ना सद्धि विउलाई भोगगोगाई भुंजमाणा विहरति ' माशब्दा निषेधार्थाः, णंकारा वाक्यालङ्कारार्था अथवा 'माणं'ति मैनामिति प्राकृतत्वात् व्यालाः श्वापदभुजगाः रोगाः कालसहा: आतङ्काः सद्योघातिनः इतिकट्टु इतिकृत्वा इतिहेतोर्भोगभोगान् अतिशयवद्धोगानिति १ ।
'तए णं'त्ति ततोऽनन्तरं 'तंसि तारिसयंसि 'त्ति यदिदं वक्ष्यमाणगुणं तस्मिंस्तादृशके यादृशमुपचितपुण्यस्कन्धानामङ्गिनामुचितं 'वरघरए 'त्ति संबंध: वासभवने इत्यर्थः कथंभूते- 'षट्काष्ठकं' गृहस्य बाह्यालन्दकं षड्दारुकमिति यदागमप्रसिद्धं, द्वारमित्यन्ये स्तम्भविशेषणमिदमित्यन्ये, तथा लष्टा- मनोज्ञा मृष्टा-मसृणाः संस्थिता - विशिष्टसंस्थानवन्तो ये स्तम्भास्तथा उद्गता-ऊर्ध्वगता स्तम्भेषु वा उद्गता-व्यवस्थिताः स्तम्भोद्गताः प्रवराणां वराः प्रवरवराः - अतिप्रधाना या: शालभज्जिकाः पुत्रिकास्तथा उज्ज्वलानां मणीनां - चंद्रकान्तादीनां कनकस्य रत्नानां कर्केतनादीनां या स्तूपिका- शिखरं, तथा विटङ्ककपोतपाली वरण्डिकाधोवर्त्ती अस्तरविशेषः जालं- सच्छिद्रो गवाक्षविशेष, अर्द्धचन्द्र:- अर्द्धचन्द्राकारं सोपानं निर्यूहकं द्वारपार्श्वविनिर्गतदारु अंतरं - अस्तरविशेष एव पानीयान्तरमिति सूत्रधारैर्यद् व्यपदिश्यते निर्यूहकद्वयस्य यान्यन्तराणि तानि वा निर्यूहकान्तराणि कणकाली–अस्तरविशेषश्चन्द्रसालिका च गृहोपरि शाला एतेषां गृहांशानां या विभक्ति:- विभजनं विविक्तता तया कलितं युक्तं यत्तत्तथा तस्मिन्, 'सरसच्छवाडवडंवसरइए'त्ति स्थाप्यं, कैश्चित् पुनरेवं संभावितमिद - 'सरसच्छ धाउवलवन्नरइए 'ति तत्र सरसेन अच्छेन धातूपलेन पाषाणधातुना गैरिकाविशेषेणित्यर्थः वर्णो रचितो यत्र तत्तथा 'बाहिरओ दूमियघट्टमट्ठे 'त्ति दूमितं धवलितं घृष्टं-कोमलपाषाणादिना अत एव मृष्टं मसृणं यत्तत्तथा तस्मिन्, तथा अभ्यन्तरतः प्रशस्तं - स्वकीय २ कर्मव्यापृतं शुचि- पवित्रं
॥ १७ ॥
Page #18
--------------------------------------------------------------------------
________________
ताधर्म
थाइम्
११८ ॥
लिखितं चित्रकर्म यत्र तत्तथा तस्मिन् तथा नाना- विधानां जातिभेदेन पञ्चवर्णानां मणिरत्नानां सत्कं कुट्टिमतलं-मणिभूमिका यस्मिंस्तत्तथा तत्र तथा पद्यै:पद्माकारैरेवं लताभिरशोकलताभि: पद्मलताभिर्वा मृणालिकाभिः पुष्पवल्लीभि:- पुष्पप्रधानाभिः पत्रवल्लिभिः तथा वराभि: पुष्पजातिभिः—मालतीप्रभृतिभिश्चित्रितमुल्लोकतलं – उपरितनभागो यस्मिन् तत्तथा तत्र, इह च प्राकृतत्वेन 'उल्लोयचित्तियतले' इत्येवं विपर्ययनिर्देशो द्रष्टव्य इति, अथवा पद्यादिभिरुल्लोकस्य चित्रितं तलं - अधोभागो यस्मिन्निति, तथा वन्द्यन्त इति वन्दना - मङ्गल्या: ये वरकनकस्य कलशाः सुष्ठं 'निम्मिय'त्ति न्यस्ताः प्रतिपूजिता:- चन्दनादिचर्चिताः सरसपद्मा:- सरसमुखस्थगनकमला: शोभमाना द्वारभागेषु यस्य पाठान्तरापेक्षया चन्दनवरकनकॅकलशैः सुन्यस्तैस्तथा प्रतिपुञ्जितै:- पुञ्जीकृतैः सरसपद्यै: शोभमाना द्वारभागा यस्स तत्तथा तस्मिन् तथा प्रतरकाणि-स्वर्णादिमया आभरणविशेषास्तत्- प्रधानैर्मणिमुक्तानां दामभिः - स्रग्भिः सुष्ठ विरचिता द्वारशोभा यस्य तत्तथा तस्मिन्, तथा सुगन्धिवरकुसुमैर्मृदुकस्य – मृदोः पक्ष्मलस्य च - पक्ष्मवतः शयनस्य - तूल्यादिशनीयस्य यः उपचार - पूजा उपचारो . वा स विद्यते यस्मिन् मण इत्यस्य मत्वर्थीयत्वात् तत् सुगन्धिवरकुसुममृदुपक्ष्मलशयनीयोपचारवत्तच्च यद् हृदयनिर्वृतिकरं च मन: स्वास्थ्यकरं तत्तथा तस्मिन्, तथा कर्पूरश्च लवङ्गानि च फलविशेषाः मलयचन्दनं च-पर्वतविशेषप्रभवं श्रीखण्डं कालागुरुश्च – कृष्णागरुः प्रवरकुन्दुरुक्कं च-चीडाभिधानो गन्धद्रव्यविशेषः तुरुष्कं च-सिल्हकं धूपश्च गन्धद्रव्यसंयोगज इति द्वन्द्व, एतेषां वा संबन्धी यो धूपः तस्य दह्यमानस्य सुरभिर्यो मघमघायमानः - अतिशयवान् गन्धः उद्भूतः उद्भूतः तेनाभिरामं - अभिरमणीयं यत्तत्तथा तस्मिन् तथा सुष्ठ गन्धवराणां प्रधानचूर्णानां गन्धो यस्मिन् अस्ति तत् सुगन्धवरगन्धिकं तस्मिन् तथा गंधवर्त्तिः- गन्धद्रव्यगुटिका कस्तूरिका वा गन्धस्तद्गुटिका गन्धवर्तिस्तद्भूते-सौरभ्यातिशयात्तत्कल्पे, तथा मणिकिरणप्रणाशितान्धकारे, किं बहुना वर्णकेन ?” वर्णकसर्वस्वमिदं द्युत्या गुणैश्च सुरवरविमानं विडम्बयति जयति यद्वरगृहकं तत्तथा तत्र, तथा तस्मिन् तादृशे शयनीये सहालिङ्गनवर्त्त्या शरीरप्रमाणोपधानेन यत्तत्सालिङ्गनवर्त्तिकं तत्र, 'उभओ विव्वोयणे 'त्ति उभयतः उभौ-शिरोऽन्तपादान्तावाश्रित्य 'बिब्बोयणे 'त्ति उपाधाने यत्र तत्तथा तस्मिन्, 'दुहओ'त्ति उभयतः उन्नते मध्ये नतं च तन्निम्नत्वाद्गभीरं च महत्त्वान्नतगम्भीरं अथवा मध्येन च भागेन तु गम्भीरे-अवनते गझपुलिनवालुकायाः अवदातः - अवदलनं पादादिन्यासेऽधोगमनमित्यर्थ: तेन 'सालिसए'त्ति सदृशकमति नम्रत्वाद्यत्तत्तथा तत्र दृश्यते च हंसतूल्यादिष्वयं न्याय इति । तथा 'उयचिय'त्ति परिकर्मितं यत् क्षौमं दुकूलं - कार्पासिकमतसीमयं वा वस्त्रं तस्य युगलापेक्षया यः पट्टः- एकः शाटक: स प्रतिच्छादनम्-आच्छादनं यस्य तत्तथा तत्र, तथा आस्तरको मलको नवतः कुशतो लिम्बः सिंहकेसरश्चैते आस्तरणविशेषास्तैः प्रत्यवस्तृतम् - आच्छादितं यत्तत्तथा, इह चास्तरको लोकप्रतीत एव मलककुशक्तौ तु रुढिगम्यौ नवतस्तु ऊर्णाविशेषमयो जीनमिति लोके यदुच्यते, लिम्बो - बालोरभ्रस्योर्णायुक्ता कृत्तिः सिंहकेसरो - जटिलकम्बल; तथा सुष्ठु विरचितं शुचि वा रचितं रजस्त्राणं
जंबू
प्रश्न
सू. ५
॥१८ ॥
Page #19
--------------------------------------------------------------------------
________________
आच्छादनविशेषोऽपरिभोगावस्थायां यस्मिंस्तत्तथा तत्र, रक्तांशुकसंवृते-मशकगृहाभिधानवस्त्रावृते सुरम्ये तथा आजिनकं- चर्ममयो वस्त्रविशेष: स च को स्वभावादतिकोमलो भवति तथा रूतं-कर्पासपक्ष्म बूरो-वनस्पतिविशेष: नवनीतं-प्रक्षणं एभिस्तुल्य: स्पर्शो यस्य, तूलं वा-अर्कतूलं तत्र पक्षे एतेषामिव स्पों यस्य को
तत्तथा तत्र, पूर्वरात्रश्चासावपररात्रश्च पूर्वरात्रापररात्र: स एव काललक्षण: समय: न तु सामाचारादिलक्षण: पूर्वरात्रापररात्रकालसमयस्तत्र, मध्यरात्रे इत्यर्थः इह ॥१९॥
चार्षत्वादेकरेफलोपेन 'पुव्वरत्तावरत्ते' त्युक्तं, अप() रात्रशब्दो वाऽयमिति, सुप्तजागरा-नातिसुप्ता नातिजाग्रती,अत एवाह ओहीरमाणी रत्ति वारंवारमीषन्निद्रांक गच्छन्तीत्यर्थ: एक महान्तं सप्तोत्सेधमित्यादिविशेषणं मुखमतिगतं गजं दृष्ट्वा प्रतिबुद्धेति योग; तत्र सप्तोत्सेधं सप्तसु-कुम्भादिषु स्थानेषूनतं सप्तहस्तोच्छ्रितं वा 'रयय'ति रुप्यं 'नहयलंसि'त्ति नभस्तलान्मुखमतिगतमिति योग, वाचनान्तरे त्वेवं दृश्यते-'जाव सीहं सुविणे पासित्ता णं पडिबुद्धा' तत्र यावत्करणादिदं द्रष्टव्यं 'एक्कं च णं महंतं पंडुरं धवलयं सेयं' एकार्थशब्दत्रयोपादानं चात्यन्तशुक्लताख्यापनार्थ, एतदेवोपमानेनाह'संखउलविमलदहिघणगोखीर विमला फेणरयणिकरपगासं' शंखकुलस्येव विमलदधन इव घनगोक्षीरस्येव विमलफेनस्येव रजनीकरस्येव प्रकाश:-प्रभा र यस्य स तथा तं, अथवा 'हाररजतखीरसागर-दगरययमहासेलपंडुरतरोरु-रमणिज्जदरिसणिज्ज' हारादिभ्य: पाण्डुरतरो य: स तथा, इह च
महाशैलो-महाहिमवान् तथा उरु:-विस्तीर्णः रमणीयो-रम्योऽत एव दर्शनीय इति पदचतुष्टयस्य कर्मधारयोऽतस्तं, तथा र ANथिरलट्ठपउट्ठपीवरसुसिलिट्ठ-विसिट्ठतिक्खदाढाविडंबियमुह' स्थिरौ-अप्रकम्पौ लष्टौ-मनोज्ञौ प्रकोष्ठौ-कूपराग्रेतनभागौ यस्य स तथा, तथा पीवरा:-स्थूला RA
सुश्लिष्टा:-अविसर्वरा विशिष्टा-मनोहरास्तीक्ष्णा या दंष्ट्रास्ताभिः कृत्वा "विडंबिय'ति विवृतं मुखं यस्य स तथा तत: कर्मधारयस्तं, तथा र हा 'परिकम्मियजच्चकमलकोमलमाईयसोहंतलट्ठउर्दु' परिकर्मितं-कृतपरिकर्मा 'माइय'त्ति मात्रावान् परिमित इत्यर्थः, शेषं प्रतीतं, तथा का
'रत्तुष्पलपत्तमउयसुकुमालतालु-निल्लालियग्गजीहं' रक्तोत्पलपत्रमिव मृदुकेभ्य: सुकुमारमतिकोमलं तालु च निर्लालिताना-प्रसारितामा जिह्वा च यस्य स तथा तं, तथा 'महुरगुलियभिसंतपिंगलच्छं' मधुगुटिकेव-क्षौद्रवर्तिरिव "भिसंतत्ति दीप्यमाने पिङ्गले-कपिले अक्षिणी यस्य स तथा तं, तथा 'मूसागयपवरकणयतावियआवत्तायंतवट्टतडियविमलसरिसनयणं' मूषागतं-मृन्मयभाजनविशेषस्थं यत्प्रवरकनकं तापितमग्निधमनात् 'आवत्तायंत'त्ति
आवर्त कुर्वत् तद्वत् तथा वृत्ते च तहिते-विवृत्ते विमले च सदृशे च-समाने नयने यस्य स तथा तं, अत्र च 'वट्टतट्ट' इत्येतावदेव पुस्तके दृष्टं संभावनया तु वृत्ततति 3 इति व्याख्या-तमिति, पाठान्तरेण तु 'वट्टपडिपुण्णपसत्थनिद्ध-महुगुलियपिंगलच्छं' स्फुटश्चायं पाठ; तथा 'विसालपीवरभमरोरुपडिपुण्णविमलखंध' विशालो-विस्तीर्ण: पीवरो-मांसल: 'भ्रमरोरुः' भ्रमरा-रोमावर्ता उरवो-विस्तीर्णा यत्र स तथा, परिपूर्णो विमलश्च स्कन्धो यस्य स तथा तं, अथवा का
॥१९॥
Page #20
--------------------------------------------------------------------------
________________
जाताधर्म
॥२०॥
। 'पडिपुण्णसुजायखंध' तथा 'मिदुविसदसुहुम-लक्खणपसत्थविच्छिन्न-केसरसडं' मृद्व्यो विशदा-अविमूढाः सूक्ष्मा लक्षणप्रशस्ता:- प्रशस्तलक्षणा छ। विस्तीर्णा: केसरसटा:- स्कन्धकेशरजटा यस्य स तथा तं, अथवा 'निम्मलवरकेसरधरं' तथा 'ऊसियसुनिम्मिय-सुजायअप्फोडियलंगूलं' उच्छ्रितम्-
उज़ कर नीतं सुनिर्मितं सुष्ठ भंगुरतया न्यस्तं सुजातं सद्गणोपपेततया आस्फोटितं भुवि लागलं-पुच्छं येन स तथा तं, सौम्यं उपशान्तं सौम्याकारं-शान्ताकृति, लीलायंत'
तिम अ१ कथाङ्गम् लीलां कुर्वन्तं 'जभायंत' विजृम्भमाणं शरीरचेष्टाविशेषं विदधानं 'गगणतलाओ ओवयमाणं सीहं अभिमुहं मुहे पविसमाणं पासिता पडिवुद्ध'त्ति
'अयमेयारूवंति इमं महास्वप्नमिति संबंध; एतदेव-वर्णितस्वरूपं रूपं यस्य स्वप्नस्य न कविकृतमूनमधिकं वा स तथा तं, 'उरालं'ति उदारं प्रधान कल्याणं-कल्याणानां शुभसमृद्धिविशेषाणां कारणत्वात् कल्ये वा-नीरोगत्वमणति-गमयति कल्याणं तद्धेतुत्वात् शिवम्-उपद्रवोपशमहेतुत्वात् धन्यं धनावहत्वात् प्रड 'मंगल्यं मङ्गले दुरितोपशमे साधुत्वात्सश्रीकं-सशोभनमिति ‘समाणी'त्ति सती हृष्टतुष्टा-अत्यर्थं तुष्टा अथवा हृष्टा-विस्मिता तुष्टा-तोषवती, 'चित्तमाणंदिय'त्ति र चित्तेनानन्दिता आनन्दितं वा चित्तं यस्याः सा चित्तानन्दिता, मकारः प्राकृतत्वात्, प्रीतिर्मनसि यस्याः सा प्रीतिमना:, 'परमसोमणस्सिया' परमं सौमनस्यं संजातं यस्या: सा परमसौमनस्यिता, हर्षवशेन विसर्पद्-विस्तारयायि हृदयं यस्याः सा तथा, सर्वाणि प्राय एकाथिकान्येतानि पदानि प्रमोदप्रकर्षप्रतिपादनार्थत्वात् पुर स्तुतिरूपत्वाच्च न दुष्टानि, आह च-“वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन्। यत्पदमसकृब्रूयात्तत्पुनरुक्तं न दोषाय ॥१॥' इति, 'पच्चोरुहइत्ति प्रत्यवरोहति, अत्वरितं मानसौत्सुक्याभावेनाचपलं कायत: असंभ्रान्त्याऽस्खलन्त्या अविलम्बितया-अविच्छिन्नतया 'राजहंससरिसीए'त्ति
राजहंसगमनसदृश्या गत्या 'ताहिं'ति या विशिष्टगुणोपेतास्ताभिर्गीभिरिति संबन्ध, इष्टभि:- तस्य वल्लभाभि: कान्ताभि:- अभिलषिताभि: सदैव तेन प्रियाभि:र अद्वेष्याभि: सर्वेषामपि मनोज्ञाभि:- मनोरमाभि: मनःप्रियाभिश्चिन्तयापि उदाराभि: उदारनादवर्णोच्चारादियुक्ताभि: कल्याणाभि:-समृद्धिकारिकाभि: शिवाभि:-गीर्दोषानुपद्रुताभि: धन्याभि:-धनलम्भिकाभिर्मङ्गल्याभि:-मङ्गलसाध्वीभि: सश्रीकाभि:-अलङ्कारादिशोभावद्भिः हृदयगमनीयाभि: हृदये या गच्छन्ति कोमलत्वात् सुबोधत्वाच्च तास्तथा ताभिः हृदयप्रह्लादिकाभि:-हृदयप्रह्लादनीयाभिः आह्लादजनकाभि: 'मितमधुर-रिभितगंभीरसश्रीकाभिः' मिता:-वर्णपदवाक्यापेक्षया परिमिता: मधुरा:-स्वरत: रिभिता:-स्वरघोलनाप्रकारवत्य: गम्भीरा:-अर्थात् शब्दतश्च सह श्रिया-उक्तगुणलक्ष्म्या यास्तास्तथा तत: पदपञ्चकस्य कर्मधारयस्ततस्ताभि: गीर्भि:-वाग्भिः संलपन्ती–पुनः पुनर्जल्पन्तीत्यर्थ: नानामणिकनकरत्नानां भक्तिभि:-विच्छित्तिभिश्चित्रं-विचित्रं यत्तत्तथा तत्र
भद्रासने-सिंहासने आश्वस्ता गतिजनितश्रमापगमात् विश्वस्ता संक्षोभाभावात् अनुत्सुका वा 'सुहासणवरगयत्ति सुखेन सुभे वा आसनवरे गता-स्थिता या सा बडू तथा, करतलाभ्यां परिगृहीत:-आत्त: करतलपरिगृहीतस्तं शिरस्यावर्त आवर्तनं परिभ्रमणं यस्य स तथा शिरसावत इत्येके शिरसा अप्राप्त इत्यन्ते, तमंजलिं मस्तके
Page #21
--------------------------------------------------------------------------
________________
॥२१॥
। कृत्वा एवमवादीत्-किं मन्ने इत्यादि को मन्ये क: कल्याणफलवृत्तिविशेषो भविष्यति, इह मन्ये वितर्कार्थो निपातः सोच्च त्ति श्रुत्वा श्रवणत: निशम्य-अवधार्य हष्टतुष्टो यावद्विसर्पद्धृदयः ॥सू०९ ॥ तथा वाचनान्तरे पुनरिह राज्ञीवर्णके चेदमुपलभ्यते ।
तते णं सेणिए राया धारिणीए देवीए अंतिए एयमंट्ट सोच्चा निसम्म हट्ट जाव हियये धाराहयनीवसुरभिकुसुमचं चुचुमालइय-तणुऊससियरोमकूवे तं सुमिणं उग्गिण्हइ उग्गिण्हइत्ता ईहं पविसति २ अप्पणो साभाविएणं मइपुव्वएणं बुद्धिविनाणेणं तस्स सुमिणस्स अत्थोग्गहं करेति २ धारणिं देवीं ताहिं जाव हिययपल्हायणिज्जाहिं मिउमहुररिभियगंभीरसस्सिरियाहिं वग्गूहि अणुवूहेमाणे २ एवं वयासी-उरालेणं तुमे देवाणुप्पिए! सुमिणे दिढे कल्लाणा णं तुमे देवाणुप्पिए सुमिणे दिवे, सिवे धन्ने मंगल्ले सस्सिरीए णं तुमे देवाणुप्पिए सुमिणे दिवे, आरोग्गतुट्ठिदीहाउयकल्लाणमंगल्लकारए णं तुमे देवी सुमिणे दिद्वे, अत्थलाभो ते देवाण्णुप्पिए ! पुत्तलाभो ते देवाणुप्पिए ! रज्जलाभो भोगसोक्खलाभो ते देवाणुप्पिए ! एवं खलु तुमं देवाणुप्पिए नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण य रादिदियाणं विइक्कंताणं अम्हं कुलके हे)उं कुलदीवं कुलपव्वयं कुलवडिंसयं कुलतिलकं कुलकित्तिकरं कुलवित्तिकरं कुलणंदिकरं कुलजसकर कुलाधारं कुलपायवं कुलविवद्धणकरं सुकुमालपाणिपायं जाव दारयं पयाहिसि, सेवि य णं दारए उम्मुक्कबालभावे विन्नायपरिणयमेत्ते जोव्वणगमणुपत्ते सूरे वीरे विक्कंते विच्छिन्नविपुलबलवाहणे रज्जवती राया भविस्सई, तं उराले णं तुमे देवीए सुमिणे दिढे जाव आरोग्गतुट्टिदीहाउकल्लाणकारए णं तुमे देवी! सुमिणे दिटेत्तिकट्ट भुज्जो २ अणुवूहेइ ।।सू. १०॥
तते णं सा धारणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी हट्ठतुट्ठा जाव हियया करतलपरिग्गहियं जाव अंजलिं कट्ट एवं वदासी-एवमेयं देवाणुप्पिया ! तहमेयं अवितहमेयं असंदिद्धमेयं इच्छियमेयं देवाणुप्पिय पडिच्छियमेयं इच्छियपडिच्छियमेयं सच्चे हैं एसमढे जं णं तुन्भे वदहत्तिकट्ट तं सुमिणं सम्म पडिच्छइ पडिच्छइत्ता सेणिएणं रन्ना अब्भणुण्णाया समाणी णाणामणिकणगरयणभत्तिचित्ताओ भद्दासणाओ अब्भुढेइ अब्भुढेत्ता जेणेव सए सयणिज्जे तेणेव उवागच्छइ २ त्ता सयंसि सयणिज्जंसि निसीयइ निसीयइत्ता इवं वदासी-मा मे से उत्तमे पहाणे मंगल्ले सुमिणे अन्नेहिं पावसुमिणेहिं पडिहमिहित्तिकट्ट देवयगुरुजणसंबद्धाहिं पसत्थाहिं धम्मियाहिं कहाहिं सुमिणजागरियं पडिजागरमाणी विहरइ ।।सू.११॥
॥२१॥
Page #22
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाङ्गम्
॥ २२ ॥
‘धाराहयनीयसुरभिकुसुमचंचुमालइयतणुऊसवियरोमकूवेत्ति तत्र नीयः - कदम्बः धाराहतनीयसुरभिकुसुममिव 'चंचुमालइय'त्ति पुलकिता तनुर्यस्य स तथा, किमुक्तं भवति ? – ऊसवियं त्ति उत्सृता रोमकूपा - रोमरन्ध्राणि यस्य स तथा, तं स्वप्नमव्रगृह्णाति अर्थावग्रहत: ईहामनुपविशति-सदर्थपर्यालोचनलक्षणां ततः 'अप्पणो 'त्ति आत्मसंबन्धिना स्वाभाविकेन - सहजेन मतिपूर्वेण- आभिनिबोधिकप्रभवेन बुद्धिज्ञानेन मतिविशेषभूतौत्पत्तिक्यादिबुद्धिरूपपरिच्छेदेन अर्थावग्रहं स्वप्नफलनिश्चयं करोति, ततोऽवादीत् 'उराले ण' मित्यादि, अर्थलाभ इत्यादिषु भविष्यतीति शेषो दृश्य एवं उपबृंहयन्- अनुमोदयन् 'एवं खलु'त्ति एवंरूपादुक्तफलसाधनसमर्थात् स्वप्नात् दारकं प्रजनिष्यसीति संबन्ध, 'बहुपडिपुण्णाणं 'त्ति अतिपूर्णेषु षष्ठ्याः सप्तम्यर्थत्वात् अर्द्धमष्टमं येषु तान्यर्द्धाष्टमानि तेषु रात्रिन्दिवेषु - अहोरात्रेषु व्यतिक्रान्तेषु, कुलकेत्वादीन्येकादश पदानि, तत्र केतु-चिह्नं ध्वज इत्यर्थः केतुरिव केतुरद्भुतत्वात् कुलस्य केतुः कुलकेतुः पाठान्तरेण 'कुलहेडं' कुलकारणं एवं दीप इव दीपः प्रकाशकत्वात् पर्वतोऽनभिभवनीयस्थिराश्रयसाधर्म्यात् अवतंसः - शेखरः उत्तमत्वात्तिलको - विशेषक: भूषकत्वात् . कीर्तिकर - ख्यातिकर; क्वचिद्वृत्तिकरमित्यपि दृश्यते, वृत्तिश्च निर्वाह, नन्दिकरो - वृद्धिकर: यशः - सर्वदिग्गामिप्रसिद्धिविशेषस्तत्करः पादपवृक्ष आश्रयणीयच्छायत्वात् विवर्द्धनं विविधैः प्रकारैर्वृद्धिरेव तत्करं 'विण्णायपरिणयमेत्ते त्ति विज्ञकः परिणतमात्रश्च कलादिष्वति गम्यते, तथा शूरो दानतोऽभ्युपेतनिर्वाहणतो वा वीरः संग्रामतः विक्रान्तो भूमण्डलाक्रमणतः विस्तीर्णे विपुले – अतिविस्तीर्णे बलवाहने – सैन्यगवादिके यस्य स तथा, राज्यपती राजा स्वतंत्र इत्यर्थः । ‘त’मिति यस्मादेवं तस्मादुदारादिविशेषणः स्वप्नः 'तुमे'त्ति त्वया दृष्ट इति निगमनम् । एवमेतदिति राजवचने प्रत्ययाविष्करणम्, एतदेव स्फुटयति- 'तहमेयं 'ति तथैव तद्यथा भवन्तः प्रतिपादयन्ति अनेनान्वयतस्तद्वचनसत्यतोक्ता 'अवितहमेयं'ति अनेन व्यतिरेकभावतः 'असंदिद्धमेय' मित्यनेन संदेहाभावत: 'इच्छियं'ति इष्टं ईप्सितं वा 'पडिच्छियं'ति प्रतीष्टं प्रतीप्सितं वा अभ्युपगतमित्यर्थः इष्टप्रतीष्टम् ईप्सितप्रतीप्सितं वा धर्मद्वययोगात्, अत्यन्तादरख्यापनाय चैवं निर्देश, 'इतिकट्ट'त्ति इति भणित्वा 'उत्तमे 'त्ति स्वरूपतः 'पहाणे'त्ति फलतः एतदेवाह – 'मंगल्ले 'त्ति मंगले साधुः स्वप्न 'सुमिणजागरियं'ति स्वप्नसंरक्षणार्थं जागरिका तां 'प्रतिजाग्रती' प्रतिविदधती ॥सू०११ ॥
तए णं सेणिए राया पच्चूसकालसमयंसि कोडुंबियपुरिसे सद्दावेइ सद्दावइत्ता एवं वदासी- खिप्पामेव भो देवाणुप्पिया ! बाहिरियं उवट्ठाणसाल अज्ज सविसेसं परमरम्मं गंधोदगसित्तसुइयसंमज्जिओवलित्तं पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलियं कालागरुपवरकुंदुरुक्कतुरुक्कधूव-डज्झतमघमघंतगंधुद्धयाभिरामं सुगंध-वरगंधियं गंधवट्टिभूतं करेह य कारवेह य २ एवमाणित्तियं
पच्चपिह | १ |
wwww swatan
अ. १
अभय
वर्णन
सू. १
• ॥२२ ॥
Page #23
--------------------------------------------------------------------------
________________
तते णं ते कोडुंबियपुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हद्रतडा जाव पच्चप्पिणंति, तते णं सेणिए राया कल्लं पाउप्पभायाए रयणीए. फुल्लुप्पलकमलकोमलुम्मिलियंमि अहापंडुरे पभाए रत्तासोगपगासकिसुय-सुयमुहगुंजद्धरागबंधुजीवग-पारावयचलणनयणपरहुयसुरत्तलोयणजासुयमीणकुसुमजलियजलणतवणिज्जकलसहिं गुलयनिगर-रूवाइरेगरेहंतसस्सिरीए दिवागरे अहकमेण उदिए तस्स दिण(कर)- करपरपरावयारपारद्धमि अंधयारे बालातवकुंकुमेण खइयव्य जीवलोए लोयणविसआणुआसविगसंतविसददंसियंमि लोए कमलागरसंडबोहए उट्ठियमि सूरे सहस्सरसिमि दिणयरे तेयसा जलते सयणिज्जाओ उडेति २ जेणेव अट्टणसाला तेणेव उवागच्छइ २ अट्टणसालं अणुपविसति २ अणेगवायामजोगवग्गण-वामहणमल्लजुद्धकरणेहिं संते परिस्संते सयपागेहिं सहस्सपागेहिं सुगंधवरतेल्लमादिएहिं पीणणिज्जेहिं दीवणिज्जेहिं दप्पणिज्जेहिं मदणिज्जेहिं विहणिज्जेहिं सबिदियगायपल्हायणिज्जेहिं अब्भंगएहिं अब्भंगिए समाणे तेल्लचम्मंसि पडिपुण्णपाणिपायसुकुमालकोमलतलेहिं पुरिसेहिं छएहिं दक्खेहिं पढेहिं कुसलेहिं मेहावीहिं निउणेहि निउणसिप्पोवगतेहिं जियपरिस्समेहिं अब्भंगणपरिमद्दणुव्वलण-करणगुणनिम्माएहिं अद्विसुहाए मंससुहाए तयासुहाए रोमसुहाए चउब्विहाए संबाहणाए संबाहिए समाणे अवगयपरिस्समे नरिंदे अट्टणसालाओ पडिनिक्खमइ पडि-निक्खमइत्ता जेणेव मज्जणघरे तेणेव उवागच्छइ उवागच्छइत्ता मज्जणघरं अणुपविसति अणुपविसित्ता समंत(मत) (मुत्त) जालाभिरामे विचित्तमणिरयणकोट्टिमतले रमणिज्जे ण्हाणमंडवंसि णाणामणिरयणभत्ति-चित्तंसि ण्हाणपीढंसि सुहनिसन्ने सुहोदगेहिं पुष्फोदएहिं गंधोदएहिं सुद्धोदएहि य पुणो पुणो कल्लाणगपवरमज्जणविहीए मज्जिए तत्थ कोउयसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावसाणे पम्हलसुकुमालगंधकासाईयलूहियंगे अहतसुमहग्घ-दूसरयणसुसंवुए सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावन्नगविलेवणे आविद्धमणिसुवन्ने कप्पियहारद्धहार-तिसरयपालंबपलंबमाण-कडिसुत्तसुकयसोहे पिणद्धगेवेज्जे अंगुलेज्जग-ललियंगललियकयाभरणे णाणामणिकडग-तुडियर्थभियभुए अहियरूवसस्सिरीए कुंडलुज्जोइयाणणे मउडदित्तसिरए हारोत्थयसुकतरइयवच्छे पालंबपलंबमाण-सुकयपडउत्तरिज्जे मुद्दियापिंगलंगुलीए णाणामणिकणगरयणविमलमहरिहनिउणोविय-मिसिमिसंत-विरइयसुसिलिट्ठविसिट्ठलट्ड- संठियपसत्थ आविद्धवीरवलए, किं बहुणा?, कप्परुक्खए चेव सुअलंकियविभूसिए नरिंदे सकोरिंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं उभओ चउचामरवालवीइयंगे मंगलजयसद्दकयालोए अणेग
॥२३॥
Page #24
--------------------------------------------------------------------------
________________
जाताधर्म
अ१ बारिणी
कथाइम्
वर्णन
॥२४॥
गणनायग-दंडणायग-राईसरतलवरमाडंबिय-कोडुंबिय-मंतिमहामंति-गणगदोवारिय-अमच्चचेडपीढमद्दयनगरणिगम-सेट्ठिसेणावइसत्थत पाहदूयसंधिवालसद्धिं संपरिवुडे धवलमहामेहनिग्गएविव गहगणदिपंत-रिक्खतारागणाण मज्झे ससिव्व पियदंसणे नरवई मज्जणघराओ पडिनिक्खमति पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ उवागच्छइत्ता सीहासणवरगते पुरत्थाभिमुहे सन्निसन्ने २ ।
तते णं से सेणिए राया अप्पणो अदूरसामंते उत्तरपुरच्छिमे दिसिभागे अट्ठ भद्दासणाई सेयवत्थपच्चुत्थुयाति सिद्धत्थकयमंगलोवयारकतनयसंतिकम्माई रयावेइ रयावित्ता णाणामणिरयणमंडियं अहियपेच्छणिज्जरूवं महग्घवरपट्टणुग्गयं सहबहुभत्तिसयचित्तट्ठाणं ईहामियउसभ - तुरयणरमगर - विहगवालग - किंनररुरुसरभ - चमरकुंजर - वणलयपउमलयभत्तिचितं सुखचियवरकणग-पवरपेरंतदेसभागं अभितरियं जवणियं अंछावेइ अंछावइत्ता अच्छरगमउअ- मसूरगउच्छइयं धवलवत्थपच्चत्थुयं विसिटुं अंगसुहफासयं सुमउयं धारिणीए देवीए भद्दासणं रयावेइ रयावइत्ता कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वदासी खिप्पामेव भो देवाणुप्पिया! अटुंगमहानिमित्तसुत्तत्थपाढए विविहसत्थकुसले सुमिणपाढए सद्दावेह सद्दावइत्ता एयमाणत्तियं खिप्पामेव पच्चप्पिणह ३। ___ तते णं ते कोडुंबियपुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हट्ट जाव हियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणेति २ सेणियस्स रन्नो अंतियाओ पडिनिक्खमंति २ रायगिहस्स नगरस्स मज्झमझेणं जेणेव सुमिणपाढगगिहाणि तेणेव उवागच्छंति उवागच्छित्ता सुमिणपाढए सद्दावेंति ४ । तते णं ते सुमिणपाढगा सेणियस्स रन्नो कोडुंबियपुरिसेहि सद्दाविया समाणा हट्ट २ जाव हियया ण्हाया कयबलिकम्मा जाव पायच्छित्ता अप्पमहग्घाभरणालंकियसरीरा हरियालियसिद्धस्थयकय (सिद्धत्थयहरियालियाकयमंगल) मुद्धाणा सतेहिं सतेहिं गिहेहितो पडिनिक्खमंति २ रायगिहस्स नगरस्स मज्झमझेणं जेणेव सेणियस्स रन्नो भवणवडेंसगदुवारे तेणेव उवागच्छंति २ एगतओ मिलयंति २ सेणियस्स रन्नो भवणवडेंसगदुवारेणं अणुपविसंति अणुपविसित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छंति उवागच्छित्ता सेणियं रायं जएणं विजएणं वद्धावेंति, सेणिएणं रन्ना अच्चिय वंदिय पूतिय माणिय सक्कारिया सम्माणिया समाणा पत्तेयं २ पुव्वन्नत्थेसु भद्दासणेसु निसीयंति, तते णं सेणिए राया जवणियंतरियं धारणी देवी ठवेइ ठवेत्ता पुष्फफलपडिपुण्णहत्थे परेणं विणएणं ते सुमिणपाढए एवं वदासी-एवं खलु देवाणुप्पिया! धारिणीदेवी अज्ज तंसि तारिसयंसि सयणिज्जंसि जाव महासुमिणं पासित्ता णं पडिबुद्धा, तं एयस्स णं देवाणुप्पिया! उरालस्स जाव सस्सिरीयस्स महासुमिणस्स के
॥२४॥
Page #25
--------------------------------------------------------------------------
________________
॥२५॥
- मन्ने कल्लाणे फलवित्तिविसेसे भविस्सति, तते णं ते सुमिणपाढगा सेणियस्स रन्नो अंतिए एयमटुं सोच्चा णिसम्म हट्ट जाव हियया तं सुमिणं
सम्म ओगिण्हंति २ ईहं अणुपविसंति २ अन्नमन्त्रेण सद्धि संचालेंति संचालिता तस्स सुमिणस्स लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा सेणियस्स रन्नो पुरओ सुमिणसत्थाई उच्चारेमाणा २ एवं वदासी एवं खुल अहं सामी ! सुमिणसत्थंसि बायालीसं सुमिणा तीसं महासुमिणा बावत्तरि सव्वसुमिणा दिट्ठा, तत्थ णं सामी ! अरिहंतमायरो वा चक्कवट्टिमातरो वा अरहंतसि वा चक्कवटुिंसि वा गन्मं वक्कममाणंसि एएसिं तीसाए महासुमिणाणं इमे चोद्दस महासुमिणे पासित्ताणं पडिबुझंति, तंजहा गयउसभसीहअभिसेय दामससिदिणयरं झयं कुंभं । पउमसरसागरविमाण-भवणरयणुच्चय सिंहिंच ॥१॥ वासुदेवमातरो वा वासुदेवंसि गन्मं वक्कममाणंसि एएसिं चोइसण्हं महासुमिणाणं अन्नतरे सत्तमहासुमिणे पासित्ता णं पडिवुझंति, बलदेवमातरो वा बलदेवंसि गब्भं वक्कममाणंसि एएसिं चोद्दसण्हं महासुमिणाणं अण्णतरे चतारि महासुविणे पासित्ताणं पडिवुझंति, मंडलियमायरो वा मंडलियंसि गम्भ वक्कममाणंसि एएसिं चोइसण्हं महासुमिणाणं अन्नतरं एगं महासुमिणं पासित्ताणं पडिबुझंति, इमे यणं सामी! धारणीए देवीए एगे महासुमिणे दिढे, तं उराले णं सामी! धारणीए देवीए सुमिणे दिवे, जाव आरोग्गतुट्ठि-दीहाउकल्लाणमंगल्लकारए णं सामी ! धारिणीए देवीए सुमिणे दिवे, अत्थलाभो सामी! सोक्खलाभो सामी ! भोगलाभो सामी ! पुत्तलाभो, रज्जलाभो एवं खलु सामी! धारिणीदेवी नवण्हं मासाणं बहुपडिपुन्नाणं जाव दारगं पयाहिसि, सेवि य णं दारए उम्मुक्कबालभावे विन्ना(ण्ण) यपरिणयमित्ते जोव्वणगमणुपत्ते सूरे वीरे विक्कंते विच्छिन्नविउलबलवाहणे रज्जवती राया भविस्सइ अणगारे वा भावियप्पा, तं उराले णं सामी ! धारिणीए देवीए सुमिणे दिवे, जाव आरोग्गतुट्ठि जाव दिटेत्तिकट्ट भुज्जो २ अणुबूहेंति ५।
तते णं सेणिए राया तेसिं सुमिणपाढगाणं अंतिए एयम8 सोच्चा णिसम्म हट्ठ जाव हियए करयल जाव एवं वदासी-एवमेयं देवाणुप्पिया! जाव जन्नं तुब्मे वदहत्तिकट्ट तं सुमिणं सम्म पडिच्छति २ ते सुमिणपाढए विपुलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेण य सक्कारेति सम्माणेति २ विपुल जीवियारिहं पीतिदाणं दलयति २ पडिविसज्जेइ६।
तते णं से सेणिए राया सीहासणाओ अब्भुटेति २ जेणेव धारिणी देवी तेणेव उवागच्छइ उवागच्छइत्ता धारिणीदेवीं एवं वदासी एवं खलु देवाणुप्पिए ! सुमिणसत्थंसि बायालीसं सुमिणा जाव एगं महासुमिणं जाव भुज्जो २ अणुवूहति, तते णं धारिणीदेवी सेणियस्स रन्नो अंतिए
॥२५॥
Page #26
--------------------------------------------------------------------------
________________
एयमढे सोच्चा णिसम्म हट्ठ जाव हियया तं सुमिणं सम्मं पडिच्छति २ जेणेव सए वासघरे तेणेव उवागच्छति २ ण्हाया कयबलिकम्मा जाव र विपुलाहिं जाव विहरति७ ॥ सूत्रं १२ ॥
__ 'पच्चू से' त्यादि प्रत्यूषकाललक्षणो यःसमयः-अवसरःस तथा तत्र कौटुम्बिकपुरुषान्-आदेशकारिणः सद्दावेइति शब्दं करोति शब्दयति'उपस्थानशाला'
आस्थानमण्डपं 'गन्धोदकेने त्यादि गन्धोदकेन सिक्ता शुचिका पवित्रा संमार्जिता कचवरापनयनेन उपलिप्ता छगणादिना या सा तथा तां, इदं च विशेषणं POSगन्धोदकसिक्तसंमार्जितोपलिप्तशुचिकामित्येवं दृश्य, सिक्ताद्यनन्तरभावित्वाच्छुचिकत्वस्य, तथा पञ्चवर्णः सरसः सुरभिश्च मुक्तः क्षिप्तः पुष्पपुञ्जलक्षणो यः उपचारः यू पूजा तेन कलिता या सा तथा तां, 'काले त्यादि पूर्ववत्, 'आणत्तियं पञ्चप्पिणहत्ति आज्ञप्तिम् आदेशं प्रत्यर्पयत कृतां सती निवेदयत १ ।। - 'कल्ल'मित्यादि 'कल्ल'मिति श्वः प्रादुःप्राकाश्ये ततः प्रकाशप्रभातायां रजन्यां 'फुल्लोल्पलकमलकोमलोन्मीलितं' फुल्लं-विकसितं तच्च तदुत्पलं च
पद्मं फुल्लोत्पलं तच्च कमलश्च-हरिणविशेषः फुल्लोत्पलकमलौ तयोः कोमलम्-अकठोर-मुन्मीलित-दलाना नयनयोश्चोन्मीलनं यस्मिंस्तत्तथा तस्मिन्, अथ रजनीविभातानन्तरं पाण्डुरे शुक्ले प्रभाते उषसि 'रत्तासोगे' त्यादि रक्ताशोकस्य प्रकाशः प्रभा स च किंशुकं च पलाशपुष्पं शुकमुखं च गुञ्जा फलविशेषो रक्तकृष्णस्तदर्धं बंधुजीवकं च-बंधूकं पारापतः-पक्षिविशेषः तच्चलननयने च परभृतः-कोकिलः तस्य सुरक्तं लोचनं च जासुमिण'इति जपा वनस्पतिविशेषः तस्याः कुसुमं च ज्वलितज्वलनश्च तपनीयकलशश्च हिङ्गलको वर्णकविशेषस्तन्निकरश्च-राशिरिति द्वन्द्वः, तत एतेषां यद्रूपं ततोऽतिरेकेण-आधिक्येन 'रेहंत ति शोभमाना स्वा स्वकीया श्रीः-वर्णलक्ष्मीर्यस्य स तथा तस्मिन् 'दिवाकरे' आदित्ये अथ-अनन्तरं क्रमेण-रजनीक्षयपाण्डुरप्रभातकरणलक्षणेन 'उदिते' उद्गते 'तस्स दिणकरपरंपरावयारपारद्धंमि अंधकारे'त्ति' तस्य-दिवाकरस्य दिने-दिवसे अधिकरणभूते दिनाय वा यः करपरम्परायाः-किरणप्रवाहस्यावतारः-अवतरणं तेन प्रारब्धम्-आरब्धमभिभवितुमिति गम्यते अपराद्धं वा-विनाशितं दिनकरपरम्परावतारप्रारब्धं तस्मिन् सति, इह च. तस्येति सापेक्षत्वेऽपि समासः, तथा दर्शनादन्धकारे-तमसि तथा बालातप एव कुङ्कमं तेन खचिते इव जीवलोके सति, तथा लोचनविषयस्य दृष्टिगोचरस्य योऽणुयासोक्ति- अनुकाशो विकाशः प्रसर इत्यर्थस्तेन विकसंश्चासौ वर्द्धमानो विशदश्च-स्पष्टः सचासौ दर्शितश्चेति लोचनविषयानुकाशविशददर्शितस्तस्मिन् कस्मिन्नित्याह-लोके अयमभिप्रायः-अन्धकारस्य क्रमेण हानौ लोचनविषयविकाशः क्रमेणैव भवति स च विकसन्तं लोकं दर्शयत्येव, अंधकारसद्भावे दृष्टेरप्रसरणे लोकस्य संकीर्णस्येव प्रतिभासनादिति, तथा कमलाकरा-हृदादयस्तेषु षण्डानि-नलिनीषण्डानि तेषां बोधको यः तस्मिन् उत्थिते-उदयानन्तरावस्थावाप्ते 'सूरे' आदित्ये किंभूते?-सहस्ररश्मौ तथा 'दिनकरे' दिनकरणशीले तेजसा ज्वलति सतीति ।
॥२६॥
Page #27
--------------------------------------------------------------------------
________________
॥२७
___ अट्टणसालत्ति अट्टनशाला व्यायामशालेत्यर्थ; अनेकानि यानि व्यायामानि योग्या च-गुणनिका वल्गनं च-उल्ललनं व्यामर्दनंच-परस्परेण बाह्याद्यगमोटनं र मल्लयुद्धं च-प्रतीतं करणानि च-बाहूभङ्गविशेषा मल्लशास्त्रप्रसिद्धानि तैः श्रान्तः सामान्येन परिश्रान्तो अङ्गप्रत्यङ्गापेक्षया सर्वतः शतकृत्वो यत्पक्वं शतेन वा कार्षापणानां यत्पक्वं तच्छतपक्वमेवमितरदपि सुगन्धिवरतैलादिभिरभ्यंगैरिति योगः आदिशब्दात् घृतकर्पूरपानीयादिग्रहः किम्भूतैः?-'प्रीणनीयैः'
रसरुधिरादिधातुसमताकारिभिर्दीपनीयैः-अग्निजननैः दर्पणीयैः-बलकरैः मदनीयै-मन्मथबृंहणीयैर्मासोपचयकारिभिः सर्वेन्द्रियगात्रप्रह्लादनीयैः अभ्यंगैः-स्नेहनैः र अभ्यंगः क्रियते यस्य सोऽभ्यङ्गितः सन् ततस्तैलचर्मणि-तैलाभ्यक्तस्य संबाधनाकरणाय यच्चर्म तत्तैलचर्म तस्मिन् संबाहिते. समाणे'त्ति योगः कैरित्याह?- पुरुषैः,
कथम्भूतैः?-प्रतिपूर्णानां पाणिपादानां सुकुमालकोमलानि-अतिकोमलानि तलानि-अधोभागा येषां ते तथा तैः, छेकै:-अवसर द्विसप्ततिकलापण्डितैरिति चवृद्धाः, ई र दक्षैः कार्याणामविलम्बितकारिभिः प्रष्ठै-वाग्मिभिरिति वृद्धव्याख्या अथवा प्रष्ठै-अग्रगामिभिः कुशलैः-साधुभिः संबाधनाकर्मणि
मेधाविभि:-अपूर्वविज्ञानग्रहणशक्तिनिष्ठै निपुणैः-क्रीडाकुशलैर्निपुणशिल्पोपगतैः-निपुणानि-सूक्ष्माणि यानि शिल्पानि अङ्गमर्दनादीनि तान्युपगतानि-अधिगतानि यैस्ते तथा तैर्जितपरिश्रमैः, व्याख्यान्तरं तु छेकैः-प्रयोगज्ञैर्दक्षैः शीघ्रकारिभिः 'पत्तद्वेहिंति प्राप्ताथै रधिकृतकर्मणि निष्ठां गतैः कुशलैः-आलोचितकारिभिः मेधाविभिः-सकृच्च्छृतदृष्टकर्मज्ञैः निपुणैः-उपायारम्भिभिः निपुणशिल्पोपगतैः-सूक्ष्मशिल्पसमन्वितैरिति, अभ्यङ्गनपरिमर्दनोद्वलनानां करणे ये गुणास्तेषु निर्मातैः अस्थमां सुखहेतुत्वादस्थिसुखा तया 'संवाहनयेति विश्रामणया अपगतपरिश्रमः 'समत्तजालाभिरामे'त्ति समन्तात्-सर्वतो जालकैर्विच्छित्तिभिः छिद्रवद्गृहावयवविशेषैरभिरामो-रम्यो यः स्नानमण्डपः स तथा पाठान्तरे 'समत्तजालाभिरामे'त्ति तत्र समस्तैर्जालकैरभिरामो य: स तथा, पाठान्तरेण 'समुत्तजालाभिरामे' सह मुक्ताजालैयों वर्ततेऽभिरामश्च स तथा तत्र, शुभोदकैः- पवित्रस्थानाहृतैः गन्धोदकैः- श्रीखण्डादिमित्रैः पुष्पोदकैःपुष्परसमित्रैः शुद्धोदकैश्च स्वाभाविकैः । कथं मज्जित इत्याह- 'तत्र' स्नानावसरे यानि कौतुकशतानि रक्षादीनि तैः ‘पक्ष्मले त्यादि पक्ष्मला पक्ष्मवती अत एव सुकुमाला गन्धप्रधाना काषायिका कषायरक्ता शाटिका तया लूषितमङ्ग यस्य स तथा, अहतं-मलमूषिकादिभिरनुपद्रुतं प्रत्यग्रमित्यर्थः सुमहाघु दूष्यरत्नं प्रधानवस्त्रं तेन सुसंवृतः परिगतस्तद्वा सुष्ठ संवृतं-परिहितं येन स तथा, शुचिनी पवित्रे माला च-पुष्पमाला वर्णकविलेपनं च-मण्डनकारि कुङ्कमादि विलेपनं यस्य स तथा, आविद्धानि-परिहितानी मणिसुवर्णानि येन स तथा, कल्पितो-विन्यस्तो हारः-अष्टादशसरिकः अर्द्धहारो-नवसरिकः त्रिसरिकं च प्रतीतमेव यस्य स तथा,
प्रालम्बो-झुम्बनकं प्रलम्बमानो यस्य स तथा, कटिसूत्रेण काट्याभरणविशेषेण सुष्ठ कृता शोभा यस्य स तथा, ततः पदत्रयस्य कर्मधारयः, अथवा कल्पितहारादिभिः र सुकृता शोभा यस्य स तथा, तथा पिनद्धानि-परिहितानि ग्रैवेयकाङ्गुलीयकानि येन स तथा, तथा ललिताङ्गके अन्यान्यपि ललितानि कृतानि-न्यस्तानि आभरणानि च
Page #28
--------------------------------------------------------------------------
________________
अ.
१
चाइम
॥२८॥
। यस्य स तथा, ततः पदद्वयस्य कर्मधारयः, तथा नानामणीनां कटकत्रुटिकैः- हस्तबाह्वाभरणविशेषैर्बहुत्वात् स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा, अधिकरूपेण
का सश्रीकः-सशोभो यः स तथा, कुण्डलोद्योतिताननः मुकुटदीप्तशिरस्कः हारेणावस्तृतम् आच्छादितं तेनैव सुष्ठ कृतरतिकं वक्षः- उरो यस्यासौ ताधर्मड हारावस्तृतसुकृतरतिकवक्षाः मुद्रिकापिङ्गलाङ्गलीकः मुद्रिका अङ्गल्याभरणानि ताभिः पिङ्गलाः कपिला अङ्गलयो यस्य स तथा, प्रलम्बेन दीर्घेण प्रलम्बमानेन च सुष्ठ
चारिणी कृतं पटेनोत्तरीयम् उत्तरासङ्गो येन स तथा नानामणिकनकरत्तैर्विमलानि महार्हाणि महा_णि निपुणेन शिल्पिना 'उविय'त्ति परिकर्मितानि 'मिसिमिसंतत्ति स्वर्ण दीप्यमानानि यानि विरचितानि-निर्मितानि सुश्लिष्टानि सुगन्धीनि विशिष्टानि-विशेषवन्त्यन्येभ्यो लष्टानि मनोहराणि संस्थितानि प्रशस्तानि च आविद्धानि-परिहितानि वीरवलयानि येन स तथा, सुभटो हि यदि कश्चिदन्योऽप्यस्ति वीरव्रतधारी तदाऽसौ मां विजित्य मोचयत्वेतानि वलयानीति स्पर्द्धयन् यानि फूड परिदधाति तानि वीरवलयानीत्युच्यन्ते, किंबहुना? वर्णितेनेति शेषः कल्पवृक्ष इव सुष्ठ अलङ्कृतो विभूषितश्च फलपुष्पादिभिः कल्पवृक्षो राजा तु
मुकुटादिभिरलङ्कृतो विभूषितस्तु वस्त्रादिभिरिति, सह कोरण्टकप्रधानैर्माल्यदामभिर्यच्छत्रं तेन ध्रियमाणेन, कोरण्टकः-पुष्पजाति, तत्पुष्पाणि मालान्तेषु शोभार्थं पदीयन्ते मालायै हितानि-माल्यानि-पुष्पाणि दामानि-माला इति, चतुर्णां चामराणां प्रकीर्णकानां वालैवींजितमङ्गं यस्येति वाक्यं, मङ्गलभूतो जयशब्दः कृत आलोके
दर्शने लोकेन यस्य स तथा, तथा अनेके ये गणनायकाः-प्रकृतिमहत्तरा दण्डनायका:-तन्त्रपाला राजानो-माण्डलिका: ईश्वरा-युवराजानो
मतान्तरेणाणिमाद्यैश्वर्ययुक्ताः तलवरा:-परितुष्टनरपति-प्रदत्तपट्टबन्धविभूषिताः राजस्थानीयाः माडम्बिका:-छिन्नमडम्बाधिपाः कौटुम्बिकाः र कतिपयकुटुम्बप्रभवोऽवलगकाः मंत्रिण:- प्रतीताः महामंत्रिणो- मंत्रिमण्डलप्रधानाः हस्तिसाधनोपरिका इति वृद्धाः गणका गणितज्ञाः भाण्डागारिका इति वृद्धाः
दौवारिका:- प्रतीहारा: राजद्वारिका वा अमात्या- राज्याधिष्ठायकाः चेटाःपादमूलिकाः पीठमर्दा-आस्थाने आसनासीनसेवकाः वयस्या इत्यर्थः 'नगरं' नगरवासिप्रकृतयो निगमा:-कारणिकाः श्रेष्ठिन:- श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयः- नृपतिनिरूपिताश्चतुरङ्गसैन्यनायकाः सार्थवाहाः-सार्थनायका: दूता:-अन्येषां गत्वा राजादेशनिवेदकाः सन्धिपाला:-राज्यसन्धिरक्षका: एषां द्वन्द्वः ततस्तैः इह तृतीयाबहुवचनलोपो द्रष्टव्यः, साई, सह, न केवलं तत्सहितत्वमेवापि तु तैः समिति-समन्तात् परिवृतः- परिकरित इति, नरपतिर्मज्जनगृहात्प्रतिनिष्क्रामतीति संबंध; किंभूतः? प्रियदर्शन; क इव?
॥२८॥ धवलमहामेघनिर्गत इव शशी, तथा ससिव्व' त्ति वत्करणस्यान्यत्र संबंधस्ततो ग्रहगणदीप्यमानऋक्षतारागणानां मध्ये इव वर्तमान इति २ ।
सिद्धार्थकप्रधानो यो मङ्गलोपचारस्तेन कृतं शान्तिकर्म-विघ्नोपशमकर्म येषु तानि तथा । 'णाणामणी'त्यादि, यवनिकामाञ्छयतीति संबंध; अधिकं प्रेक्षणीयं Ery रूपं यस्यां रूपाणि वा यस्यां सा तथा तां, महार्घा चासौ वरपत्तने वरवस्त्रोत्पत्तिस्थाने उद्गता च-व्यूता तां श्लक्ष्णानि बहुभक्तिशतानि यानि चित्राणि तेषां स्थानं,
Page #29
--------------------------------------------------------------------------
________________
॥२९ ॥
तदेवाह - ईहामृगाः वृकाः ऋषभाः- वृषभाः तुरगनरमगरविहगाः प्रतीताः व्याला:- श्वापदभुजगाः किन्नरा व्यन्तरविशेषा रुरवो मृगविशेषाः सरभा-आटव्याः महाकायपशवः पराशरेतिपर्यायाः चमरा- आटव्या गावः कुञ्जरा दन्तिनः वनलता अशोकादिलताः पद्मलताः पद्मिन्यः एतासां यका भक्तयो विच्छित्तयस्ताभिश्चित्रा या सा तथा तां, सुष्ठ खचिता- मण्डिता वरकनकेन प्रवरपर्यन्तानाम् अञ्चलकर्णवर्तिलक्षणानां देशभागा अवयवा यस्यां सा तथा तां आभ्यन्तरिक आस्थानशालाया अभ्यन्तरभागवर्त्तिनीं यवनिकां काण्डपटं 'अंछावेइ'त्ति आयतां कारयति, आस्तरकेण प्रतीतेन मृदुकमसूरकेण च प्रतीतेनावस्तृतं . यत्तत्तथा, धवलवस्त्रेण प्रत्यवस्तृतम् आच्छादितं विशिष्टं शोभनं अङ्गस्य सुखः स्पर्शो यस्य तत्तथा, अष्टाङ्गम्- अष्टभेदं दिव्योत्पातान्तरिक्षादिभेदं यन्महानिमित्तंशास्त्रविशेषः तस्य सूत्रार्थपाठका ये ते तथा तान् ३ ।
“विणयेण वयणं पडिसुर्णेति "त्ति प्रतिश्रृण्वन्ति अभ्युपगच्छन्ति वचनं, विनयेन किम्भूतेनेत्याह- 'एव' मिति यथैव यूयं भणथ तथैव 'देवो' त्ति हे देव ! 'तहत्ति'त्ति नान्यथा आज्ञया- भवदादेशेन करिष्याम इत्येवमभ्युपगमसूचकपदचतुष्टयभणनरूपेणेति ४ ।
जाव हिययत्ति- 'हरिसवसविसप्पमाणहियया' स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा 'जाव पायच्छिच 'त्ति 'कयकोउयमंगलपायच्छित्ता' तत्र कृतानि कौतुकमंगलान्येवेति प्रायश्चित्तानि दुःस्वप्नादिविघातार्थमवश्यकरणीयत्वाद्यैस्ते तथा तत्र कौतुकानि मषीतिलकादीनि मंगलानि तु- सिद्धार्थकदध्यक्षतदूर्वाङ्करादीनि हरितालिका- दूर्वा सिद्धार्थका अक्षताश्च कृता मूर्द्धनि यैस्ते तथा क्वचित् 'सिद्धत्थयहरियालियाकयमंगलमुद्धाणा' एवं पाठः, स्वकेभ्य आत्मीयेभ्य इत्यर्थः । जएणं विजएणं वद्धावेन्ति' जयेन विजयेन च वर्द्धस्व त्वमित्याचक्षत इत्यर्थः तत्र जयः परैरनभिभूयमानता प्रतापवृद्धिश्च विजयस्तु परेषामभिभव इति, अर्चिता - चर्चिताश्चन्दनादिना वन्दिताः - सद्गुणोत्कीर्तनेन पूजिताः- पुष्पैर्मानिता- दृष्टिप्रणामत: सत्कारिता:- फलवस्त्रादिदानतः सन्मानितास्तथाविधया प्रतिपत्त्या 'समाण'त्ति सन्तः 'अण्णमण्णेण सद्धित्ति अन्योऽयेनं सह इत्येवं 'संचालेंति'त्ति संचालयन्ति संचारयन्तीति पर्यालोचयन्तीत्यर्थः लब्धार्थाः स्वतः पृष्टार्थाः परस्परतः गृहीतार्थाः पराभिप्रायग्रहणतः तत एव विनिश्चितार्थाः अत एव अभिगतार्था अवधारितार्था इत्यर्थ; 'गब्भं वक्कममाणंसि 'त्ति गर्भे 'व्युत्क्रामति' उत्पद्यमाने, अभिषेक इति श्रियाः संबंधी, विमानं यो देवलोकादवतरति तन्माता पश्यति यस्तु नरकादुद्धृत्योत्पद्यते तन्माता भवनमिति चतुर्द्दशैव स्वप्ना; विमानभवनयोरेकतरदर्शनादिति । विण्णायपरिणयमेत्ते' विज्ञातं विज्ञानं परिणतमात्रं यस्य स तथा क्वचि 'द्विण्णय'त्ति पाठः स च व्याख्यात एव ५ ॥ 'जीवियारिहं'ति आजन्मनिर्वाहयोग्यम् ६ ॥ सू.१२ ॥
॥२९॥
Page #30
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कचाट्रम्
॥३०
___ तते णं तीसे धारिणीए देवीए दोसु मासेसु वीतिक्कतेसु ततिए मासे वट्टमाणे तस्स गब्भस्स दोहलकालसमयंसि अयमेयारूवे अकालमेहेसु दोहले पाउन्मवित्था-धन्नाओ णं ताओ अम्मयाओ सपुन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ कयपुन्नाओ कयलक्खणाओकयविहवाओ सुलद्धेणं तासि माणुस्सए जम्मजीवियफले जाओणं मेहेसु अब्भुग्गतेसु अब्भुज्जुएस अब्भुन्नतेसु अन्भुट्ठिएस सगज्जिएसु सविज्जुएसु सफुसिएसु सथणिएसु धंतधोतरुप्पपट्टअंक- संखचंदकुंदसालिपिट्ठरासिसमप्पभेसु चिउरहरियालभेयचंपगसण - कंचण- कोरंटसरिसयपउमरयसमप्पभेसु लक्खारससरसरत्तकिंसुय- जासुमणरत्तबंधुजीवग- जातिहिंगुलयसरसकुंकुमउरन्मससरुहिरइंदगोवगसमप्पभेसु बरहिणनीलगुलियसुग- चासपिच्छ- भिंगपत्तसासग- नीलुप्पलनियरनवसिरीसकुसुमणवसहलसमप्पभेसु जच्चंजणभिंगभेयरिट्ठग- भमरावलिगवलगुलियकज्जलसमप्पभेसु फुरंतविज्जुतसगज्जिएसु वायवसविपुलगगणचवलपरिसक्किरेसु निम्मलवर- वारिधारापगलियपयंडमारुयसमाहय- समोत्थरंतउवरिउवरि (सययातुरियवासं पवासिएसु धारापहकरणिवायनिव्वाविय-मेइणितले हरियगणकंचुए पल्लविय पायवगणेसु वल्लिवियाणेसु पसरिएसु उन्नएसु सोभग्गमुवागएसु नगेसु नएसु वा वेभारगिरिप्पवाय-तडकडगविमुक्केसु उज्झरेसु तुरियपहावियपलोट्टफेणाउलं सकलुसं जलं वहंतीसु गिरिनदीसु सज्जज्जुणनीवकुडयकंदलसिलिंधकलिएसु उववणेसु मेहरसियहठ्ठ- तुट्ठचिट्ठिय- हरिसवससपमुक्ककंठकेकारवं मुयंतेसु बरहिणेसु उउवसमयजणियतरुणसहयरिपणच्चितेसु नव-सुरभिसिलिंध- कुडयकंदलकलंबगंधद्धणिं मुयंतेसु उववणेसु परहुयरुयरिभितसंकुलेसु उद्दायतरत्तइंदगोवयथोवयकारुन्नविलवितेसु ओणयतणमंडिएसु दद्दरपयंपिएसु संपिंडियदरिय-भमरमहुकरिपहकरपरिलिंतमत्तछप्पयकुसुमासवलोलमधुरगुंजंतदेसभाएसु उववणेसु परिसा(ज्झा, भा) मियचंदसूरगहगण- पणद्वनक्खत्त- तारगपहे इंदाउहबद्धचिंधपट्टसि अंबरतले उड्डीणबलागषंतिसोभंतमेहविंदे कारंडगचक्कवायकलहंसउस्सुयकरे संपत्ते पाउसंमि काले ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ताओ किं ते वरपायपत्तणेउरमणि- मेहल-हाररइय (उचिय) कडगखुर्यविचित्तवरवलयर्थभियभुयाओ कुंडलउज्जोवियाणणाओ रयणभूसियंगाओ । नासानीसासवायवोझं चक्खुहरं वण्णफरिससंजुत्तं हयलालापेलवाइरेयं धवलकणयखचियन्तकम्मं आगासफलिहसरिसप्पभं अंसुयं पवर-परिहियाओ दुगूल्लसुकुमालउत्तरिज्जाओ सव्वोउयसुरभिकुसुम-पवरमल्लसोभितसिराओ (सूरइयपलंबमाणसोहमाणकंत- विकसंतचितमालाओ) कालागरूधूवधूवियाओ
॥३०॥
Page #31
--------------------------------------------------------------------------
________________
सिरिसमाणवेसाओं सेयणयगंधहत्थिरयणं दुरूढाओ समाणीओ सकोरिंटमल्लदामेणं छत्तेणं घरिज्जमाणेणं चंदप्पभवइरवेरुलियविमलदंडसंखकुंददगरयअमयमहियफेणपुंज- सन्निगासचउचामरवालवीजितंगीओ सेयवरचामरेहिं उधुव्वमाणेहिं सेणिएणं रन्ना सद्धि हत्थिखंधवरगएणं पिट्टओ समणुगच्छमाणीओ चाउरंगिणीए सेणाए महता हयाणीएणं गयाणिएणं रहाणिएणं पायत्ताणीएणं सव्वड्डीए सव्वज्जुइए जाव निग्घोसणादियरवेणं रायगिहं नगरं सिंघाडगतियचउक्क- चच्चरचउम्मुहमहापहपहेसु आसित्तसित्तसुचियसंमज्जिओवलितं जाव सुगंधवरगंधियं गंधवट्टीभूयं अवलोएमाणीओ नागरजणेणं अभिणंदिज्जमाणीओ गुच्छलयारुक्खगुम्म
वल्लिगुच्छ- ओच्छाइयं सुरम्मं वेभारगिरिकडगपायमूलं सव्वओ समंता (आलोएमाणीओ) आहिंडेमाणीओ २ दोहलं विणियंति, तं जइ * णं अहमवि मेहेसु अब्भुवगएसु जाव दोहलं विणिज्जामि ॥ सूत्र १३ ॥
___ 'दोहलो पाउन्मवित्य'त्ति दोहदो-मनोरथ: प्रादुर्भूतवान्, तथाहि धनं लब्धारो धन्यास्ता या अकालमेघदोहदं विनयन्तीति योग: 'अम्मयाओ'त्ति अम्बा: पुत्रमातरः स्त्रिय इत्यर्थ, संपूर्णाः- परिपूर्णा:- आदेयवस्तुभिः (सपुण्या) कृतार्था:- कृतप्रयोजनाः कृतपुण्या:- जन्मान्तरोपात्तसुकृताः कृतलक्षणा:
कृतफलवच्छरीरलक्षणा: कृतविभवा:- कृतसफल-संपदः सुलब्धं तासां मानुष्यकं मनुष्यसंबन्धि जन्मनि-भवे जीवितफलं-जीवितव्यप्रयोजनं जन्मजीवितफलं, R सापेक्षत्वेऽपि च समास: छान्दसत्वात्, या मेघेषु अभ्युद्गतेषु-अङ्करवदुत्पन्नेषु सत्सु, एवं सर्वत्र सप्तमी योज्या, अभ्युद्यतेषु-वर्द्धितुं प्रवृत्तेषु अभ्युन्नतेषु
गगनमण्डलव्यापनेनोन्नतिमत्सु अभ्युत्थितेषु- प्रवर्षणाय कृतोद्योगेषु सगर्जितेषु-मुक्तमहाध्वनिषु सविद्युत्केषु प्रतीतं 'सफुसिएसुत्ति प्रवृत्तप्रवर्षणबिन्दुषु र सस्तनितेषु-कृतमन्दमन्दध्वनिषु ध्यातेन- अग्नियोगेन यो धौत:- शोधितो रूप्यपट्टो-रजतपत्रकं स तथा अङ्को-रत्नविशेषः शङ्खचन्द्रौ-प्रतीतौ कुन्द-पुष्पविशेष:
शालिपिष्टराशि:-व्रीहिविशेषचूर्णपुञ्ज एतत्समाप्रभा येषां ते तथा तेषु,शुक्लेष्वित्यर्थ: तथा चिकुरो-रागद्रव्यविशेष एव हरितालो-वर्णकद्रव्यं भेदस्तद्गटिकाखण्डं RS F चम्पकसनकोरण्टकसर्षपग्रहणात्तत्पुष्पाणि गृह्यन्ते पद्मरज-प्रतीतं तत्समप्रभेषु, वाचनान्तरे सनस्थाने काञ्चनं सर्षपस्थाने सरिसगोत्ति पठ्यते, तत्र चिकुरादिभि:
र सदृशाश्च ते पद्मरज:समप्रभाश्चेति विग्रहोऽतस्तेषु पीतेष्वित्यर्थ; तथा लाक्षारसेन सरसेन सरसरक्तकिंशुकेन जपासुमनोभिः रक्तबन्धुजीवकेन, बन्धुजीवकं हि पञ्चवर्णं ॥१॥ न भवतीति रक्तत्वेन विशिष्यते, जातिहिङ्गलकेन-वर्णकद्रव्येण, स कृत्रिमोऽपि भवतीति जात्या विशेषित; सरसकुकुङ्मेन, नीरसं हि विवक्षितवर्णोपेतं न भवतीति पनि VE सरसमुक्तं, तथा उरभ्रः-ऊरण:शशः-शशकस्तयोरुधिरेण-रक्तेन इन्द्रगोपको-वर्षासुकीटकविशेषस्तेन चसमाप्रभा येषां ते तथा तेषु रक्तेष्वित्यर्थः,तथा बर्हिणोकई मयूरा: नील-रत्नविशेष: गुलिका-वर्णकद्रव्यं शुकचाषयो: पक्षिविशेषयो: पिच्छं-पत्रं भृङ्ग-कीटविशेषस्तस्य पत्रं-पक्षःसासको-बीयकनामा वृक्षविशेष:अथवा बाई
Page #32
--------------------------------------------------------------------------
________________
प्रसन्नता
॥३२॥
सामत्ति पाठः तत्र श्यामा-प्रियङ्ग नीलोत्पलनिकर:-प्रतीत: नवशिरीष-कुसुमानि च नवशाडवलं- प्रत्यग्रहरितं एतत्समत्रभेषु नीलप्रभेषु नीलवर्णेष्वित्यर्थः तथा को जात्यं-प्रधानं यदञ्जन- सौवीरकं भृङ्गभेदः-भृङ्गाभिधान: कीटविशेष: विदलिताङ्गारो वा रिष्ठकं-रत्नविशेष: भ्रमरावली-प्रतीता गवलगुलिकाज्ञाताधर्म- महिषशृङ्गगोलिका कज्जलं-मषी तत्समप्रभेषु कृष्णेष्वित्यर्थ, स्फुरद्विद्युत्काश्च सगर्जिताश्च ये तेषु, तथा वातवशेन विपुले गगने चपलं यथा भवत्येवं
अ१ कञ्चाङ्गम् - 'परिसक्किरेसु'त्ति परिष्वष्कितुं शीलं येषां ते तथा तेषु, तथा निर्मलवरवारिधाराभि: प्रगलति:-क्षरित: प्रचण्डमारुतसमाहत: सन् 'समोत्थरंत'त्ति
समवस्तृणंश्च-महीपीठमाक्रामन् उपर्युपरिचसातत्येन त्वरितश्च-शीघ्रो यो वर्षों-जलसमूहःस तथा तं प्रवृष्टेषु-वर्षितुमारब्धेषु मेघेष्विति प्रक्रम; धाराणां पहकरो'त्ति पुल निकरस्तस्य निपात:-पतनं तेन निर्वापितं- शीतलीकृतं यत्तत्तथा तस्मिन्, निर्वापितशब्दाच्च सप्तम्येकवचनलोपो दृश्य, कस्मिन्नित्याह- मेदिनीतले- भूतले, तथा कई
हरितकानां- ह्रस्वतृणानां यो गण: स एव कङ्चुको यत्राच्छादकत्वात् तत्तथा तत्र, पल्लवियत्ति इह सप्तमीबहुवचनलोपो दृश्य, तत: पल्लवितेषु पादपगणेषु तथा •
वल्लीवितानेषु प्रसृतेषु-जातप्रसरेष्वित्यर्थः तथोन्नतेषु भूप्रदेशेष्विति गम्यते सौभाग्यमुपगतेषु अनवस्थितजलत्वेनाकर्दमत्वात् पाठान्तरे नगेषु- पर्वतेषु नदेषु वा HE हृदेषु तथा वैभाराभिधानस्य गिरेः ये प्रपाततटा:-भृगुतटा: कटकाश्च- पर्वतैकदेशास्तेभ्यो ये विमुक्ताः- प्रवृत्तास्ते तथा तेषु, केषु?- 'उज्झरेसु'त्ति निझरेषु
त्वरितप्रधावितेन य: 'पल्लोट्टत्ति प्रवृत्त-उत्पन्न: फेनस्तेन आकुलं-व्याप्तम्। ANS 'सकलुसं'ति सकालुष्यं जलं वहन्तीषु गिरिनदीषु सर्जार्जुननीपकुटजानां वृक्षविशेषाणां यानि कन्दलानि-प्ररोहा: शिलन्ध्राश्च-छत्रकाणि तै: कलितानि
यानि तानि तथा तेषु उपवनेषु, तथा मेघरसितेन हृष्टतुष्टा-अतिहृष्टाश्चेष्टिताश्च-कृतचेष्टा ये ते तथा तेषु, इदं च सप्तमीलोपात्, हर्षवशात् प्रमुक्तो-मुत्कलीकृत: क कण्ठो-गलो यस्मिन् स तथा स चासौ केकारवश्च तं मुञ्चत्सु बर्हिणेषु- मयूरेषु तथा ऋतुवशेन- कालविशेषबलेन यो मदस्तेन जनितं तरुणसहचरीभिःयुवतिमयूरीभिः सह प्रनृत्तं-प्रनर्तनं येषां ते तथा तेषु, बर्हिणेष्वित्यन्वय; नव: सुरभिश्च य: शिलीन्ध्रकुटजकन्दलकदम्बलक्षणानां पुष्पाणां गन्धस्तेन याघ्राणि:-तृप्तिस्तां मुञ्चत्सु गन्धोत्कर्षतां विदधानेष्वित्यर्थ: उपवनेषु-भवनासन्नवनेषु, तथा परभृतानां- कोकिलानां यद्रुतं-रवो रिभितं-स्वरघोलनावत्तेन संकुलानि यान्युपवनानि तानि तथा तेषु, 'उद्दाइंत'त्ति शोभमाना रक्ता इन्द्रगोपका: कीटविशेषाः स्तोककानां-चातकानां कारुण्यप्रधानं विलपितं च येषु तानि तथा तेषूपवनेष्वित्यन्वय; तथा अवनततृणैर्मण्डितानि यानि तानि तथा तेषु, द१राणां प्रकृष्टं जल्पितं येषु तानि तथा तेषु, संपिण्डिता-मिलिता: दृप्ता-दर्पिता: भ्रमराणां मधुकरीणां च 'पहकर'त्ति निकरा येषु तानि तथा, परिलिन्त'त्ति परिलीयमानाः संश्लिष्यन्तो मत्ता: षट्पदाः कुसुमासवलोला:- मकरन्दलम्पटा: मधुरं- कलं गुञ्जन्तः-शब्दायमाना: देशभागेषु येषां तानि तथा तत: कर्मधारय: ततस्तेषु उपवनेषु, तथा परिश्यामिता:- कृष्णीकृता: सान्द्रमेघाच्छादनात्, पाठान्तरेण परिभ्रामिता:-कृतप्रभाभंशा: चन्द्रसूरग्रहाणां की
॥३२॥
Page #33
--------------------------------------------------------------------------
________________
॥३३
यस्मिन् प्रनष्टा च नक्षत्रतारकप्रभा यस्मिस्तत्तथा तस्मिन्नम्बरतले इति योग, इन्द्रायुधलक्षणो बद्ध इब बद्ध: चिह्नपट्टो-ध्वजपटो यस्मिंस्तत्तथा तत्राम्बरतले-गगने उड्डीनबलाकापङ्क्तिशोभमानमेघवृन्देऽम्बरतले इति योग; तथा कारण्डकादीनां पक्षिणां मानससरोगमनादि प्रत्यौत्सुक्यकरे संप्राप्ते-उक्तलक्षणयोगेन समागते को प्रावृषि काले, किंभूता अम्मयाओ? इत्याह-ण्हायाओ' इत्यादि किं ते इति किमपरमित्यर्थ; वरौ पादप्राप्तनूपुरौ मणिमेखला-रत्नकाञ्ची हारश्च यासां तास्तथा रचितानि- न्यस्तानि उचितानि-योग्यानि कटकानि-प्रतीतानि खुड्डुकानि च अङ्गुलीयकानि यासां तास्तथा विचित्रैर्वरवलयैः स्तम्भिता-विव स्तम्भितौ भुजौ
यासां तास्तथा तत: पदत्रयस्य कर्मधारयः। भाई तथा 'कुंडलोज्जोतितानना वरपायपत्तनेउरमणिमेहलाहाररइय- . उचियकडगखुड्डयएगावलिकंठमुरय-तिसरयवरह वलयहेमसुत्तकुंडलुज्जोवियाणणाओ'त्ति पाठान्तरं तत्र वरपादप्राप्तनूपुरमणिमेखलाहारास्तथा रचितान्युचितानि कटकानि च खुड्डुकानि च एकावली
च-विचित्रमणिकृता एकसरिका कण्ठमुरजश्च-आभरणविशेष: त्रिसरकं च वरवलयानि च हेमसूत्रकं च-संकलकं यासां तास्तथा, तथा कुण्डलोद्योतिताननास्ततो वरपादप्राप्तनूपुरादीनां कर्मधारयः रत्नविभूषिताङ्ग्य: नासानि:श्वासवातेनोह्यते यल्लधुत्वात्तत्तथा चक्षुर्हरं दृष्ट्याक्षेपकत्वात्, अथवा प्रच्छादनीयाङ्गदर्शनाच्चक्षुर्हरति र
धरति वा निवर्तयति यावत्वात्तत्तथा, वर्णस्पर्शसंयुक्तं वर्णस्पर्शातिशायीत्यर्थ: हयलालाया- अश्वलालायाः सकाशात् 'पेलव'त्ति पेलवत्वेन X मृदुत्वलघुत्वलक्षणेनातिरेक:- अतिरिक्तत्वं यस्य तत् तथा धवलं च तत् कनकेन खचितं- मंडितमन्तयो:-अञ्चलयो: कर्म वानलक्षणं यस्य तत्तथा तच्चेति वाक्यं,
आकाशस्फटिकस्य सदृशी प्रभा यस्य धवलत्वात्तत्तथा, अंशुक-वस्त्रविशेष प्रवरमिहानुस्वारलोपो दृश्य: परिहिताः-निवसिता: दुकूलं च- वस्त्रं अथवा
दुकूलो-वृक्षविशेष: तद्वल्कलाज्जातं दुकूलं-वस्त्रविशेष एव तत् सुकुमालमुत्तरीयम्-उपरिकायाच्छादनं यासां तास्तथा, सर्वर्तुकसुरभिकुसुमैः प्रवरैर्माल्यैश्चसे ग्रथितकुसुमैः शोभितं शिरो यासां तास्तथा, पाठान्तरे ‘सर्वर्तुकसुरभिकुसुमैः सुरचिता प्रलम्बमाना शोभमाना कान्ता विकसन्ती चित्रा माला यासां तास्तथा,
एवमन्यान्यपि पदानि बहुवचनान्तानि संस्करणीयानि, इह वर्णके बृहत्तरो वाचनाभेद, तथा चन्द्रप्रभवरवैडूर्यविमलदण्डा: शङ्खकुन्ददकरजोऽमृतमथितफेनपुञ्जसन्निकाशाश्च ये चत्वारचामरा:-चामराणि तद्वालैर्वीजितमङ्गं यासां तास्तथा, अयमेवार्थो वाचनान्तरे इत्थमधीत: 'सेयवरचामराहिं उधुव्वमाणिहि' २ 'सव्विड्डीए'त्ति छत्रादिराजचिह्नरूपया, इह यावत्करणादेवं द्रष्टव्यं 'सव्वज्जुइए' सर्वद्युत्या-आभरणादिसंबन्धिन्या सर्वयुक्त्या वा-उचितेष्टवस्तुघटनालक्षणया 'सर्वबलेन' सर्वसैन्येन 'सर्वसमुदायेन' पौरादिमीलनेन 'सर्वादरेण' सर्वोचितकृत्यकरणरूपेण 'सर्वविभूत्या' सर्वसंपदा 'सर्वविभूषया' समस्तशोभया 'सर्वसंभ्रमेण' प्रमोदकृतौत्सुक्येन सर्वपुष्पगन्धमाल्यालङ्कारेण 'सर्वतूर्यशब्दसंनिनादेन' तूर्यशब्दानां मीलनेन य: का
Page #34
--------------------------------------------------------------------------
________________
अ.१ स्वन कथन
सू. १०-११
संगतो नितरां नादो- महान् घोषस्तेनेत्यर्थः अल्पेष्वपि ऋद्ध्यादिषु सर्वशब्दप्रवृत्तिर्दृष्टा अत आह 'महया इड्डीए महया जुईए जुत्तीए वा महया बलेणं महया र का समुदएणं महया वरतुडियजमगसमगप्पवाइएणं' 'यमकसमकं' युगपत्, एतदेव विशेषणाहताधर्म- 'संखपणवपडहभेरिझल्लरि-खरमुहिहुडुक्कमुरवमुइंग-दुंदुहिनिग्घोसनाइयरइवेणं' तत्र शङ्खादीनां नितरां घोषो निर्घोषो-महाप्रयत्नोत्पादित: शब्दो
नादितं- ध्वनिमात्रमेतद्वयलक्षणो यो रव: स तथा तेन, 'सिंघाडे'त्यादि, सिंघाडकादीनामयं विशेष, सिंघाडकं-जलजबीजं फलविशेष: तदाकृतिपथयुक्तं स्थान सिघाटकं, त्रिपथयुक्तं स्थानं त्रिकं चतुष्पथयुक्तं चतुष्कं त्रिपथभेदि चत्वरं चतुर्मुखं- देवकुलादि महापथो-राजमार्ग: पथ:-पथमात्रं, तथा र आसिक्तं-गन्धोदकेनेषत्सितं सकृद्वा सिक्तं सिक्तं त्वन्यथा शुचिकं-पवित्रं संमार्जितम्-अपहृतकचवरं उपलिप्तं च गोमयादिना यत्तत्तथा इ यावत्करणादुपस्थानशालावर्णक: पूर्वोक्त एव वाच्य; एवंभूतं नगरमवलोकयन्त्यो गुच्छा वृन्ताकीप्रभृतीनां लता: सहकारादिलता वृक्षा: सहकारादय: गुल्मा वंशीप्रभृतयः वल्लयःत्रपुष्यादिका: एतासां ये गुच्छा:- पल्लवसमूहास्तैर्यत् 'ओच्छवियंति अवच्छादितं वैभारगिरेयें: कटका:-देशास्तेषां ये पादा-अधोभागास्तेषां यन्मूलं-समीपं तत्तथा तत्सर्वत: समन्तात् 'आहिंडन्ति'त्ति आहिण्डन्ते-अनेन चैवमुक्तव्यतिकरभाजां सामान्येन स्त्रीणां प्रशंसाद्वारेणात्मविषयोऽकालमेघदोहदो र धारिण्या: प्रादुरभूदित्युक्तं, वाचनान्तरे तु 'आलोएमाणीओ २ आहिंडेमाणीओ २ डोहलं विणिति' विनयन्त्यपनयन्तीत्यर्थ, 'तं जति णं अहमवि मेहेस अब्भुग्गएसु जाव डोहलं विणेज्जामि' विनयेयमित्यर्थ: संगतश्चायं पाठ इति । उक्तदोहदाप्राप्तौ यत्तस्या: संपन्नं तदाह
तए णं सा धारिणी देवी तंसि दोहलंसि अविणिज्जमाणंसि असंपन्नदोहला असंपुन्नदोहला असंमाणियदोहला सुक्का भुक्खा णिम्मंसा E. ओलुग्गा ओलुग्गसरीरा पमइलदुब्बला किलंता ओमंथियवयणनयणकमला पंडुइयमुही करयलमलियव्व चंपगमाला णित्तेया
दीणविवण्णवयणा जहोचियपुण्फगंधमल्लालंकारहारं अणभिलसमाणी कीडारमणकिरियं च परिहावेमाणी दीणा दुम्मणा निराणंदा भूमिगयदिट्ठीया ओहयमणसंकप्पा जाव झियायइ, ततेणं तिसे धारिणीए देवीए अंगपडियारियाओ अभितरियाओ दासचेडीयाओ धारिणी देवी ओलुग्गं जाव झियायमाणि पासंति पासित्ता एवं वदासी-किण्णं तुमे देवाणुप्पिए ! ओलुग्गा ओलुग्गसरीरा जाव झियायसि?, तते णं सा धारणी देवी ताहि अंगपडियारियाहिं अभितरियाहिं दासचेडियाहिं एवं वुत्ता समाणी नो आढाति णो य परियाणाति अणाढायमाणी अपरियाणमाणी तुसिणिया संचिट्टति, तते णं ताओ अंगपडियारियाओ अमितरियाओ दासचेडियाओ धारिणीं देवीं दोच्चंपि तच्चपि एवं वयासी-किन्नं तुमे देवाणुप्पिए ! ओलुग्गा ओलुग्गसरीराजाव झियायसि ?, तते णं सा धारिणीदेवी ताहि अंगपडियारियाहिं अभितरियाहिं
॥३४॥
Page #35
--------------------------------------------------------------------------
________________
॥३५ ।।
दासचेडियाहिं दोच्वंपि तच्वंपि एवं वृत्ता समाणी (ताओ चेडीओ). णो आढाति णो परियाणति अणाढायमाणी अपरियाणमाणी तुसिणिया संचिट्ठति, तते णं ताओ अंगपडियारियाओं दासचेडियाओ धारिणीए देवीए अणाढातिज्जमाणीओ अपरिजाणीज्जमाणिओ तहेव संभंताओ समाणीओ धारणीए देवीए अंतियाओ पडिनिक्खमंति २ जेणेव सेणिए राया तेणेव उवागच्छति २ करतलपरिग्गहियं जाव कट्टु जएणं विजएणं वद्धावेंति वद्धावइत्ता एवं व० एवं खलु सामी ! किंपि अज्ज धारिणीदेवी ओलुग्गा ओलुग्गसरीरा जाव अट्टझाणोवगया झियायति, तते णं से सेणिए राया तासि अंगपाडियारियाणं अंतिए एयमठ्ठे सोच्चा णिसम्म तहेव संभंते समाणे सिग्धं तुरियं चवलं वेइयं जेणेव - धारिणीदेवी तेणेव ( पहारेत्थ गमणाए) उवागच्छइ उवागच्छत्ता धारणीं देवीं ओलुग्गं ओलुग्गसरीरं जाव अट्टझाणोवगयं झियायमाणि पासइ पासित्ता एवं वदासी-किन्नं तुमे देवाणुप्पिए ! ओलुग्गा ओलुग्गसरीरा जाव अट्टझांणोवगया झियायसि ?, तते णं सा धारणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी नो आढाइ जाव तुसिणीया संचिट्ठति, तते णं से सेणिए राया धारिणीं देवीं दोच्वंपि तच्वंपि एवं वदासी- किन्नं तुमे देवाणुप्पिए ओलुग्गा जाव झियायसि ?, तते णं सा धारिणीदेवी सेणिएणं रन्ना दोच्वंपि तच्वंपि एवं वुत्ता समाणी तो आढाति णो परिजाणाति तुसिणीया संचिट्ठइ, तते णं सेणिए राया धारणि देवि सवहसावियं करेइ २ ता एवं वयासी- किण्णं तुमं देवाप्पिए ! अहमेयस्स अट्ठस्स अणरिहे सवणयाए ? ता णं तुमं ममं अयमेयारूवं मणोमाणसियं दुक्खं रहस्सी करेसि, तते णं सा धारिणीदेवी सेणिएणं रन्ना सवहसाविया समाणी सेणियं रायं एवं वदासी एवं खलु सामी ! मम तस्स उरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुन्नाणं अयमेयारूवे अकालमेहेसु दोहले पाउब्भूए-धन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ अम्मयाओ जाव भारगिरिपायमूलं आहिंडमाणीओ डोहलं विणिति, तं जड़ णं अहमवि जाव डोहलं विणिज्जामि, तते णं हं सामी ! अयमेयारूवंसि अकालदोहलंसि अविणिज्जमाणंसि ओलुग्गा जाव अट्टज्झाणोवयगा झियायामि, एएणं अहं कारणेणं सामी ! ओलुग्गा जाव अट्टज्झाणोवगया झियायामि,
तणं से सेणिए राया धारिणीए देवीए अंतिए एयमट्टं सोच्चा णिसम्म धारिणि देविं एवं वदासी मा णं तुमं देवाणुप्पिए! ओलुग्गा जाव झियाहि अहं णं तहा जत्तिहामि (करिस्सामि) जहा णं तुब्धं अयमेयारूवस्स अकालदोहलस्स मणोरहसंपत्ती भविस्सइत्तिकट्टु धारिणीं देवीं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं वग्गूहिं समासासेइ २ जेणेव बाहिरिया उवट्ठाणसाला तेणामेव उवागच्छइ उवाँगच्छइत्ता
1134 11
Page #36
--------------------------------------------------------------------------
________________
ताधर्मथाम्
३६॥
व सीहासणवरगते पुरत्थाभिमुहे सन्निसन्ने धारिणीए देवीए एयं अकालदोहलं बहूहि आएहि य उवाएहि य उप्पत्तियाहि य वेणइयाहि य
कम्मियाहि य परिणामियाहि य चउव्विहाहिं वुद्धीहिं अणुचिंतेमाणे २ तस्स दोहलस्स आयं वा उवायं वा ठिई वा उत्पत्ति वा अविंदमाणे ओहयमणसंकप्पे जाव झियायति ॥ सूत्र १४ ॥
'तए ण' मित्यादि, 'अविणिज्जमाणंसित्ति दोहदे अविनीयमाने-अनपनीयमाने सति असंप्राप्तदोहदा मेघादीनामजातत्वात् असंपूर्णदोहदा तेषामजातत्वेनैवासंपूर्णत्वात् अत एव असन्मानितदोहदा तेषामननुभवनादिति, तत: शुष्का मनस्तापेन शोणितशोषात् 'भुक्ख'त्ति बुभुक्षाक्रान्तेव अत एव निर्मांसा
काहानं
सू. १२ ई'ओलुग्ग'त्ति अवरुग्णा-जीर्णेव, कथमित्याह 'ओलुग्गं'त्ति अवरुग्णमिव-जीर्णमिव शरीरं यस्या: सा तथा, अथवा अवरुग्णा चेतसा अवरुग्गणशरीरा तथैव प्रमलितदुर्बला- स्नानभोजनत्यागात् क्लान्ता- ग्लानीभूता ओमंथिय'त्ति अधोमुखीकृतं वदनं च नयनकमले च यया सा तथा, पांडुकितमुखी-दीनास्येव विवर्णं वदनं यस्याः सा तथा, क्रीडा- जलक्रीडादिका रमणमक्षादिभि: तत्त्रियां च परिहापयन्ती दीना दुःस्था दुःस्थं मनो यस्याः सा तथा यतो निरानन्दा उपहतो मनस: संकल्प:-युक्तायुक्तविवेचनं यस्याः सा तथा, यावत्करणात् 'करतलपल्हत्थमुही अट्टज्झाणोवगया झियाइत्ति आर्तध्यानं ध्यायतीति, 'नो आढाइत्ति नाद्रियते-नादरं करोति नो परिजानाति-न प्रत्यभिजानाति विचित्तत्वात्, 'संभंताउत्ति आकुलीभूता; शीघ्रमित्यादीनि चत्वार्यकार्थिकानि अतिसंभ्रमोपदर्शनार्थं 'जेणेव' त्यादि यत्र धारिणी देवी तत्रोपागच्छति स्मागत्य चावरुग्णादिविशेषणां धारणी देवीं पश्यति, वाचनान्तरे तु जेणेव' धारणीदेवी तेणेवेत्यत: पहारेत्थ
गमणाए' इत्येतद्दश्यते, तत्र 'पहारेत्थ' संप्रधारितवान्-विकल्पितवानित्यर्थ: गमनाय-गमनाथ, तथा 'तए णं से सेणिए राया जेणेव धारणीदेवी तेणेव म उवागच्छति २ पासइत्ति पश्यति सामान्येन ततोऽवरुग्णादिविशेषणां पश्यतीति, 'दोच्चंपि'त्ति द्वितीयामपि वारामिति गम्यते, 'सवहसाविय'त्ति छ
शपथान्-देवगुरुद्रोहिका भविष्यसि त्वं यदि विकल्पं नाख्यासीत्यादिकान्, वाक्यविशेषान् श्राविता-श्रोत्रेणोपलम्भिता शपथैर्वा श्राविता शपथश्राविता शपथशापिता वा तां करोति, किण्हं किन्न' मिति वा पाठो देवानुप्रिये ! एतस्यार्थस्यानर्हः श्रावणतायां 'मणोमाणसियंति मनसि जातं मानसिकं मनस्येव यद्वर्तते मानसिकं-दुःखं वचनेनाप्रकाशितत्वान्मनोमानसिकं रहस्यीकरोषि गोपयसीत्यर्थ: 'तिण्ह'मित्यादि त्रिषु मासेषु 'बहुपडिपुन्नाणं'ति ईषदूनेषु जत्तिहामि'त्ति यतिष्ये कर
क्वचित्करिष्यामीति पाठः, 'अयमेयारूवस्स'त्ति अस्यैवंरूपस्य 'मणोरहसंपत्ती'ति मनोरथप्रधाना प्राप्तिर्यथा विचिन्तितेत्यर्थः, आर्य:र लाभैरीप्सितार्थहेतूनामुपायैः-अप्रतिहतलाभकारणै: आयं वा उवायं वा ठियं वा-स्थितं वा क्रमं वा स्थिरहेतुदोहदानां वेप्सितार्थस्य पाठान्तरे उत्पत्तिं वा तस्यैवेत्यर्थ: 8
॥३६॥
Page #37
--------------------------------------------------------------------------
________________
॥३७
तदाणंतर अभए कुमारे हाते कयबलिकम्मे जाव सव्वालंकारविभूसिए पायवंदत्ते पहारेत्थ गमणाए, तते णं से अभयकुमारे जेणेव सेणिए। राया तेणेव उवागच्छइ उवागच्छइत्ता सेणियं रायं ओहयमणसंकप्पं जाव पासइ २त्ता अयमेयारूवे अब्मथिए चिंतिए मणोगते संकप्पे समुप्पज्जित्था-अन्नया य ममं सेणिए राया एज्जमाणं पासति पासइत्ता आढाति परिजाणति सक्कारेइ सम्माणेइ आलवति संलवति अद्धासणेणं उवणिमंतेति मत्थयंसि अग्घाति, इयाणि ममं सेणिए राया णो आढाति णो परियाणइ णो सक्कारेइ णो समाणेइ णो इट्ठाहिं कंताहिं पियाहिं मणुनाहिं (मणामाहि) ओरालाहिं वग्गूहि आलवति संलवति नो अद्धासणेणं उवणिमंतेति णो मत्थयंसि अग्घाति य किंपि ओहयमणसंकप्पे झियायति, तं भवियव्वं णं एत्थ कारणेणं, तं सेयं खलु मे सेणियं रायं एयमट्ठ पुच्छित्तए, एवं संपेहेइ २ जेणामेव सेणिए राया तेणामेव उवागच्छइ २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट जएणं विजएणं वद्धावेइ वद्धावइत्ता एवं वदासी-तुब्भे णं ताओ ! अन्नया ममं एज्जमाणं पासित्ता आढाह परिजाणह.जाव मत्थयंसि अग्धा परियह आसणेणं उवणिमंतेह, इयाणि ताओ ! तुन्भे ममं नो आढाह जाव नो आसणेणं उवणिमंतेह किंपि ओहयमणसंकप्पा जाव झियायह तं भवियव्वं ताओ ! एत्थ कारणेणं, तओ तुब्भे मम ताओ ! एयं कारणं (एय) अगूहेमाणा असंकेमाणा अनिण्हवेमाणा अप्पच्छाएमाणा जहाभूतमवितहमसंदिद्धं एयमट्ठमाइक्खह, तते णं हं तस्स कारणस्स अंतगमणं गमिस्सामि, तते णं से सेणिए राया अभएणं कुमारेणं एवं वुत्ते समाणे अभयकुमारं एवं वदासी-एवं खलु पुत्ता ! तव चुल्लमाउयाए धारिणीए देवीए तस्स गन्भस्स दोसु मासेसु अइक्कतेसु तइयमासे वट्टमाणे दोहलकालसमयंसि अयमेयारूरे दोहले पाउन्मवित्था-धन्नाओ णं ताओ अम्मयाओ तहेव निरवसेसं भाणियव्वं जाव विणिति, तते णं अहं पुत्ता धारिणीए देवीए तस्स अकालदोहलस्स बहूहिं आएहि य उवाएहिं जाव उत्पत्ति अविंदमाणे ओहयमणसंकप्पे जाव झियायामि, तुम आगयंपि न याणामि तं एतेणं कारणेणं अहं पुत्ता ! ओहय जाव झियामि, तते णं से अभयकुमारे सेणियस्स रन्नो अंतिए एयमढे सोच्चा णिसम्म हट्ठ जाव हियए सेणियं रायं एवं वदासी-मा णं तुब्भे ताओ ! ओहयमण जाव झियायह अहण्णं तहा करिस्सामि जहा णं मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवस्स अकालडोहलस्स मणोरहसंपत्ती भविस्सइत्तिकट्ट सेणियं रायं ताहि इट्ठाहि कंताहिं जाव समासासेड़, तते णं सेणिए राया अभयेणं कुमारेणं एवं वुत्ते समाणे हद्वतुढे जाव अभयकुमारं सक्कारेति संमाणेति २ पडिविसज्जेति ।। सूत्रं १५ ॥ __'अविंदमाणे'त्ति अलभमान: 'अयमेयारूवे'त्ति अयमेतद्रूप: आध्यात्मिकः-आत्माश्रय: चिन्तितः-स्मरणरूप: प्रार्थितो-लब्धुमाशंसित: मनोगत:-अबहि
॥३७॥
Page #38
--------------------------------------------------------------------------
________________
अ.१ स्वप्न
॥३८॥
प्रकाशित: संकल्पो-विकल्प: 'संपेहेति'त्ति संप्रेक्षते पर्यालोचयति 'ताओ'त्ति हे तातेत्यामन्त्रणं 'एयं कारणं'ति अपध्यानहेतुं दोहदापूर्तिलक्षणमितिभावः, का कारणमिति क्वचिन्नाधीयत इति, एवं 'अगूहमाणे'ति अगोपायन्त: आकारसंवरेण अशङ्कमाना:-विवक्षितप्राप्तौ संदेहमविदधत: अनिलवाना-अनपलपन्त, ज्ञाताधर्म- भ किमुक्तं भवति?- अप्रच्छादयन्त: यथाभूतं- यथावृत्तं अवितथं नत्वन्यथाभूतं असंदिग्धम्-असंदेहं 'एयमटुं'ति प्रयोजनं दोहदपूरणलक्षणमिति भाव: अंतगमणं कथाङ्गम्
गमिस्सामिपत्ति पारगमनं गमिष्यामीति, 'चुल्लमाउयाए'त्ति लघुमातुः ॥ सू.१५ ॥ तते णं से अभयकुमारे सक्कारियसम्माणिए पडिविसज्जिए समाणे सेणियस्स रन्नो अंतियाओ पडिनिक्खमइ २ जेणामेव सए भवणे तेणामेव उवागच्छति २ सीहासणे निसन्ने, तते णं तस्स अभयकुमारस्स अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था-नो खलु सक्का माणुस्सएणं उवाएणं मम चुल्लमाउयाए धारिणीए देवीए अकालडोहलमणोरहसंपत्तिं करेत्तए णन्नत्थ दिव्वेणं, उवाएणं अत्थि णं मझ सोहम्मकप्पवासी पुव्वसंगतिए देवे महिड्डीए जाव महासोक्खे, तं सेयं खलु मम पोसहसालाए पोसहियस्स बंभचारिस्स उम्मुक्कमणिसुवन्नस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्थमुसलस्स एगस्स अबीयस्स दब्भसंथारोवगयस्स अट्ठमभत्तं परिगिण्हित्ता पुव्वसंगतियं देवं मणसि करेमाणस्स विहरित्तए, तते णं पुव्वसंगतिए देवे मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालमेहेसु डोहलं विणेहिति, एवं संपेहेति २ जेणेव पोसहसाला तेणामेव उवागच्छति २ पोसहसाल पमज्जति २ उच्चारपासवणभूमि पडिलेहेइ २ दब्भसंथारगं पडिलेहेइ २ दब्भसंथारगं दुरूहइ २ अट्ठमभत्तं परिगिण्हइ २ पोसहसालाए पोसहिए बंभयारी जाव पुव्वसंगतियं देवं मणसि करेमाणे २ चिट्ठइ तते णं तस्स अभयकुमारस्स अट्ठमभत्ते परिणममाणे पुव्वसंगतिअस्स देवस्स आसणं चलति, तते णं पुव्वसंगतिए सोहम्मकप्पवासी देवे आसणं चलियंपासति २ ओहिं पउंजति, तते णं तस्स पुव्वसंगतियस्स देवस्स अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था- एवं खलु मम पुव्वसंगतिए जंबूहीवे २ भारहे वासे दाहिणड्डभरहे वासे रायगिहे नयरे पोसहसालाए पोसहिए अभए नाम कुमारे अट्ठमभत्तं परिगिण्हित्ता णं मम मणसि करेमाणे २ चिट्ठति, तं सेयं खलु मम अभयस्स कुमारस्स अंतिए पाउन्भवित्तए, एवं संपेहेइ २ उत्तरपुरच्छिमं दिसीभागं अवक्कमति २ वेउब्वियसमुग्घाएणं समोहणति २ संखेज्जाई जोयणाई दंडं निसिरति, तंज़हा-रयणाणं १ वइराणं २ वेरुलियाणं ३ लोहियक्खाणं ४ मसारगल्लाणं ५ हंसगन्माणं ६ पुलगाणं ७ सोगंधियाणं ८ जोइरसाणं ९ अंकाणं १० अंजणाणं ११ रयणाणं १२ जायरूवाणं १३
॥३८॥
Page #39
--------------------------------------------------------------------------
________________
॥३९
अंजणपुलगाणं १४ फलिहाणं १५ रिट्ठाणं १६, अहाबायरे पोग्गले परिसाडेइ २ अहासुहुमे पोग्गले परिगिण्हति परिगिण्डद्वत्ता अभयकुमारमणुकंपमाणे देवे पुव्वभवजणियनेहपीइबहुमाणाणे)जायजणियसोगे तओ विमाणवरपुंडरीयाओ रयणत्तमाओ धरणियलगमणतरित- संजणितगमणपयारो. . वाघुण्णितविमल-
कणगपयरगवडिंसग(पंकमाणचललोलललियपरिलंबमाणनरमगरतुरगमुहसयविणिग्गउग्गिन्नपवरमात्तियविरायमाण) - मउडुक्कडाडोवदंसणिज्जो अणेगमणिकणगरतणपहकर . परिमंडित (भाग) भत्तिचित्तविणिउत्तगमणग (मणुगुग) . जणियहरिसे पेंखोलमाणवरललितकुंडलुज्जलियवयण -गुण (अहियआभरण) जनितसोम भे गयजलमल विमलहंसवविरायमाण) रूवे उदितोविव कोमुदीनिसाए सणिच्छरंगारउज्जलियमज्झभागत्थे णयणाणंदो सरयचंदो दिव्वोसहिपज्जलुज्जलियदंसणाभिरामो उउलच्छिसमणत्तजायसोहे पट्टगंधुद्धयाभिरामो मेरुरिव नगवरो विगुब्बियविचितवेसे दीवसमुद्दाणं असंखपरिमाणनामधेज्जाणं मझंकारेणं
वीइवयमाणो उज्जोयंतो पभाए विमलाते जीवलोगं रायगिहं पुरवरं च अभयस्स य तस्स पासं उवयति दिव्वरूवधारी ॥ सूत्र १६ ॥ ___'पुव्वसंगइय'त्ति पूर्व-पूर्वकाले संगतिः-मित्रत्वं येन सह स पूर्वसंगतिक: महर्द्धिको विमानपरिवारादिसंपदुपेत-त्वाद्यावत्करणादिदं दृश्यं-महाद्युतिकः -
शरीरभरणादिदीप्तियोगान् महानुभागो-वैक्रियादिकरणशक्तियुक्तत्वात् महायशाः-सत्कीर्तियोगान् महाबल:- पर्वताद्युत्पाटनसामोपेतत्वात् महासौख्योर विशिष्टसुखयोगादिति 'पोसहसालाए'त्ति पौषधं-पर्वदिनानुष्ठानमुपवासादि तस्य शाला-गृहविशेष: पौषधशाला तस्यां पौषधिकस्य-कृतोपवासादेः
व्यपगतमालावर्णक-विलेपनस्य, वर्णकं चन्दनं, तथा निक्षिप्तं-विमुक्तं शस्त्र-क्षुरिकादि मुशलं च येन स तथा तस्य एकस्य-आन्तरव्यक्त-रागादिसहायवियोगात् AS अद्वितीयस्य तथाविधपदात्यादिसहायविरहात्, 'अट्ठमभत्त'त्ति समयभाषयोपवासत्रयमुच्यते, 'अट्ठमभत्ते परिणममाणे'त्ति पूर्यमाणे परिपूर्णप्राय इत्यर्थ,
'वेउब्वियसमुग्धाएण' मित्यादि, वैक्रियसमुद्घातो वैक्रियकरणार्थो जीवव्यापारविशेष; तेन समुपहन्यते-समुपहतो भवति समुपहन्ति वा-क्षिपति प्रदेशानिति गम्यते, व्यापारविशेषपरिणतो भवतीति भावः तत्स्वरूपमेवाह- 'संखेज्जाई' इत्यादि, दण्ड इव दण्ड-उर्ध्वाध आयत: शरीरबाहल्यो जीवप्रदेशकर्मपुद्गलसमूह, तत्र च विविधपुद्गलानादत्ते इति दर्शयन्नाह-तद्यथा-रत्नानां-कर्केतनादीनां संबन्धिनः १ तथा वैराणां २ वैडूर्याणां ३ लोहिताक्षाणां ४ मसारगल्लाणां ५ हंसगाणां ६ पुलकानां७ सौगन्धिकानां ८ ज्योतीरसानां ९ अङ्कानां १० अञ्जनानां ११ रजतानां १२ जातरूपाणां १३ अञ्जनपुलकानां १४ स्फटिकानां १५ रिष्ठानां १६, किमत है
॥३९॥
Page #40
--------------------------------------------------------------------------
________________
जाता
क्याम्
Irso॥
आह-यथाबादरान् असारान् यथासूक्ष्मान-सारान् ततो वैक्रियं करोति, अभयकुमारमणुकंपमाणे'त्ति अनुकम्पयन् हा तस्याष्टमोपवासरूप कष्टं वर्तते इति - को विकल्पयन्नित्यर्थः पूर्वभवे- पूर्वजन्मनि जनिता-जाता या स्नेहात्तीति:- प्रियत्वं न कार्यवसादित्यर्थ: बहुमानश्च-गुणानुरागस्ताभ्यां सकाशात् जात: छ
शोकः-चित्तखेदो विरहसद्धावेन यस्य स पूर्वजनितस्नेहप्रीतिबहुमानजातशोकः, वाचनान्तरे- पूर्वभवजनितस्नेहप्रीतिबहुमानजनितशोभस्तत्र शोभा-पुलकादिरूपा, तस्मात्स्वकीयात् विमानवरपुण्डरीकात्, पुण्डरीकता च विमानानां मध्ये उत्तमत्वात् 'रयणुत्तमाउ'त्ति रत्नोत्तमात् रचनोत्तमाद्वार 'घरणीतलगमनाय' भूतलप्राप्तये त्वरित:- शीघ्रं संजनितः- उत्पादितो गमनप्रचारो- गतिक्रियावृत्तिर्येन स तथा, वाचनान्तरे
'धरणीतलगमनसंजनितमनःप्रचार' इति प्रतीतमेव, व्याघूर्णितानि- दोलायमानानि यानि विमलानि कनकस्य प्रतरकाणि च-प्रतरवृत्तरूपाणि आभरणानि धृह च-कर्णपूरे मुकुटं च- मौलि: तेषामुत्कटो य आटोपः- स्फारता तेन दर्शनीयः-आदेयदर्शनो य: तथा, तथा अनेकेषां मणिकनकरलानां 'पहकरत्ति निकरस्तेन छह
परिमण्डितो-भक्तिभिश्चित्रो विनियुक्तकः-कट्यां निवेशितो 'मणु'त्ति मकारस्य प्राकृतशैलीप्रभवत्वात् योऽनुरूपो गुण:-कटिसूत्रं तेन जनितो हर्षो यस्य स तथा, प्रेढोलमानाभ्या-दोलायमानाभ्यां वरललितकुण्डलाभ्यां यदुज्ज्वलितम्-उज्ज्वलीकृतं वदनं-मुखं तस्य यो गुणः-कान्तिलक्षण: तेन जनितं सौम्यं रूपं यस्य स र
तथा वाचनान्तरे पुनरेवं विशेषणत्रयं दृश्यते "वाघुन्नियविमलकणगपयरगवडेंसग-पकंपमाणचललोलललियपरिलंबमाणएक नरमगरतुरगमुहसयविणिग्गउग्गिन्न-पवरमोत्तिय-विरायमाणमउडुक्कडाडोवदरिसणिज्जे" तत्र व्याधूर्णितानि-चञ्चलानि विमलकनकप्रतरकाणि च
अवतंसके च प्रकम्पमाने चललोलानि-अतिचपलानि ललितानि-शोभावन्ति परिलम्बमानानि-प्रलम्बमानानि नरमकरतुरगमुखशतेभ्योमुकुटाग्रविनिर्मिततन्मुखाकृतिशतेभ्यो विनिर्गतानि-निःसृतानि उद्गीर्णानीव- वान्तानीवोद्गीर्णानि यानि प्रवरमौक्तिकानि-वरमुक्ताफलानि तैर्विराजमान-शोभमानं यन्मुकुटं तच्चेति द्वन्द्वः तेषां य उत्कट आटोपस्तेन दर्शनीयो यः स तथा, तथा 'अनेगमणिकणगरयणपहकरपरिमंडियभागभत्तिचित्तविणिउत्तगमणगुणजणिय- पेंखोलमाणवरललितकुंडलुज्जलिय-
अहियअहिआभरणजणियसोभे र अनेकमणिकनकरत्ननिकरपरिमण्डितभागे भक्तिचित्रे- विच्छित्तिविचित्रे विनियुक्ते- कर्णयोर्निवेशिते गमनगुणेन-गतिसामर्थ्येन जनिते-कृते प्रेढोलमाने-चञ्चले ये 5 वरललितकुंडले ताभ्यामुज्ज्वलितेन- उद्दीपनेनाधिकाभ्यामाभरणाभ्यामुज्वलिताधिकैर्वाऽऽभरणैश्च कुण्डलव्यतिरिक्तैर्जनिता शोभा यस्य स तथा, तथा "गयजलमलविमलदसणविरायमाणरूवे" गतजलमलं-विगतमालिन्यं विमलं दर्शनम्-आकारो यस्य स तथा, अत एव विराजमानं रूपं यस्य स तथा तत: पडू
Page #41
--------------------------------------------------------------------------
________________
॥४१॥
कर्मधारय, अयमेवोपमीयते-उदित इव कौमुदीनिशायां-कार्त्तिकपौर्णमास्यां शनीश्चराङ्गारकयो:-प्रतीतयोरुज्ज्वलित:-दीप्यमान: सन् यो मध्यभागे तिष्ठति स तथा नयनानन्दो-लोचनाह्रादक: शरच्चन्द्र इति, शनीश्चरांगारकवत्कुण्डले चन्द्रवच्च तस्य रूपमिति, तथाऽयमेव मेरुणोपमीयते-दिव्यौषधीनां प्रज्वलेनेव मुकुटादितेजसा कर उज्ज्वलितं यद्दर्शनं-रूपं तेनाभिरामो-रम्यो यःस तथा,ऋतुलक्षम्येव-सर्वर्तुककुसुमसंपदा समस्ता-सर्वा समस्तस्य वा जाता शोभा यस्य स तथा, प्रकृष्टेनगन्धेनोद्भूतेनउद्गतेनाभिरामो य: स तथा, मेरुरिव नगवरः विकुर्वितविचित्रवेष: सनसौ वर्तते इति, दीवसमुद्दाणं'ति द्वीपसमुद्राणां 'असंखपरिमाणनामधेज्जाणं'ति असंख्य परिमाणं नामधेयानि च येषां ते तथा तेषां मध्यकारेण' मध्यभागेन 'वीइवयमाणे'त्ति व्यतिव्रजन् गच्छन् उद्योतयन् विमलया प्रभया जीवलोकं ओवयइत्ति अवपतति अवतरति ॥सू०१६ ॥
तते णं से देवे अंतलिक्खपडिवन्ने दसद्धवन्नाइं सखिखिणियाइं पवरवत्थाई परिहिए एक्को ताव एसो गमो, अण्णोऽवि गमो-ताए उक्किट्ठाए तुरियाए चवलाए चंडाए सीहाए उद्धयाए जतिणाए छेयाए दिव्वाए देवगतीए जेणामेव जंबुद्दीवे २ भारहे वासे जेणामेव दाहिणद्धभरहे रायगिहे नगरे पोसहसालाए अभयए कुमारे तेणामेव उवागच्छइ २ अंतलिक्खपडिवन्ने दसद्धवन्नाई सखिखिणियाई पवरवत्थाई परिहिए अभयं कुमार एवं वयासी- अहन्नं देवाणुप्पिया ! पुव्वसंगतिए सोहम्मकप्पवासी देवे महड्डिए जण्णं तुमं पोसहसालाए अट्ठमभतं पगिण्हित्ता णं मम मणसि करेमाणे चिट्ठसि तं एस णं देवाणुप्पिया! अहं इहं हव्वमागए, संदिसाहि णं देवाणुप्पिया! किं करेमि किं दलामि किं पयच्छामि किंवा ते हियइच्छितं?, तते णं से अभए कुमारे तं पुव्वसंगतियं देवं अंतलिक्खपडिवन्नं पासइ पासित्ता हट्ठतुढे पोसहं पारेइ २ करयल० अंजलि कट्ट एवं वयासी- एवं खलु देवाणुप्पिया ! मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालडोहले पाउन्भूते- धन्नाओ णं ताओ अम्मयाओ तहेव पुव्वगमेणं जाव विणिज्जामि, तन्नं तुम देवाणुप्पिया! मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं अकालडोहलं विणेहि तते णं से देवे अभएणं कुमारेणं एवं वुत्ते समाणे हट्ठतुट्ठ अभयकुमारं एवं वदासी- तुमण्णं देवाणुप्पिया! सुणिब्बुयवीसत्थे अच्छाहि, अहण्णं तव चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं डोहलं विणेमीतिकट्ट अभयस्स कुमारस्स अंतियाओ पडिणिक्खमति २ उत्तर - पुरच्छिमे णं वेभारपव्वए वेउब्वियसमुग्धाएणं समोहण्णति २ संखेज्जाइं जोयणाई दंडं निस्सरति जाव दोच्चंपि वेउब्वियसमुग्द्याएणं समोहण्णति २ खिप्पामेव सगज्जतियं सविज्जुयं सफुसियंत पंचवन्नमेहविणाओवसोहियं दिव्वं पाउससिरिं विउव्वेइश
-
४१॥
Page #42
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
अ.१ अकाले
कथाङ्गम्
I४२||
सू. १३
२ जेणेव अभए कुमारे तेणामेव उवागच्छइ २ अभयं कुमारं एवं वदासी- एवं खलु देवाणुप्पिया ! मए तव पियट्ठयाए सगज्जिया सफुसिया सविज्जुया दिव्वा पाउससिरी विउव्विया, तं विणेउ णं देवाणुप्पिया! तव चुल्लमाउया धारिणीदेवी अयमेयारूवं अकालडोहलं, तते णं से अभयकुमारे तस्स पुव्वसंगतियस्स देवस्स सोहम्मकप्पवासिस्स अंतिए एयम8 सोच्चा णिसम्म हट्ठतुढे सयातो भवणाओ पडिनिक्खमति २ जेणामेव सेणिए राया तेणामेव उवागच्छति करयल० अंजलिं कट्ट एवं वदासी-एवं खलु ताओ ! मम पुव्वसंगतिएणं सोहम्मकप्पवासिणा देवेणं खिप्पामेव सगज्जिता सविज्जुता पंचवन्नमेहनिनाओवसोभिता दिव्या पाउससिरी विउब्विया, तं विणेउ णं मम चुल्लमाउया धारिणी देवी अकालदोहलं। ___तते णं से सेणियराया अभयस्स कुमारस्स अंतिए एतमढे सोच्चा णिसम्म हट्ठतुट्ठ० कोडुंबियपुरिसे सद्दावेति २ सद्दावइत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया! रायगिह नयरं सिंघाडगतियचउक्कचच्चर० आसित्तसित्त जाव सुगंधवरगंधियं गंधवट्टिभूयं करेह य २ मम एतमाणत्तियं पच्चप्पिणह, तते णं ते कोडुबियपुरिसा जाव पच्चप्पिणंति, तते णं से सेणिए राया दोच्चंपि कोडुंबियपुरिसे २ वदासी खिप्पामेव भो देवाणुप्पिया! हयगयरहजोहपवरकलितं चाउरंगिणिं सेन्नं सन्नाह सेयणयं च गंधहत्थि परिकप्पेह, तेवि तहेव जाव पच्चप्पिणंति, तते णं से सेणिए रायाजेणेव धारिणीदेवी तेणामेव उवागच्छति २ धारिणीं देवीं एवं वदासी-एवं खलु देवाणुप्पिए! सगज्जिया जाव पाउससिरी पाउन्भूता तण्णं तुमं देवाणुप्पिए! एयं अकालदोहलं विणेहि । तते णं सा धारणीदेवी सेणिएणं रन्ना एवं वुत्ता समाणी हट्ठतुट्ठा जेणामेव मज्जणघरे तेणेव उवागच्छति २ मज्जणघरं अणुपविसति २ अंतो अंतेउरंसि पहाता कयबलिकम्मा कतकोउयमंगलपायच्छित्ता किं ते वरपायपत्तणेउर जाव आगासफालियसमप्पभं असुयं नियत्था सेयणयं गंधहत्थि दूरूढा समाणी अमयमहियफेणपुंजसण्णिगासाहिं सेयचामरवालवीयणीहि वीइज्जमाणी २ संपत्थिता, तते णं से सेणिए राया ण्हाए कयबलिकम्मे जाव सस्सिरीए हत्थिखंघवरगए सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं चउचामराहिं वीइज्जमाणेणं धारिणीदेवी पिट्ठतो अणुगच्छति, तते णं सा धारिणीदेवी सेणिएणं रन्ना हत्थिखंधवरगएणं पिटुतो पिट्ठतो समणुगम्ममाणमग्गा हयगयरहजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुए महता भडचडगरवंदपरिखित्ता सव्विडीए सव्वजुइए जाव दुंदुभिनिग्घोसनादितरवेणं रायगिहे नगरे सिंघाडगतिगचउक्कचच्चर
I४२ ॥
Page #43
--------------------------------------------------------------------------
________________
I४३
जाव महापहेस नागरजणेणं अभिनंदिज्जमाणा २ जेणामेव वेन्मारगिरिपव्वए तेणामेव उवागच्छति २ वेन्मारगिरिकडगतडपायमूले आरामेसु य उज्जाणेसु य काणणेसु य वणेसु य वणसंडतेसु य रुक्खेसु य गुच्छेसु य गुम्मेसु य लयासु य वल्लीसु य कंदरासु य दरीसु य चुण्ढीसु य द (जू) हेसु य कच्छेसु य नदीसु य संगमेसु य विबरतेसु य अच्छमाणी य पेच्छमाणी य मज्जमाणी य पत्ताणि य पुष्पाणि य फलाणि य पल्लवाणि य गिण्हमाणी य माणेमाणी य अग्घायमाणी य परिभुंजमाणी य परिभाएमाणी य वेन्मारगिरिपायमले दोहलं विणेमाणी सव्वतो समंता आहिंडति, तते णं धारिणी देवी विणीतदोहला संपुन्नदोहला संपन्नडोहला जाया यावि होत्था, तते णं से धारिणीदेवी सेयणयगंधहत्थि दूरूढा समाणी सेणिएणं हत्थिखंधवरगएणं पिट्ठओ र समणुगम्ममाणमग्गा हयगय जाव रहेणं जेणेव रायगिहे नगरे तेणेव उवागच्छइ २ रायगिहं नगरं मज्झमझेणं जेणामेव सए भवणे तेणामेव उवागच्छति २ त्ता विटलाई माणुस्साई भोगभोगाइं जाव विहरति |सूत्रं १७॥
तते णं से अभए कुमारे जेणामेव पोसहसाला तेणामेव उवागच्छइ २ पुव्वसंगतियं देवं सक्कारेइ सम्माणेइ २ पडिविसज्जेति २, तते णं से देवे सगज्जियं पंचवन्नं मेहोवसोहियं दिव्वं पाउससिरि पडिसाहरति २ जामेव दिसि पाउन्भुए तामेव पडिगते ॥सूत्रं १८॥ र अन्तरिक्षप्रतिपन्न:- आकाशस्थ: दशार्द्धवर्णानि सकिङ्किणीकानि - क्षुद्रघण्टिकोपेतानि एकस्तावदेष गम:- पाठः अन्योऽपि-द्वितीयो गमो-वाचनाविशेष: का पुस्तकान्तेरेषु दृश्यते, 'ताए' तया उत्कृष्टया गत्वा त्वरितया आकुलया न स्वाभाविक्या आन्तराकूततोऽप्येषा भवत्यत आह चपलया कायतोऽपि चण्डयारौद्रयाऽत्युत्कर्षयोगेन सिंहया- तद्दाद्य-स्थैर्येण उद्धतया- दतिशयेन जयिन्या- विपक्षजेतृत्वेन छेकया निपुणया दिव्यया- देवगत्या, अयं च द्वितीयो गमो X जीवाभिगम-सूत्रवृत्त्यनुसारेण लिखित, किं करेमित्ति किमहं करोमि भवदभिप्रेतं कार्यं किंवा दलयामित्ति तुभ्यं ददामि, किंवा प्रयच्छामि भवत्संगतायान्यस्मै, किंवा ते हृदयेप्सितं- मनोवाञ्छितं वर्तत इति प्रश्न: 'सुनिव्वुयवीसत्थेत्ति सुष्ठ निर्वृत:-स्वस्थात्मा विश्वस्तो विश्वासवान् निरुत्सुको वा य: स तथा, 'कतो'त्ति हे का
तात ! । 'परिकप्पेह'त्ति सन्नाहवन्तं कुरुत अंतोअंतेउरंसित्ति अन्तरन्त:पुरस्य "महयाभडचडगरवंदपरिखित्त"त्ति महाभटानां यच्चटकरप्रधान- विच्छईप्रधानं का वृन्दं तेन संपरिक्षिप्ता, वैभारगिरेः कटतटानि-तदेकदेशतटानि पादाश्च तदासन्नलघु-पर्वतास्तेषां यन्मूलं तत्र, तथा आरामेषु च आरमन्ति येषु माधवीलतागृहादिषु ।
क दम्पत्यादी)नि ते आरामास्तेषु पुष्पादिमद्वृक्षसंकुलानि उत्सवादौ बहुजनभोग्यानि उद्यानानि तेषु च तथा सामान्यवृक्षवृन्दयुक्तानि नगरासन्नानि काननानि तेषु च
In४३
Page #44
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाङ्गम्
४४ ॥
नगरविप्रकृष्टानि वनानि तेषु च तथा वनखण्डेषु च एकजातीयवृक्षसमूहेषु वृक्षेषु चैकैकेषु गुच्छेषु च वृन्ताकीप्रभृतिषु गुल्मेषु च वंशजालीप्रभृतिषु लतासुच सहकारलतादिषु वल्लीषुच - नागवल्लयादिषु च कन्दरासु च गुहासु दरीषु च शृगालादिउत्कीर्णभूमिविशेषेषु 'चुंढीसु य'त्ति अखाताल्पोदकविदरिकासु यूथेषु च वानरादिसम्बन्धिषु पाठान्तरेण हृदेषु च कक्षेषु च गहनेषु च नदीषु च सरित्सु संगमेषु च नदीमीलकेषु च विदरेषु च-जलस्थान-विशेषेषु ‘अच्छमाणी यत्ति तिष्ठन्ती प्रेक्षमाणा च पश्यन्ती दृश्यवस्तूनि मज्जन्ती च स्नान्ती 'पल्लवाणि यत्ति पल्लवान् किशलयानि . 'माणेमाणी य'त्ति मानयन्ती स्पर्शनद्वारेण 'विणेमाण' त्ति दोहलं विनयन्ती ॥सू. १७-१८ ॥
तते णं सा धारिणीदेवी तंसि अकालदोहलंसि विणीयंसि सम्माणियडोहला तस्स गब्भस्स अणुकंपणट्ठाए जयं चिट्ठति जयं आसयति जयं सुवति आहारंपि य णं आहारेमाणी णाइतित्तं णातिकडुयं णातिकसायं णातिअंबिलं णातिमहुरं जं तस्स गब्भस्स हियं मियं पत्थयं देसे य काले य आहारं आहारेमाणी णाइचिन्तं णाइसोगं णाइदेण्णं णाइमोहं णाइभयं णाइपरितासं (ववगयचिंतासोयमोहभयं उदुभयमाण परितोसासुहेहि) भोयणच्छायणगंधमल्लालंकारेहिं तं गब्धं सुहंसुहेणं परिवहति ॥ सूत्रं १९ ॥
तंसि अकालदोहलंसि विणीयंसि त्ति अकालमेघदोहदे विनीते सति सम्मानितदोहदा पूर्णदोहदेत्यर्थ; 'जयं चिट्ठइत्ति यतनया यथा गर्भबाधा न भवि • तथा तिष्ठति ऊद्धर्वस्थानेन 'आसयइ'त्ति आस्ते आश्रयति वा आसनं स्वपिति चेति हितं- मेधायुरादिवृद्धिकारणत्वान्मितमिन्द्रियानुकूलत्वात् पथ्यमरोगकारणत्वात् 'नाइचितं'ति अतीव चिन्ता यस्मिंस्तदतिचिन्तं तथा यथा न भवतीत्येवं गर्भं परिवहतीति संबन्ध:, नातिशोकं नातिदैन्यं नातिमोहं- नातिकामासक्तिं नातिभयमेतदेव संग्रहवचनेनाह- 'व्यपगते'त्यादि, तत्र भयं भीतिमात्रं परित्रासोऽकस्मात् ऋतुषु यथायथं भज्यमानाः सुखायेति ऋतुभज्यमानसुखाः तैः । ।सू. १९ ॥
तते णं सा धारिणीदेवी नवण्हं मासाणं बहुपडिपुन्नाणं अद्धद्रुमाणरातिंदियाणं वीतिक्कंताणं अद्धरत्तकालसमयंसि सुकुमालपाणिपादं जाव सव्वंगसुंदरंगं दारगं पयाया, तए णं ताओ अंगपडियारिआओ धारिणीं देवीं नवण्हं मासाणं जाव दारगं पयायं पासन्ति २ सिग्धं तुरियं चवलं वेतियं जेणेव सेणिए राया तेणेव उवागच्छति २ सेणियं रायं जएणं विजएणं वद्धावेंति २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वदासी-एवं खलु देवाणुप्पिया ! धारिणीदेवी णवण्हं मासाणं जाव दारगं पयाया तन्नं अम्हे देवाणुप्पियाणं पियं णिवेदेमो पियं भे भव, ततेां से सेणिए गया तासिं अंगपडियारियाणं अंतिए एयमट्टं सोच्चा णिसम्म हट्ठतुट्ट० ताओ अंगपडियारियाओ महुरेहिं वयणेहिं
अकाले
दोहदः
सू. १३
॥ ४४ ॥
Page #45
--------------------------------------------------------------------------
________________
॥४५॥
विपुलेण य पुष्फगंधमल्लालंकारेणं सक्कारेति सम्माणेति २ मत्थयधोयाओ करेति पुत्ताणुपुत्तियं वित्तिं कप्पेति २ पडिविसज्जेति १।।
तते णं से सेणिए राया कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! रायगिहं नगरं आसिय जाव परिगयं करेह २ चारगपरिसोहणं करेह २ त्ता माणुम्माणवद्धणं करेह २ एतमाणत्तियं पच्चप्पिणह जाव पच्चप्पिणंति, तते णं से सेणिए राया अट्ठारससेणीप्पसेणीओ सद्दावेति २ एवं वदासी-गच्छह णं तुब्भे देवाणुप्पिया! रायगिहे नगरे अभितरबाहिरिए उस्सुक्कं उक्करं अभडप्पवेसं अदंडिमकुडंडिमं अधरिमं अधारणिज्जं 'अणुद्धयमुईंगं अभिलाय अव्वाय) मल्लदामं गणियावरणाडइज्जकलियं अणेगतालायराणुचरितं पमुइयपक्कीलियाभिरामं जहारिहं ठिइवडियं दसदिवसियं करेह २ एयमाणत्तियं पच्चप्पिणह तेवि करिति २ तहेव पच्चप्पिणंति २।
तए णं सेणिए राया बाहिरियाए उवट्ठाणसालाए सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने सइएहि य साहस्सिएहि य सयसाहस्सेहि य जाएहिं दाएहिं भागेहिंदलयमाणे २ पडिच्छेमाणे २ एवं चणं विहरति, तते णं तस्स अम्मापियरो पढमे दिवसे जातकम्मं करेंति २ बितियदिवसे जागरियं करेंति २ ततिए दिवसे चंदसूरदंसणियं करेंति २ एवामेव निव्वत्ते सुइजातकम्मकरणे संपत्ते बारसाहदिवसे विपुलं असणं पाणं खातिमं सातिमं उवक्खडावेंति २ मित्तणातिणियगसयण-संबंधिपरिजणं बलं च बहवे गणणायग दंडणायग जाव आमन्तेति ततो पच्छा पहाता कयबलिकम्मा कयकोउय जाव सव्वालंकारविभूसिया महतिमहालयंसि भोयणमंडवंसि तं विपुलं असणं पाणं खाइमं सातिमं मित्तनातिगणणायग जाव सद्धिं आसाएमाणा विसाएमाणा परिभाएमाणा परिभुजेमाणा एवं च णं विहरति, जिमितभुत्तुतरागतावि य णं समाणा आयंता चोक्खा परमसुइभूया तं मित्तनातिनियगसयणसंबंधिपरितणगणणायग० विपुलेणं पुष्फवत्थगंधमल्लालंकारेणं सक्कारेंति सम्माणेति २ एवं वदासी-जम्हा णं अहं इमस्स दारगस्स गन्भत्थस्स चेव समाणस्स अकालमेहेसु डोहले पाउब्भूते तं होउ णं अम्हं दारए मेहे नामेणं मेहकुमारे, तस्स दारगस्स अम्मापियरो अयमेयारूवं गोण्णं गुणनिष्फन्नं नामधेज्जं करेंति (मेहाति) ३।।
तए णं तते णं से मेहकुमारे पंचधातीपरिग्गहिए, तंजहा-खीरधातीए मंडणधातीए मज्जणधातीए कीलावणधातीए अंकधातीए अन्नाहि य बहूहिं खुज्जाहिं चिलाइयाहिं वामणिवडभिबब्बरि-बउसिजोणियपल्हविणइसिणियाचाधोरुगिणि- लासियलउसियदमिलिसिंहलि
॥४५॥
Page #46
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाङ्गम्
=
I४६ ॥
आरबिपुलिदिपक्कणिबहलिमरुंडिसबरिपारसीहिं णाणादेसीहि विदेसपरिमंडियाहिं इंगितचिंतियपत्थियवियाणियाहिं सदेसणेवत्थगहितवेसाहिं निउणकुसलाहिं विणीयाहिं चेडियाचक्कवाल- वरिसधरकंचुइअमहयरगवंदपरिखित्ते हत्थाओ हत्थं संहरिज्जमाणे अंकाओ अंकं परिभुज्जमाणे परिगिज्जमाणे चालिज्जमाणे (उवणच्चिज्जमाणे २ उवगाज्जमाणे २) उवलालिज्जमाणे (अवगूहिज्जमाणे २) रम्मंसि मणिकोट्टिमतलंसि परिमिज्जमाणे २ णिव्वायणिव्वाघायंसि गिरिकंदरमल्लीणेव चंपगपायवे सुहं सुहेणं वड्डा, तते णं तस्स मेहस्स कुमारस्स अम्मापियरो अणुपुव्वेणं नामकरणं च पजेमणं च एवं चंकम्मणगं च चोलोवणयं च महता महया इड्डीसक्कारसमुदएणं करिंसु ४।
तते णं तं मेहकुमारं अम्मापियरो सातिरेगट्ठवासजातगं चेव गन्भट्ठमे वासे सोहणंसि तिहिकरणमुहत्तंसि कलायरियस्स उवणेति, तते णं से कलायरिए मेहं कुमारं लेहाइयाओ गणितप्पहाणाओ सउणरुतपज्जवसाणाओ बावत्तरि कलाओं सुत्तओ य अत्थओ य करणओ य सेहावेति सिक्खावेति तंजहा-लेहं गणियं रूवं नटुंगीयं वाइयं सरम (गायं पोक्खरगयं समतालं जूयं १० जणवायं पासयं अट्ठावयं पोरेकच्चं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं २० अज्जं (मज्ज) पहेलियं मागहियं गाहं गीइयं सिलोयं हिरण्णजुत्ति सुवन्नजुति चुन्नजुतिं आभरणविहिं ३० तरुणीपडिकम्मं इथिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं छत्तलक्खणं डंडलक्खणं असिलक्खणं ४० मणिलक्खणं कागणिलक्खणं वत्थुविज खंधारमाणं नगरमाणं वूहं परिवूह चारं परिचारं चक्कवूहं ५० गरुलवूहं सगडवूहं जुद्धं निजुद्धं जुद्धातिजुद्धं अट्ठियुद्धं मुट्ठियुद्धं बाहुयुद्ध लयाजुद्धं ईसत्थं ६० छरुप्पवायं धणुव्वेयं हिरन्नपागं सुवन्नपार्ग सुत्तखेडं वट्टखेडं नालियाखेडं पत्तच्छेज्जं कडच्छेज्ज सज्जीवं ७० निज्जीवं सऊणरुयमिति, ७२, ५। ।सूत्रं २०॥
मत्थयधोयाउ'त्ति धौतमस्तका: करोति अपनीतदासत्वा इत्यर्थ: पौत्रानुपुत्रिकां पुत्रपौत्रादियोग्यामित्यर्थ: 'वृत्ति' जीविका कल्पयतीति १।
'रायगिहं नगरं आसिय' इह यावत्करणादेवं दृश्यं 'आसियसंमज्जिओवलित्तं' आसिक्तमुदकच्छटेन संमार्जितं कचवरशोधनेन उपलिप्तं गोमयादिना, केषु?-'सिंघाडगतिगचउक्क-चच्चरचउमुहमहापहपहेसु' तथा 'सित्तसुइयसंमट्ठ-रत्यंतरावणवीहियं' सिक्तानि जलेनात एवं शुचीनि-पवित्राणि संमृष्टानि क कचवरापनयनेन रथ्यान्तराणि आपणवीथयश्च- हट्टमार्गा यस्मिन् तत्तथा 'मंचातिमंचकलितं' मञ्चा-मालका: प्रेक्षणकदृष्टजनोपवेशनिमित्तं
॥४६॥
Page #47
--------------------------------------------------------------------------
________________
In४७॥
इ
अतिमच्चा:-तेषामप्युपरि' ये तैः कलितं 'णाणाविहरागभूसिय-ज्झयपडागमंडियं' नानाविधरागैः कुसुम्भादिभिर्भुषिता ये ध्वजा: या सिंहगरुडादिरूपकोपलक्षितबृहत्पटरूपा: पताकाश्च तदितरास्ताभिमंडितं 'लाउल्लोइयमहियं लाइयं-छगणादिना भूमौ लेपनं उल्लोइयं-सेटिकादिना कुड्यादिषु
धवलनं ताभ्यां महितं-पूजितं ते एव वा महितं-पूजनं यत्र तत्तथा 'गोसीससरसरत्तचंदण-दहरदिन्नपंचंगुलितलं' गोशीर्षस्य-चन्दनविशेषस्य सरसस्य र च-रक्तचन्दनविशेषस्यैव ददरण-चपेटारूपेण दत्ता-न्यस्ता: पञ्चाङ्गलयस्तला-हस्तका यस्मिन् कुड्यादिषु तत्तथा 'उवचियचंदणकलसं' उपचिता-उपनिहिता
गृहान्तःकृतचतुष्केषु चन्दनकलशा-मङ्गल्यघटा: यत्र तत्तथा 'चंदणघडसुकयतोरण-पडिदुवारदेसभाग' चंदनघटा: सुष्ठकृता: तोरणानि च प्रतिद्वारं द्वारस्य २ देशभागेषु यत्र तत्तथा 'आसत्तोसत्तविपुल-वट्टवग्धारियमल्लदामकलावं' आसक्तो-भूमिलग्न: उत्सक्तश्च-उपरिलग्नो विपुलो वृतो 'वग्धारिय'त्ति प्रलम्बो माल्यदाम्नां-पुष्पमालानां कलापः-समूहो यत्र तत्तथा 'पंचवन्नसरससुरभि-मुक्कपुष्फपुंजोवयारकलिय' पञ्चवर्णा: सरसा: सुरभयो ये मुक्ता: करप्रेरिता: पुष्पपुञ्जास्तैर्य उपचार : पुजा भूमे: तेन कलितं 'कालागरुपवरकुंदुरुक्क-तुरक्कधूवडझंत-मघमघंतगंधुद्धयाभिरामं' कुंदुरुक्कं-चीडा तुरुक्कं सिल्हकं 'सुगन्धवरगन्धियं गंधवट्टिभूयं नडनट्टगजल्लमल्लगमुट्ठिय-वेलंबगकहकहगपवगलासग- आइक्खगलंखमंखतूणइल्लतुंबवीणिय -अणेगतालायरपरिगीयं तत्र नटा-नाटकानां नाटयितार नर्तका-ये नृत्यन्ति अंकिला इत्येके जल्ला-वरत्राखेलका राज्ञः स्तोत्रपाठका इत्यन्ये मल्ला: प्रतीता: मौष्टिका-मल्ला एव ये मुष्टिभि: प्रहरन्ति विडम्बका: विदूषका: कथाकथका: प्रतीता: प्लवका ये उप्लवन्ते नद्यादिकं वा तरन्ति लासका:- ये रासकान् गायन्ति
जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः, आख्यायका- ये शुभाशुभामाख्यान्ति लक्षा-वंशखेलका: मङ्खा:- चित्रफलकहस्ता भिक्षाटा: तूणइल्ला:का तूणाभिधानवाद्यविशेषवन्तः तुम्बवीणका-वीणावादका: अनेके ये तालाचरा:- तालाप्रदानेन प्रेक्षाकारिणः तेषां परिसमन्ताद्गीतं-ध्वनितं यत्र तथा कुरुत स्वयं
कारयतान्यैस्तथा चारगशोधनं कुरुत कृत्वा च मानोन्मानवर्द्धनं कुरुत, तत्र मान-धान्यमानं सेतिकादि उन्मानं-तुलामानं कर्षादिकं श्रेणय: कुम्भकारादिजातयः FE प्रश्रेणय:-तत्राभेदरूपाः।
'उस्सुक्क'मित्यादि, उच्छुल्का-उन्मुक्तशुल्कां स्थितिपतितां कुरुतेति संबन्ध; शुल्कं तु विक्रेतव्यं भाण्डं प्रति राजदेयं द्रव्यं, उत्करां-उन्मुक्तकरां, करस्तु गवादीनां प्रति पतिवर्षं राजदेयं द्रव्यं, अविद्यमानो भटानां-राजपुरुषाणां आज्ञादायिनां प्रवेश: कुटुम्बिमन्दिरेषु यस्यां सा तथा तामभटप्रवेशां, दण्डेन निर्वृत्तं दण्डिमं हे कुदण्डेन निर्वृत्तं कुदण्डिमं राजद्रव्यं तन्नास्ति यस्यां सा तथा तामदंडिमकुदंडिमां, तत्र दण्डोऽपराधानुसारेण राजग्राह्यं द्रव्यं कुदण्डस्तु कारणिकानां हा प्रज्ञाद्यपराधान्महत्यप्यपराधिनोऽपराधे अल्पं राजग्राह्या द्रव्यम्, अविद्यमानं धरिमंत्ति ऋणद्रव्यं यस्यां सा तथा तां, अविद्यमानो धारणीय:-अधमर्णो यस्यां सा तथा
:
Page #48
--------------------------------------------------------------------------
________________
I४८॥
। तां, 'अणु यमुइंग'त्ति अनुधूता-आनुरूप्येण वादनार्थमुत्क्षिप्ता अनुद्धता वा-वादनार्थमेव वादकैरत्यक्ता मृदङ्गा-मर्दला यस्यां सा तथा तां, 4
'आम्मा] मिलायमल्लदाम'न्ति अम्लानपुष्पमालां गणिकावरै-विलासिनीप्रधानैर्नाटकीयै:-नाटकप्रतिबद्धपात्रैः कलिता या सा तथा तां, ज्ञाताधर्म- अनेकतालाचरानुचरितां-प्रेक्षाकारिविशेषैः सेवितां प्रमुदितै-हृष्टैःप्रक्रीडितैश्च-क्रीडितुमारब्धैर्जनैरभिरामा या सा तथा तां, 'यथाहाँ यथोचितां स्थितिपतितां' अ१ कथानम् स्थितौ-कुलमर्यादायां पतिता-अन्तर्भुता या प्रक्रिया पुत्रजन्मोत्सवसंबन्धिनी सा स्थितिपतिता तां, वाचनान्तरे 'दसदिवसियं ठियपडियन्ति र
दशाहिकमहिमानमित्यर्थ: कुरुत कारयत वा, 'सएहि ति शतपरिमाणै, दायेहि ति दान, वाचनान्तरे शतिकांश्चेत्यादि, यागान्-देवपूजा: दायान्-दानानि ब भागान्-लब्धद्रव्यविभागानिति २ । धुर प्रथमे दिवसे जातकर्म-प्रसवकर्म नालच्छेदननिखननादिकं, द्वितीयदिने जागरिकां- रात्रिजागरणं तृतीये दिवसे चंद्रसूर्यदर्शनं उत्सवविशेष एत इति, सई पाठान्तरे तु प्रथमदिवसे स्थितिपतितां तृतीये चंद्रसूर्यदर्शनिकां षष्ठे जागरिकां 'निव्वत्ते असुइजायकम्मकरणेत्ति निवृत्ते-अतिक्रान्ते-अशुचीनां जातकर्मणां
र करणे 'निव्वत्ते सुइजायकम्मकरणे'त्ति वा पाठान्तरं, तत्र निर्वृत्ते-कृते शुचीनां जातकर्मणां करणे 'बारसाहे दिवसे'त्ति द्वादशाख्ये दिवसे इत्यर्थ; अथवा * द्वादशानामह्नां समाहारो द्वादशाहं तस्य दिवसो येन द्वादशाह: पूर्यते तत्र तथा, मित्राणि-सुहृद: ज्ञातको-मातापितृभ्रात्रादय: निजकाः-स्वकीया: पुत्रादयः
स्वजना:-पितृव्यादय: संबन्धिनः-श्वशुरपुत्रश्वशुरादय: परिजनो- दासीदासादि: बलं च-सैन्यं च गणनायकादयस्तु प्रागभिहिताः, 'महइमहालइ'त्ति अतिमहति, 5 आस्वादयन्तावास्वादनीयं, परिभाजयन्तौ अन्येभ्यो यच्छन्तौ मातापितराविति प्रक्रम; 'जेमिय'त्ति जेमितौ भुक्तवन्तौ, 'भुत्तुत्तर'त्ति भुक्तोत्तरं-भुक्तोत्तरकालंES
'आगय'त्ति आगतावुपवेशनस्थाने इति गम्यते, 'समाणे, त्ति सन्तौ, किंभूतौ भूत्वेत्याह? -आचान्तौ शुद्धोदकयोगेन चोक्षौ लेपसिक्थाद्यपनयनेन अत एवल - परमशुचिभूताविति, अयमेयारूवेत्ति इदमेतद्रूपं गौणं कोऽर्थो? -गुणनिष्पन्नं नामधेयं-प्रशस्तं नाम मेघ इति ३।
क्षीरधात्र्या-स्तन्यदायिन्या मण्डनधात्र्या-मण्डिकया मज्जनधात्र्या-स्नापिकया क्रीडनधात्र्या- क्रीडनकारिण्या अङ्कधात्र्या-उत्सङ्गस्थापिकया कुब्जिकाभिः-वक्रजङ्घाभिः चिलातीभिः-अनार्यदेशोत्पन्नाभिर्वामनाभिः-हस्वशरीराभिः वटभाभिः-महत्कोष्ठाभिः बर्बरीभिः-बर्बरदेशसंभवाभि: बकुसिकाभिर्योनकाभि: पल्हविकाभि: ईसिनिकाभि: धोरुकिनिकाभि: लासिकाभि: लसुसिकाभिर्द्राविडीभिः सिंहलीभि: आरबीभि: पुलिन्द्रीभिः पक्कणीभिः । बहलीभि: मुरुंडीभि: शबरीभि: पारसीभि: 'नानादेशीभिः' बहुविधाभि: अनार्यप्रायदेशोत्पन्नाभिरित्यर्थ: विदेश: स्वकीयदेशापेक्षया राजगृहनगरदेशस्तस्य
In४८॥
Page #49
--------------------------------------------------------------------------
________________
४९ ॥
परिमण्डिकाभि इङ्गितेन नयनादिचेष्टाविशेषेण चिन्तितं च-अपरेण हृदि स्थापितं प्रार्थितं च-अभिलषितं विजानन्ति यास्ताः तथा ताभि, स्वदेशे यन्नेपथ्यं• परिधानादिरचना तंद्वद्गृहीतो वेषो यकाभिस्तास्तथा ताभि; निपुणानां मध्ये कुशलायास्तास्तथा ताभि; अत एव विनीताभिर्युक्त इति गम्यते, तथा चेटिकाचक्रवालेन अर्थात् स्वदेशसंभवेन वर्षधराणां वर्द्धितकरिथनरुन्धवप्रयोगेण नपुंसकीकृतानामन्तःपुरमहल्लकानां 'कंचुइज्जत्ति कंचुकि नामन्तःपुरप्रयोजननिवेदकानां प्रतीहाराणां वा महत्तरकाणां च-अन्तःपुरकार्यचिन्तकानां वृन्देन परिक्षिप्तो यः स तथा हस्ताद्धस्तं- हस्तान्तरं संह्रियमाणः अङ्कादङ्कं- उत्सङ्गादुत्सङ्गान्तरं, परिभोज्यमानः परिगीयमानः तथाविधबालोचितगीतविशेषैः उपलाल्यमानः क्रीडादिलालनया पाठान्तरे तु उवणच्चिज्जमाणे २ उवगाइज्जमाणे २ उवलालिज्जमाणे २ • अवगूहिज्जमाणे' २ आलिङ्गयमान इत्यर्थ, 'अवयासिज्जमाणे' २ कथञ्चिदालिङ्गयमान एव, 'परिवंदिज्जमाणे' २ स्तूयमान इत्यर्थः, 'परिचुंबिज्जमाणे' २ इति प्रचुम्ब्यमानः चक्रम्यमाणः निर्वाते-निर्व्याघाते 'गिरिकंदरे 'त्ति गिरिनिकुञ्जे आलीन इव चम्पकपादपः सुखंसुखेन वर्द्धते स्मेति, प्रचङ्कमणकं- भ्रमणं चूडापनं मुण्डनं ४ |
'महया इड्डीसक्कारसमुदएणं'ति महत्या ऋद्ध्या एवं सत्कारेण पूजया समुदयेन च जनानामित्यर्थः ५ ॥ सू. २० ॥
तसे कलायरिए मेहं कुमारं लेहादीयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरिं कलाओं सुत्तओ य अत्थओ य करणओ य सिहावेति सिक्खावेइ सिहावेत्ता सिक्खावेत्ता अम्मापिऊणं उवणेति, तते णं मेहस्स कुमारस्स अम्मापितरो तं कलायरियं मधुरेहिं वयणेहिं विपुलेणं वत्थगंधमल्लालंकारेणं सक्कारेंति सम्मार्णेति २ त्ता विपुलं जीवियारिहं पीइदाणं दलयंति २ त्ता पडिविसज्जेति ॥ सूत्रं २१ ॥ 'अर्थत' इति व्याख्यानतः 'करणतः ' प्रयोगत: 'सेहावए' त्ति सेधयति निष्पादयति शिक्षयति-अभ्यासं कारयति ॥सू. २१ ॥
तणं से मेहे कुमारेबावत्तरिकलापंडिए णवंगसुत्तपडिबोहिए अट्ठारसविहिप्पगारदेसी - भासाविसारए गीइरई गंधव्वनट्टकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलं भोगसमत्थे साहसिए वियालचारी जाते यावि होत्या, तते णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमारं बावत्तरिकलापंडितं जाव वियालचारी जायं पासंति २ त्ता अट्ठ पासातवर्डिसए करेंति अब्भुग्गयमुसियपहसिए विव मणिकणगरयण भत्तिचित्ते वाउद्धूतविजयवेजयंती-पडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमभिलंघमाणसिहरे जालंतररयणपंजरुम्मिल्लियव्व मणिकणगधूभियाए वियसितसयपत्तपुंडरीए तिलयरयणद्धयचंदच्चिए नानामणिमयदामालंकिते अंतो बहिं च सण्हे तवणिज्जरुइलवालुयापत्थरे सुहफासे सस्सिरीयरूवे पासादीए जाव पडिरूवे, एगं च णं महं भवणं करेंति अणेगखंभसयसन्निवि
४९ ॥
Page #50
--------------------------------------------------------------------------
________________
साधर्म
अमय
प्रयत्नः
५०॥
सू.१६
लीलट्ठियसालभंजियागं अब्भुग्गयसुकयवइरवेतियातोरण-वररइयसालभंजियासुसिलिट्ठविसिट्ठलट्ठसंठितपसत्थवेरुलियखंभनाणामणिकणगरयणखचितउज्जलं बहुसमसुविभत्तनिचिय-रमणिज्जभूमिभागं ईहामिय जाव भत्तिचित्तं खंभुग्गयवयरवेड्यापरिगयाभिरामं विज्जाहरजमलजुयलजुत्तंपिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं भिब्मिसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरूवं कंचणमणियरणथूभियागं नाणाविहपंचवन्न- घंटापडागपरिमंडियग्गसिरं धवलमिरीचिकवयं विणिम्मुयंत लाउल्लोइयमहियं जाव गंधवट्टिभूयं पासादीयं दरिसणिज्ज अभिरूवं पडिरूवं ॥ सूत्रं २२ ॥
'नवंगसुत्तपडिबोहिए'त्ति नवाङ्गानि द्वे द्वे श्रोत्रे नयने नासिके जिढेका त्वगेका मनश्चैकं सुप्तानीव सुप्तानि-बाल्यादव्यक्तचेतनानि प्रतिबोधितानि-यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तथा, आह च व्यवहारभाष्ये-'सोत्ताइ नव सुत्ता'इत्यादि, अष्टादश विधिप्रकारा:-प्रवृत्तिप्रकारा: अष्टादशभिर्वा विधिभि:-भेदैः प्रचार:-प्रवृत्तिर्यस्याः सा तथा तस्यां, देशीभाषायां-देशभेदेन वर्णावलीरूपायां विशारदः-पण्डितो यःस तथा, गीतिरतिगंधर्वे-गीते नाट्ये च कुशल: हयेन युध्यत इति हययोधी, एवं रथयोधी बाहुयोधी बाहुभ्यां प्रमृद्नातीति बाहुप्रमी, साहसिकत्वाद्विकाले चरतीति विकालचारी। 'पासायवडिंसए'त्ति अवतंसका इवावतंसकाः शेखरा: प्रासादाश्च तेऽवतंसकाश्च प्रासादावतंसका प्रधानप्रासादा इत्यर्थ: 'अन्भुग्गयमूसिय'त्ति अभ्युद्गतोच्छितान् अत्युच्चानित्यर्थ; अत्र च द्वितीयाबहुवचनलोपो दृश्य: 'पहसिएविव'त्ति प्रहसितानिव श्वेतप्रभाप्रबलपटलतया हसन्त इवेत्यर्थः तथा मणिकनकरत्नानां भक्तिभिः- विच्छित्तिभिश्चित्रा येते तथा वातोद्धृता या: विजयसूचिका वैजयन्त्यभिघाना: पताका: छत्रातिच्छत्राणि च तै: कलिता ये ते तथा तत: कर्मधारयस्ततस्तान्, तुङ्गान् कथमिव?
-गगनतलमभिलवयच्छिखरान् 'जालंतररयणपंजरुमिल्लियव्य'त्ति जालान्तेषु-मत्तालम्बपर्यन्तेषु जालान्तरेषु वा-जालकमध्येषु रत्नानि येषां ते तथा ततो सद्वितीयाबहुवचनलोपो दृश्य: पञ्जरोन्मीलितानि च-पृथक्-कृतपञ्जराणि च प्रत्यग्रच्छायानित्यर्थः, अथवा जालान्तररत्नपञ्जरैः
तत्समुदायविशेषैरुन्मीलितानीवोन्मीलितानि चोन्मीषितलोचनानि चेत्यर्थः, मणिकनकस्तूपिकानिति प्रतीतं विकसितानि शतपत्राणि पुण्डरीकाणि च प्रतिरूपापेक्षया साक्षाद्वा येषु ते तथा तान्, तिलकै:-पुण्ड्रै: रत्नैः-कर्केतनादिभि: अर्द्धचन्द्रैः-सोपानविशेषैः भित्तिषु वा-चन्दनादिमयैरालेख्यैः अर्चिता येते तथा तान् पाठान्तरेण । 'तिलकरत्नार्द्धचन्द्रचित्रान्' नानामणिमयदामालङ्कृतान् अन्तर्बहिश्च श्लक्ष्णान्-मसृणान् तपनीयस्य या रुचिरा वालुका तस्याः प्रस्तर:-प्रतरः प्राङ्गणेषु येषां ते तथा तान्, सुखस्पर्शान् सश्रीकाणि-सशोभनानि रूपाणि-रूपकाणि येषु ते तथा तान्,प्रसादीयान्-चित्ताहादकान् दर्शनीयान्-यान् पश्यच्चक्षुर्न श्राम्यति, अभिरूपान्-मनोज्ञरूपान् द्रष्टारं द्रष्टारं प्रति रूपं येषां ते तथा तान्, एकं महद्भवनमिति, अथ भवनप्रासादयो: को विशेष:?, उच्यते, भवनमायामापेक्षया
॥५०॥
Page #51
--------------------------------------------------------------------------
________________
ने किञ्चितून्यूनोच्छायमानं भवति, किश्चितून्यूनोच्छायमानं भवति, प्रासादस्तु आयामद्विगुणोच्छ्राय इति, अनेकेषु स्तम्भशतेषु संनिविष्टं यत्तत्तथा, लीलया स्थिता:
शालभञ्जिका:-पुत्रिका यस्मिन् तत्तथा, अभ्युद्गता-सुकृता वज्रस्य वेदिका-द्वारमुण्डिकोपरि वेदिका तोरणं च यत्र तत्तथा, वराभि: रचिताभी रतिदाभिर्वा S शालभञ्जिकाभि: सुश्लिष्टाः संबद्धा: विशिष्टा लष्टाः संस्थिता: प्रशस्ता: वैडूर्यस्य स्तम्भा यत्र तत्तथा, नानामणिकनकरत्नैः खचितं च उज्ज्वलं च यत्तत्तथा तत: ॥५१॥
घर पदत्रयस्य कर्मधारयः 'बहुसम'त्ति अतिसम: सुविभक्तो . निचितो-निविडो रमणीयश्च भूभागो यत्र तत्तथा, छ ईहामृगवृषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्रमिति यावत्करणात् दृश्य, तथा स्तम्भोद्गतया-स्तम्भोपरिवर्तिन्या
वज्रस्य वेदिकया परिगृहीतं-परिवेष्टितमभिरामं च यत्तत्तथा 'विज्जाहरजमलजुयलजंतजुत्तं ति विद्याधरयोर्यत् यमलं-समश्रेणीकं युगलं-द्वयं तेनैव
यन्त्रेण-संचरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्तं यत्तत्तथा आर्षत्वाच्चैवंविध: समासइति, तथा अर्चिषां-किरणानां सहस्रर्मालनीयं-परिवारणीय भिसमाणं'त्ति दीप्यमानं र भिब्भिसमाण ति अतिशयेन दीप्यमानं चक्षुः कर्तृ लोकने-अवलोकने दर्शन सति लिशतीव-दर्शनीयत्वातिशयात् श्लिष्यतीव यत्र तत्तथा, नानाविधाभिः
पञ्चवर्णाभिर्घण्टाप्रधानपताकाभि: परिमण्डितमनशिखरं यस्य तत्तथा धवलमरीचिलक्षणं कवचं-कङ्कटं तत्समूहमित्यर्थः विनिर्मुश्चन्-विक्षिपन् सदृशीनां शरीरप्रमाणतो मेघकुमारापेक्षया परस्परतो वा ॥सू. २२ ॥
तते णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमारं सोहणंसि तिहिकरणनक्खत्तमुहत्तंसि सरिसियाणं सरिसव्वयाणं सरित्तयाणं सरिसलावन्नरूवजोव्वणगुणोववेयाणं सरिसएहितो रायकुलेहितो आणिअल्लियाणं पसाहणटुंगअविहव- बहुओवयणमंगलसुजंपियाहिं अट्ठहि रायवरकण्णाहिं सद्धि एगदिवसेणं पाणि गिहाविंस।
तते णं तस्स मेहस्स अम्मापितरो इमं एतारूवं पीतिदाणं दलयइ अट्ठ हिरण्णकोडीओ अट्ठ सुवण्णकोडीओ गाहाणुसारेण भावियव्वं जाव पेसणकारियाओ, अन्नं च विपुलं धणकणगरयण-मणिमोत्तियसंखसिलप्पवाल-रत्तरयणसंतसारसावतेज्ज अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएउं, तते णं से मेहे कुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयति एगमेगं सुवन्नकोडिं दलयति जाव एगमेगं पेसणकारिं दलयति, अन्नं च विपुलं घणकणग जाव परिभाएउं दलयति, तते णं से मेहे कुमारे उप्पि पासातवरगते फुट्टमाणेहिं मुइंगमस्थएहिं वरतरुणिसंपउत्तेहिं बत्तीसइबद्धएहिं नाडएहिं उवगिज्जमाणे २ उवलालिज्जमाणे २ सद्दफरिसरसरूवगंधविउले माणुस्सए कामभोगे पच्चणुभवमाणे विहरति २ ॥सूत्र २३ ॥
सदृग्वयसां- समानकालकृतावस्थाविशेषाणां सदक्त्वां - सदृशच्छवीनां सदृशैर्लावण्यरूपयौवनगुणैरुपपेतानां, तत्र लावण्यं- मनोज्ञता
॥५१॥
के
Page #52
--------------------------------------------------------------------------
________________
कथाइम्
AAR
॥५२॥
रूपम्-आकृतिवर्ययौवनं- युवता गुणा:- प्रियभाषित्वादय; तथा प्रसाधनानि च-मण्डनानि अष्टासु चाङ्गेषु अविधववधूभिः- जीवत्पतिकनारीभिर्यदवपदनंको पोङ्गुनकं तच्च मङ्गलानि च दध्यक्षतादीनि गानविशेषो वा सुजल्पितानि च-आशीर्वचनानीति द्वन्द्वस्तै: करणभूतैरिति, इदं चास्मै प्रीतिदानं दत्ते स्म, तद्यथा-अष्टौ ज्ञाताधर्म- हिरण्यकोटी: हिरण्यं च-रूप्यं, एवं सुवर्णकोटी; शेषं च प्रीतिदानं गाथाऽनुसारेण भणितव्यं यावत्प्रेक्षणकारिका; गाथाश्चेह नोपलभ्यन्ते।
केवलं ग्रन्थान्तरानुसारेण लिख्यन्ते-“अट्ठहिरण्णसुवन्नय कोडीओ मउडकुंडला हारा। अट्ठट्ठहार एकावली उ मुत्तावली अट्ठ ॥१॥ PME कणगावलिरयणावलिकडगजुगा तुडियजोयखोमजुगा । वडजुगपट्टजुगाइं दुकूलजुगलाई अट्ठ(वग्ग)ट्ठ ॥२॥ सिरिहिरिधिइकित्तीउ बुद्धी लच्छी य होंति अट्ठट्ठ।
नंदा भद्दा य तला झय वय नाडाई आसेव ॥३॥ हत्थी जाणा जुग्गा उ सीया तह संदमाणी गिल्लीओ। थिल्लीइ वियडजाणा रह गामा दास दासीओ ॥४॥ किंकरकंचुइ मयहर वरिसधरे तिविह दीवथाले य । पाई थासग पल्लग कतिविय अवएड अवपक्का ॥५॥ पावीढ भिसिय करोडियाओ पल्लंकए य पडिसिज्जा। हंसाईहिं विसिट्ठा आसणभेया उ अट्ठट्ठ ॥६॥ हंसे १ कुंचे २ गरुडे ३ ओणय ४ पणए५ य दीह ६ भद्दे ७ य । पक्खे ८ मयरे ९ पउमे १० होइ दिसासोत्थिए ११ क्कारे ॥७॥ तेल्ले कोट्ठसमुग्गा पत्ते चोए य तगर एला य । हरियाले हिंगुलए मणोसिला सासव समुग्गे ॥८॥ खुज्जा चिलाइ वामणि वडभीओ बब्बरी उy वसियाओ। जोणिय पलवियाओ ईसिणिया घोरुइणिया या ॥९॥ लासिय लउसिय दमिणी सिंहलि तह आरबी पुलिंदी य । पक्कणि बहणि मुरंढी सबरीओ
पारसीओ य ॥१०॥ छत्तधरी चेडीओ चामरधरतालियंटयधरीओ। सकरोडियाधरीउ खीराती पंच धावीओ ॥११॥ अटुंगमद्दियाओ उम्मद्दिगविगमंडियाओ ) कि य ।वण्णयचुण्णय पीसिय कीलाकारी य दवगारी ॥१२ ॥उच्छाविया उतह नाडइल्लकोडुंबिणी महाणसिणी । भंडारिअज्जधारिपुष्पधरी पाणीयधरी या ॥१३।। र वलकारिय सेज्जाकारियाओ अब्भंतरी उ बाहिरिया । पडिहारी मालारी पेसणकारीउ अट्ठट्ठ ॥१४॥
अत्र चायं पाठक्रम; स्वरूपं च 'अट्ठ मउडे मउडपवरे अट्ठ कुंडले कुंडलजोयप्पवरे' एवमौचित्येनाध्येयं, हारार्द्धहारौ- अष्टादशनवसरिको एकावली-विचित्रमणिका, मुक्तावली-मुक्ताफलमयी, कनकावली-कनकमाणिकमयी, कटकानिकलाचिकाभरणानि योगो-युगलं तुटिका-बाहुरक्षिका क्षौम-कासिकं वटकं त्रिसरीमयं पढें-पट्टसूत्रमयं दुकूलं- दुकूलाभिधानवृक्षनिष्पन्नं वल्कं वृक्षवल्कनिष्पन्नं, श्रीप्रभृतयः षट् देवताप्रतिमा: संभाव्यन्ते, नन्दादीनां लोकतोऽर्थोऽवसेय; अन्ये त्वाहुः- नंद-वृत्तं लोहासनं भद्र-शरासनं, मूढक इति यत्प्रसिद्धं, 'लत'त्ति-अस्यैवं पाठः, “अट्ठ तले तलप्पवरे सव्वरयणामए का नियगवरभवणकेऊ ते च तालवृक्षा: संभाव्यन्ते, ध्वजा:- केतवो 'वए'त्ति गोकुलानि दशसाहस्रिकेण गोव्रजेनेत्येवं दृश्यं 'नाडयत्ति 'बत्तीसइबद्धेणं नाडगेण मिति दृश्य, द्वात्रिशद्धद्धं द्वात्रिंशत्पात्रबद्धमिति व्याख्यातारः, 'आसे'त्ति 'आसे आसप्पवरे सव्वरयणामए सिरिघरपडिरूवे-श्रीगृहं भाण्डागारं, एवं हस्तिनोऽपि, पडू
॥५२॥
Page #53
--------------------------------------------------------------------------
________________
॥५३॥
यानानि शकटादीनि युग्यानि गोल्लविषये प्रसिद्धानि जम्पानानि द्विहस्तप्रमाणानि चतुरस्राणि वेदिकोपशोभितानि शिबिका:- कूटाकारेणाच्छादिता: • स्यन्दमानिका:- पुरुषप्रमाणायामा जम्पानविशेषाः गिल्लय - हस्तिन उपरि कोल्लररूपा मानुषं गिलन्तीवेति गिल्लय, लाटानां यानि अड्डपल्यानानि तान्यन्यविषयेषु •थिल्लीओ अभिधीयन्ते, वियडजाणत्ति अनाच्छादितानि वाहनानि रहत्ति-संग्रामिका: परियानिकाश्चाष्टाष्ट, तत्र संग्रामरथानां कटीप्रमाणा फलकवेदिका भवन्ति, वाचनान्तरे रथानन्तरमश्वा हस्तिनश्चाभिधीयन्ते तत्र ते वाहनभूता: ज्ञेया, 'गाम' त्ति - दशकुलसाहस्रिको ग्रामः तिविहदीवत्ति त्रिविधा दीपा : अवलंबनदीपाः, शृङ्गलाबद्धा इत्यर्थः, उत्कम्पनदीपाः- ऊर्ध्वदण्डवन्तः पञ्जरदीपा - अभ्रपटलादिपञ्जरयुक्ताः त्रयोऽप्येते त्रिविधाः सुवर्णरूप्यतदुभयमयत्वादिति, एवं स्थालादीनि सौवर्णादिभेदात् त्रिविधानि वाच्यानि, कइविका-कलाचिका अवएज इति तापिकाहस्तक 'अवपक्क'त्ति अवपाक्या तापिकेति संभाव्यते, भिसियाओ - आसनविशेषाः करोटिका-धारिका:- स्थगिकाधारिकाः द्रवकारिका:- परिहासकारिका, शेषं रूढितोऽवसेयं 'अन्नं चेत्यादि, विपुलं प्रभूतं धनं• गणिमधरिममेयपरिच्छेद्यभेदेन चतुर्विधं कनकं च सुवर्णं रत्नानि च कर्केतनादीनि स्वस्वजातिप्रधानवस्तूनि वा मणयश्चन्द्रकान्ताद्या मौक्तिकानि च शङ्खाश्च प्रतीता एव शिलाप्रवालानि च विद्रुमाणि अथवा शिलाश्च राजपट्टा गन्धपेषणशिलाश्च प्रवालानि च विद्रुमाणि रक्तरत्नानि च पद्मरागादीनि एतान्येव 'संत'ति सत् विद्यमानं यत्सारं प्रधानं स्वापतेयं द्रव्यं तद्दन्तवन्ताविति प्रक्रम, किंभूतं ? 'अलाहि'त्ति अलं पर्याप्तं परिपूर्ण भवति 'याव'त्ति यावत्परिमाणं आसप्तमात् कुललक्षणे वंशे भवः कुलवंश्यस्तस्मात्सप्तमं पुरुषं यावदित्यर्थः प्रकामं अत्यर्थं दातुं दीनादिभ्यो दाने एवं भोक्तुं स्वयं भोगे परिभाजयितुं दायादादीनां परिभाजने तत्परिमाणं दत्तवन्ताविति प्रकृतं, 'उप्पि 'ति उपरि 'फुट्टमाणेहिं मुयंगमत्थएहिं' स्फुटद्भिरिवातिरभसाऽऽस्फालनात् मृदङ्गमस्तकैः- मर्दलमुखपुटैः ॥ २३ ॥
काले २ सम भयवं महावीरे पुव्वाणुपुविं चरमाणे गामाणुगामं दुइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नगरे सिलए चेतिए जाव विहरति, तते णं से रायगिहे नगरे सिंघाडग० महया बहुजणसद्देति वा जाव बहवे उग्गा भोगा जाव रायगिहस्स नगरस्स मज्झमज्झेणं एगदिसिं एगाभिमुहा निग्गच्छंति इमं च णं मेहे कुमारे उप्पि पासातवरगते फुट्टमाणेहिं मुयंगमत्थएहिं जाव माणुस्सए कामभोगे भुंजमाणे रायमग्गं च आलोएमाणे २ एवं च णं विहरति १ ।
तसे हे कुमारे से बहवे उग्गे भोगे जाव एगदिसाभिमुहे निग्गच्छमाणे पासति पासित्ता कंचुइज्जपुरिसं सद्दावेति २ एवं वदासी- किन्नं भो देवाप्पिया ! अज्ज रायगिहे नगरे इंदमहेति वा खंदमहेति वा एवं सद्दावेति २ एवं वदासी किन्नं भो देवाणुप्पिया ! अज्ज रायगिहे नगरे इंदमहेति वा खंदमहेति वा एवं रुद्दसिववेसमणनागजक्खभूय- नईतलायरुक्खचेतिय-पव्वयउज्जाणगिरिजत्ताइ वा जओ णं बहवे उग्गा
1143 11.
Page #54
--------------------------------------------------------------------------
________________
कबाड़म्
दोहदसंपत्ति
॥५४॥
भोगा जाव एगदिसि एगाभिमुहा णिग्गच्छंति, तते णं से कंचुइज्जपुरिसे समणस्स भग० महावीरस्स गहियागमणपवत्तीए मेहं कुमारं एवं
वदासी-नो खलु देवाणुप्पिया! अज्ज रायगिहे नयरे इंदमहेति वा जाव गिरिजत्ताओ वा, जन्नं एए उग्गा जाव एगदिसि एगाभिमुहा ज्ञाताधर्म
निग्गच्छन्ति-एवं खलु देवाणुप्पिया! समणे भगवं महावीरे आइकरे तित्थकरे इहमागते इह संपत्ते इह समोसढे इह चेव रायगिहे नगरे । गुणसिलए चेइए अहापडि जाव विहरति २ ॥सूत्रं २४॥
'रायगिहे नगरे सिंघाडग' इत्यनेनालापकांशेनेदं द्रष्टव्यं- "सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसु' 'महया जणसद्देइ वा' इह यावत्करणादिदं दृश्य- 'जणसमूहेइ वा जणबोलेइ वा उम्मुजणुम्मीइ वा जणकलकलेइ वा जणुक्कलियाइ वा जणसन्निवाएइ वा बहुजनो अन्नमन्नस्स एवमाइक्खइ एवं पन्नवेइ एवंड भासइ एवं परूवेझ्-एवं खलु देवाणुप्पिया ! समणे ३ आइगरे तित्थगरे जाव संपाविउकामे पुव्वाणुपुदि चरमाणे गामाणुगामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढ़े इहेव रायगिहे नगरे गुणसिलए चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजेमेणं तवसा अप्पाणं भावेमाणे विहरङ्-तं महाफलं खलु भो देवाणुप्पिया ! तहारूवाणं अरहंताणं भगवंताणं नामगोषस्सवि. सवणायाए किमंग पुण विउलस्स अट्ठस्स गहणयाए?, तं गच्छामो णं देवाणुप्पिया ! तहारूवाणं अरहंताणं - भगवंताणं नामगोयस्सवि सवणवाए किमंग पुण अभिगमणवंदणणमंसणपडिपुच्छणपज्जुवासणयाए, एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए किमंग पुण विउलस्स अट्ठस्स गहणयाए?,तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो नमसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासामो एवं नो पेच्चभवे हियाए सुहाए खमाए निस्सेसाए अणुगामित्ताए भविस्सइत्तिकट्टत्ति
'बहवे उग्गा' इह यावत्करणादिदं द्रष्टव्यं- उग्गपुत्ता भोगा भोगपुत्ता एवं राइना खत्तिया माहणा भडा जोहा मल्लई लेच्छई अन्ने य बहवे
राईसरतलवरमाडंवियकोडुंबियइब्भसेट्ठिसेणावइसत्थवाहप्पभियओ अप्पेगइया वंदणवत्तियं अप्पेगइया पूयणवत्तियं एवं सक्कारवत्तियं सम्माणवत्तियं । Fs कोउहल्लवत्तियं असुयाईसुणिस्सामो सुयाई निस्संकियाईकरिस्सामोअप्पे० मुंडे भवित्ता आगाराओअणगरियंपव्वइस्सामोअप्पे० पंचाणुव्वइयं सत्तसिक्खावइयं पर
दुवालसविहं गिहिधम्म पडिवज्जिस्सामो अप्पेगइया जिणभत्तिरागेणं अप्पेगइया जीयमेयंतिकट्ट ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छिता सिरसाकंठेमालकडा आबिद्धमणिसुवन्ना कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तयसुकयसोभाभरणा पवरवत्थपरिहिया चंदणोवलित्तगायसरीराज अप्पेगइया हयगया एवं गयरहसिवियासंदमाणिगया अप्पेगइया पायविहारचारिणो पुरिसवग्गुरापरिखित्ता महया उक्किट्ठिसीहणायबोलकलकलरवेणं समुद्दखभूयंपिव करेमाणा रायगिहस्स नगरस्म मझमज्झेणं ति अस्यायमर्थःशृङ्गाटिकादिषु यत्र महाजनशब्दादयः तत्र बहुजनोऽन्योऽन्यमेवमाख्यातीति वाक्यार्थ; श्रा
Page #55
--------------------------------------------------------------------------
________________
2 'महया जणसद्देइ वाति महान् जनशब्दः- परस्परालापादिरूपः इकारो वाक्यालङ्कारार्थः वाशब्दः पदान्तरापेक्षया समुच्चयार्थः अथवा सद्देइ वत्ति-इह हा संधिप्रयोगादितिशब्दो द्रष्टव्यः स चोपप्रदर्शने, यत्र महान् जनशब्द इति वा, यत्र जनव्यूह इति वा तत्समुदाय इत्यर्थः, जनबोलः-अव्यक्तवर्णो ध्वनिः कलकलः-स बार
5 एवोपलभ्यमानवचनविभागःउर्मि-संबाधः एवमुत्कलिका-लघुतरः समुदाय एवं सन्निपातः-अपरापरस्थानेभ्यो जनानामेकत्र मीलनं तत्र,बहुजनोऽन्योऽन्यस्याख्याति ॥५५॥
सामान्येन प्रज्ञापयति विशेषेण, एतदेवार्थद्वयं पदद्वयेनाह-भाषते प्ररूपयति चेति, अथवा आख्याति सामान्यत: प्रज्ञापयति विशेषतो बोधयति वा भाषते' MS व्यक्तपर्यायवचनतः प्ररूपयति उपपत्तितः 'इह आगए ति राजगृहे 'इह संपत्ते'त्ति गुणशिलके, इह समोसढे'त्ति साधूचितावग्रहे । एतदेवाह- 'इहेव रायगिहे'
इत्यादि 'अहापडिरूवं'ति यथाप्रतिरूपमुचितं इत्यर्थः, 'त'मिति तस्मात् 'महाफलं'ति महत्फलं अर्थों भवतीति गम्यं, 'तहारूवाणं'ति तत्प्रकारस्वभावानां महाफलजननस्वभावानामित्यर्थः, 'नामगोयस्स'त्ति नाम्नो- यादृच्छिकस्याभिधानकस्य गोत्रस्य-गुणनिष्पन्नस्य 'सवणयाए'त्ति श्रवणेन 'किमङ्ग पुण' त्ति किमङ्ग पुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थः अङ्गेत्यामन्त्रणे अथवा परिपूर्ण एवायं शब्दो विशेषणार्थ इति, अभिगमनं-अभिमुखगमनं वंदनं-स्तुतिः नमस्यन-प्रणमनं प्रतिप्रच्छनं-शरीरादिवार्ताप्रश्नः पर्युपासनं-सेवा एतद्भावस्तत्ता तया, तथा एकस्याप्यार्यस्य आर्यप्रणेतृकत्वात् धार्मिकस्य-धर्मप्रतिबद्धत्वात् वंदामोत्ति स्तुमो नमस्यामः-प्रणमामः सत्कारयामः-आदरं कुर्मों वस्त्राद्यर्चनं वा सन्मानयामः-उचितप्रतिपत्तिभिः कल्याणं-कलयाणहेतुं मङ्गलं- दुरितोपशमहेतुं दैवतं-दैवं चैत्यमिव चैत्यं पर्युपासयामः-सेवामहे, एतत् णो-अस्माकं प्रेत्यभवेजन्मान्तरे हिताय पथ्यान्नवत् सुखाय-शर्मणे क्षमाय-संगतत्वाय निःश्रेयसाय- मोक्षाय
आनुगामिकत्वाय-भवपरपम्परासुखानुबन्धिसुखाय भविष्यतीतिकृत्वा-इतिहेतोर्बहव उग्रा-आदिदेवावस्थापितारक्षवंशजाः उग्रपुत्राः-त एव कुमाराद्यवस्था एवं र भोगाः-आदिदेवेनैवावस्थापितगुरुवंशजाताः राजन्या-भगवद्वयस्यवंशजाः क्षत्रिया-सामान्यराजकुलीनाः भटाः-शौर्यवंतो योधा-तेभ्यो विशिष्टतरा मल्लकिनो
लेच्छकिनश्च राजविशेषाः, यथा श्रूयन्ते चेटकरजास्याष्टादश गणराजानो नव मल्लकिनो नव लेच्छकिन इति, लेच्छइत्ति क्वचिद्वणिजो व्याख्याताः लिप्सव इति संस्कारेणेति, राजेश्वरादयः प्राग्वद्, 'अप्पेगइय'त्ति अप्येके केचन 'वंदणवत्तिय'ति वंदनप्रत्ययं वन्दनहेतोः शिरसा कण्ठे च कृता-धृता माला यैस्ते शिरसाकण्ठेमालाकृताः कल्पितानि हारार्द्धहारत्रिसरकाणि प्रालम्बश्च-प्रलम्बमानः कटिसूत्रकं च येषां ते तथा, तथाऽन्यान्यपि सुकृतशोभान्याभरणानि येषां ते तथा, ततः कर्मधारयः, चंदनावलिप्तानि गात्राणि यत्र तत्तथाविधं शरीरं येषां ते तथा, पुरिसवग्गुरत्ति-पुरुषाणां वागुरेव वागुरा- परिकरं च महया-महता उत्कृष्टिश्च-आनंदमहाध्वनिः गम्भीरध्वनिः सिंहनादश्व बोलश्च-वर्णव्यक्तिवर्जितो ध्वनिरेव कलकलश्च- व्यक्तवचनः स एव एतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव-जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थो नगरमिति गम्यते कुर्वाणाः 'एगदिसिं' ति एकया दिशा पूर्वोत्तरलक्षणया एकाभिमुखा-एकं भगवतं अभि पडू
॥५५॥
Page #56
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाङ्गम्
।। ५६ ।।
मुखं येषां ते एकाभिमुखा - निर्गच्छन्ति, 'इमं च णं' ति इतश्व 'रायमग्गं च आलोएमाणे एवं च णं विहरइ १ । तसे
कुमारे ते बहवे उग्गे जाव एगदिसाभिमुहे निग्गच्छमाणे पासइ पासित्ता' इत्यादि स्फुटं इन्द्रमहः - इन्द्रोत्सवः एवमन्यान्यपि पदानि, नवरं स्कंदः- कार्तिकेयः रुद्रः प्रतीतः शिवो- महादेवः वैश्रमणो- यक्षराट् नागो-भवनपतिविशेषः यक्षो भूतश्च व्यन्तरविशेषौ चैत्यं सामान्येन प्रतिमा पर्वतः प्रतीत उद्यानयात्रा-उद्यानगमनं गिरियात्रा - गिरिगमनं 'गहियागमणपवित्तिए' ति परिगृहीतागमनप्रवृत्तिको गृहीतवार्त्त इत्यर्थः २ ॥ सू. २४ ॥
ततेां से मेहे कंचुइज्जपुरिसस्स अंतिए एतमहं सोच्चा णिसम्म हट्ठतुट्ठे कोडुंबियपुरिसे सहावेति २ एवं वदासी खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह, तहत्ति उवणेंति, तते णं से मेहे पहाते जाव सव्वालंकारविभूसिए चाउग्घंटं आसरहं दूरूढे समाणे सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं महया भडचडगरविंदपरियालसंपरिवुडे रायगिहस्स नगरस्स मज्झं मज़्झेणं निग्गच्छति २ जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति २ त्ता समणस्स भगवओ महावीरस्स छत्तातिछत्तं पडागातिपडागं विज्जाहरचारणे जंभए य देवे ओवयमाणे उप्पयमाणे पासति पासित्ता चाउग्घंटाओ आसरहाओ पच्चोरुहति २ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तं जहा सचित्ताणं दव्वाणं विज(ओ) सरणयाए, अचित्ताणं दव्वाणं अविउसरणयाए एगसाडियउत्तरासंगकरणेणं चक्खुप्फासे अंजलिपग्गहेणं मणसो एगत्तीकरणेणं, (एगत्तभावेण ) जेणामेव समणे भ० महावीरे तेणामेव उवागच्छति २ समणं ३ तिक्खुत्तो आदाहिणं पदाहिणं करेति २ वंदति णमंसइ २ समणस्स ३ णच्चासन्ने नातिदूरे सुस्सूसमाणे नम॑समाणे अंजलियउडे अभिमुहे विणएणं पज्जुवासति, तए णं समणे ३ मेहकुमारस्स तीसे य महतिमहालियाए परिसाए मज्झगए विचित्तं धम्ममातिक्खति जहा जीवा बुज्झंति मुच्चंति जह य संकिलिस्संति धम्मकहा भाणियव्वा जाव परिसा पडिगया ॥ सूत्रं २५ ।।
'चाउग्घंटं आसरहं' ति चतस्रो घंटा अवलंबमाना यस्मिन् स तथा, अश्वप्रधानो रथोऽश्वरथः, युक्तमेव अश्वादिभिरिति, 'दूरूढे’ति आरूढ़ः ‘महया' इत्यादि महद् यत् भटानां चटकरं वृन्दं विस्तारवत्समूहस्तल्लक्षणो यः परिवारस्तेन संपरिवृतो यः स तथा । जृम्भदेवास्तिर्यग्लोकचारिणः 'ओवयमाणे'त्ति अवपततो-व्योमाङ्गणादवतरतः 'उप्पयंते 'त्ति भूतलादुत्पततो दृष्टवा ' सचितेत्यादि सचित्तानां द्रव्याणां पुष्पताम्बूलादीनां 'विउसरणयाए 'त्ति व्यवसरणेन व्युत्सर्जनेनाचित्तानां द्रव्याणामलङ्कारवस्त्रादीनामव्यवसरणेन- अव्युत्सर्जनेन, क्कचिद्वियोसरणयेति पाठः, तत्र अचेतनद्रव्याणां छत्रादीनां व्युत्सर्जनेन- परिहारेण, उक्तं च- 'अवणेइ पंच ककुहाणि रायवरवसभचिंधभूयाणि । छत्तं खग्गोवाणह मउडं तह चामराओ य ॥ १ ॥ त्ति एक शाटिका यस्मिंस्तत्तथा च
अ. १
मेघ
जन्म
उत्सवा सू. २०
॥५६॥
Page #57
--------------------------------------------------------------------------
________________
॥५७
तदुत्तरासङ्गकरणं च-उत्तरीयस्य न्यासविशेषस्तेन, चक्षुःस्पर्श-दर्शने अञ्जलिप्रग्रहेण- हस्तजोटनेन मनस एकत्वकरणेन एकाग्रत्वविधानेनेति भावः, छोर क्वचिदेगत्तभावेणंति पाठः, अभिगच्छतीति प्रक्रमः 'महइमहालयाए' त्ति महातिमहत्याः धर्म-श्रुतचारित्रात्मकं आख्याति, स च यथा जीवा बध्यन्ते कर्मभिः
मिथ्यात्वादिहेतुभिर्यथा मुच्यन्ते तैरेव ज्ञानाद्यासेवनतः यथा संक्लिश्यन्ते अशुभपरिणामा भवन्ति आख्यातीति, इहावसरे धर्मकथा उपपातिकोक्ता भणितव्या, अत्र के च बहुम्रन्थ इति न लिखितः ॥ २५ ॥
तते णं मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा णिसम्म हट्ठतुढे समणं भगवं महावीरं तिक्खुत्तो आदाहिणं पदाहिणं करेति २ वंदति नमसइ २ एवं वदासी-सदहामि णं भंते ! णिग्गंथं पावयणं एवं पत्तियामि णं रोएमिणं अन्भटेमि णं भंते ! निग्गथं पावयणं एवमेयं भंते ! तहमेयं अवितहमेयं इच्छितमेयं पडिच्छियमेयं भंते ! इच्छितपडिच्छिमेयं भंते ! से जहेव तं तुब्मे वदह जं नवरं देवाणुप्पिया!
अम्मापियरो आपुच्छामि तओ पच्छा मुंडे भवित्ता णं पव्वइस्सामि, अहासुहं देवाणुप्पिया! मा पडिबंध करेह १। ___ तते णं से मेहे कुमारे समणं ३ वंदति नमंसति २ जेणामेव चाउग्घंटे आसरहे तेणामेव उवागच्छति २ त्ता चाउग्घंटं आसरहं दूरूहति २ महया भडचडगरपहकरेणं रायगिहस्स नगरस्स मज्झमझेणं जेणामेव सए भवणे तेणामेव उवागच्छति २त्ता चाउग्घंटाओ आसरहाओ पच्चोरूहति २ जेणामेव अम्मापियरो तेणामेव उवागच्छति २त्ता अम्मापिऊणं पायवडणं करेति २ एवं वदासी-एवं खलु अम्मयाओ! मए समणस्स भगवतो महावीरस्स अंतिए धम्मे णिसंते सेवि य मे धम्मे इच्छिते पडिच्छिते अभिरुइए, तते णं तस्स मेहस्स अम्मापियरो एवं वदासी-धन्नेसि तुमं जाया! संपुन्नो० कयत्थो० कयलक्खणोऽसि तुम जाया ! जन्नं तुमे समणस्स ३ अंतिए धम्मे णिसंते सेवि य ते धम्मे इच्छिते पडिच्छिते अभिरुइए।
तते णं मेहे कुमारे अम्मापियरो दोच्चंपि तच्चंपि एवं वदासी-एवं खलु अम्मयातो ! मए समणस्स ३ अंतिए धम्मे निसंते सेवि य मे धम्मे० इच्छिपडिच्छिए अभिरूइए, तं इच्छामि णं अम्मयाओ ! तुम्भेहिं अब्भणुनाए समाणे समणस्स भगवतो महावीरस्स अंतिए मुंडे भवित्ताणं आगारातो अणगारियं पव्वइत्तए ३ ।। तते णं सा धारिणी देवी तमणिटुं अकंतं अप्पियं अमणुन्नं अमणामं असुयपुव्वं फरुसं गिरं सोच्चा णिसम्म इमेणं एतारूवेणं मणोमाणसिएणं महया पुत्तदुक्खेणं अभिभूता समाणी सेयागयरोमकूवपगलंतविलीणगाया सोयभरपवेवियंगी णित्तेया दीणविमणवयणा करयलमलियव्व
॥५
॥
Page #58
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाइम्
1५८॥
कलाग्रहणं
कमलमाला तक्खणउलुगदुब्बलसरीरा लावन्नसुन्ननिच्छायगयसिरीया पसिढिलभूसणपडतखुम्मियसंचुन्नियधवलवलयपब्मट्ठउत्तरिज्जा सूमालविकिन्नकेसहत्था मुच्छावसणच्छचेयगरुई परसुनियत्तव्व चंपकलया निव्वत्तमहिमव्व इंदलट्ठी विमुक्कसंधिबंधणा कोट्टिमतलंसि सव्वंगेहिं धसत्ति पडिया ४।
तते णं सा धारिणी देवी ससंभमोवत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलजलविमलधाराए परिसिंचमाणा निव्वावियगायलट्ठी उक्खेवणतालवंटवीयणगजणियवाएणं सफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी मुत्तावलिसन्निगासपवडंतअंसुधाराहिं सिंचमाणी पओहरे कलुणविमणदीणा रोयमाणी कंदमाणी तिप्पमाणी सोयमाणी विलवमाणी मेहं कुमारं एवं वयासी ५ ॥ सूत्र २६ ॥
__ 'सदहामी' त्यादि, श्रद्दधे-अस्तीत्येवं प्रतीपद्ये नैर्ग्रन्थं प्रवचन-जैनं शासनं, एवं पत्तियामित्ति प्रत्ययं करोम्योति भावः, रोचयामि-करणरुचिविषयीकरोमि * चिकीर्षामीत्यर्थः किमुक्तं भवति?–अभ्युतिष्ठामि अभ्युपगच्छामीत्यर्थः तथा एवमेवैतत् यद्भवद्भिः प्रतिपादितं तत्तथैवेत्यर्थः, तथैव तद्यथा वस्तु, किमुक्तं
भवति?-अवितथं सत्यमित्यर्थः अत 'इच्छिए' इत्यादि प्राग्वत्, 'इच्छिए'त्ति इष्टः, 'पडिच्छिए'त्ति पुनः पुनरिष्टः भावतो वा प्रतिपन्नः म अभिरूचितः-स्वादुभावमिवोपगतः 'आगाराओ'त्ति गेहात् निष्क्रम्यानगारिता-साधुतां प्रवजितु मे ३।। A 'मणोमाणसिएणं'तिमनसि भवं यन्मानसिकं तन्मनोमानसिकं तेन अबहिर्वृत्तिनेत्यर्थ: तथा स्वेदागता:आगतस्वेदारोमकूपा येषु तानिस्वेदागतरोमकूपाणि,
तत एवं प्रगलन्ति - क्षरन्ति विलीनानि च क्लिन्नानि गात्राणि यस्याः सा तथा शोकभरेण प्रवेपिताङ्गी-कम्पितगात्रा या सा तथा, निस्तेजा, दीनस्येव - विमनस इव र वदनं वचनं वा यस्याः सा तथा तत्क्षणमेव-प्रव्रजामीति वचनश्रवणक्षणे एव अवरुग्णं - म्लानं दुर्बलं च शरीरं यस्याः सा तथा, लावण्येन शून्या लावण्यशून्या निश्छाया-गतश्रीका च या सा तथेति, पदचतुष्टयस्य कर्मधारयः, दुर्बलत्वात् प्रशिथिलानि भूषणानि यस्याः सा तथा, कृशीभूतबाहुत्वात्पतन्ति - विगलन्ति खुम्मियत्ति भूमिपतनात् प्रदेशान्तरेषु नमितानि चूर्णितानि च भूपातादेव भग्नानि धवलवलयानि यस्याः सा तथा, प्रभ्रष्टमुत्तरीयं च यस्याः सा तथा, तत: पदत्रयस्य कर्मधारय: सुकुमारो विकीर्ण: केशहस्त: - केशपाशो यस्याः सा तथा मूच्छार्वशानष्टे चेतसि सति गुर्वी - अलघुशरीरा या सा तथा, परशुनिकृत्तेव चम्पकलता
कुट्टिमतले पतितेति सम्बन्धः, निवृत्तमहेवेन्द्रयष्टिः इन्द्रकेतुर्वियुक्तसन्धिबन्धना श्लथीकृतसन्धाना धसतीत्यानुकरणे४ है ससंभ्रमं व्याकुलचित्ततया उवत्तियाए' त्ति अपवर्तितया क्षिप्तया त्वरितं शीघ्रं काञ्चनभृङ्गारमुखविनिर्गता या शीतलजलविमलधारा तथा परिषिच्यमाना
निर्वापिता - शीतलीकृता गात्रयष्टिर्यस्याः सा परिषिच्यमाननिर्वापितगात्रयष्टिः उत्क्षेपको वंशदलादिमयो मुष्टिग्राह्यो दण्डमध्यभाग: तालवृन्तं
Page #59
--------------------------------------------------------------------------
________________
५९
तालाभिधानवृक्षपत्रवृन्तं पत्तछोट इत्यर्थः तदाकारं वा चर्ममयं वीजनकं तु वंशादिमयमेवान्तर्ग्राह्यदण्डं एतैर्जनितो यो वातस्तेन 'सफुसिएणं' सोदकबिन्दुना का अन्तःपुरजनेन समाश्वासिता सती मुक्तावलीसन्निकाशा या: प्रपतन्त्योऽश्रुधारास्ताभि: सिञ्चन्ती पयोधरौ, करुणा च विमनाश्च दीना च या सा तथा, रुदन्ती-साश्रुपातं शब्दं विदधाना क्रदन्ती-ध्वनिविशेषेण तेपमाना-स्वेवलालादि क्षरन्ती शोचमाना-हृदयेन विलपन्ती-आर्तस्वरेण ५ ॥सू.२६ ॥
तुमंसि णं जाया। अम्हं एगे पुत्ते इटे कंते पिए मणुन्ने मणामे थेज्जे वेसासिए सम्मए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणभूते जीवियउस्सासया इए) हिययाणंदजणणे उंबरपुष्पं व दुल्लभे सवणयाए किमंग पुण पासणयाए ? णो खलु जाया! अम्हे इच्छामो खणमवि विप्पओगं सहित्तते तं भुंजाहि ताव जाया! विपुले माणुस्सए कामभोगे जाव ताव वयं जीवामो तओ पच्छा अम्मेहि कालगतेहिं परिणयवए वड्डियकुलवंसतंतुकमि निरावयक्खे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता आगारातो अणगारियं पव्वइस्ससि १ । - तते णं से मेहे कुमारे अम्मापिऊर्हि एवं वुत्ते समाणे अम्मापियरो एवं वदासी-तहेव णं तं अम्मतायो ! जहेव णं तुम्हे ममं एवं वदह तुमंसि
णं जाया! अम्हं एगे पुत्ते तं चेव जाव निरावयक्खे सगणस्स ३ जाव पव्वइस्ससि, एवं खलु अम्मयाओ! माणुस्सए भवे अधुवे अणियए असासए वसणसउवद्दवाभिमूते विज्जुलयाचंचले अणिच्चे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निभे संझन्भरागसरिसे सुविणदंसणोवमे सडणपडणविद्धंसणधम्मे पच्छा पुरं च णं अवस्स विप्पजहणिज्जे से केणं जाणति अम्मयाओ! के पुब्बि गमणाए के पच्छा गमणाए?, तं इच्छामि णं अम्मयाओ! तुब्मेहिं अब्मणुनाते समाणे समणस्स भगवतो० जाव पव्वतित्तए २।।
तते णं तं मेहं कुमारं अम्मापियरो एवं वदासी-इमातो ते जाया! सरिसियाओ सरिसत्तयाओ सरिसव्वयाओ __ सरिसलावन्नरूवजोव्वणगुणोववेयाओ सरिसेहितो रायकुलेहितो आणियल्लियाओ भारियाओ, तं भुंजाहि णं जाया। एताहिं सद्धिं विपुले माणुस्सए कामभोगे तओ पच्छा भुत्तभोगे समणस्स ३ जाव पव्वइस्ससि ३।।
तते णं से मेहे कुमारे अम्मापितरं एवं वदासी - तहेव णं अम्मयाओ! जन्नं तुब्भे ममं एवं वदह इमाओ ते जाया! सरिसियाओ जाव समणस्स ३ पव्वइस्ससि, एवं खलु अम्मयाओ! माणुस्सगा कामभोगा असुई असासया वंतासवा पित्तासवा खेलासवा सुक्कासवा
सोणियासवा दुरुस्सासनीसासा दुरूयमुत्तपुरिसपूयबहुपडिपुन्ना उच्चारपासवणखेलजल्लसिंघाणग-वंतपित्त-सुक्कसोणितसंभवा अधुवा म अणितिया असासया सडणपडणविद्धंसणधम्मा पच्छा पुरं च णं अवस्सविप्पजहणिज्जा, से के णं अम्मयाओ! जाणंति के पुबि गमणाए
॥५९ ॥
Page #60
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाङ्गम्
॥६०॥
के पच्छा गमणाए ? तं, इच्छामि णं अम्मयाओ! जाव पव्वतित्तए ४। तते णं तं मेहं कुमारं अम्मापितरो एवं वदासी - इमे ते जाया! अज्जयपज्जयपिउपज्जयागए सुबहु हिरन्ने य सुवण्णे य कंसे य दूसे य मणिमोत्तिए य संखसिलप्पवालरत्तरयणसंतसारसावतिज्जे य अलाहि जाव आसत्तमाओ कुलवंसाओ पगाम दाउं पगाम भोत्तुं पकामं परिभाएउं तं अणुहोहि ताव जाव जाया ! विपुलं माणुस्सगं इड्डिसक्कारसमुदयं तओ पच्छा अणुमूयकल्लाणे समणस्स भगवओ महावीरस्स अंतिए पव्वइस्ससि ५। तते णं से मेहे कुमारे अम्मापियरं एवं वदासी-तहेव णं अम्मयाओ! जण्णं तं वदह इमे ते जाया! अज़्जगपज्जगपि० जाव तओ पच्छा अणुभूयकल्लाणे पव्वइस्ससि, एवं खलु अम्मयाओ! हिरन्ने य सुवण्णे यजाव सावतेज्जे अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मच्चुसाहिए अग्गिसामन्ने जाव मच्चुसामन्ने सडणपडणविद्धंसणधम्मे पच्छा पुरं च णं अवस्सविप्पजहणिज्जे से के णं जाणइ अम्मयाओ! के जाव गमणाए तं इच्छामि णं जाव पव्वतित्तए ६।
तते णं तस्स मेहस्स कुमारस्स अम्मापियरो जाहे नो संचाएइ मेहं कुमारं बहूहि विसयाणुलोमाहिं आघवणाहि य पन्नवणाहि य सन्नवणाहि य विनवणाहि य आघवित्तए वा पन्नवित्तए वा सन्नवित्तए वा विनवित्तए वा ताहे विसयपडिकूलाहिं संजमभउब्वेयकारियाहि पन्नवणाहि पन्नवेमाणा एवं वदासी-एस णं जाया ! निग्गंथे पावयणे सच्चे अणुत्तरे केवलिए पडिपुन्ने णेयाउए संसुद्धे सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे सव्वदुक्खप्पहीणमग्गे अहीव एगंतदिट्ठीए खुरो इव एगंतधाराए लोहमया इव जवा चावेयव्वा वालुयाकवले इव निरस्साए गंगा इव महानदी पडिसोयगमणाए महासमुद्दो इव भुयाहिं दुत्तरे तिक्खं चंकमियव्वं गरुअंलंबेयव्वं असिधारव्व सं (रावयं) चरियव्वं, णो य खलु कप्पति जाया! समणाणं निग्गंथाणं आहाकम्मिए वा उद्देसिए वा कीयगडे वा ठवियए वा रइयए वा दुब्भिक्खभत्ते वा कंतारभत्ते वा वदलियाभत्ते वा गिलाणभत्ते वा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तए वा पायए वा, तुमं च णं जाया! सुहसमुचिए णो चेव णं दुहसमुचिए णालं सीयं णालं उण्हं णालं खुहं णालं पिवासं णालं वाइयपित्तियसिभियसन्निवाइएविविहे रोगायंके उच्चावए गामकंटए बावीसं परीसहोवसग्गे उदिन्ने सम्म अहियासित्तिए, भुंजाहि ताव जाया! माणुस्सए कामभोगे ततो पच्छा भुत्तभोगी समणस्स ३. जाव पव्वतिस्ससि७।
॥६०॥
Page #61
--------------------------------------------------------------------------
________________
६१
तते णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापितरं एवं वदासी-तहेव णं तं अम्मयाओ! जन्नं तुब्मे ममं एवं वदह एस णं जाया ! निग्गंथे पावणे सच्चे अणुत्तरे० पुणरवि तं चेव जाव तओ पच्छा भुत्तभोगी समणस्स ३ जाव पव्वइस्ससि, एवं खलु अम्मयाओ! णिग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगनिप्पिवासाणं दुरणुचरे पाययजणस्स णो चेव णं धीरस्स . निच्छियस्सच्छया) ववसियस्स एत्थं किं दुक्करं करणयाए?, तं इच्छामिणं अम्मयाओ! तुब्मेहिं अन्मणुनाए समाणे समणस्स भगवओ०
जाव पव्वइत्तए८ ॥ सूत्रं २७॥ ___'जाय'त्ति हे पुत्र !इष्टः इच्छाविषयत्वात् कान्तः कमनीयत्वात् प्रियःप्रेमनिबंधनत्वात् मनसा ज्ञायसे उपादेयतयेति मनोज्ञःमनसा अम्यसे-गम्यसे इति मनोऽमः, स्थैर्यगुणयोगात् स्थैयों वैश्वासिको-विश्वासस्थानं संमतः कार्यकरणे बहुमतः बहुष्वपि कार्येषु बहुर्वाऽनल्पतयाऽस्तोकतया मतो बहुमतः कार्यविधानस्य पश्चादपि मतोऽनुमतः, 'भाण्डकरण्डकसमानो' भाण्डं-आभरणं, रलमिव रलं मनुष्यजातावुत्कृष्टत्वात् रजनो वा रञ्जक इत्यर्थः रत्नभूत-चिंतामणिरत्नादिकल्पो जीवितमस्माकमुच्छ्वासयसि-वर्द्धयसीति जीवितोच्छ्वासिकः वाचनान्तरे, तु जीविउस्सइएत्ति जीवितस्योत्सव इव जीवितोत्सवः स एव जीवितोत्सविकः, पूरा हृदयानंदजननः उदुम्बरपुष्पं ह्यलभ्यं भवति अतस्तेनोपमान, 'जाव ताव अम्मेहिं जीवामो'त्ति इह भुव तावद्भोगान् यावद्वयं जीवाम इत्येतावतैव विवक्षितसिद्धौ 8 यत्पुनः तावत्-शब्दस्योच्चारणं तद्भाषामात्रमेवेति, परिणतवया 'वड्डियकुलवंसतंतुकज्जमि' वर्द्धिते-वृद्धिमुपागते पुत्रपौत्रादिभिः कुलवंश एव-संतान एव तंतुः दीर्धत्वसाधर्म्यात् कुलवंशतंतुः स एव कार्य-कृत्यं तस्मिन्, ततो 'निरवएक्खे'त्ति निरपेक्षः सकलप्रयोजनानां १ ।
'अधुवे'त्ति न ध्रुवः सूर्योदयवत् न प्रतिनियतकाले अवश्यंभावी, अनियतः ईश्वरादेरपि दरिद्रादिभावात्, अशाश्वतः क्षणविनश्वरत्वाद् व्यसनानि-द्यूतचौर्यादीनि र तच्छतैरूपद्रवैः स्वपरसंभवैः सदोपद्रवैर्वाऽभिभूतो-व्याप्त; शटनं-कुष्ठादिना अङ्गल्यादेः पतनं-बाह्वादेः खड्गच्छेदादिना विध्वंसन-क्षयः एते एव धर्मा यस्य स तथा, , पश्चात्-विवक्षितकालात्परतः 'पुरं च'त्ति पूर्वतश्च णमलंकृतौ अवस्सविप्पजहाँणज्जे' अवश्यत्याज्यः । ‘से के णं जाणइत्ति अथ को जानाति?,न कोऽपीत्यर्थ, र अंबतातक ! पूर्व-पित्रोः पुत्रस्य चान्योऽन्यतः गमनाए परलोके उत्सहते कः पश्चाद्गमनाय तत्रैवोत्सहते इति, कः पूर्व को वा पश्चात्प्रियते इत्यर्थः २ ।। वाचनांतरे मेघकुमारभार्यावर्णक एवमुपलभ्यते 'इमाओ ते जायाओ विपुलकुलबालियाओ कलाकुसलसव्वकाल-लालियसुहोइयाओ
इ॥१॥ मद्दवगुणजुत्तनिउणविणओवयारपंडियवियक्खणाओ' पण्डितानां मध्ये विचक्षणाः पण्डितविचक्षणा अतिपंडिता इत्यर्थः पद मंजुलमियमहुरभणियहसियविप्पेक्खियगइविलासवट्ठियविसारयाओ' मञ्जुलं-कोमलं शब्दतः मितं-परिमितं मधुरं - अकठोरमर्थतो यद्भणितं
Page #62
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
॥२॥
24
- तत्तथाऽवस्थितं-विशिष्टस्थितिशेष कण्ठयं अविकलकुलसीलसालिणीओ विसुद्धकुलवंससंताणतंतुवद्धणपगन्भुन्भवप्पभाविणीओ'- विशुद्धकुलवंश को एव सन्तानतन्तुः - विस्तारवत्तन्तुः तद्वर्द्धना ये प्रकृष्टा गर्मा-पुत्रवरगर्भास्तेषां य उद्भवः-संभवस्तल्लक्षणो यः प्रभावो-माहात्म्यं स विद्यते यासां ताः तथा
सद 'मणोणुकूलहिययइच्छियायो'-मनोऽनुकूलाश्च ता हृदयेनेप्सिताश्चेति कर्मधारयः अट्ठ तुज्झगुणवल्लहाओ-गुणैर्वल्लभा यास्तास्तथा 'भज्जाओ उत्तमाओ कथाङ्गम् निच्चं भावाणुरत्ता सव्वंगसुंदरीओ'त्ति 'माणुस्सगा कामभोग'त्ति इह कामभोगग्रहणेन तदाधारभूतानि स्त्रीपुरुषशरीराण्यभिप्रेतानि अशुचयः
" अशुचिकारणत्वात् वान्तं-वमनं तदाश्रवन्तीति वान्ताश्रवा: एवमन्यान्यपि, नवरं पित्तं प्रतीतं खेलो-निष्ठीवनं शुक्र सप्तमो धातुः शोणितं-रक्तं दूरूपाणि-विरूपाणि पर यानि मूत्रपुरीषपूयानि तैर्बहुप्रतिपूर्णाः उच्चारः-पुरीषं प्रस्रवणं-मूत्रं खेल-प्रतीतः सिंघानो-नासिकामलः वान्तादिकानि प्रतीतान्येतेभ्यः संभवः-उत्पत्तिर्येषां ते तथा४। A 'इमे य ते'इत्यादि, इदं च ते आर्यकः-पितामहः प्रार्यकः पितुः पितामहः पितृप्रार्यकः-पितुः प्रपितामहः तेभ्यः सकाशादागतं यत्तत्तथा अथवा आर्यकप्रार्यकपि ऋणां यः पर्यायः परिपाटिरित्यनान्तरं तेनागतं यत्तत्तथा ५।
'अग्गिसाहिए'त्यादि, अग्नेः स्वामिनश्च साधारणं 'दाइय'त्ति दायादाः पुत्रादयः, एतदेव द्रव्यस्यातिपारवश्यप्रतिपादनार्थं ॐ पर्यायान्तरेणाह-'अग्गिसामण्णे'इत्यादि, शटनं वस्त्रादेरतिस्थगितस्य पतनं-वर्णादिविनाशः विध्वंसनं च प्रकृतेरुच्छेदः धम्मों यस्य तत्तथा, ६ । स 'जाहे नो संचाएति'त्ति यदा न शक्नुवन्तौ, 'बहूहिं विसए'त्यादि, बह्वीभिः विषयाणां - शब्दादीनामनुलोमा-तेषु प्रवृत्तिजनकत्वेन अनुकूला
विषयानुलोमास्ताभिः आख्यापना- भिश्च-सामान्यतः प्रतिपादनैः प्रज्ञापनाभिश्च-विशेषतः कथनैः संज्ञापनाभिश्च-संबोधनाभिर्विज्ञापनाभिश्च-विज्ञप्तिकाभिश्च र सप्रणयप्रार्थनैः चकाराः समुच्चयार्थाः आख्यातुं वा प्रज्ञापयितुं वा संज्ञापयितुं वा विज्ञापयितुं वा न शक्नुत इति प्रक्रमः 'ताहे'त्ति तदा विषयप्रतिकूलाभिः-शब्दादि-विषयाणां परिभोगनिषेधकत्वेन प्रतिलोमाभिः संयमाद्भयमुद्वेगं च-चलनं कुर्वन्ति यास्ताः संयमभयोद्वेगकारिका:-संयमस्य का
दुष्करत्वप्रतिपादनपरास्ताभि: प्रज्ञापनाभि: प्रज्ञापयन्तौ एवमवादिष्टाम्-'निग्गन्थे त्यादि, निर्ग्रन्था-साधवस्तेषामिदं नैर्ग्रन्थं प्रवचनमेव प्रावचनं सद्भ्यो हितं सत्यं ति सद्भूतं वा नास्मादुत्तरं- प्रधानतरं विद्यत इत्यनुत्तरं, अन्यदप्यनुत्तरं भविष्यतीत्याह कैवलिकं केवलं-अद्वितीयं केवलिप्रणीतत्वाद्वा कैवलिकं प्रतिपूर्ण का अपवर्गप्रापकैर्गुणैर्भूतं नयन-सीलं नैयायिकं मोक्षगमकमित्यर्थ: न्याये वा भवं नैयायिकं मोक्षगमकमित्यर्थ: संशुद्धं-सामस्त्येन शुद्धमेकान्ताकलङ्कमित्यर्थः बड़े शल्यानि-मायादीनि कृन्तीति शल्यकर्तनं सेधनं सिद्धि-हितार्थप्राप्तिस्तन्मार्ग: सिद्धिमार्ग: मुक्तिमार्गः-अहितकर्मविच्युतेरुपाय: यान्ति तदिति यानं निरुपम यानं
नैयायिक मायनतर अन्यदप्यनुत्तरं भावयत्यादि नियन्या-साधवलनं कुर्वन्ति यास्ता
Page #63
--------------------------------------------------------------------------
________________
निर्याणं-सिद्धिक्षेत्रं तन्मागों निर्याणमार्ग: एवं निर्वाणमागोंऽपि नवरं निर्वाणं-सकलकर्मविरहजं सुखमिति सर्वदुःखप्रक्षीणमार्ग:सकलाशर्मक्षयोपाय: अहिरिव ।
एकोऽन्तो-निश्चयो यस्या: सा: एकान्ता सा दृष्टि-बुद्धिर्यस्मिन्निर्मन्थे प्रवचने-चारित्रपालनं प्रति तदेकान्तदृष्टिकं, अहिपक्षे आमिषग्रहणैकतानता-लक्षणा ॥६३ ॥६ एकान्ता-एकनिश्चया दृष्टि-दृक् यस्य स एकान्तदृष्टिक: क्षुरप्राइव एकधारा द्वितीयधाराकल्पाया अपवाद-क्रियाया अभावात् पाठान्तरेण एकान्ता-एकविभागाश्रया EX धारा यस्य तत्तथा लोहमया इव यवा: चर्वयितव्याः प्रवचनमिति प्रक्रम; लोहमययवचर्वणमिव दुष्करं चरणमिति भाव, वालुकाकवल इव निरास्वादं र वैषयिकसुखास्वादनापेक्षया प्रवचनं, गङ्गेव महानदी प्रतिश्रोतसा गमनं प्रतिश्रोतोगमनं तद्भावस्तत्ता तया, प्रतिश्रोतोगमनेन गङ्गेव दुस्तरं प्रवचनमनुपालयितुमिति
भाव, एवं समुद्रोपमानं प्रवचनमिति, तीक्ष्णं खड्गकुन्तादिकं चंक्रमितव्यं आक्रमणीयं यदेतत्प्रवचनं तदिति, यथा खड्गादि क्रमितुमशक्यमेवमशक्यं धुर प्रवचनमनुपालयितुमिति भाव; गुरुकं महाशिलादिकं लम्बयितव्यं-अवलम्बनीयं प्रवचनं गुरुकलम्बनमिव दुष्करं तदिति भाव; असिधारायां सञ्चरणीयमित्येवं रूपं धाड सईयव्रत-नियमस्तदसिधाराव्रतं चरितव्यं-आसेव्यं यदेतत्प्रवचनानुपालनं तद्वदेतदुष्करमित्यर्थ; कस्मादेतस्य दुष्करत्वमत उच्यते-'नो य कप्पईत्यादि, 'रइए वत्ति .
औद्देशिकभेदस्तच्च मोदकचूर्णादि पुनर्मोदकतया रचितं भक्तमिति गम्यते, दुर्भिक्षभक्तं यद्भिक्षुकार्थं दुर्भिक्षे संस्क्रियते, एवमन्यान्यपि, नवरं कान्तारं-अरण्यं * वईलिका-वृष्टिः ग्लान: सन्नारोग्याय यद्ददाति तद् ग्लानभक्तं, मूलानि पद्मासिन्नाटिकादीनां कन्दा:-सूरणादय: फलानि-आम्रफलादीनि बीजानि-शाल्यादीनि
हरितं-मधुरतृणकटुभाण्डादि भोक्तुं वा पातुं वा नालं-न समर्थ: शीताद्यधिसोदुमिति योग: रोगा:-कुष्ठादय: आतङ्कादय: आशुघातिन: शूलादय: उच्चावचान्-नानाविधान् ग्रामकण्टकान्-इन्द्रियवर्गप्रतिकूलान् ७।
एवं खलु अम्याओ!' इत्यादि यथा लोहचर्वणाधुपमयादुरनुचरं-दुःखासेव्यं नैर्ग्रन्थं प्रवचनं भवद्भिरुक्तमेवं-दुरुनुचरमेव,केषां? क्लीबानां-मन्दसंहननानां कातराणां-चित्तावष्टम्भवर्जितानामत एव कापुरुषाणां-कुत्सितनराणां, विशेषणद्वयं तु कण्ठयं, पूर्वोत्तमेवार्थमाह-दुरनुचरं-दुःखासेव्यं नैर्ग्रन्थं प्रवचनमिति प्रकृतं, कस्येत्याहप्राकृतजनस्य, एतदेव व्यतिरेकेणाह 'नो चेव णं' नैव धीरस्य-साहसिकस्य दुरनुचरमिति प्रकृतं, एतदेव वाक्यान्तरेणाह-निश्चितं-निश्चयवद्
व्यवसितं-व्यवसाय: कर्म यस्य स तथा तस्य, 'एत्थ'त्ति अत्र नैग्रन्थे प्रवचने किं दुष्कर,? न किञ्चित् दुरुनुचरमित्यर्थः कस्यामित्याह- 'करणतायां' NIC करणानां संयमव्यापाराणां भाव: करणता तस्यां, संयमयोगेषु मध्ये इत्यर्थ: तत्-तस्मादिच्छाम्यम्बतात् ! ८ ॥ सूत्रं २७ ॥ . ब तते णं तं मेहं कुमारं अम्मापियरो जाहे नो संचाइंति बहूहि विसयाणुलोमाहि य विसयपडिकूलाहि य आघवणाहि य पन्नवणाहि च
Page #64
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाङ्गम्
||६४ ॥
सन्नवणाहि य विनवणाहि य आघवित्तए वा पन्नवित्तए वा सन्नवित्तए वा विन्नवित्तए वा ताहे अकामए चेव मेहं कुमारं एवं वदासी-इच्छामो ताव जाया! एगदिवसमवि ते रायसिरिं पासित्तए, तते णं से मेहे कुमारे अम्मापितरमणुवत्तमाणे तुसिणीए संचिट्ठति, तते णं से सेणिए राया कोकुंबियपुरिसे सद्दावेति २ त्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! मेहस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उवट्ठवेह तते णं ते कोडुंबियपुरिसा जाव तेवि तहेव उवट्ठवेंति १ ।।
तते णं से सेणिए राया बहूहिं गणणायगदंडणायगेहि य जाव संपरिवुड़े मेहं कुमारं अट्ठसएणं सोवन्नियाणं कलसाणं एवं रुप्पमयाणं कलसाणं सुवन्नरुप्पमयाणं कलसाणं मणिमयाणं कलसाणं सुवन्नमणियाणं० रुप्पमणिमयाणं० सुवन्नरुप्पमणिमयाणं० भोमेज्जाणं० सव्वोदएहिं सव्वमट्टियाहिं सव्वपुष्फेहिं सव्वगंधेहिं सव्वमल्लेहिं सव्वोसहिहि य सिद्धत्थएहि य सव्विड्डीए सव्वजुईए सव्वबलेणं जाव दुंदुभिनिग्घोसणादितरवेणं महया २ रायाभिसेएणं अभिसिंचति २ करयल जाव कट्ट एवं वदासी-जय जय णंदा! जय २ भद्दा ! जय णंदा! भई ते अजियं जिणेहि जियं पालयाहि जियमझे वसाहि अजियं जिणेहि सत्तुपक्खं जियं च पालेहि मित्तपक्खं जाव भरहो इव मणुयाणं रायगिहस्स नगरस्स अन्नेसिं च बहूणं गामागरनगर जाव सन्निवेसाणं आहेवच्चं जाव विहराहित्ति कट्ट जय २ सदं पउंजंति, तते णं से मेहे राया जाते महया जाव विहरति, तते णं तस्स मेहस्स रन्नो अम्मापितरो एवं वदासी-भण जाया! कि दलयामो किं पयच्छामो किं वा ते हियइच्छिए सामत्थे (मन्ते)? २।।
तते णं से मेहे राया अम्मापितरो एवं वदासी-इच्छामि णं अम्मायाओ! कुत्तियावणाओ रयहरणं पडिग्गहगं च उवणेह, कासवयं च सद्दावेह, तते णं से सेणिए राया कोटुंबियपुरिसे सद्दावेत्ति सहावेत्ता एवं वदासी-गच्छह णं तुब्भे देवाणुप्पिया ! सिरिघरातो तिन्नि सयसहस्साति गहाय दोहिं सयसहस्सेसिं कुत्तियावणाओ रयहरणं पडिग्गहगं च उवणेह (आणिउं) सयसहस्सेणं कासवयं सद्दावेह (सद्दाविउं) तते णं ते कोडुंबिय-पुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हट्ठतुट्ठा सिरिघराओ तिन्नि सयसहस्सतिं गहाय कुत्तियावणातो दोहिं सयसहस्सेहिं रयहरणं पडिग्गहं च उवणेति सयसहस्सेणं कासवयं सहावेंति, तते णं से कासवए तेहिं कोडुबियपुरिसेहिं सहाविए समाणे हटे जाव हयहियए हाते कतबलिकम्मे कयकोउमंगलपायच्छिते सुद्धप्पावेसातिं वत्थाई मंगलाई पवरपरिहिए अप्पमहग्घाभरणालंकितसरीरे जेणेव सेणिए राया
॥६४॥
Page #65
--------------------------------------------------------------------------
________________
MATO
तेणामेव उवागच्छति २ सेणियं रायं करयलमंजलिं कट्ट एवं वयासी-संदिसह णं देवाणुप्पिया! जं मए करणिज्जं, तते णं से सेणिए राया कासवयं एवं वदासी-गच्छाहिणं तुमं देवाणुप्पिया! सुरभिणा गंधोदएणं णिक्के हत्थपाए पक्खालेह सेयाए चउप्फालाए पोत्तीए मुहं बंधेत्ता मेहस्स कुमारस्स चउरंगुलवज्जे णिक्खमणपाउग्गे अग्गकेसे कप्पेहि तते णं से कासवए सेणिएणं रन्ना एवं वुत्ते समाणे हट्ट जाव हियए जाव पडिसुणेति २ सुरभिणा गंधोदएणं हत्थयाए पक्खालेति २ सुद्धवत्थेणं मुहं बंधति २ त्ता परेणं जत्तेणं मेहस्स कुमारस्स चउरंगुवज्ज णिक्खमणपाउग्गे अग्गकेसे कप्पति ३।
तते णं तस्स मेहस्स कुमारस्स माया महरिहेणं हंसलक्खणेणं पडसाडएणं अग्गकेसे पडिच्छति २ सुरभिणा गंधोदएणं पक्खालेति २ सरसेणं गोसीसचंदणेणं चच्चाआ दलयति २ सेयाए पोतीए बंधेति २ रयण-समुग्गयंसि पक्खिवति २ मंजूसाए पक्खिवति र हारवारिधारसिंदुवारछिन्नमुत्तावलिपगासाई अंसुई विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी २ विलवमाणी २ एवं वदासी-एसणं अम्हं मेहस्स कुमारस्स अन्भुदएस य उस्सवेसु य पव्वेसु य तिहीसु य छणेसु य जन्नेसु य पव्वणीसु य अपच्छिमे दरिसणे भविस्सइसिकट्ट उस्सीसामूले ठवेति, तते णं तस्स मेहस्स कुमारस्स अम्मापितरो उत्तरावक्कमणं सीहासणं रयाति मेहं कुमारं दोच्चंपि तच्चपि सेयपीयएहिं कलसेहिं ण्हावेंति २ पम्हलसुकुमालाए गंधकासाइयाए गायाति लूहेंति २ सरसेणं गोसीसचंदणेणं गायाति अणुलिपति २ नासानीसासवायवोज्झं जाव हंसलक्खणं पडगसाडगं नियंसेंति २ हारं पिणद्धति २ अद्धहारं पिणद्धंति २ एगावलि मुत्तावलिं कणगावलिं रयणावलि पालंबं पायपलंब कडगाइंतुडिगाई केउराति अंगयाति दसमुहियाणंतयं कडिसुत्तयं कुंडलातिं चूडामणि रयणुक्कडं मउड पिणद्धति २ दिव्वं सुमणदाम पिणद्धति २ दडुरमलयसुगंधिए गंधे पिणद्धंति, तते णं तं मेहं कुमारं गंठिमवेढिमपूरिमसंघाइमेण चउव्विहणं मल्लेणं कप्परुक्खागंपिव अलंकितविभूसियं करेंति ४।
तते णं से सेणिए राया कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अणेगखंभसयसन्निविटुं लीलट्ठियसालभंजियागं ईहामिगउसभतुर - यनरमगरविहगवालगकिन्नरुसरभ - चमरकुंजरवणलय - पउमलयभत्तिचित्तं घंटावलिमहुरमणहरसरं सुभकंतदरिसणिज्जं निउणोवियमिसिमिसिंतमणिरयणघंटियाजाल-परिखित्तं अब्भुग्गयवइरवेतियापरिगयाभिरामं
॥६५॥
कर शक
Page #66
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाइम
॥६६
विज्जाहरजमलजंतजुत्तंपिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं भिन्भिसमाणं चक्खुलोयणलेस्सं सुहफासं सस्सिरीयरूवं सिग्धं तुरितं चवलं वेतियं पुरिससहस्सवाहिणीं सीयं उवट्ठवेह, तते णं ते कोडुंबियपुरिसा हट्ठट्ठा जाव उवट्ठवेंति, तते णं से मेहे कुमारे सीयं दुरूहति २ त्ता सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने, तते णं तस्स मेहस्स कुमारस्स माया ण्हाता कयबलिकम्मा जाव अप्पमहग्घाभरणालंकियसरीरा सीयं दूरूहति २ मेहस्स कुमारस्स दाहिणे पासे भद्दासणंसि निसीयति५ ।।
तते णं तस्स मेहस्स कुमारस्स अंबधाती रयहरणं च पडिग्गहगं च गहाय सीयं दुरूहति २ मेहस्स कुमारस्स वामे पासे भद्दासणंसि निसीयति, तते णं तस्स मेहस्स कुमारस्स पिट्ठतो एगा वरतरुणी सिंगारागारचारुवेसा संगयगयहसियभणियचेट्ठियविलाससंलावुल्लावनिउणजुत्तोवयारकुसला आमेलगजमलजुयलवट्टियअब्भुन्नयपीणरतियसंठितपओहरा हिमरययकुंदेंदुपगासं सकोरेंटमल्लदामधवलं आयवत्तं गहाय सलीलं ओहारेमाणी २ चिट्ठति, तते णं तस्स मेहस्स कुमारस्स दुवे वरतरुणीओ सिंगारागारचारुवेसाओ जाव कुसलाओ सीयं दुरूहंति २ मेहस्स कुमारस्स उभओ पासिं नाणामणिकणगरयणमहरिहतवणिज्जुज्जलविचित्तदंडाओ
चिल्लियाओ
सुहुमवरदीहवालाओ संखकुंददगरयअमयमहियफेणपुंजसन्निगासाओ चामराओ गहाय सलीलं ओहारेमाणीओ २ चिट्ठति, तते णं तस्स मेहकुमारस्स एगा वरतरुणी सिंगारा जाव कुसला सीयं जाव दुरूहति २ मेहस्स कुमारस्स पुरतो पुरत्थिमेणं चंदप्पभवइरवेरुलियविमलदंडं तालविटं गहाय चिट्ठति, तते णं तस्स मेहस्स कुमारस्स एगा वरतरुणी जाव सुरूवा सीयं दुरूहति २ मेहस्स कुमारस्स पुव्वदक्खिणेणं सेयं रययामयं विमलसलिलपुन्नं मत्तगयमहामुहाकितिसमाणं भिंगारं गहाय चिट्ठति ६ ।।
तते णं तस्स मेहस्सकुमारस्स पिया कोडुंबियपुरिसे सद्दावेति २त्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया! सरिसयाणं सरिसत्तयाणं सरिव्वयाणं एगाभरणगहितनिज्जोयाणं कोडुंबियवरतरुणाणं सहस्सं सद्दावेह जाव सद्दावंति, तए णं कोडुंबियवरतरुणपुरिसा सेणियस्स रन्नो कोडुंबियपुरिसेहिं सद्दाविया समाणा हट्ठा बहाया जाव एगाभरणगहितणिज्जोया जेणामेव सेणिए राया तेणामेव उवागच्छति २ सेणियं रायं एवं वदासी-संदिसह णं देवागुप्पिया! जन्नं अम्हेहि करणिज्जं, तते णं से सेणिए तं कोडंबियवरतरुणसहस्सं एवं वदासी-गच्छह णं देवाणुप्पिया! मेहस्स कुमारस्स पुरिससहस्सवाहिणि सीयं परिवहेह, तते णं तं कोडंबियवरतरुणसहस्सं सेणिएणं रन्ना एवं वुत्तं संतं हटुं तुटुं।
॥६॥
न
Page #67
--------------------------------------------------------------------------
________________
॥६७॥
तस्स मेहस्स कुमारस्स पुरिसहस्सवाहिणीं सीय परिवहति ।
तएणं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणि सीयं दुरूढस्स समाणस्स इमे अट्ठट्ठमंगलया तप्पढमयाए पुरतो अहाणुपुव्वीए संपट्टिया, तं० सोस्थिय सिरिवच्छ णंदियावत्त वद्धमाणग महासण कलस मच्छ दप्पण जाव बहवे अत्थत्थिया जाव ताहिं इट्ठाहिं जाव अणवरयं अभिणंदंता य अभिथुणता य एवं वदासी-जय २ णंदा! जय २ णंदा! जय २ भद्दा! भई ते अजियाइं जिणाहि इंदियाई जियं च पालेहि समणधम्मं जियविग्धोऽवि य वसाहि तं देव! सिद्धिमझे, निहणाहि रागदोसमल्ले तवेणं धितिधणि (बलि) यबद्धकच्छे, महाहि य अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं, अप्पमत्तो पावय वितिमिरमणुत्तरं केवलं नाणं, गच्छ य मोक्खं परमपयं सासयं च अयलं हंता परीसहचमुंणं अभीओ परीसहोवसग्गाणं धम्मे ते अविग्धं भवउत्तिकट्ट पुणो २ मंगलजय २ सई पउंजंति ८ ।'
तते णं से मेहे कुमारे रायगिहस्स नगरस्स मज्झमझेणं निग्गच्छति २ जेणेव गुणसिलए चेतिए तेणामेव उवागच्छति २ पुरिससहस्सवाहिणीओ सीयाओ पच्चोरुभति ९ ॥ सूत्रं २८ ॥
महत्थं ति महाप्रयोजनं महाध-महामूल्यं महार्ह-महापूज्यं महतां वा योग्यं राज्याभिषेक राज्याभिषेकसामग्री उपस्थापयत १ । सम्पादयत, सौवर्णादीनां कलशानामष्टौ शतानि चतुःषष्ट्यधिकानि भोमेज्जाणं'ति भौमानां पार्थिवानामित्यर्थः सर्वोदकैः सर्वतीर्थसंभवैः एवं मृतिकाभिरिति । 'जय जये' त्यादि, जय जय त्वं-जयं लभस्व नन्दति नन्दयतीति वा नन्दः समृद्धः समृद्धिप्रापको वा तदामन्त्रणं हे नन्द ! एवं भद्र-कल्याणकारिन् हे जगन्नन्द भद्रं ते भवत्विति शेषः, इह गमे एक यावत्करणादिदं दृश्यं 'इन्दो इव देवाणं चमरो इव असुराणं धरणो इव नागाणं चन्दो इव ताराणं'ति, 'गामागर' इह दण्डके यावत्करणादिदं दृश्य 'नगरखेडकब्बडदोणमुहमडंबपट्टणसंबाहसन्निवेसाणं आहेवच्चं पोरेवच्च सामित्तं भत्तितं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाहयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुष्पवाइयरवेणं विउल्लाई भोगभोगाई भुंजमाणे विहराहि'त्ति, तत्र करादिगम्यो ग्रामः आकरो लवणाद्युत्पत्तिभूमिः अविद्यमानकरं नगरं धूलीप्राकारं खेटं कुनगरं कर्बटं यत्र जलस्थलमार्गाभ्यां भाण्डान्यागच्छन्ति तद् द्रोणमुखं, यत्र योजनाभ्यन्तरे सर्वतो ग्रामादि का
॥१७॥ नास्ति तन्मडम्बं, पत्तनं द्विधा जलपत्तनं स्थलपत्तनं च, तत्र जलपत्तनं यत्र जलेन भाण्डान्यागच्छन्ति, यत्र तु स्थलेन तत् स्थलपत्तनं, यत्रे पर्वतादिदुर्ग लोका धान्यानि SE संवहन्ति स संवाह, सार्थादिस्थानं सन्निवेशः आधिपत्यं अधिपतिकर्म रक्षेत्यर्थः पोरेवच्च पुरोवर्तित्वमग्रेसरत्वमित्यर्थः स्वामित्वं-नायकत्वं भर्तृत्वं पोषकत्वं
व महत्तरकत्वं उत्तमत्वं आज्ञेश्वरस्य आज्ञाप्रधानस्य सतः तथा सेनापतेर्भावः आज्ञेश्वरसेनापत्यं कारयन् अन्यैर्नियुक्तकैः पालयन् स्वयमेव महत्ता प्रधानेन 'अहयत्ति भई
Page #68
--------------------------------------------------------------------------
________________
कथाइम
नुमति
॥६८॥
आख्यानकप्रतिबद्धं नित्यानुबन्धं वा यन्नाट्यं च-नृत्यं गीतं च-गानं तथा वादितानि यानि तंत्री च-वीणा तलौ च हस्तौ तालश्च- कंसिका तुडितानि च-वादित्राणि तथा घनसमानध्वनियों मृदङ्ग पटुना पुरुषेण प्रवादितः सं चेति द्वन्द्वः ततस्तेषां यो रवस्तेनेति इतिकट्ट-इतिकृत्वा एवमभिधाय जय २ शब्दं प्रयुङ्क्ते श्रेणिकराज इति कर
प्रकृतं, ततोऽसौ राजा जातः 'महया' इह यावत्करणात् एवं वर्णको वाच्यः 'महयाहिमवन्तमहंतमलयमंदरमहिंदसारे अच्चंतविसुद्धदीहरायकुलवंसप्पसूए अ१ ज्ञाताधर्म
अवतावद्धदाहायलवसपा दावा निरंतरं रायलक्खणविराइयंममंगे बहुजणबहुमाणपूइए सव्वगुणसमिद्धे खत्तिए मुदिए मुद्धाभिसित्ते' पित्रादिभिर्मूर्धन्यभिषिक्तत्वात् 'माउपिउसुजाए दयपत्ते' दयावानित्यर्थः सीमंकरे मर्यादाकारित्वात् सीमंधरे कृतमर्यादापालकत्वात्, एवं खेमंकरे खेमंधरे, क्षेमं अनुपद्रवता, 'मणुस्सिदे जणवयपिया' हितत्वात् याचना 'जणवयपुरोहिए' शान्तिकारित्वात् सेउकरे मार्गदर्शकः केउकरे अद्भुतकार्यकारित्वात् केतुः चिहूं, 'नरपवरे' नराः प्रवराः यस्येतिकृत्वा, पुरिसवरे' पुरुषाणां मध्यं
सू. २६ वर वरत्वात्, 'पुरिससीहे' शूरत्वात्, 'पुरिसआसीविसे, शापसमर्थत्वात्, 'पुरिसपुंडरीए' सेव्यत्वात्, पुरिसवरगंधहत्थी' प्रतिराजगजभञ्जकत्वात् अड्डे आढ्यः
'दित्ते दर्पवान्' 'वित्ते' प्रतीतः "विच्छिन्नविउलभवणसयणासणजाणवाहणाइन्नं' विस्तीर्णविपुलानि अतिविस्तीर्णानि भवनशयनासनानि यस्य स तथा रयानवाहनान्याकीर्णानि-गुणवन्ति यस्य स तथा ततः कर्मधारयः, 'बहुधणबहुजायरूवरयए' बहु धनं-गणिमादिकं बहुनि च जातरूपरजते यस्य स तथा, 'आयोगपयोगसंपउत्ते' आयोगस्य अर्थलाभस्य प्रयोगा उपायाः संप्रयुक्ता व्यापारिता येन स तथा 'विच्छड्डियपउरभत्तपाणे' विच्छर्दिते त्यक्ते
बहुजनभोजनदानेनावशिष्टोच्छिष्टसंभवात् संजातविच्छट्टै वा नानाविधभक्तिके भक्तपाने यस्य स तथा 'बहुदासीदासगोमहिसगवेलगप्पभूए' बहुदासीदासश्चासौ 5 गोमहिषीगवेलगप्रभूतश्चेति समासः गवेलका-उरभ्राः 'पडिपुण्णजंतकोसकोट्ठागाराउहागारे यंत्राणि-पाषाणक्षेपयन्त्रादीनि कोशो-भाण्डागारं कोष्ठागारं
धान्यगृहं आयुधागारं-प्रहरणशाला, बलवं दुब्बलपच्चामित्ते प्रत्यमित्राः-प्रातिवेशिका; ओहयकंटयं निहयकंटयं गलियकंटयं उद्धियकंटयं अकंटयं
'कण्टकाः-प्रतिस्पर्द्धिनो गोत्रजाः उपहता विनाशनेन निहताः समृद्ध्यपहारेण गलिताः मानभङ्गेन उद्धृता देशनिर्वासनेन अत एवाकण्टकमिति, एवं का E, 'उवहयसत्तु'मित्यादि, नवरं शत्रवो गोत्रजा इति, ववगयुदुब्भिक्खमारिभयविप्पमुक्कं खेमं सिवं सुभिक्खं पसंतडिंबडमरं' अन्वयव्यतिरेकाभिधानस्य र शिष्टसंमतत्वात् न पुनरुक्ततादोषोऽत्र 'रज्ज' पसाहेमाणे विहरइत्ति । 'जाया'इति हे जात ! पुत्र 'किं दलयामो'त्ति भवतोऽनभिमतं किं विघटयामो विनाशयाम
इत्यर्थः अथवा भवतोऽभिमतेभ्यः किं दद्मः तथा भवते एव किं प्रयच्छामः?,'किं वा ते हियइच्छियसामत्थे'त्ति को वा तव हृदयवाञ्छितो मन्त्र इति २।। नई 'कुत्तियावणाउ'त्ति देवताधिष्ठितत्वेन स्वर्गमर्त्यपाताललक्षणभूत्रितयसंभविवस्तुसंपादक आपणो हट्टः कुत्रिकापणः तस्मात् आनीतं काश्यपकं च नापितं श्रद्ध
॥१८॥
Page #69
--------------------------------------------------------------------------
________________
शब्दितुं आकारितुमिच्छामीति वर्तते, श्रीगृहात्-भाण्डागारात् 'निक्के'त्ति सर्वथा विगतमलान् 'पोत्तिसाईत्ति वस्त्रेण 'महरिहे' त्यादि३।। छ 'महरिहेणं त्ति महमां योग्येन महापूजेन वा हंसस्येव लक्षणं स्वरूपं शुक्लता हंसा वा लक्ष्णं चिह्नं यस्य स तथा तेन शाटको वस्त्रमात्रं स च पृथुलः * पटोऽभिधीयत इति पटशाटकस्तेन 'सिंदुवारे'त्ति वृक्षविशेषो निर्गुण्डीति केचित् तर्कुसुमानि सिन्दुवाराणि तानि च शुक्लानि । एस णं'ति एतत् दर्शनमिति योगः E णमित्यलंकारे,अभ्युदयेषु-राज्यलाभादिषु उत्सवेषु प्रियसमागमादिमहेषु प्रसवेषु-पुत्रजन्मसु तिथिषु-मदनत्रयोदशीप्रभृतिषु क्षणेषु-इंद्रमहादिषु यज्ञेषु-नागादिपूजासु
पर्वणीषु च कार्तिक्यादिषु अपश्चिम-अकारस्यामण्डलपरिहारार्थत्वात् पश्चिमं दर्शनं भविष्यति, एतत्केशदर्शनमपनीतकेशावस्थस्य मेघकुमारस्य यद्दर्शनं सर्वदर्शनपाश्चात्यं तद्भविष्यतीति भावः, अथवा न पश्चिममपश्चिम-पौनः पुन्येन मेधकुमारस्य दर्शनमेतद्दर्शनेन भविष्यतीत्यर्थः। 'उत्तरावक्कमणं'त्ति उत्तरस्यां दिश्यपक्रमणं-अवतरणं यस्मात्तदुत्तरापक्रमणं उत्तराभिमुखं राज्याभिषेककाले पूर्वाभिमुखं तदासीदिति, 'दोच्चंपि' द्विरपि 'तच्चंपि' त्रिरपि'श्वेतपीतैः' रजतसौवर्णैः । पायपलंब"ति पादौ यावद् यः प्रलम्बतेऽलङ्कारविशेषः स पादप्रलम्बः तुडियाई ति बाहुरक्षकाः, केयूराङ्गदयोर्यद्यपि नामकोशे बाह्वाभरणतया न विशेषः तथापीहाकारभेदेन भेदो दृश्यः, 'दशमुद्रिकानन्तक' हस्ताङ्गलिसंबन्धि मुद्रिकादशकं 'सुमणदाम'ति पुष्पमालां पिनद्ध्यतः-परिधत्तः दर्दरः चीवरावनद्धकुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्वा वा ये 'मलय'त्ति मलयोद्भवं श्रीखण्डं तत्संबन्धिनः सुगन्धयो-गन्धास्तान् पिनद्ध्यतः हारादिस्वरूपं
प्राग्वत्, प्रन्थिमं यद्ग्रथ्यते सूत्रादिना वेष्टिमं-यग्रथितं सद्वेष्ट्यते तथा पुष्पलम्बूसकः गेन्दुक इत्यर्थः, पूरिमं-येन वंशशलाकामयपञ्जरकादि कूर्चादि वा पूर्यते RS FE सायोगिकं यत्परस्परतो नालसंघातनेन संघात्यते अलङ्कतं कृतालङ्कार, विभूषितं जातविभूषं ४ । सद्दावेह जाव सद्दाविति ५। घर 'एगा वरतरुणी'त्यादि श्रृङ्गारस्यागारमिव शृङ्गारागारं अथवा शृङ्गारप्रधान आकारो यस्याश्चारुश्च वेषो यस्याः सा तथा, सङ्गतेषु गतादिषु निपुणा 0 सयुक्तेषूपचारेषु कुशला च या सा तथा तत्र विलासो-नेत्रविकारो, यदाह-'हावो मुखविकारः स्याद्भावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो धूसमुद्भवः ॥१
संलापो-मिथो भाषा उल्लापः-काकुवर्णनं, आह च 'अनुलापो मुहुर्भाषा, प्रलापोऽनर्थकं वचः । काक्वा वर्णनमुल्लाप; संलापो भाषणं मिथः ॥१ ॥' इति । 'आमेलग'त्ति आपीडः शेखरः स च स्तनः प्रस्तावाच्चुचुकस्तप्रधानौ आमेलको वा परस्परमीषत्सम्बद्धौ यमलो समश्रेणिस्थितौ युगलौ युगलरूपौ द्वावित्यर्थः वर्तितौ-वृत्तो अभ्युनतौ-उच्चौ पीनौ-स्थूलौ रतिदौ-सुखप्रदौ संस्थितौ विशिष्टसंस्थानवन्तौ पयोधरौ-स्तनौ यस्याः सा तथा, हिमं च रजतं च कुन्दश्चेन्दुश्चेति द्वन्दु
एषामिव प्रकाशो यस्य तत्तथा, सकोरेण्टानि, कोरेण्टकपुष्पगुच्छयुक्तानि माल्यदामानि-पुष्पमाला यत्र तत्तथा, धवलमातपत्र-छत्रं, नानामणिकनकरत्नानां महार्हस्य क महाघस्य तपनीयस्य च सत्कावुज्ज्वलौ विचित्रौ दण्डौ ययोस्ते तथा, अत्र कनकतपनीययोः को विशेषः?, उच्यते, कनकं पीतं तपनीयं रक्तं इति, 'चिल्लियाओत्ति च
Page #70
--------------------------------------------------------------------------
________________
१
IN७०॥
र
दीप्यमाने लीने इत्येके सूक्ष्मवरदीर्घवाले शङ्खकुन्ददकरजसां अमृतस्य मथितस्य सतो यः फेनपुंजस्तस्य च सन्निकाशे सदृशे ये ते तथा, चामरे -
चंद्रप्रभवज्रवैडूर्यविमलदण्डे, इह चंद्रप्रभः चन्द्रकान्तमणि, तालवृन्तं व्यजनविशेषः मत्तगजमहामुखस्य आकृत्या आकारेण समानः सहशो यः स तथा तं भृङ्गारं, जाताधर्म
र 'एगे'त्यादि, एकः सदृशः आभरणलक्षणो गृहीतो नियोगः-परिकरो यैस्ते तथा तेषां कौटुम्बिकवरतरुणानां सहस्रमिति । 'तए णं ते कोडुंबियवरतरुणपुरिसा कथाङ्गम् सद्दाविय'त्ति शब्दिताः 'समाण'त्ति सन्त:७ ।
'अट्ठट्ठमंगलय' त्ति अष्टावष्टाविति वीप्सायां द्विवचनं मङ्गलकानि माङ्गल्यवस्तूनि, अन्ये त्वाहुः अष्टसंख्यानि अष्टमङ्गलसंज्ञानि वस्तूनीति फाइ'तप्पढ़मयाए'त्ति तेषां विवक्षितानां मध्ये प्रथमता तत्प्रथमता तया वद्धमाणय'ति शरावं, पुरुषारूढ़ः पुरुष इत्यन्ये, स्वस्तिकपञ्चकमित्यन्ये, प्रासादविशेष इत्यन्ये 'दप्पण'त्ति आदर्शः,
इह यावत्करणादिदं दृश्यं तयाणंतरंचणं पुण्णकलसभिंगारा दिव्वा य छत्तपडागा सचामरा दंसणरइयआलोइयदरिसणिज्जा वाउद्घयविजयंती यऊसिया गगणतलमणुलिहंती पुरओ अहाणुपुविए संपट्ठिया, तयाणंतरं च वेरुलियभिसंतविमलदंडं पलंबकोरेंटमल्लदामोवसोहियं चंदमंडलनिभं विमलं आयवत्तं पवरं सीहासणं च मणिरयणपायपीढं सपाउयाजोयसमाउत्तं बहुकिंकरकम्मकरपुरिसपायत्तपरिखित्तं पुरओ अहाणुपुब्विए संपट्ठियं, तयाणंतरं च णं बहवे लट्ठिग्गाहा
कुंतग्गाहा चावग्गाहा धयग्गाहा चामरग्गाहा कुमरग्गाहा पोत्थयग्गाहा फलयग्गाहा पीढयग्गाहा वीणग्गाहा कूवग्गाहा हडप्फग्गाहा पुरओ अहाणुपुव्वीए संपट्ठिया, R का तयाणंतर चणं बहवे दंडिणो मुंडिणो सिहंडिणो पिंछिणो हासकरा डमरकरा चाडुकरा कीडता य वायंता य गायंता य नच्चंता य हासंता य सोहिंता य साविता य र रक्खंता य आलोयं च करेमाणा जयजयसई च पउंजमाणा पुरओ अहाणुपुब्विए संपट्ठिया, तयाणंतरं च णं जच्चाणं तरमल्लिहायणाणं थासगअहिलाणाणं
चामरगंडपरिमंडियकडीणं अट्ठसयं वरतुरगाणं पुरओ अहाणुपुविए संपट्ठियं, तयाणंतरं च णं ईसिदन्ताणं ईसिमत्ताणं ईसिउच्छंगविसालधवलदंताणं Ets कंचणकोसिपविट्ठदंताणं अट्ठसयं गयाणं पुरओ अहाणुपुवीए संपट्ठियं, तयाणंतरं च णं सछताणं सज्झयाणं संघटाणं सपडागाणं सतोरणवराणं सनंदिघोसाणं
सखिखिणीजालपरिखित्ताणं हेममयचित्ततिणिसकणकनिज्जुत्तदारुयाणं कालायसमुकयनेमिजंतकम्माणं सुसिलिट्ठवित्तमंडलधुराणं आइण्णवरतुरगसंपउत्ताणं कुसलतरछेयसारहिसुसंपरिग्गहियाणं बत्तीसतोणपरिमंडियाणं सकंकडवडंसकाणं सच्चावसरपहरणावरणभरियजुद्धसज्जाणं अट्ठसयं रहाणं पुरओ अहाणुपुव्वीए
संपट्ठियं, तयाणंतरं च णं असिसत्तिकोंततोमरसूललउडभिंडिमालधणुपाणिसज्जं पायत्ताणीयं पुरओ अहाणुपुवीए संपट्ठियं, तए णं से मेहे कुमारे और हारोत्थयसुकयरइयवच्छे कुंडलुज्जोइयाणणे मउडदित्तसिरए अब्भहियरायतेयलच्छीएं दिप्पमाणे सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणे] सेयवरचामराहिं
SAPNA
Page #71
--------------------------------------------------------------------------
________________
I७१
उद्धवमाणीहिं हयगयपवरजोहकलियाए चाउरंगिणीए सेणाए समणुगम्ममाणमग्गे जेणेव गुणसिलए चेइए तेणेव पहारेत्थ गमणाए, तएणं तस्स मेहस्स कुमारस्स पुरओ महं आसा आसधरा उभओ पासे नागा नागधरा करिवरा पिट्ठओ रहा रहसंगेल्ली,तएणं से मेहे कुमारे अब्भागयभिंगारे पग्गहियतालियंटे ऊसवियसेयच्छते घर पवीजियवालवियणीए सव्विड्डीए सव्वजुईए सव्वबलेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूईए सव्वविभूसाए सव्वसंभमेणं सव्वगंधपुष्फमल्लालंकारेणं सव्वतुडियसद्दसन्निनाएणं महया इड्डीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडियजमगसमगपवाइएणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगदुंदुभिनिग्घोसनाइयरवेणंरायगिहस्स नगरस्समज्झमझेणं णिग्गच्छह, तएणं तस्स मेहस्स कुमारस्स रायगिहस्स नगरस्स मझमज्झेणं निग्गच्छमाणस्स बहवे अत्यत्थिया कामत्थिया भोगत्थिया लाभत्थिया किब्बिसिया करोडिया कारवाहिया संखिया चक्किया लंगलिया मुहमंगलिया पूसमाणवा बद्धमाणगा ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं मणाभिरामाहिं हिययगमणिज्जाहिं वग्गूहिं ति,
अयमस्यार्थः तदनन्तरं च छत्रस्योपरि पताका छत्रपताका सचामरा-चामरोपशोभिता तथा दर्शनरतिदा-दृष्टिसुखदा आलोके दृष्टिविषये क्षेत्रे र स्थिताऽत्युच्चतया दृश्यते यासाआलोकदर्शनीया, ततःकर्मधारयःअथवा दर्शन-दृष्टिपथे मेघकुमारस्यरचिता-धृता या आलोकदर्शनीयाच यासा तथा,वातोद्धता विजयसूचिका च या वैजयन्ती-पताकाविशेषः सा तथा सा च ऊसिया-उच्छ्रिता ऊर्वीकृता पुरतः-अग्रतः यथानुपूर्वी-क्रमेण सम्प्रस्थिता-प्रचलिता, 'भिसंत'
त्तिक ANS दीप्यमानः,मणिरत्नानां संबंधिपादपीठं यस्य सिंहासनस्य तत्तथा, स्वेन-स्वकीयेन मेघकुमारसम्बन्धिना पादुकायुगेन समायुक्तं यत्तत्तथा, बहुभिः किङ्करैः किंकुर्वाणैः
कर्मकरपुरुषैः पादातेन च-पदातिसमूहेन शस्त्रपाणिना परिक्षिप्तं यत्तत्तथा 'कूयत्ति कुतुपः 'हडप्फो'त्ति आभरणकरण्डकं 'मुंडिणो' मुण्डिताः 'छिडिणो' शिखावन्तः
'डमरकराः' परस्परेण कलहविधायकाः 'चाटुकराः' प्रियंवदा 'सोहंता यति शोभां कुर्वन्तः 'सावंता यति श्रावयन्तः आशीर्वचनानि रक्षन्तः न्यायं आलोकं च मे स कुर्वाणाः मेघकुमारं तत्समृद्धिं च पश्यन्तः, जात्यानां-काम्बोजादिदेशोद्भवानां तरोमल्लिनो-बलाधायिनो वेगाधायिनो वा हायनाः संवत्सरा येषां ते तथा तेषां, अन्ये
तु भायल'त्तिमन्यन्ते, तत्र भायला-जात्यविशेषा एवेति गमनिकैवैषा,थासका-दर्पणाकाराःअहिलाणानिच-कविकानि येषां सन्ति ते तथा,मतुब्लोपात्, 'चामरगंडा', चामरदण्डास्तैः परिमण्डिता कटी येषां ते तथा तेषां, ईषद्दान्ताना, मनाग्ग्राहितशिक्षाणामीषन्मत्तानां-नातिमत्तानां, ते हि जनमुपद्रवयन्तीति, ईषत् मनागुत्सङ्गइवोत्सङ्ग पृष्ठिदेशस्तत्र विशाला-विस्तीर्णा धवलदन्ताश्च येषां ते तथा तेषां, कोशी- प्रतिमा, नन्दिघोषः-तूर्यनाद, अथवा सुनंदी-सत्समृद्धिको घोषो येषां ते तथा तेषां,
सकिङ्किणि-सक्षुद्रघण्टिकं यज्जालं-मुक्ताफलादिमयं तेन परिक्षिप्ता येते तथा तेषां, तथा हैमवतानि हिमवत्पर्वतोद्भवानि चित्राणि तिनिशस्य-वृक्षविशेषस्य संबंधीनि का कनकनियुक्तानि हेमखचितानि दारूणि-काष्ठानि येषां ते तथा तेषां,कालायसेन-लोहविशेषेण सुष्ठ कृतं नेमेः गण्डमालायाः यन्त्राणां च रथोपकरणविशेषाणां कर्म के
Page #72
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाङ्गम्
I७२॥
। येषां ते तथा तेषां, सुश्लिष्टे वित्तत्ति-वेत्रदण्डवत् मण्डले वृत्ते धुरौ येषां ते तथा तेषां, आकीर्णा-वेमादिगुणयुक्ताः ये वरतुरगास्ते संप्रयुक्ता-योजिता येषु ते तथा तेषां । क कुशलनराणां मध्ये ये छेकाः-दक्षाः सारथयस्तैः सुसंप्रगृहीता येते तथा तेषां, तोणत्ति- शरभस्त्राः सह कण्टकैः कवचैर्वशैश्च वर्तन्ते ते ये तथा तेषां, सचापा-धनुर्युक्ता
ये शराः प्रहरणानि च-खड्गादीनि आवरणानि च-शीर्षकादीनि तैर्ये भृता युद्धसज्जाश्च-युद्धप्रगुणाश्च येते तथा तेषां, लउडत्ति लकुटाः अस्यादिकानि पाणौ हस्ते यस्य तत्तथा तच्च तत्सज्जं च प्रगुणं युद्धस्येति गम्यते, पादातानीकं-पदातिकटकं हारावस्तृतं सुकृतरतिक-विहितसुखं वक्षो यस्य स तथा, मुकुटदीप्तशिरस्क:
'पहारेत्थ गमणयाएत्ति गमनाय प्रधारितवान-संप्रधारितवान् 'मह'त्ति महान्तः अश्वाः अश्वधराः ये अश्वानू धारयन्ति, नागा-हस्तिनः नागधरा ये हस्तिनो धारयन्ति, घाई क्वचिद्वरा इति पाठः, तत्राश्चनागाश्व किंविधा:?- अश्ववरा अश्वप्रधानाः एवं नागवराः- तथा रथा रथसंगिणेल्ली-रथमाला क्वचित् रहसंगेल्लीति पाठः तत्र फाई रथसङ्ग्रेल्ली रथसमूहः८ ।
'तएणं से मेहे कुमारे अब्भागयभिंगारे इत्यादिवर्णकोपसंहारवचनमिति न पुनरुक्तं सब्विड्डीए' त्यादि दोहदावसरे व्याख्यातं, शङ्ख-प्रतीतः पणवो-भाण्डाना पटहः पटहस्तु प्रतीत एव भेरी- ढक्काकारा झल्लरी वलयाकारा खरमुहीकाहला हुडुक्का प्रतीता महाप्रमाणो मईलो मुरजः स एव लघुर्मृदङ्गो दुन्दुभिः-भेर्याकारा सङ्कटमुखी एतेषां निर्घोषो-महाध्वानो नादितं च घण्टायामिव वादनोत्तरकालभावी स तथा तद्ध्वनिस्तल्लक्षणो यो रवस्तेन, अर्थार्थिनो-द्रव्यार्थिनः कामार्थिनः शब्दरूपार्थिनः भोगार्थिनः-गन्धरसस्पर्शार्थिनः लाभार्थिनः-सामान्येन लाभेप्सवः किल्बिषिका:-पातकफलवंतो निःस्वान्धपङ्वादयः कारोटिका-कापालिकाः करो BY राजदेयं द्रव्यं तद्वहन्ति ये ते कारवाहिकाः करेण वा बाधिता-पीड़िता ये ते करबाधिताः, शंखवादनशिल्पमेषामिति शालिकाः शङ्खो वा विद्यते येषां मङ्गल्यचन्दनाधारभूतः ते शाडिका, चक्रं प्रहरणमेषामिति चाक्रिका:-योद्धारः चक्रं वाऽस्ति येषां ते चाक्रिका: कुम्भकार-तैलिकादय: चक्रं वोपदर्य याचन्ते ये ते चाक्रिकाः चक्रधरा इत्यर्थः लाङ्गलिका-हालिकाः लागलं वा प्रहरणं येषां गले वा लम्बमानं सुवर्णादिमयं तद्येषां ते लाङ्गालिकाः-कार्पटिकविशेषा; मुखमङ्गलानिचाटुवचनानि ये कुर्वन्ति ते मुखमङ्गलिकाः पुष्पमाणवा-नग्नाचार्या वर्धमानकाः स्कन्धारोपितपुरुषाः 'इट्ठाही'त्यादि पूर्ववत्, 'जियविग्घोवि य वसाहित्ति इहैव संबंधः अपिच जितविघ्नः त्वं हे देव !अथवा देवानां सिद्धेश्च मध्ये वस-आस्व, निहणाहित्ति विनाशय रागद्वेषौ मल्लौ,केन करणभूतेनेत्याह-तपसा अनशनादिना, किंभूतः सन् ? -धृत्या- चित्तस्वास्थ्येन 'धणियत्ति अत्यर्थं पाठान्तरेण बलिका दृढ़ा बद्धा कक्षा येन स तथा, मल्लं हि प्रतिमल्लो मुष्ट्यादिना करणेन
वस्त्रादिद्दढबद्धकक्षः सन्निहन्तीति एवमुक्तमिति, तथा मर्दय अष्टौ कर्मशत्रून् ध्यानेनोत्तमेन शुक्लेनाप्रमत्तः सन्, तथा 'पावय'त्ति प्राप्नुहि वितिमिरंका अपगताज्ञानतिमिरपटलं नास्मादुतरमस्तीति-अनुत्तरं-केवलज्ञानं, गच्छ च मोक्षं परं पदं शाश्वतमचलं चेत्येवं चकारस्य संबंधः, किं कृत्वा? -हत्वा
॥७२॥
Page #73
--------------------------------------------------------------------------
________________
11७३ ॥
परीषहचमूं-परीषहसैन्यं, णमित्यलंकारे अथवा किंभूतस्त्वं? -हन्ता-विनाशकः परीषहचमूनां ९ ॥ सूत्र २८ ॥
तते णं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमारं पुरओ कट्ट जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंति र त्ता समणं भगवं महावीरं तिखुत्तो आयाहिणं पयाहिणं करेंति २ त्ता वंदंति नमसंति २ त्ता एवं वदासी-एस णं देवाणुप्पिया! मेहे कुमारे अम्हं एगे पुत्ते इढे कंते जाव जीवियाउसासए हिययणदि (हिययाणंद) जणए उंबरपुष्पंपि(वे) व दुल्लहे सवणयाए किमंग पुण दरिसणयाए?, से जहा नामए उप्पलेति वा पउमेति वा कुमुदेति वा पंके जाए जले संवडिए नोवलिप्पइ पंकरएणं णोवलिप्पइ जलरएणं एवामेव मेहे कुमारे कामेसु जाए भोगेसु संवुड़े नोवलिप्पति कामरएणं नोवलिप्पति भोगरएणं, एस णं देवाणुप्पिया! संसारभउविगे भीए जम्मणजरमरणाणं इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पव्वतित्तए, अम्हे णं देवाणुप्पियाणं सिस्सभिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया! सिस्सभिक्खं, तते णं से समणे भगवं महावीरे मेहस्स कुमारस्स अम्मापिऊएहिं एवं वुत्ते समाणे एयम४ सम्म पडिसुणेति, तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतियाओ उत्तरपुरच्छिमं दिसिभागं अवक्कमति र त्ता सयमेव आभरणमल्लालंकारं ओमुयति १। तते णं से मेहकुमारस्स माया हंसलक्खणेणं पडसाडएणं आभरणमल्लालंकारं पडिच्छति २ हार-वारिधार- सिंदुवार- छिन्नमुत्तावलिपगासात अंसूणि विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी २ विलवमाणी २ एवं वदासी-जतियव्वं जाया ! घडियव्वं जाया! परक्कमियव्वं जाया! अस्सि च णं अट्ठे नो परमादेयव्वं अम्हंपि णं एमेव मग्गे भवउत्तिकट्ट मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीरं वंदंति नमसंति २ जामेव दिसि पाउन्भूता तामेव दिसि पडिगया २ ॥ सूत्र २९ ॥ .
'एगे पुत्ते' इति धारिण्यपेक्षया,श्रेणिकस्य बहुपुत्रत्वात्,जीवितोच्छ्वासको हृदयनंदिजनकः उत्पलमिति वा नीलोत्पलं पद्ममिति वा-आदित्यबोध्यं कुमुदमिति वा चंद्रबोध्यं १ । 'जइयव्व' मित्यादि, प्राप्तेषु संयमयोगेषु यलः कार्यो-हे जात ! पुत्र ! घटितव्यं- अप्राप्तप्राप्तये घटना कार्या पराक्रमितव्यं च-पराक्रमः कार्यः, पुरुषत्वाभिमानः सिद्धफलः कर्तव्य इति भावः किमुक्तं भवति? -एतस्मिन्नर्थे प्रव्रज्यापालनलक्षणे न प्रमादयितव्यमिति २ ॥ सूत्र २९ ॥
तते णं से मेहे कुमारे सयमेव पंचमुट्ठियं लोयं करेति २ जेणामेव समणे ३ तेणामेव उवागच्छति २ समणं भगवं महावीरं तिखुत्तो आयाहिणं पयाहिणं करेति २ वंदति नमंसति २ एवं वदासी-आलित्तेणं भंते ! लोए, पलित्ते णं भत्ते ! लोए, आलित्तपलित्ते णं भंते ! लोए जराए मरणेण य, से जहाणामए केई गाहावती आगारंसि झियायमाणंसिजे तत्थ भंडे भवति अप्पभा(सा) रे मोल्लगुरुए तंगहाय आयाए एगंतं अवक्कमति
के
I७३॥
Page #74
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाङ्गम् ।
AN 490
I७४ ॥
॥४॥
एस मे णित्थारिए समाणे पच्छा पुरा (पच्छाउरस्स) हियाए सुहाए खमाए णिस्सेसाए आणुगामियत्ताए भविस्सति एवामेव ममवि एगे आयाभंडे इवे कंते पिए मणुन्ने मणामे एस मे नित्थारिए समाणे संसारवोच्छेयकरे-भविस्सति तं इच्छामि णं देवाणुप्पियाहिं सयमेव पव्वावियं सयमेव मुंडावियं सेहावियं सिक्खावियं सयमेव आयारगोयर-विणयवेणइय-चरणकरण-जायामायावत्तियं धम्ममाइक्खियं १ ।
तते णं समणे भगवं महावीरे मेहं कुमारं सयमेव पव्वावेति सयमेव आयार जाव धम्ममातिक्खइ-एवं देवाणुप्पिया! गंतव्वं चिट्ठितबं णिसीयव्वं तुयट्टियव्वं भुंजियव्वं भासियव्वं एवं उट्ठाए उट्ठाय पाणेहिं भूतेहिं जीवेहि सत्तेहिं संजमेणं संजमितव्वं अस्सि च णं अढे णो पमादेयव्वं, तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए इमं एयारूवं धम्मियं उवएसं णिसम्म सम्म पडिवज्जइ तमाणाए तह गच्छइ तह चिट्ठइ जाव उट्ठाए उट्ठाय पाणेहिं भूतेहिं जीवेहिं सत्तेहिं संजमइ २॥सूत्रं ३०॥
आदीप्त-ईषद्दीप्तः प्रदीप्तः-प्रकर्षेण दीप्त आदीप्तप्रदीप्तोऽत्यन्तप्रदीप्त इति भावः, 'गाहावइत्ति गृहपतिः, 'झियायमाणंसि'त्ति ध्यायमाने भाण्डं-पण्यं हिरण्यादि अल्पभारं पाठान्तरे अल्पं च तत्सारं चेत्यल्पसारं मूल्यगुरुकं, 'आयाए'त्ति आत्मना 'पच्छा पुरा यत्ति पश्चादागामिनि काले पुरा च पूर्वमिदानीमेव लोके जीवलोके अथवा पश्चाल्लोके आगामिजन्मनि पुरालोके इहैव जन्मनि, पाठान्तरे 'पच्छाउरस्स'त्ति पश्चादग्निभयोत्तरकालं आतुरस्य-बुभुक्षादिभिः पीडितस्येति । एगे भंडे 'त्ति एकं-अद्वितीयं भाण्डमिव भाण्डं 'सयमेवे'त्यादि स्वयमेव प्रव्राजितं वेषदानेन आत्मनं इति गम्यते भावे वाक्तःप्रत्ययः प्रव्राजनमित्यर्थः
मुण्डितं शिरोलोचेन सेधितं निष्पादितं करणप्रत्युपेक्षणादिग्राहणतः, शिक्षितं सूत्रार्थग्राहणतः आचारो-ज्ञानादिविषयमनुष्ठानं कालाध्ययनादि गोचरो-भिक्षाटनं का र विनयः-प्रतीतो वैनयिकं तत्फलं कर्मक्षयादि चरणं-व्रतादिकरणं-पिण्डविशुद्यादि यात्रा-संयमयात्रा मात्रा- तदर्थमेवाहारमात्रा ततो द्वन्द्वः तत एषामाचारादीनां वृत्तिः छर वर्त्तनं यस्मिन्नसौ आचारगोचरविनयवैनयिकचरणकरणयात्रामात्रावृत्तिकस्तं धर्ममाख्यातं-अभिहितं १ ।
ततः श्रमणो भगवान् महावीरः स्वयमेव प्रव्राजयति यावत् धर्ममाख्याति, कथमित्याह-एवं गन्तव्यं-युगमात्रभून्यस्तदृष्टिनेत्यर्थः, एवं चिट्ठियव्वं'ति शुद्धभूमौ ऊर्ध्वस्थानेन स्थातव्यं, एवं निषीदितव्यं-उपवेष्टव्यं संदंशकभूमि-प्रमार्जनादिन्यायेनेत्यर्थः एवं त्वग्वर्तितव्यं- शयनीयं सामायिकाद्युच्चारणापूर्वकं शरीरप्रमार्जनां विधाय संस्तारकोत्तरपट्टयोर्बाहूपधानेन वामपार्श्वत इत्यादिना न्यायेनेत्यर्थः, भोक्तव्यं वेदनादिकारणतो अङ्गारादिदोषरहितमित्यर्थः भाषितव्यं-हितमितमधुरादिविशेषणतः, एवमुत्थायोत्थाय-प्रमादनिद्राव्यपोहेन विबुद्ध्य र.प्राणादिषु विषयेषु संयमो-रक्षा तेन संयंतव्यम् संयतिव्यमिति, तत्र-"प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेद्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः ॥१॥ किंबहुना ? अस्मिन् प्राणादिसंयमे न प्रमादयितव्यमुद्यम एवं कार्य
I७४॥
9
Page #75
--------------------------------------------------------------------------
________________
।। ७५ ।।
इत्यर्थः २ ॥ सूत्रं ३० ॥
जं दिवसं चणं मेहे कुमार मुंडे भवित्ता आगाराओ अणगारियं पव्वइए तस्स णं दिवसस्स पुव्वावरण्हकालसमयंसि समणयंसि समणाणं निग्गंथाणं अहारातिणियाए सेज्जासंथारएसु विभज्जमाणेसु मेहकुमारस्स दारमूले सेज्जासंथारए जाए यावि होत्था, तते णं समणा णिग्गंथा पुव्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए परियट्टणाए धम्माणुजोगचिंताए य उच्चारस्स य पासवणस्स य अइगच्छमाणा य अप्पेगतिया मेहं कुमारं हत्थेहिं संघट्टंति एवं पाएहिं सीसे पोट्टे कायंसि अप्पेगतिया ओलंडेति अप्पेगइया पोलंडेइ अप्पेगतिया पायरयरेणुगुंडियं करेंति, एवंमहालियं च णं रयणीं मेहे कुमारे णो संचाएति खणमवि अच्छि निमीलित्तए १ ।
_ तते णं तस्स मेहस्स कुमारस्स अयमेयारूवे अब्भतिथए जाव समुप्पज्जित्था एवं खलु अहं सेणियस्स रन्नो पुत्ते धारिणीए देवीए अत्तए मेजाव समणया तं जया णं अहं अगारमज्झे वसामि तया णं मम समणा णिग्गंथा आढायंति परिजाणंति सक्कारेंति सम्मार्णेति अट्ठाई ऊतिं परिणातिं कारणाई वाकरणाई आतिक्खति इट्ठाहिं कंताहिं वग्गूहिं आलवेंति संलवेंति जप्पभितिं च णं अहं मुंडे भवित्ता आगाराओ अणगारियं पव्वइए तप्पभिति च णं मम समणा नो आढायंति जाव नो संलवंति, अदुत्तरं च णं मम समणा णिग्गंथा राओ पुव्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए जाव महालियं च णं रतिं नो संचाएमि अच्छि णिमिलावेत्तए, तं सेयं खलु मज्झं कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलते समणं भगवं महावीरं आपुच्छित्ता पुणरवि आगारमज्जे वसित्तएत्तिकट्ट एवं संपेहेति २ अट्टदुहट्टवसट्टमाणसगए णिरयपडिरूवियं च णं तं रयणि खवेति २ कल्लं पाउप्पभायाए सुविमलाए रयणीए जाव तेंयसा जलते जेणेव समणे भगवं तेणामेव उवागच्छति २ तिखुत्तो आदाहिणं पदाहिणं करेइ २ वंदइ नमसइ २ जाव पज्जुवासइ २ ॥ सूत्रं ३१ ॥
प्रत्यपराह्णकालसमयो-विकाल, अहाराइणियाए 'त्ति यथारत्नाधिकतया यथाज्येष्ठमित्यर्थः, शय्या-शयनं तदर्थं संस्तारकभूमयः अथवा शय्यायां वसतौ संस्तारकाः शय्यासंस्तारकाः वाचनायै- वाचनार्थं धर्मार्थमनुयोगस्य - व्याख्यानस्य चिन्ता धर्मानुयोगस्य वा धर्मव्याख्यानस्य चिन्ता धर्मानुयोगचिन्ता तस्यै अतिगच्छन्तः प्रविशन्तो निर्गच्छन्तश्चालयादिति गम्यते, 'ओलंडिंति'त्ति उल्लङ्घयंति 'पोलंडेन्ति'त्ति प्रकर्षेण द्विस्त्रिर्वोल्लघयंतीत्यर्थः पादरजोलक्षणेन रेणुना पादरयाद्वा-तद्वेगात् रेणुना गुण्डितो यः स तथा तं कुर्वन्ति । एवंमहालियं च णं रयणि'न्ति इतिमहतीं च रजनीं यावदिति शेषः, मेघकुमारो 'नो संचाएति तिन शक्नोति क्षणमप्यक्षि निमिलयितुं निद्राकरणायेति १ ॥
4
1194 11
Page #76
--------------------------------------------------------------------------
________________
आध्यात्मिकः-आत्मविषयश्चिन्तितः-स्मरणरूपः प्रार्थितः-अभिलाषात्मकः मनोगतः-मनस्येव. वर्तते यो न बहिः तथा सङ्कल्पो विकल्पः समुत्पन्नः आगारमध्ये-गेहमध्ये वसामि-अधितिष्ठामि, पाठान्तरतो अगारमध्ये आवसामि, 'आदति' आद्रियन्ते 'परिजानन्ति' यदुतायमेवंविध इति 'सक्कारयति'
सत्कारयन्ति च वस्त्रादिभिरभ्यर्चयन्तीत्यर्थः 'सन्मानयन्ति' उचितप्रतिपत्तिकरणेन, अर्थान्-जीवादीन् हेतून-तद्गमकानन्वयव्यतिरेकलक्षणान् प्रश्नान्- पर्यनुयोग हाताधर्मकारणानि-उपपत्तिमात्राणि व्याकरणानि-परेण प्रश्ने कृते उत्तराणीत्यर्थः आख्यान्ति-ईषत् संलपन्ति-मुहुर्मुहुः 'अदुत्तरं च णं'त्ति अथवा परं 'एवं संपेहेइ'
त्तिक कबाड़म्
संप्रेक्षते-पर्यालोचयति 'अट्टदुहट्टवसट्टमाणसगए'त्ति आर्तेन-ध्यानविशेषेण दुःखार्तं- दुःखपीड़ितं वशात-विकल्पवशमुपगतं यन्मानसं तद्गतः प्राप्तो यः स तथा, ॥७६ ॥ घर निरयप्रतिरूपिकां च-नरकसद्दशी दुःखसाधर्म्यात् तां रजनी क्षपयति-गमयति २ ॥ सूत्रं ३१ ॥
तते णं मेहाति समणे भगवं महावीरे मेहं कुमारं एवं वदासी-से गूणं तुम मेहा! राओ पुव्वरत्तावरत्तकालसमयंसि समणेहिं निग्गंथेहिं वायणाए पुच्छणाए जाव महालियं च णं राई णो संचाएमि मुहुत्तमवि अच्छि निमिलावेत्तए, तते णं तुम्भं मेहा ! इमे एयारूवे अब्भत्थिए जाव समुपज्जित्था-जया णं अहं अगारमझे वसामि तया णं मम समणा निग्गंथा आढायंति जाव परियाणंति, जप्पभितिं च णं मुंडे भवित्ता आगाराओ अणगारियं पव्वयामि तप्पभितिं च णं मम समणा णो आढायंति जाव नो परियाणंति अदुत्तरं च णं समणा निग्गंथा राओ अप्पेगतिया वायणाए जाव पायरयरेणुगुंडियं करेंति, तं सेयं खलु मम कल्लं पाउप्पभायाए रयणीए समणं भगवं महावीरं आपुच्छित्ता पुणरवि आगारमझे आवसित्तएत्तिकट्ट एवं संपेहेसि २ अद्रुहट्टवसट्टमाणसे जाव रयणी खवेसि २ जेणामेव अहं तेणामेव हव्वमागए?, से णूणं मेहा ! एस अत्थे समढे?, हंता अत्थे समढे समे सुसंट्ठिए १ ।
एवं खलु मेहा! तुम इओ तच्चे अईए भवग्गहणे वेयड्डगिरिपायमूले वणयरेहिं णिव्वत्तियणामधेज्जे सेते संखदलउज्जलविमलनिम्मल-दहिघणगोखीरफेणरयणियरप्पयासे सत्तुस्सेहे णवायए दसपरिणाहे सत्तंगपतिट्ठिए समे सुसंहिए सोमे समिए (सोम्मसम्मिए) सुरूवे पुरतो उदग्गे समूसियसिरे सुहासणे पिट्ठओ वराहे अतियाकुच्छी अच्छिद्दकुच्छी अलंबकुच्छी पलंबलंबोदराहरकरे घणुपट्ठागिइ-विसिट्ठपुढे अल्लीण-पमाणजुत्त-वट्टियापीवर- गत्तावरे (अब्भुग्गयमउलभल्लिया-धवलदंते आनामियचावललियसंवेल्लितग्गसुंडे)
अल्लीणपमाणब पंडुर-सुविसुद्ध-निध-णिरुवहय-विसतिणहे छइंते सुमेरुप्पभे नाम हस्थिराया होत्या, तत्थ णं तुम मेहा! बहूहिं हत्थीहि य हत्थीणियाहि य
I७६ ॥
Page #77
--------------------------------------------------------------------------
________________
लोट्टएहि य लोट्टियाहि य कलभेहि य कलभियाहि यसद्धि संपरिवुडे हत्थिसहस्सणायए देसए पागट्ठी पट्ठवए जूहवई वंदपरियट्टए अन्नेसि च बहूणं एकल्लाणं हथिकलभाणं आहेवच्चं जाव विहरसि, तते णं तुम मेहा ! णिच्चप्पमत्ते सई पललिए कंदप्परई मोहणसीले अवितण्हे कामभोगतिसिए बहूहि हत्थीहि य जाव संपरिबुडे वेयड्डगिरिपायमूले गिरिसु य दरीसु य कुहरेसु य कंदरासु य उज्झरेसु य निज्झरेसु य वियरएसु य गद्दासु य पल्लवेसु य चिल्ललेसु य कडयेसु य कडयपल्ललेसु य तडीसु य वियडीसु य टकेसुय कूडसु य सिहरेसु य पब्मारेसु य मंचेसु य मालेसु य काणणेसु य वणेसु य वणसंडेसु य वणराईसु य नदीसु य नदीकच्छेसु य जूहेसु य संगमेसु य वावीसु य पोक्खरिणीसु य दीहियासु य गुंजालियासु य सरेसु य सरपंतियासु य सरसरपंतियासु य वणयरएहि दिन्नवियारे बहूहि हत्थीहि य जाव सद्धिं संपरिवुडे बहुविह-तरुपल्लव-पउर-पाणियतणे निब्भए निरुब्बिग्गे सुहंसुहेणं विहरसि २ ।
तते णं तुम मेहा! अन्नया कयाई पाउस-वरिसारत्त-सरय-हेमंत वसंतेसु कमेण पंचसु ऊसु समतिक्कतेसु गिम्हकालसमयंसि जेट्ठामूलमासे पायवधंस-समुट्ठिएणं सुक्कतणपत्त-कयवर मारुति-संजोग-दीविएणं महाभयंकरेणं हुयवहेणं वणदवजाला संपलित्तेसु वर्णतेसु धूमाउलासु दिसासु महावायवेगेणं संघट्टिएसु-छिन्नजालेसुआवयमाणेसुपोल्लरुक्खेसु अंतो २ झियायमाणेसुमयकुहित-विणिविट्ठ (विणट्ठ) किमिय (मव) कद्दमनदीवियरगझीण्ण पाणीयंतेसु वणंतेसुभिंगारक-दीण-कंदियरवेसु खर-फरुस-अमिट्ठ-रिट्ठ-वाहितविविध)। मग्गेसु दुमेसु तण्हावस-मुक्क-पक्ख- पयडिय-जिब्भतालुय-असंपुडित-तुंड-पक्खिसंघेसु संसतेसु गिम्ह-उम्ह-उण्ह वाय-खरफरुस-चंडमारुय-सुक्कतणपत्त- कयवर-वाउलि- भमंतदित्तसंभंतसावयाउलमिगतण्हाबद्धचिण्हपट्टेसु गिरिवरेसु संवट्टिएसु तत्थमियपसवसिरीसिवेसु अवदालियवयणविवरणिल्लालियग्गजीहे महंततुंबइयपुन्नकन्ने संकुजियथोरपीवरकरे ऊसियलंगूले पीणाइयविरसरडियसद्देणं फोडयंतेव अंबरतलं पायदद्दरएणं कंपयंतेव मेइणितलं विणिम्मुयमाणे य सीयारं सव्वतो समंता वल्लिवियाणाई छिंदमाणे रुक्खसहस्सातिं तत्थ सुबहूणि णोल्लायंते विणट्ठरडेव्व णरवरिंदे वायाइद्धेव्व पोए मंडलवाएव्व परिन्भमंते अभिक्खणं २ लिंडणियरं पमुंचमाणे २ बहूहिं हत्थीहि य जाव सद्धिं दिसोदिसि विप्पलाइत्था ३ ।
तत्थ णं तुमं मेहा ! जुन्ने जराजज्जरियदेहे आउरे झंझिए पिवासिए दुब्बले किलंते नट्ठसुइए मूढदिसाए सयातो जूहातो विप्पणे वणदवजालापारधे उण्हेण य तण्हाए य छुहाए य परब्भाहए समाणे भीए तत्थे तसिए उबिग्गे संजातभए सव्वतो समंता आधावमाणे
Page #78
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाइम्
कंदाइ एगेच पंकसि खते मातकटु हत्थं पसारेडइन्नो, तत्थ णं तर
In७८॥
परिधावमाणे एगं च णं महं सरं अप्पोदयं पंकबहुलं अतित्थेणं पाणियपाए उइन्नो, तत्थ णं तुम मेहा ! तीरमतिगते पाणियं असंपत्ते अंतरा चेव सेयंसि विसन्ने, तत्थ णं तुम मेहा! पाणियं वाइस्सामित्तिकट्ट हत्थं पसारेसि, सेवि य ते हत्थे उदगं न पावति, तते णं तुम मेहा! पुणरवि कार्य पच्चुद्धरिस्सामीतिकट्ट बलियतराय पंकसि खुत्ते ४ ।
तते णं तुमे मेहा! अन्नया कदाइ एगे चिरनिज्जूढे गयवरजुवाणए सगाओ जूहाओ करचरण-दंत-मुसलप्पहारेहिं विप्परऽ समाणे तं चेव महद्दहं पाणीयं पादेउं समोयरेति तते णं से कलभए तुमं पासति २ तं पुव्ववेरं समरति २ आसुरुत्ते रुढे कुविए चंडिक्किए मिसिमिसेमाणे जेणेव तुम तेणेव उवागच्छति २ तुमं तिक्खेहिं दंतमुसलेहिं तिक्खुत्तो पिट्ठतो उच्छुभति उच्छुभित्ता पुनवेरं निज्जाएति २ हट्ठतुढे पाणियं पियति २ जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए, तते णं तव मेहा ! सरीरगंसि वेयणा पाउब्मवित्था उज्जला विउला-कक्खडा जाव दुरहियासा पित्तज्जरपरिगयसरीरे दाहवक्कंतीए यावि विहरित्था ५।
तते णं तुम मेहा ! तं उज्जलं जाव दुरहियासं सत्तराइंदियं वेयणं वेदेसि सवीसं वाससतं परमाउं पालइत्ता अट्टवसट्टदुहट्टे कालमासे कालं किच्चा इहेव जंबुद्दीवे भारहे वासे दाहिणभरहे गंगाए महाणदीए दाहिणे कूले विंझगिरिपायमूले एगेणं मत्तवर-गंधहत्थिणा एगाए गयवरकरेणूए कुच्छिसि गयकलभए जणिते, तते णं सा गयकलभिया णवण्हं मासाणं वसंतमासंमि तुमं पयाया, तते णं तुम मेहा! गम्भवासाओ विष्पमुक्के समाणे गयकलभए यावि होत्था, रत्तुष्पल-रत्तसूमालए जासुमणारत्त-पारिजत्तय लक्खारस-सरस-कुंकुमसंझब्मरागवन्ने इढे णिगस्स जूहवइणो गणियायार-कणेरु-कोत्थहत्थी अणेग-हत्थिसय संपरिवुडे रम्मेसु गिरिकाणणेसु सुहंसुहेणं विहरसि ६ । ।
तते णं तुम मेहा! उम्मुक्कबालभावे जोव्वणगमणुपत्ते जूहवइणा कालधम्मुणा संजुत्तेणं तं जूहं सयमेव पडिवज्जसि, तते णं तुम मेहा! वणयरेहिं निव्वत्तियनामधेज्जे जाव चउदंते मेरुप्पभे हत्थिरयणे होत्या, तत्थ णं तुम मेहा ! सत्तंगपइट्ठिए (सत्तुस्सेहे) तहेव जाव पडिरूवे, तत्थ णं तुम मेहा! सत्तसइयस्स जूहस्स आहेवच्चं जाव अभिरमेत्था, तते णं तुमं अन्नया कयाइ गिम्हकालसमयंसि जेट्ठामूले वणदवजालापलित्तेसु वणंतेसु सुधूमाउलासु दिसासु जाव मंडलवाएव्व, तते.णं परिज्ममंते भीते तत्थे जाव संजायभएं बहूहिं हत्थीहि य जाव कलभियाहि य सद्धिं संपरिवुडे सव्वतो समंता दिसोदिसि विप्पलाइत्था ७। .
I७८॥
र
Page #79
--------------------------------------------------------------------------
________________
॥७९॥
तते णं तव मेहा! ते वणदवं पासित्ता अयमेयारूवे अज्झथिए जाव समुष्पज्जित्था- कहिण्णं मन्ने मए अयमेयारूवे अग्गिसंभवे अणुभूयपुवे? तव मेहा! लेस्साहिं विसुज्झमाणीहिं अज्झवसाणेणं सोहणेणं सुभेणं परिणामेणं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापूह-मग्गण-गवेसणं करेमाणस्स सन्निपुव्वे जातिसरणे समुपज्जित्था, तते णं तुम मेहा! एयमहूँ सम्म अभिसमेसि, एवं खलु मया अतीएर दोच्चे भवग्गहणे इहेव जंबुद्दीवे २ भारहे वासे वियदृगिरिपायमले जाव तत्थ णं महया अयमेयारूवे अग्गिसंभवे समणुभूए, तते णं तुम मेहा! तस्सेव दिवसस्स पुव्वावर पच्चावर) ण्हकालसमयंसि नियएणं जूहेणं सद्धि समन्नागए यावि होत्था, तते णं तुम मेहा ! सत्तुस्सेहे जाव सन्निपूव्वे) जाइस्सरणे चउइंते मेरुप्पभे नाम हत्थी होत्था, तते णं तुझं मेहा! अयमेयारूवे अज्झथिएं जाव समुष्पज्जित्था-तं सेयं खलु मम इयाणिं गंगाए महानदीए दाहिणिल्लंसि कूलंसि विझगिरिपायमूले दवग्गिजाय (संताण) कारणट्ठा सएणं जूहेणं महालय मंडलं घाइत्तएत्तिकट्ठ एवं संपेहेसि २ सुहंसुहेणं विहरसि ८ ।।
तते णं तुम मेहा! अन्नया कदाई पढमपाउसंसि महावुट्ठिकायंसि सन्निवइयंसि गंगाए महानदीए अदूर-सामते बहूहि हत्थीहिं जाव कलभियाहि य सत्तहि य हत्थिसएहिं संपरिवुडे एगं महं जोयणपरिमंडलं महतिमहालयं मंडलं घाएसि, जं तत्थ तणं वा पत्तं वा कटुं वा कंटए वा लया वा वल्ली वा खाणुं वा रुक्खे वा खुवे वा तं सव्वं तिखुत्तो आहुणिय एगते एडेसि २ पाएण उट्ठवेसि हत्थेणं गेण्हसि (२ त्ता) तते णं तुम मेहा ! तस्सेव मंडलस्स अदूरसामंते गंगाए महानदीए दाहिणिल्ले कूले विंझगिरिपायमूले गिरीसु य जाव विहरसि, तते णं मेहा! अन्नया कदाइ मज्झिमए वरिसारतंसि महाविट्टिकायंसि सन्निवइयंसि जेणेव से मंडले तेणेव उवागच्छसि २ दोच्चंपि तच्चंपि मंडलं घाएसि २ एवं चरिमे वासारत्तंसि महावुट्ठिकार्यसि सन्निवइयमाणंसि जेणेव से मंडले तेणेव उवागच्छसि २ तच्चपि मंडलघायं करेसि, जं तत्थ तणं वा जाव सुहंसुहेणं विहरसि ९ ।
अह मेहा! तुमं गइंदभावंमि वट्टमाणो कमेणं नलिणिवण-विवहणगरे हेमंते कुंदलोद्ध- उद्धत-तुसारपउरंमि अतिक्कंते अहिणवे गिम्हसमयंसि पत्ते वियट्टमाणेसु वणेसु वणकरेणु- (वणरेणु) विविहदिण्णकयपंसुघाओ (कीलाकयपंसुघाओ) तुमं कुसुमाउउयकुसुम)कय- चामरकन्नपूरपरि-मंडियाभिरामो मयवस विगसंत-कडतडकिलिन्नगंधमदवारिणा सुरभिजणियगंधो करेणुपरिवारिओ उउसमत्तजणितसोभो काले दिणयरकरपयंडे परिसोसियतरुवरसिहरभीमतरदंसणिज्जे भिंगाररवंतभेरवरवे
Page #80
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाङ्गम्
11८०॥
णाणाविहपत्तकट्ठतणकयवरुद्धतपइमारुयाइद्धपडुममाणे नहयलदुमगणे वाउलियादारुणतरे तण्हावस-दोसदसिय-भमंतविविह-सावयसमाउले भीमदरिसणिज्जे वट्टते दारुणंमि गिम्हे मारुतवस-पसर-पसरिय-वियंभिएणं अमहियं-भीमभेरव-रवप्पगारेणं महुधारापडिय सित्तउद्धायमाणधगधगंत-सझुप्पदुद्धएणं दित्ततरसफुलिंगेणं धूममालाउलेणं सावयसयंतकरणेणं अब्महियवणदवेणं जालालोविय निरुद्ध-धूमधकारभीयो-(आयवालो) - यमहंततुंबइयपुन्नकन्नो आकुंचिय-थोरपीवरकरो भयवस(कराभोयसव्व) -भयंत-दित्तनयणो वेगेण महामेहोव्व पवणोल्लिय महल्लरूवो जेणेव कओ ते पुरा दवग्गिभय-भीयहियएणं अवगयतणप्पएस-रुक्खो रुक्खो-देसो दवग्गि-संताणकारणट्ठाए जेणेव मंडले तेणेव पहारेत्थ गमणाए एक्को ताव एस गमो १०।।
तते णं तुम महा! अन्नया कदाई कमेणं पंचसु ऊउ समतिक्कतेसु गिम्हकालसमयंसि जेट्ठामूले मासे पायवसंघससमुट्ठिएणं जाव संवट्टएस मियपसुपक्खिसिरीसिवे दिसो दिसिं विप्पलायमाणेसु तेहिं बहूहि हत्थीहि यजाव कलभियाहि यसद्धिं जेणेव मंडले तेणेव पहारेत्थ गमणाए, तत्थ णं अण्णे बहवे सीहा य बग्घा य विगया दीविया अच्छा य तरच्छा य पारासरा या सरभा य सियाला विराला सुणहा कोला ससा कोकंतिया चित्ता चिल्लला पुव्वपविट्ठा अग्गिभयविहुया एगयओ बिलधम्मेणं चिटुंति, तए णं तुम मेहा ! जेणेव से मंडले तेणेव उवागच्छसि २त्ता तेहिं बहूहिं सीहेहिं जाव चिल्ललएहि य एगयओ बिलधम्मेणं चिट्ठसि, तते णं तुमं मेहा ! पाएणं गत्तं कंडुइस्सामीतिकट्ट पाए उक्खिते तंसिं च णं अंतरंसि अन्नेहिं बलवन्तेहिं सत्तेहिं पणोलिज्जमाणे २ ससए अणुपविढे ११। ___ तते णं तुम मेहा! गायं कंडुइत्ता पुणरवि पायं पडिनिक्खिविस्सामित्तिकट्ट तं ससयं अणुपविट्ठ पाससि २ पाणाणुकंपयाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणुकंपयाए सो पाए अंतरा चेव संधारिए, नो चेव ग णिक्खित्ते, तते णं तुमं मेहा! ताए पाणाणुकंपयाए जाव सत्ताणुकंपयाए संसारे परित्तीकते माणुस्साउए निबद्धे, तते णं से वणदवे अड्डातिज्जाति रातिदियाइं तं वणं झामेइ २ निट्ठिए उवरए उवसंते विज्झाए यावि होत्था, तते णं ते बहवे सीहा य जाव चिल्लला य तं वणदवं निट्ठियं जाव विज्झायंत्ति पासंति २त्ता अग्गिभयविण्यमुक्का तण्हाए य छुहाए य परब्भाहया समाणा मंडलातो पडिनिक्खमंति २ सव्वतो समंता विप्पसरित्था, [तए णं ते बहवे हत्थि जाव छुहाए य परन्माहया समाणा तओ मंडलाओ पडिनिक्खमंति २ दिसो दिसिं विप्पसरित्था,] १२।
तए णं तुम मेहा ! जुन्ने जराज्जरियदेहे सिढिल-वलितयापिणद्धगत्ते दुब्बले किलंते जंजिए पिवासिते अत्थामे अबले अपरक्कमे
॥०॥
Page #81
--------------------------------------------------------------------------
________________
॥ ८१ ॥
अचकमणो वा ठाणुखंडे वेगेण विप्पसरिस्सामित्तिकट्टु पाए पसारेमाणे विज्जुहते विव रयतगिरिपब्भारे धरणितलंसि सव्वंगेहि य सन्निवइए, तते णं तव मेहा ! सरीरगंसि वेयणा पाउब्भूता उज्जला जाव दाहवक्कंतिए यावि विहरसि, तते गं तुमं मेहा ! तं उज्जलं जाव दुरहियासं तिन्नि राइंदियाइं वेयणं वेएमाणे विहरित्ता एगं वाससतं परमाउं पालइत्ता इहेव जंबुद्दीवे २ भारहे वासे रायगिहे नयरे सेणितस्स रन्नो धारिणीए देवीए कुच्छिसि कुमारत्ताए पच्चायाए १३ ॥ सूत्रं ३२ ।।
'मेहाइ’त्ति हे मेघ इति, एवमभिलाप्य महावीरस्तमवादीत् । 'से णूण 'मित्यादि, अथ नूनं निश्चितं मेघ ! अस्ति एषोऽर्थः ?, 'हंते 'ति कोमलामन्त्रणे अस्त्येषोऽर्थ इति मेघेनोत्तरमदायि १ ।
वनचरकैः- शबरादिभिः 'शंखे'त्यादि विशेषणं प्रागिव सत्तुस्सेहे सप्तहस्तोच्छ्रितः, नवायतो-नवहस्तायतः एवं दशहस्तप्रमाणः मध्यभागे • सप्ताङ्गानि -पादकरपुच्छलिङ्गलक्षणानि प्रतिष्ठितानि भूमौ यस्य स तथा समः अविषमगात्रः सुसंस्थितो विशिष्टसंस्थानः पाठान्तरेण सौम्यसम्मितः तत्र सोम्य - अरौद्राकारो नीरोगो वा सम्मितः- प्रमाणोपेताङ्ग, पुरतः अग्रतः उदग्र-उच्चः समुच्छ्रितशिराः शुभानि सुखानि वा आसनानि-स्कन्धादीनि यस्य स तथा, पृष्ठतः पश्चाद्भागे वराह इव-शूकर इव वराहः अवनतत्वात्, अजिकाया इवोन्नतत्वात् कुक्षी यस्य स तथा, अच्छिद्रकुक्षी मांसलत्वात् अलम्बकुक्षिरपलक्षणवियोगात् पलम्बलंबोयराहरकरेत्ति-प्रलम्बं च लम्बौ च क्रमेणोदरं च जठरमधरकरौ च ओष्ठहस्तौ यस्य स तथा, पाठान्तरे (प्र)लम्बौ लम्बोदरस्येव गणपतेरिव अधरकरौ यस्स स तथा, धनुःपृष्ठाकृति-आरोपितज्याधनुराकारं विशिष्टं प्रधानं पृष्ठं यस्य स तथा, आलीनानि सुश्लिष्टानि प्रमाणयुक्तानि वर्त्तितानि-वृत्तानि पीवराणि उपचितानि गात्राणि - अङ्गानि अपराणि वर्णितगात्रेभ्योऽन्यानि अपरभागगतानि वा यस्य स तथा, अथवा आलीनादिविशेषणं गात्रं उर: अपरश्च पश्चाद्भागो यस्य स तथा,
वाचनान्तरे विशेषणद्वयमिदं- अभ्युद्गता- उन्नता मुकुलमल्लिकेव-कोरकावस्थविचकिलकुसुमवद्धवलाश्च दन्ता यस्य सोऽभ्युद्गतमुकुलमल्लिकाधवलदन्तः आनामितं यच्चापं धनुस्तस्येव ललितं-विलासो यस्याः सा तथा सा च संवेल्लिता च संवेल्लन्ती सङ्कोचिता वा अग्रसुण्डा - सुण्डायं यस्य स आनामितचापललितसंवेल्लिताग्रसुण्ड, आलीनप्रमाणयुक्तपुच्छः प्रतिपूर्णाः सुचारवः कूर्म्मवच्चरणा यस्य स तथा पाण्डुरा:- शुक्लाः सुविशुद्धा:- निर्मलाः स्निग्धा:- कान्ता निरुपहताः- स्फोटादिदोषरहिता विंशतिर्नखा यस्य स तथा, तत्र त्वं हे मेघ ! बहुभिर्हस्त्यादिभिः सार्द्धं संपरिवृतः आधिपत्यं कुर्वन् विहरसीति सम्बन्धः । तत्र हस्तिन:-परिपूर्ण प्रमाणा: लोट्टका :- कुमारकावस्था: कलभाः- बालकावस्था: हस्तिसहस्रस्य नायक:- प्रधान: न्यायको वा देशको हितमार्गादेः प्राकर्षी-प्राकर्षको अग्रगामी प्रस्थापको विविधकार्येषु प्रवर्तको यूथपतिः- तत्स्वामी वृन्दपरिवर्द्धक:- तवृद्धिकारकः 'सइं पललिए' त्ति सदा प्रललितः प्रक्रीडितः कन्दर्परति:- केलिप्रियः
॥८१॥
Page #82
--------------------------------------------------------------------------
________________
1८२॥
- मोहनशीलो-निधुवनप्रिय: अवितृप्तो-मोहने एवानुपरतवाञ्छ, तथा सामान्येन कामभोगे तृषित: गिरिषु च-पर्वतेषु दरीषु च-कन्दरविशेषेषु कुहरेषु च-पर्वतान्तरालेषु । और कन्दरासु च-गुहासु उज्झरेषु च-उदकस्य प्रपातेषु निझरेषु च-स्यन्दनेषु विदरेषु च-क्षुद्रनद्याकारेषु नदीपुलिनस्यन्द-जलगतिरूपेषु वा गर्तासु च-प्रतीतासु पल्लेषु
च-प्रह्लादनशीलेषु चिल्ललेषु च-चिक्खिल्लमिश्रेषु कटकेषु च-पर्वततटेषु कटकपल्वकेषु-पर्वततटव्यस्थितजलाशयविशेषेषु तटीषु च-नद्यादीनां तटेषु वितटीषु जाताधर्मकथाङ्गम्
च-तास्वेव विरूपासु अथवा वियडिशब्देन लोके अटवी उच्यते, टङ्केषु च-एकदिशि छिन्नेषु पर्वतेषु कुटकेषु च अधोविस्तीर्णेषूपरि संकीर्णेषु वृत्तपर्वतेषु
हस्त्यादिबन्धनस्थानेषु वा शिखरेषु च-पर्वतोपरिवर्तिकूटेषु प्राग्भारेषु च-ईषदवनतपर्वतभागेषु मञ्चेषु च-स्तम्भन्यस्तफलकमयेषु नद्यादिलङ्घनार्थेषु मालेषु कईच-श्वापदादिरक्षार्थेषु तद्विशेषेष्वेव मञ्चमालकाकारेषु पर्वतदेशेष्वित्यन्ये काननेषु च-स्त्रीपक्षस्य पुरुषपक्षस्य चैकतरस्य भोग्येषु वनविशेषेषु अथवा यत्परत:
पर्वतोऽटवी वा भवति तानि काननानि जीर्णवृक्षाणि वा तेषु वनेषु च-एकजातीयवृक्षेषु वनखण्डेषु च-अनेकजातीयवृक्षेषु वनराजीषु च-एकानेकजातीयवृक्षाणां
पङ्क्तिषु नदीषु च-प्रतीतासु नदीकक्षेषु च तद्गहनेषु यूथेषु च-वानरादियूथाश्रयेषु सङ्गमेषु च-नदीमीलकेषु वापीषु च-चतुरस्रासु पुष्करिणीषु च-वर्तुलासु पुष्करवतीषु पाई वा दीर्घिकासु च-ऋजुसारिणीषु गुंजालिकासु च-वक्रसारिणीषु सरस्सु च-जलाशयविशेषेषु सर:पङ्क्तिकासु च-सरसां पद्धतिषु सरसर पङ्क्तिकासु च-यासु
सरपङ्क्तिषु एकस्मात्सरसोऽन्यस्मिन्नन्यस्मादन्यत्रैवं सञ्चारकपाटकेनोदकं संचरति तासु बहुविधास्तरुपल्लवा: प्रचुराणि पानीयतृणानि च यस्य भोग्यतया स तथा, निर्भयः शूरत्वात्, निरुद्विग्न: सदैव अनुकूलविषयप्राप्ते; सुखंसुखेन-अकृच्छ्रेण २ ।
पाउसे'त्यादि, प्रावृट्-आषाढश्रावणौ वर्षारात्रो-भाद्रपदाश्वयुजौ शरत्-कार्तिकमार्गशीर्षों हेमन्त:- पोषमाघौ वसन्त:-फाल्गुनचैत्रौ एतेषु पञ्चसु ऋतुषु समतिक्रान्तेषु, 'ज्येष्ठामूलमासे'त्ति ज्येष्ठमासे पादप्रघर्षणसमुत्थितेन शुष्कतृणपत्रलक्षणं कचवरं मारुतश्च तयोः संयोगेन दीप्तो य: स तथा तेन 'महाभयंकरेण' म अतिभयकारिणा 'हुतवहेन' अग्निना यो जनित इति हृदयस्थं, 'वनदवो' वनाग्नि, तस्य ज्वालाभि: संप्रदीप्ता ये ते तथा तेषु च वनान्तेषु सत्सु अथवा कि 'पायवघंससमुट्ठिएण' मित्यादिषु णंकाराणां वाक्यालङ्कारार्थत्वात्सप्तम्येकवचनान्तता व्याख्येया, तथा धूमाकुलासु दिक्षु, तथा महावायुवेगेन संघट्टितेषु C छिन्नज्वालेषु-त्रुटितज्वालासमूहेषु आपतत्सु-सर्वत: संपतत्सु तथा 'पोल्लरुक्खेसुत्ति शुषिरवृक्षेषु अन्तरन्त:-मध्ये मध्ये ध्यायमानेषु-दह्यमानेषु तथा मृतैगादिभिः
कुथिता:-कोथमुपनीता विनष्टा:-विगतस्वभावा: "किमिणकद्दम'त्ति कृमिवत्कर्दमा: नदीनां विवरकाणां च क्षीणपानीयाः अन्ता:-पर्यन्ता येषु, क्वचित् 'किमवत्ति'
पाठः तत्र मृतै: कुथिता: विनष्टकृमिका: कर्दमा:-नदीविदरकलक्षणा: क्षीणा जलक्षयात्पानीयान्ता-जलाशया येषु ते तथा तेषु वनान्तेषु वनविभागेषु सत्सु, तथा का SAX भृङ्गारकाणां पक्षिविशेषाणां दीन: क्रन्दितरवो येषु ते तथा तेषु वनान्तेष्विति वर्तते, तथा खरमरुष-अतिकर्कशमनिष्टं रिष्ठानां-काकानां व्याहृतं-शब्दितं येषु ते तथा, EVE
विद्रुमाणीव-प्रवालानीव लोहितानि अग्नियोगात्पल्लवयोगाद्वा अग्राणि येषां ते विद्रुमागास्तत: पदद्वयस्य २ कर्मधारयः, ततस्तेषु द्रुमाग्रेषु वृक्षोत्तमेषु सत्सु, कई
४
॥
Page #83
--------------------------------------------------------------------------
________________
॥८३॥
वाचनान्तरे खरपरुषरिष्ठव्याहृतानि विविधानि द्रुमाग्राणि येषु ते खरपरुषरिष्ठव्याहृतविविधद्रुमाग्रास्तेषु वनान्तेष्विति, तथा तृष्णावशेन मुक्तपक्षा:- श्लथीकृतपक्षाः • प्रकटितजिह्वातालुका: असंपुटिततुण्डाश्च- असंवृतमुखाः ये पक्षिसङ्घास्ते तथा तेषु 'ससंतेसु'त्ति श्वसत्सु श्वासं मुञ्चत्सु तथा ग्रीष्मस्य ऊष्मा च- उष्णता उष्णपातश्च-रविकरसन्तापः खरपरुषचण्डमारुतश्च-अतिकर्कशप्रबलवातः शुष्कतृणपत्रकचवरप्रधानवातोली चेति द्वन्द्व: ताभिर्भमन्त:- अनवस्थिता दृप्ताः संभ्रांता ये श्वापदा:-सिंहादयः तैराकुला ये ते तथा, मृगतृष्णा-मरीचिका तल्लक्षणो बद्ध चिह्नपट्टो येषु ते तथा, ततः पदद्वयस्य कर्म्मधारयोऽतस्तेषु सत्सु, गिरिवरेषु-पर्वतराजेषु, तथा संवर्तकितेषु-संजातसंवर्तकेषु त्रस्ता भीता ये मृकाश्च प्रसयाश्च आटव्यचतुष्पदविशेषाः सरीसृपाश्च-गोधादयस्तेषु ततश्चासौ हस्ती अवदारितवदनविवरो निर्लालिताग्रजिह्वश्च य इति कर्म्मधारयः 'महंततुंबइयपुण्णकण्णे' महान्तौ तुम्बकितौ-भयादरघट्टतुम्बाकांरौ कृतौ स्तब्धावित्यर्थः पुण्यौ-व्याकुलतया शब्दग्रहणे प्रवणौ कणौ यस्य स तथा, संकुचित: 'थोर 'त्ति स्थूल: पीवरो- महान् करो यस्य स तथा उच्छ्रितलांङ्गलः 'पीणाइय'त्ति पीनाया-मड्डा तया निर्वृत्तं पैनायिकं तद्विधं यद्विरसं रटितं तल्लक्षणेन शब्देन स्फोटयन्निवाम्बरतलं पादददरेण-पादघातेन कम्पयन्निव 'मेदिनीतल' मित्यादि, कण्ठ्यं' 'दिसो दिसिं'ति दिक्षु चापदिक्षु विपलायितवान् ३ ।
आतुरो व्याकुल: 'जुंजिए 'त्ति बुभुक्षितः दुर्बल:- क्लान्तो ग्लानः नष्टश्रुतिको मूढदिक्कः 'परब्भाहए'त्ति पराभ्याहतो बाधितो भीतो - जातभयः त्रस्तो- जातक्षोभः 'तसिए'त्ति शुष्क आनन्दरसशोषात् उद्विग्नः कथमितोऽनर्थान्मोक्ष्येऽहमित्यध्यवसायवान्, किमुक्तं भवति ? संजातभयः सर्वात्मनोत्पन्नभयः आधावमान-ईत् परिधावमानः समन्तात् 'पाणियपाए 'त्ति पानं पाय: पानीयस्य पायः पानीयपायस्तस्मिन्, जलपानायेत्यर्थ, 'सेयंसि विसन्ने त्ति पङ्के निमग्न, कार्य प्रत्युद्धरिष्यामीतिकृत्वा कायमुद्धर्तुमारब्ध इति शेषः, 'बलियतरायं 'ति गाढतरं ४ ।
'तए ण' मित्यादि, इहैवमक्षरघटना-त्वया हे मेघ ! एको गजवरयुवा करचरणदन्तमुशलप्रहारैर्विप्रालब्धो विनाशयितुमिति गम्यते, विपराद्धो वा-हतः सन् अन्यदा कदाचित् स्वकाद्यूथात् चिरं 'निज्जूढे 'ति निर्धाटितो यः स पानीयपानाय तमेव महाह्रदं समवतरति स्मेति, 'आसुरुत्ते 'त्ति स्फुरितकोपलिङ्ग रुष्ट-उदितक्रोधः कुपित:-प्रवृद्धकोपोदय: चाण्डिक्यितः संजातचाण्डिक्यः प्रकटितरौद्ररूप इत्यर्थः 'मिसिमिसीमाणे 'त्ति क्रोधाग्निना देदीप्यमान इव, एकार्थिका वैते शब्दा कोपप्रकर्षप्रतिपादनार्थं नानादेशजविनेयानुग्रहार्थं वा, 'उच्छुहइ' अवष्टभ्नाति विध्यतीत्यर्थ, 'निज्जाए 'त्ति निर्यातयति समापयति, वेदना किंविधा ? - उज्ज्वला विपक्षलेशेनापि अकलङ्किता विपुला शरीरव्यापकत्वात् क्वचित्तितुलेत्ति पाठस्तत्र त्रीनपि मनोवाक्कायलक्षणानर्थास्तुलयति जयति तुलारूढानिव वा करोतीति त्रितुला कर्कशा-कर्कशद्रव्यमिवानिष्टेत्यर्थः प्रगाढा-प्रकर्षवती चण्डा-रौद्रा दुःखा- दुःखरूपा न सुखेत्यर्थः किमुक्तं भवति ? - दुरधिसह्या, 'दाहवक्कंतिए 'त्ति दाह
॥ ८३ ॥
Page #84
--------------------------------------------------------------------------
________________
व्युत्क्रान्त-उत्पन्नो यस्य स तथा स एव दाहव्युत्क्रान्तिक:५ ।।
'अट्टवसट्टदुहट्टे'त्ति आर्त्तवशं-आर्तध्यानवशताभृतो-गतो दुःखार्त्तश्च य: स तथा, कणेरुए'त्ति करेणुकाया: 'रत्तुपल्ले'त्यादि रक्तोत्पलवद्रक्त: सुकुमारकश्च ज्ञाताधर्म- य: स तथा जपासुमनश्च आरक्तपारिजातकश्च वृक्षविशेषौ लाक्षारसश्च सरसकुङ्कमं च सन्ध्या-रागश्चेति द्वन्द्वः एतेषामिव वर्णो यस्य स तथा, 'गणियागार'त्ति
गणिकाकारा:-समकाया: करेणवस्तासां कोत्थं ति उदरदेशस्तत्र हस्तो यस्य कामक्रीडापरायणत्वात् स तथा, इह चेत्समासान्तो द्रष्टव्य:६ । ॥८४॥
'कालधंमुण'त्ति काल:-मरणं स एव धर्मो-जीवपर्याय: कालधर्म:'निव्वत्तियनामधेज्जो'इह यावत्करणेन यद्यपि समग्र: पूर्वोक्तो हस्तिवर्णकः सूचितस्तथापि श्वेततावर्णकवों द्रष्टव्य; इह रक्तस्य तस्य वर्णितत्वादत एवाग्रे 'सत्तुस्सेहे'इत्यादिकमतिदेशं वक्ष्यति यत् पुनरिह दृश्यते 'सत्तंगे'त्यादि तद्वाचनान्तरं, वर्णकापेक्षं तु लिखितमिति ७ ।
'लेसाही'त्यादि तेजोलेश्याद्यन्यतरलेश्यां प्राप्तस्येत्यर्थः अध्यवसान-मानसी परिणति: परिणामो-जीवपरिणति; जातिस्मरणावरणीयानि कर्माणि-मतिज्ञानावरणीयभेदा: क्षयोपशम:-उदितानां क्षयोऽनुदितानां विष्कम्भितोदयत्वं ईहा-सदर्थाभिमुखो वितर्क इत्यादि प्राग्वत्, संज्ञिन: पूर्वजाति:-प्राक्तनं जन्म तस्या यत् स्मरणं तत्संज्ञिपूर्वजातिस्मरणं व्यस्तनिर्देशे तु संज्ञी पूर्वो भवो यत्र तत्संज्ञिपूर्वं संज्ञीति च विशेषणं स्वरूपज्ञापनार्थं, न ह्यसंज्ञिनो जातिविषयं
स्मरणमुत्पद्यत इति, 'अभिसमेसि'त्ति अवबुध्यसे प्रत्यपराण:-अपराह्म, 'तए ण'मित्यादिको ग्रन्थो जातिस्मरणविशेषणमाश्रित्य वर्णित: ES 'दवग्गिजायकारण?'त्ति दवाग्ने: संजातस्य-कारणस्य भयहेतोर्निवृत्तये इदं दवाग्निसंजातकारणार्थ, अर्थशब्दस्य निवृत्त्यर्थत्वात्, क्वचित् 05
दवग्गिसंताणकारणट्ठ'त्ति दृश्यते, तत्र दवाग्निसन्त्राणकारणायेति व्याख्येयं ८ । ..
_ 'मंडलं घायसि' वृक्षाधुपघातेन तत्करोतीत्यर्थ: 'खुवेतयति वत्ति क्षुवो ह्रस्वशिख:शाखी आहुणिय'त्ति २ प्रकम्प्य चलयित्वेत्यर्थः, उट्ठवेसित्ति उद्धरसिक कह 'एडेसित्ति छर्दयसि, 'दोच्चंपि' द्वितीयं तस्यैव मण्डलस्य घातं, एवं तृतीयमिति ९ ।।
नलिनीवनविवधनकरे, इह विवधनं-विनाश: 'हेमंते'त्ति शीतकाले कुन्दा:-पुष्पजातीयविशेषा: लोधाश्च-वृक्षविशेषास्ते च शीतकाले पुष्प्यन्त्यतस्ते BAS उद्धता:-पुष्पसमृद्ध्या उद्धरा इव यत्र स तथा, तथा तुषारं-हिमं तत् प्रचुरं यत्र स तथा, तत: कर्मधारय: ततस्तत्र, ग्रीष्मे-उष्णकाले विवर्तमानो-विचरन् वनेषु वनकरेणूनां श्री ताभिर्वा विविधा दिन्न'त्ति दत्ता: कजप्रसवै:-पद्यकुसुमैर्घाता:-प्रहारा येषु यस्य वा स तथा वणरेणुविविहदिन्नकयपंसुघाओत्ति पाठान्तरे' तु वनरेणवो-वनपांशवो छ
॥८४ ॥
Page #85
--------------------------------------------------------------------------
________________
॥८५॥
विविधं अनेकधा 'दिन्न'त्ति दत्ता दिक्ष्वात्मनि च क्रीडापरतया क्षिप्ता येन स तथा, क्रीडयैव कृताः पांशुघाता येन स तथा, ततः पदद्वयस्य कर्म्मधारय, 'तुमं'ति त्वं, • तथा कुसुमैः कृतानि यानि चामरवत्कर्णपूराणि तैः परिमंण्डितोऽभिरामश्च यः स तथा, क्वचित् 'उउयंकुसुम'त्ति पाठः तत्र ऋतुजकुसुमैरिति व्याख्येयं, तथा मदवशेन विकसन्ति कटतटानि - गण्डतटानि क्लिन्नानि - आद्रीकृतानि येन तत्तथा तच्च तद्गन्धमदवारि च तेन सुरभिजनितगन्धः- मनोज्ञकृतगन्धः करेणुपरिवृतः ऋतुभिः समस्ता समाप्ता वा परिपूर्णा जनिता शोभा यस्य स तथा काले किंभूते ? - दिनकर करप्रचण्डो यत्र स तथा तत्र, परिशोषिताः - नीरसीकृताः तरुवराः श्रीधराः- शोभावन्तो येन परिशोषिता वा तरुवराणां श्री:-संपद्धरायां-भूवि वा येन, पाठान्तरे परिशोषितानि तरुवरशिखराणि येन स तथा चासौ भीमतरदर्शनीयश्चेति, तत्र, भृङ्गाराणां-पक्षिविशेषाणां रुवतां - रवं कुर्वतां भैरवो - भीमो रवः- शब्दो यस्मिन् स तथा तत्र, नानाविधानि पत्रकाष्ठतृणकचबराण्युद्धतानि - उत्पाटितानि येन स तथा चासौ प्रतिमारुतश्च-प्रतिकूलवायुस्तेन आदिग्धं व्याप्तं नभस्तलं-व्योम 'पडुममाणे 'त्ति पटुत्वादुपतापकारि यस्मिन् पाठान्तरे उक्तविशेषणेन प्रतिमारुतेनादिग्धं • नभस्तलं द्रुमगणश्च यस्मिन् स तथा, तत्र वातोल्या-वात्यया दारुणतरो यः स तथा तत्र, तृष्णावशेन ये दोषा-वेदनादयस्तैर्दोषिता-जातदोषा दूषिता वा भ्रमन्तो विविधा ये श्चापदास्तैः समाकुलो यः स तथा तत्र, भीमं यथा भवत्येवं दृश्यते यः सः भीमदर्शनीयः तत्र वर्तमाने दारुणे ग्रीष्मे, केनेत्याह-मारुतवशेन यः प्रसर-प्रसरणं तेन प्रसृत विजृम्भितश्च-प्रबलीभूतो यः स तथा तेन, वनदवेनेति योग, अभ्यधिकं यथा भवत्येवं भीमभैरवः - अतिभीष्मो रवप्रकारो यस्य स तथा तेन, मधुधाराया यत्पतितं-पतनं तेन सिक्त उद्धावमान:- प्रवर्द्धमानो धगधगायमानो-जाज्वल्यमानः स्पन्दोद्धतश्च-दह्यमानदारुस्पन्दप्रबलः पाठान्तरे शब्दोद्धतश्च यः स तथा तेन दीप्ततरो यः सस्फुलिङ्गश्च तेन, धूममालाकुलेनेति प्रतीतं, श्वापदशतान्तकरणेन तद्विनाशकारिणा ज्वालाभिरालोपितः कृताच्छादनो निरुद्धश्च विवक्षितदिग्गमनेन निवारितो धूमजनितान्धकाराद्भीतश्च यः स तथा आत्मानमेव पालयतीत्यात्मपाल, पाठान्तरेण 'आयवालोय'त्ति तत्र आतपालोकेन- हुतवहतापदर्शनेन महान्तौ तुम्बकितौ स्तब्धतया अरघट्टतुम्बाकृती ससंभ्रमौ कर्णौ यस्य स तथा आकुञ्चितस्थूलपीवरकर: भयवशेन भजन्ती दिश इति गम्यते दीप्ते नयने यस्य स तथा 'आकुंचियथोरपीवरकराभोयसव्वभयंतदित्तनयणो 'त्ति पाठान्तरं तत्राभोगो-विस्तरः सर्वा दिशो भजन्ती दीप्ते नयने यस्येति, वेगेन महामेघ इव वातेनोदितमहारूप, किमित्याह-येन यस्यां दिशि कृतो विहितस्ते त्वया पुरा- पूर्वं दवाग्निभयभीतहृदयेन अपगतानि तृणानि तेषामेव च प्रदेशा- मूलादयोऽवयवा वृक्षाच यस्मात्सोऽपगततॄणप्रदेशवृक्षः कोऽसौ ? - वृक्षोद्देश :- वृक्षप्रधानो भूमेरेकदेशो रूक्षोद्देशो वा, किमर्थं ? - दवाग्निसन्त्राणकारणार्थं दवाग्निसन्त्राणहेतुरिदं भवत्वित्येतदर्थं, तथा येनैव यस्मादेव दिशि मण्डलं तेनैव-तत्रैव प्रधारितवान् गमनाय, कथं बहुभिर्हस्त्यादिभिः सार्द्धमित्ययमेको गमः १० ।
यत् पुनः 'तणं तुमं मेहा ! अण्णया कयाई कमेण पंचसु' इत्यादि दृश्यते तद्गमान्तरं मन्यामहे, तच्च एवं द्रष्टव्यं 'दुच्वंपि मंडलघायं करेसि जाव सुहंसुहेणं
॥८५ ॥
Page #86
--------------------------------------------------------------------------
________________
ज्ञाताथम
कथाङ्गम्
विहरसि, तए णं तुम मेहा ! अनया कयाइ पंचसु उऊसु अइक्कंतेसु' इत्यादि यावत् ‘जेणेव मण्डले तेणेव पहारेत्थ गमणाए'त्ति, सिंहादयः प्रतीता: नवरं वृका-वरुक्षाः । श्रदीपिका-चित्रका: अच्छत्ति-रिक्षा: तरच्छा-लोकप्रसिद्धाः परासरा:-शरभा शृगालविरालशुनका: प्रतीता: कोला:-शूकरा: शशका:-प्रतीता: कोकन्तिका-लोमटका:
चित्राः चिल्ललगा-आरण्या जीवविशेषा; एतेषां मध्येऽधिकृतवाचनायां कानिचिन्न दृश्यन्ते, अग्निभयविद्रुता: अग्निभयाभिभूता: 'एगओ'त्ति एकतो
बिलधर्मेण-बिलाचारेण यथैकत्र बिले यावन्तो मक्कोंटकादय: संमान्ति तावन्तस्तिष्ठन्ति एवं तेऽपीति, ततस्त्वया हे मेघ ! गात्रेण गात्रं कण्डूयिष्ये इतिकृत्वा-इतिहेतो: ॥८६॥
पाद उत्क्षिप्त:-उत्पाटित: 'तंसि च णं अंतरंसि- तस्मिंश्चान्तरे पादाक्रान्तपूर्वे अन्तराले इत्यर्थः ११ । ____ 'पादं निक्खेविस्सामित्तिकट्ट' इह भुवं निरुपयन्निति शेष: 'प्राणानुकम्पयेत्यादि पदचतुष्टयमेकार्थं दयाप्रकर्षप्रतिपादनार्थ, 'निट्ठिए'त्ति निष्ठां गतः कृतस्वकार्यो जात इत्यर्थ: उपरतोऽनालिङ्गितेन्धनाद् व्यावृत्त: उपशान्तोज्वालोपशमात् विध्यातोऽङ्गारमुर्मुराद्यभावात् १२ ।। र 'वापी ति समुच्चये 'जीर्ण' इत्यादि शिथिला वलिप्रधाना या त्वक् तया पिनद्धं गात्रं-शरीरं यस्य स तथा अस्थामा-शारीरबलविकलत्वात्
अबल:-अवष्टम्भवर्जितत्वात् अपराक्रमो-निष्पादितस्वफलाभिमानविशेषरहितत्वात्, अचंक्रमणतो वा 'ठाणुखंडे'त्ति ऊर्धवस्थानेन स्तम्भितगात्र इत्यर्थः 'रययगिरिपब्भारे'त्ति इह प्राग्भार-ईषदवनतं खण्डं, उपमा चानेनास्य महत्तयैव, न वर्णतो, रक्तत्वात्तस्य, वाचनान्तरे तु सित एवासाविति १३ ॥ सू.३२ ॥
तते णं तुम मेहा ! आणुपुव्वेणं गब्भवासाओ निक्खंते समाणे उम्मुक्कबालभावे जोव्वणगमणुपत्ते मम अंतिए मुंडे भवित्ता आगाराओ अणगारियं पव्वइए, तं जति जाव तुमे मेहा! तिरिक्ख-जोणिय-भावमुवगएणं अपडिलद्ध-संमत्तरयणलंभेणं से पाणे (पाये) पाणाणुकंपयाए जाव अंतरा चेव संधारिते नो चेव णं निक्खित्ते किमंग पुण तुमं मेहा ! इयाणि विपुलकुल-समुन्भवेणं निरुवहय-सरीरदंत (पत्त, दंते)लद्धपंचिदिएणं एवं उट्ठाण-बलवीरिय-पुरिसगार-परक्कमसंजुत्तेणं मम अंतिए मुंडे भवित्ता आगारातो अणगारियं पव्वतिए समाणे समणाणं निग्गंथाणं राओ पुव्वरत्तावरत्त-कालसमयंसि वायणाए जाव धम्माणुओगचिंताए य उच्चारस्स वा पासवणस्स वा अतिगच्छमाणाण । य निग्गच्छमाणाण य हत्थसंघट्टणाणि य पायसंघट्टणाणि यजाव रयरेणुगुंडणाणि य नो सम्म सहसि खमसि तितिक्खसि अहियासेसि?१ का
तते णं तस्स मेहस्स अणगारस्स समणस्स भगवतो महावीरस्स अंतिए एतमढे सोच्चा णिसम्म सुभेहिं परिणामेहिं पसत्थेहिं अज्झवसाणेहि लेस्साहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहावू(पो) हमग्गण-गवेसणं करेमाणस्स सन्निपुव्वे जातीसरणे समुप्पन्ने, एतमटुं सम्मं अभिसमेति २।
॥८६॥
Page #87
--------------------------------------------------------------------------
________________
॥८७॥
तते णं से मेहे कुमारे समणेणं भगवया महावीरेणं संभारियपुव्व( भवे) जातीसंभरणे दुगुणाणीयसंवेगे आणंदयंसुपुन्नमुहे हरिसवसेणं धाराहयकदंबकं पिव समुस्ससितरोमकूवे समणं भगवं महावीरं वंदति नम॑सति २ त्ता एवं वदासी- अज्जप्पभिती णं भंते! मम दो अच्छीणि मोत्तूर्ण अवसेसे काए समणाण णिग्गंथाण निसट्टेत्तिकट्ट पुणरवि समणं भगवं महावीरं वंदति नम॑सति २ एवं वदासी- इच्छामि णं भंते! इयाणि दोच्वंपि सयमेव पव्वावियं सयमेव मुंडावियं जाँव सयमेव आयारगोयरं जायामायावत्तियं धम्ममातिक्खह ३ ।
तणं समणे भगवं महावीरे मेहं कुमारं सयमेव पव्वावेइ जाव जायामायावत्तियं धम्ममाइक्खइ, एवं देवाणुप्पिया ! गन्तव्वं एवं चिट्ठियव्वं एवं णिसीयव्वं एवं तुयट्टियव्वं एवं भुंजियव्वं भासियव्वं उट्ठाय २ पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमितव्वं, तते णं से मेहे समणस्स भगवतो महावीरस्स अयमेयारूवं धम्मियं उवएसं सम्मं पडिच्छति २ तह चिट्ठति जाव संजमेणं संजमति, तते णं से मेहे अणगारे जाए ईरियासमिए अणगारवन्नओ भाणियव्वो, तते णं से मेहे अणगारे समणस्स भगवतो महावीरस्स अंतिए एतारूवाणं थेराणं सामातियमातियाणि एक्कारस अंगाति अहिज्जति २ त्ता बहूहिं चउत्थ छट्ठट्ठम- दसम दुवालसेहिं मासद्धमासखमणेहिं अप्पाणं भावेमाणे विहरति, तते णं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेतियाओ पडिनिक्खमति २ बहिया जणवयविहारं विहरति ४ ॥ सूत्रं ३३ ॥
'अपडिलद्धसंमत्तरयणलं भेणं ति अप्रतिलब्धः - असंजात, 'विपुलकुलसमुब्भवेण' मित्यादौ णंकारा वाक्यालङ्गारे निरुपहतं शरीरं यस्य स तथा दान्तानि-उपशमं नीतानि प्राक्काले लब्धानि सन्ति पञ्चेन्द्रियाणि येन स तथा, ततः कर्म्मधारयः पाठान्तरे निरुपहतशरीरप्राप्तश्चासौ लब्धपञ्चेन्द्रियश्चेति समासः, 'एव'मित्युपलभ्यमानरूपैरुत्थानादिभिः संयुक्तो यः स तथा तत्र उत्थानं चेष्टाविशेषः बलं - शारीरं वीर्यं जीवप्रभवं पुरुषकार - अभिमानविशेषः पराक्रमः स एव साधितफल इति । नो सम्यक् सहसे भयाभावेन, क्षमसे क्षोभाभावेन, तितिक्षसे दैन्यानवलम्बनेन, अध्यासयसि अविचलितकायतया, एकार्थिकानि वैतानि पदानि । तस्य मेघस्यानगारस्य जातिस्मरणं समुत्पन्नमिति सम्बन्ध, समुत्पन्ने च तत्र किमित्याह-एतमर्थं पूर्वोक्तं वस्तु सम्यक् 'अभिसमेइ'त्ति अभिसमेति
अवगच्छतीत्यर्थः २ ।
'संभारियपुव्वजाईसरणे'त्ति संस्मारितं पूर्वजात्यो:- प्राक्तनजन्मनोः सम्बन्धि सरणं गमनं पूर्वजातिसरणं यस्य स तथा, पाठान्तरे संस्मारितपूर्वभव, तथा प्राक्कालापेक्षया द्विगुण अनीतिः संवेगो यस्य स तथा आनन्दाश्रुभिः पूर्णं भृतं प्लुतमित्यर्थो मुखं यस्य स तथा, 'हरिसवस'त्ति अनेन 'हरिसवसविसप्पमाणहियए' द्रष्टव्यं, धाराहतं यत्कदम्बकं-कदम्बपुष्पं तद्वत् समुच्छ्रितरोमकूपो रोमाञ्चित इत्यर्थ, 'निसट्टे'त्ति निःसृष्टो दत्तः ३ ।
॥८७॥
Page #88
--------------------------------------------------------------------------
________________
___ अनगारवर्णको वाच्य, स. चायं- 'ईरियासमिए भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए । का उच्चारपासवणखेलसिंघाणजल्लपरिट्ठावणियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते ३' मन:प्रभृतीनां समिति: सत्प्रवृत्ति: गुप्तिस्तु-निरोध: अत एव 'गुत्ते का ज्ञाताधर्म
गुत्तिदिए गुत्तबंभयारी' ब्रह्मगुप्तिभि: चाई-सङ्गानां वण्णे लज्जू-रज्जूरिवावक्रव्यवहारात् लज्जालु संयमेन लौकिकलज्जया वा तवस्सी खंतिखमे' क्षान्त्या क्षमते कथाङ्गम् यः स तथा जिइंदिए सोही' शोधयत्यात्मपराविति शोधी शोभी वा अणिदाणे अप्पुस्सुए अल्पौत्सुक्योऽनुत्सुक इत्यर्थ: अबहिल्लेसे' संयमादवहिर्भूतचित्तवृत्तिः । वीरस्य
'सुसामण्णरए इणमेव निग्गंथं पावयणं पुरओत्तिकट्ट विहरई' निर्ग्रन्थप्रवचनानुमार्गेण इत्यर्थ: ४ ॥ सू. ३३ ॥
तते णं से मेहे अणगारे अन्नया कदाइ समणं भगवं महावीरं वंदति नमंसति २ एवं वदासी-इच्छामि णं भंते ! तुब्भेहिं अब्भणुनाते समाणे मासियं भिक्खुपडिम उवसंपज्जित्ताणं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबन्धं करेह १ । तते णं से मेहे समणेणं भगवया महावीरेण अब्भणुनाते समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति, मासियं भिक्खुपडिमं अहासुत्तं अहाकप्पं अहामग्गं जाव सम्मं काएणं फासेति पालेति सोभेति तीरेति किट्टेति सम्मं काएण फासेत्ता पालित्ता सोभेत्ता तीरेत्ता किट्टेत्ता पुणरवि समणं भगवं महावीरं वंदति नमंसति २त्ता एवं वदासी-इच्छामिणं भंते ! तुब्भेहिं अन्भणुनाते समाणे दोमासियं भिक्खुपडिमं उवसंपज्जित्ता णं विहरित्तए अहासुहं देवाणुप्पिया! मा पडिबन्धं करेह, जहा पढमाए अभिलावो तहा दोच्चाए तच्चाए चउत्थाए पंचाए छम्मासियाए सत्तमासियाए पढमसत्तराइंदियाए दोच्चं सत्तरातिदियाए तइयं सत्तरातिदियाए अहोरातिदियाएवि एगराईंदियाएवि २ । तते णं से मेहे अणगारे बारस भिक्खुपडिमाओ सम्मं कारणं फासेत्ता पालेत्ता सोभेत्ता तीरेत्ता किट्टेत्ता पुणरवि वंदति नमसइ २ त्ता एवं वदासी-इच्छामि णं भंते ! तुब्भेहिं अब्भणुन्नाए समाणे गुणरतणसंवच्छरं तवोकम्मं उवसंपज्जिता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधं करेह, तते णं से मेहे अणगारे पढमं मासं चउत्थंचउत्थेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडएणं दोच्चं मासं छटुंछट्टेणं अणिक्खित्तेणं जाव अवाउडएणं तच्चं मासं अट्ठमंअट्ठमेणं अणिक्खित्तेणं जाव अवाउडएणं चउत्थं मासं दसमं २
पहना अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडूए सूराभिमूहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडएणं, पंचमं मासं दुवालसमं २ अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडूए सूराभिमुहे आयावणभूमिए आयावेमाणे रतिं वीरासणेणं अवाउडतेणं ३ ।
Page #89
--------------------------------------------------------------------------
________________
१८९॥
एवं खलु एएणं अभिलावेणं छटे चोद्दसमं २ सत्तमे सोलसमं २ अट्ठमे अट्ठारसमं २ नवमे वीसतिमं २ दसमे बावीसतिमं २ एक्कारसमे चउव्वीसतिमं २ बारसमे छव्वीसतिमं २ तेरसमे अट्ठावीसतिमं २ चोद्दसमे तीसइमं २ पंचदसमे बत्तीसतिम २ सोलसमे चउत्तीसतिमं २ अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुएणं सूराभिमुहे आयावणमूमीए आयावेमाणे रत्तिं वीरासणेण य अवाउडतेण य, तते णं से मेहे अणगारे गुणरयणसंवच्छरं तवोकम्मं अहासुत्तं जाव सम्मं कारणं फासेइ पालेइ सोभेड़ तीरेइ किट्टेइ अहासुतं अहाकप्पं अहामग्गं फासेत्ता पालेत्ता सोहेत्ता तीरेत्ता किद्देत्ता समणं भगवं महावीरं वंदति नमंसति २ बहूहि छट्ठट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरति ४ ॥ सूत्रं ३४ ॥ ___'अहासुहं'त्ति यथासुखं सुखानतिक्रमेण मा पडिबन्ध-विघातं विधेहि विवक्षितस्येति गम्यं, 'भिक्खुपडिम'त्ति अभिग्रहविशेष; प्रथमा एकमासिकी एवं द्वितीयाद्या: सप्तम्यन्ता: क्रमेण द्वित्रिचतुष्पञ्चषट्सप्तमासमाना; अष्टमीनवमीदशम्य: प्रत्येकं सप्ताहोरात्रमाना: एकादशी अहोरात्रमाना द्वादशी एकरात्रमानेति, तत्र
पडिवज्जइ एयाओ संघयणधिइजुओ महासत्तो । पडिमाओ भावियप्पा सम्मं गुरुणा अणुन्नाओ ॥१॥ गच्छेच्चिय निम्माओ जा पुव्वा दस भवे असंपुण्णा । नवमस्स तइय वत्यू होइ जहन्नो सुयाहिगमो ॥२ ॥ वोसट्ठचत्तदेहो उवसग्गसहो जहेव जिणकप्पी । एसण अभिग्गहिया भत्तं च अलेवडं तस्स ॥ ३ ॥ दुट्ठस्सहत्थिमाइ तओ भएणं पयंपि नोसरइ । एमाइ नियमसेवी विहरइ जाऽखंडिओ मासो ॥ ४ ॥ (प्रतिपद्यते एता: संहननधृतियुतो महासत्त्व: । प्रतिमा भावितात्मा सम्यग् गुरुणाऽनुज्ञात: ॥१॥ गच्छ एव निर्मातो यावत्पूर्वाणि दश भवन्ति असंपूर्णानि नवमस्य तृतीयं वस्तु भवति श्रुताधिगमो जघन्य: ॥२॥ व्युत्सृष्टत्यक्तदेह उपसर्गसहो यथैव जिनकल्पी । एषणाऽभिग्रहयुता भक्तं चालेपकृत्तस्य ॥३॥ दृष्टाश्वहस्त्यादयः (आगच्छेयुः) ततो भयेन पदमपि नापसरति । एवमादि नियमसेवी विहरति यावदखण्डितो मासः ॥४॥) इत्यादिग्रन्थान्तराभिहितो विधिरासां द्रष्टव्य:१।।
यच्चेह एकादशाङ्गविदोऽपि मेघानगारस्य प्रतिमानुष्ठानं भणितं तत्सर्ववेदिसमुपदिष्टत्वादनवद्यमवसेयमिति, 'यथासूत्र' सूत्रानतिक्रमेण 'यथाकल्प जन प्रतिमाचारानतिक्रमेण 'यथामार्ग' ज्ञानाद्यनतिक्रमेण क्षायोपशमिकभावानतिक्रमेण वा कायेन न मनोरथमात्रेण 'फासेइत्ति उचितकाले विधिना ग्रहणात्
॥८९॥
Page #90
--------------------------------------------------------------------------
________________
क ज्ञाताधर्मकथाङ्गम्
॥१०॥
पालयति' असकृदुपयोगेन प्रतिजागरणात् 'शोभयति' पारणकदिने गुरुदत्तशेषभोजनकरणात् शोधयति वा-अतिचारपङ्कक्षालनात् 'तीरयति' पूर्णेऽपि काले स्तोककालमवस्थानात् 'कीर्त्तयति' पारणकदिने इंद चेदं चैतस्याः कृत्यं कृतमित्येवं कीर्तनात् २।
गुणानां-निर्जराविशेषाणां रचना-करणं संवत्सरेण-सत्रिभागवर्षेण यस्मिंस्तत्तपो गुणरत्नसंवत्सरं गुणा एव वारलानि यत्र स तथा गुणरल:संवत्सरो यत्र तपसिल तद्गणरत्नसंवत्सरमिति, इह च त्रयोदश मासा: सप्तदश दिनाधिकास्तपःकाल; त्रिसप्ततिश्च दिनानि पारणकफाल इति, एवं चायं- “पण्णरस वीस चउवीस चेव पूर्वक चउवीस पण्णवीसा य । चउवीस एक्कवीसा चउवीसा सत्तवीसा य ॥१॥ तीसा तेत्तीसावि य चउवीस छवीस अट्ठवीसा य । तीसा बत्तीसावि य सोलस मासेसु तुडतात तवदिवसा ॥२॥ पनरसदसट्ठ छप्पंच चउर पंचसुय तिण्णि तिण्णित्ति । पंचसुदो दो य तहा सोलसमासेसुपारणगा ॥३॥" इह च यत्र मासे अष्टमादितपसो यावन्ति दिनानि न पूर्यन्ते तावन्त्यग्रेतनमासादाकृष्य पूरणीयान्यधिकानि चाग्रेतनमासे क्षेप्तव्यानीति । 'चउत्थ'मित्यादि, चत्वारि भक्तानि यत्र त्यज्यन्ते तच्चतुर्थ, इयं चोपवासस्य संज्ञा, एवं षष्ठादिरूपवासद्वयादेरिति, 'अणिक्खित्तेणं'ति अविश्रान्तेन 'दिया ठाणुक्कुडुएणं' दिवा-दिवसे स्थान-आसनमुत्कुटुकं आसनेषु
पुतालगनरूपं यस्य स तथा आतापयन्-आतापनां कुर्वन् 'वीरासणेणं'ति सिंहासनोपविष्टस्य भुवि न्यस्तपादस्यापनीतसिंहासनस्येव यदवस्थानं तद्वीरासनं तेन 3 र व्यवस्थित इति गम्यते । किंभूतेन अप्रावृतेन-अविद्यमानप्रावरणेन स एव वा अप्रावृत्त; णंकारस्तु अलङ्कारार्थ: ३ ॥सू० ३४ ॥
तते णं से मेहे अणगारे तेणं उरालेणं विपुलेणं सस्सिरीएणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं उदग्गेणं उदारएणं उत्तमेणं महाणुभावेणं तवोकम्मेणं सुक्के भुक्के लुक्खे निम्मंसे निस्सोणिए किडिकिडियाभूए अट्ठिचम्मावणद्धे किसे धमणिसंतए जाते यावि होत्था, जीवं जीवेणं गच्छति जीवं जीवेणं चिट्ठति भासं भासित्ता गिलायति भासं भासमाणे गिलायति भांस भासिस्सामित्ति गिलायति से जहा नामए इंगालसगडियाइ वा कट्ठसगडियाइ वा पत्तसगडियाइ वा तिलसगडियाइ वा एरंडकट्ठसगडियाइ वा उण्हे दिन्ना सुक्का समाणी ससई गच्छइ ससई चिट्ठति एवामेव मेहे अणगारे ससई गच्छइ ससई चिट्ठइ उवचिए तवेणं अवचिते मंससोणिएणं हुयासणे इव भासरासिपरिच्छन्ने तवेणं तेएणं तवतेयसिरीए अतीव अतीव उवसोभेमाणे २ चिट्ठति १।
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे जाव पुव्वाणुपुचि चरमाणे गामाणुगामं दुतिज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नगरे जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति सत्ता अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तते णं तस्स मेहस्स अणगारस्स राओ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिते
Page #91
--------------------------------------------------------------------------
________________
जाव समुपज्जित्था-एवं खलु अहं इमेणं उरालेणं तहेव जाव भासं भासिस्सामीति गिलामि तं अत्थि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे सद्धा धिई संवेगे तंजाव ता मे अस्थि उट्ठाणे कम्मे बले वीरिए पुरिसगारपरक्कमे सद्धा धिई संवेगे जाव इमे धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरति ताव ताव मे सेयं कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते सूरे समणं ३ वंदित्ता नमंसित्ता समणेणं भगवता महावीरेणं अब्भणुन्नायस्स समाणस्स सयमेव पंच महव्वयाइं आरुहित्ता गोयमादिए समणे निग्गंथे निग्गंथीओ य खामेत्ता तहारूवेहिं कडाईहिं थेरेहिं सद्धि विउलं पव्वयं सणियं सणियं दुरूहति दुरूहित्ता सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं पडिलेहेत्ता संलेहणाझूसणाए झूसियस्स भत्तपाणपडियाइक्खितस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तएर। __ एवं संपेहेति २ कल्लं पाउप्पभायाए रयणीए जाव जलंते जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २ समणं ३ तिक्खुत्तो आदाहिणं पदाहिणं करेइ २ त्ता वंदति नमंसति २ नच्चासन्ने नातिदूरे सुस्सूसमाणे नमंसमाणे अभिमुहे विणएणं पंजलियपुडे पज्जुवासति, मेहेत्ति समणे भगवं महावीरे मेहं अणगारं एवं वदासी-से णूणं तव मेहा ! राओ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिते जाव समुपज्जित्था-एवं खलु अहं इमेणं ओरालेणं जाव जेणेव अहं तेणेव हव्वमागए, से णूणं मेहा अढे समढे?, हंता अस्थि, अहासुहं देवाणुप्पिया! मा पडिबंधं करेह, तते णं से मेहे अणगारे समणेणं भगवया महावीरेणं,अब्भणुन्नाए समाणे हट्ट जाव हियए उट्ठाए उद्वेइ २ त्ता समणं ३ तिक्खुत्तो आयाहिणं पयाहिणं करेई २ त्ता वंदइ नमसइ २ त्ता सयमेव पंच महव्वयाई आरुभेइ २त्ता गोयमाति समणे निग्गंथे निग्गंथीओ य खामेति खामेत्ता य तहारूवेहि कडाईहिं थेरेहिं सद्धि विपुलं पव्वयं सणियं २ दुरूहति २ सयमेव मेहघण-सन्निगासं पुढविसिलापट्टयं पडिलेहति २ उच्चारपासवणभूमि पडलेहति २ दब्भसंथारगं संथरति २ दब्भसंथारगं दुरूहति २ पुरत्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट एवं वदासी-नमोऽत्थु णं अरिहंताणं भगवंताणं जाव संपत्ताणं, णमोऽत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स मम धम्मायरियस्स, वंदामि णं भगवंतं तत्थगयं इहगए पासउ से भगवं तत्थगते इहगतंतिकट्ट वंदइ नमसइ २ त्ता एवं वदासी-पुबिपिय णं मए समणस्स ३ अंतिए सव्वे पाणाइवाए पच्चक्खाए मुसावाए अदिन्नादाणे मेहुणे परिग्गहे कोएमाणे माया लोभे पेज्जे दोसे कलहे अब्भक्खाणे पेसुन्ने परिपरिवाए अरतिरति मायामोसे मिच्छादसणसल्ले पच्चक्खाते, इयाणिपि णं अहं तस्सेव अंतिए सव्वं पाणातिवायं पच्चक्खामि जाव मिच्छादसणसल्लं पच्चक्खामि, सव्वं असणपामखादिमसातिमं
॥११॥
Page #92
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथानम्
॥१२॥
चउविहंपि आहारं पच्चक्खामि जावज्जीवाए, जंपि य इमं सरीरं इ8 कंतं पियं जाव विविहा रोगायंका परीसहोवसग्गा फुसंतीतिकट्ट एयंपिय णं चरमेहिं ऊसासनिस्सासेहिं वोसिरामित्तिकट्ट संलेहणा झूसणाझुसिए (फासए) भत्तपाणपडियाइक्खियए पाओवगए काल अणवंकखमाणे विहरति, तते णं ते थेरा भगवंतो मेहस्स अणगारस्स अगिलाए वेयावडियं करेंति। तते णं से मेहे अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जित्ता
पूर्वपदबहुपडिपुन्नाई दुवालस वरिसाई सामन्नपरियागं पाणित्ता मासियाए संलेहणाए अप्पाणं झोसेत्ता सर्द्वि भत्ताई अणसणाए छेदेत्ता
सू. ३२ आलोतियपडिक्कंते उद्धियसल्ले समाहिपत्ते आणुपुव्वेणं कालगए, तते णं ते थेरा भगवंतो मेहं अणगारं आणुपुव्वेणं कालगयं पासेंति २ परिनिव्वाणवत्तियं काउस्सग्गं करेंति २ मेहस्स आयारभंडयं गेण्हंति २ विउलाओ पव्वयाओ सणियं २ पच्चोरुहंति २ जेणामेव गुणसिलए चेइए जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंति २ ता समणं ३ वंदति नमसंति २ त्ता एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी मेहे णामं अणगारे पगइभद्दए जाव विणीते से णं देवाणुप्पिएहि अब्भणुन्नाए समाणे गोतमातिए समणे निग्गंथे निग्गंथीओ य खामेत्ता अम्हेहिं सद्धि विउलं पव्वयं सणियं २ दुरूहति २ सयमेव मेघघणसन्निगासं पुढविसिलं पट्टयं पडिलेहेति २ भत्तपाण-पडियाइक्खित्ते
अणुपुव्वेणं कालगए, एस णं देवाणुप्पिया मेहस्स अणगारस्स आयारभंडए ४ ।। सूत्रं ३५॥ ___'उरालेण'मित्यादि, उरालेन-प्रधानेन विपुलेन-बहुदिनत्वद्विस्तीर्णेन सश्रीकणे-सशोभनेन ‘पयत्तेण'ति गुरुणा प्रदत्तेन प्रयलवता वा प्रमादरहितेनेत्यर्थ: का ६ प्रगृहीतेन-बहुमानप्रकर्षाद्गृहीतेन कल्याणेन-नीरोगताकरणेन शिवेन शिवहेतुत्वात् धन्येन धनावहत्वात् मङ्गल्येन दुरितोपशमे साधुत्वात् उदग्रेण-तीव्रण
उदारेण- 'औदार्यवता नि:स्पृहत्वातिरेकात् 'उत्तमेण'ति ऊर्ध्वं तमस:-अज्ञानाद्यत्तत्तथा तेन अज्ञानरहितेनेत्यर्थ: महानुभागेन-अचिन्त्यसामर्थ्येन शुष्को र FELS नीरसशरीरत्वात्, 'भुक्खे'त्ति बुभुक्षावशेन रुक्षीभूतत्वात् किटिकिटिका-निर्मासास्थिसम्बन्धी उपवेशनादिक्रियाभावी शब्दविशेष: तां भूत: प्राप्तो य: स तथा,
अस्थीनि चर्मणाऽवनद्धानि यस्य स तथा, कृशो-दुर्बलो धमनीसन्तत: नाडीव्याप्तो जातश्चाप्यभूत्, ‘जीवं जीवेणं गच्छति' जीवबलेनेत्यर्थ; शरीरबलेनेत्यर्थ; भासं कर भासित्ता' इत्यादौ कालत्रयनिर्देशः 'गिलायति'त्ति ग्लायति ग्लानो भवति से'इति अथार्थ: अथशब्दश्च वाक्योपक्षेपार्थ: यथा दृष्टान्तार्थ: नामेति संभावनायां एवेति ॥९२
वाक्यालङ्कारे अङ्गाराणां भृता: शकटिका-गन्त्री अङ्गारशकटिका, एवं काष्ठानां पत्राणां पर्णानां 'तिल'त्ति तिलदण्डकानां, एरण्डशकटिका-एरण्डकाष्ठमयी, आतपे श्री दत्ता शुष्का सतीति विशेषणद्वयं आर्द्रकाष्ठपत्रभृताया: तस्या न(शब्द) संभवति, इतिशब्द उपप्रदर्शनार्थ; वाशब्दा विकल्पार्था; सशब्दं गच्छति तिष्ठति वा, एवमेव श्र
Page #93
--------------------------------------------------------------------------
________________
॥२३॥
। मेघोऽनगारः सशब्दं गच्छति सशब्दं तिष्ठति हुताशन इव भस्मराशिप्रतिच्छन, 'तवेणं'ति तपोलक्षणेन तेजसा, अयमभिप्रायो-यथा भस्मच्छनोऽग्निर्बहिर्वृत्त्या - तेजोरहितोऽन्तर्वृत्त्या तु ज्वलति एवं मेघोऽनगारोऽपि बहिर्वृत्त्याऽपचितमांसादित्वान्निस्तेजा अन्तर्वृत्त्या तु शुभध्यानतपसा ज्वलतीति, उक्तमेवाह-तपस्तेज:श्रिया अतीवातीव उपशोभमान: २ तिष्ठतीति १। ।
तं अत्थि ता मे'त्ति तदेवमस्ति तावन्मे उत्थानादि न सर्वथा क्षीणं तदिति भाव: 'त जाव ता मे'त्ति तत्तस्मात् यावन्मेऽस्ति उत्थानादि ता इति भाषामात्रेण यावच्च मे धर्माचार्य: 'सुहत्थी'ति पुरुषवरगन्धहस्ती शुभा: वा क्षायिकज्ञानादयोऽर्था यस्य स तथा 'ताव तावत्ति तावच्च तावच्चेति वस्तुद्वयापेक्षा द्विरुक्ति: 'कडाईहिंति कृतयोग्यादिभिः 'मेहघणसन्निगासंति घनमेघसदृशं कालमित्यर्थ: २ ।
'भत्तापाणपियाईक्खियस्स'त्ति प्रत्याख्यातभक्तपानस्य, 'कालं'ति मरणं 'जेणेव इह ति इहशब्दविषयं स्थानं इदमित्यर्थः 'संपलियंकनिसण्णे ति ER पद्मासनसन्निविष्टः 'पेज्जे'त्ति अभिष्वङ्गमात्र 'दोस'त्ति अप्रीतिमात्र अभ्याख्यानं-असद्दोषारोपणं पैशन्यं-पिशुनकर्म परपरिवाद-विप्रकीर्णपरदोषकथा अरतिरती
धर्माधर्माङ्गेषु मायामृषा-वेषान्तरकरणतो लोकविप्रतारणं संलेखना-कषायशरीरकृशतां स्पृशतीति संलेखनास्पर्शक; पाठान्तरेण 'संलेहणाझूसणाझूसिय'त्ति का संलेखना-सेवनाजुष्टः इत्यर्थ: ३ ।
मासियाए'त्ति मासिक्या मासपरिमाणया 'अप्पाणं झूसिते'त्ति क्षपयित्वा षष्टि भक्तानि 'अणसणाए'त्ति अनशनेन छित्तवा-व्यवच्छेद्य, किल दिने २ द्वे द्वे भोजने लोकः कुरुते एवं च त्रिंशता दिन: षष्टिर्भक्तानां परित्यक्ता भवतीति, परिनिव्वाणवत्तिय'त्ति परिनिर्वाणमुपरतिर्मरणमित्यर्थ: तत्प्रत्ययो-निमित्तं यस्य स एं परिनिर्वाणप्रत्यय: मृतकपरिष्ठा- पनाकायोत्सर्ग इत्यर्थ: तं कायोत्सर्ग कुर्वन्ति, 'आयारभंडगं'ति आचाराय-ज्ञानादिभेदभिन्नाय भाण्डकं-उपकरणं वर्षाकल्पादि आचारभाण्डकं ४ ॥ सू०३५ ॥
भंतेति भगवं गोतमे समणं भगवं महावीरं वंदति नमंसति २ त्ता एवं वदासी-एवं खलु देवाणुप्पियाणं अंतेवासी मेहे णामं अणगारे से णं भंते ! मेहे अणगारे कालमासे कालं किच्चा कहिं गए कहिं उववन्ने?, गोतमादि समणे भगवं महावीरे भगवं गोयम एवं वयासी- एवं खलु गोयमा ! मम अंतेवासी मेहे णामं अणगारे पगतिभद्दए जाव विणीए से णं तहारूवाणं थेराणं अंतिए सामाइयमाइयाति एक्कारस अंगाति अहिज्जति २ बारस भिक्खुपडिमाओ गुणरयणसंवच्छरं तवोकम्मं कारणं फासेत्ता जाव किट्टेत्ता मए अब्भणुन्नाए समाणे गोयमाइ थेरे खामेइ २ तहारूवेहिं जाव विउलं पव्वयं दुरूहति २ दब्भसंथारगं संथरति २ दब्भ-संथारोवगए सयमेव पंच महव्वए उच्चारेइ बारस वासातिं
॥१३॥
Page #94
--------------------------------------------------------------------------
________________
जाताधर्म
कथानम्
सू. ३२
॥१४॥
सामण्णपरियागं पाउणित्ता मासियाए सलेहणाए अप्पाणं झूसित्ता सढि भत्ताति अणसणाए छेदेत्ता आलोइयपडिक्कंते उद्धियसल्ले समाहिपत्ते कालमासे कालं किच्चा उद्धं चंदिमसूरगहगणणक्खत्ततारारूवाणं बहूई जोयणाई बहूई जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहूई जोयणकोडीओ बहूई जोयणकोडाकोडीओ उड्ढे दूरं उप्पइत्ता सोहंमीसाण-सणंकुमारमाहिंद-बंभ-लंतग-महासुक्क-सहस्साराणय-पाणयारणच्चुते तिण्णि य अट्ठारसुत्तरे गेवेज्ज-विमाणावाससए वीइवइत्ता विजए महाविमाणे देवत्ताए उववण्णे, तत्थ णं अत्थेगइयाणं देवाणं तेत्तीसं सागरोवमाइं ठिई पण्णत्ता, तत्थ णं मेहस्सवि देवस्स तेत्तीसं सागरोवमातिं ठिती पंन्नत्ता।
एस णं भंते ! मेहे देवे ताओ देवलोयाओ आउक्खएणं ठितिक्खएणं भवक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिति कहिं उववज्जिहिति?, गोयमा ! महाविदेहे वासे सिज्झिहिति बुज्झिहिति मुच्चिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं काहिति । एवं खलु जंबू! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं जाव संपत्तेणं अप्पोपालंभनिमित्तं पढमस्स नायज्झयणस्स अयमढे पन्नते तिबेमि २ ॥सूत्रं ३६ ॥
॥ पढमं अज्झयणं समत्तं ॥१॥ 'पगइभद्दए'इत्यत्र यावत्करणादेवं दृश्यं 'पगइउवसन्ते पगइपयणुकोहमाणमायालोभे मिउमद्दवसंपन्ने आलीणे भद्दए विणीए'त्ति तत्र प्रकृत्यैव-स्वभावेनैव भद्रक:-अनुकूलवृत्ति: प्रकृत्यैवोपशान्त:-उपशान्तकारः, मृदु च तन्माईवं च मृदुमाईवं- अत्यन्तमार्दवं इत्यर्थः आलीन:-आश्रितो गुर्वननुशासनेऽपि सुभद्रक एवं य: स तथा 'कहिं गए'त्ति कस्यां गतौ गत:? क्व च देवलोकादौ उत्पन्नो? जात; विजयविमानमनुत्तरविमानानां प्रथमं पूर्वदिग्भागवर्ति, तत्रोत्कृष्टादिस्थिते वादाह'तत्थे' त्यादि। या आयुःक्षयेण- आयुर्दलिकनिर्जरणेन स्थितिक्षयेण-आयुःकर्मण: स्थितेर्वेदनेन भवक्षयेण-देवभवनिबन्धनभूतकर्मणां गत्या-दीनां निर्जरणेनेति । अनन्तरं देवभवसम्बन्धिनं चयं-शरीरं 'चइत्त'त्ति त्यक्त्वा अथवा च्यवं कृत्वा सेत्स्यति निष्ठितार्थ-च्यवनो तया विशेषत: सिद्धगमनयोग्यतया महर्द्धिप्राप्त्या वा भोत्स्यते
केवलालोकेन मोक्ष्यते सकलकर्मीशैः परिनिर्वास्यति स्वस्यो भविष्यति सकलकर्मकृतविकारविरहिततया, किमुक्तं भवति?- सर्वदुःखानामन्तं करिष्यतीति । एवं पडू खल्वि' त्यादि निगमनं अप्पोपालंभनिमित्त आप्तेन हितेन गुरुणेत्यर्थ: उपालम्भो-विनेयस्याविहितविधायिन: आप्तोपालम्भ: स निमित्तं यस्य प्रज्ञापनस्य तत्तथा। श्री
॥१४॥
Page #95
--------------------------------------------------------------------------
________________
॥१५॥
प्रथमस्य ज्ञाताध्ययनस्यायं-अनन्तरोदित: मेघकुमारचरितलक्षणोऽभिधेय- प्रज्ञप्त:-अभिहितः । अविधिप्रवृत्तस्य शिष्यस्य गुरुणा मार्ग स्थापनाय उपालम्भो देयो यथा भगवता दत्तो मेघकुमारायेत्येवमर्थं प्रथममध्ययनमित्यभिप्रायः । इह गाथा
महुरेहिं निउणेहिं वयणेहिं चोययंति आयरिया। सीसे कहिंचि खलिए जह मेहमुणिं महावीरो ॥१॥ [मधुरैनिपुणैर्वचनैः स्थापयन्ति आचार्याः । शिष्यं क्वचित् स्खलिते यथा मेघमुनि महावीरः ॥१॥] - इतिशब्दः समाप्तौ, ब्रवीमीति-प्रतिपादयाम्येतदहं तीर्थकरोपदेशेन, न स्वकीयबुद्ध्या, इत्येवं गुरुवचनपारतन्त्र्यं सुधर्मस्वामी आत्मनो जम्बूस्वामिने प्रतिपादयति, एवमन्येनापि मुमुक्षणा भवितव्यमित्येतदुपदर्शनार्थमिति । ज्ञाताधर्म-कथायां प्रथमं ज्ञातविवरणं मेघकुमारकथानकाख्यं समाप्तम् ।
॥इति प्रथममध्यनम्॥१॥
॥२॥अथ संघाटाख्यं द्वितीयमध्ययनम्॥ ___ अस्य च पूर्वेण सहायं सम्बन्ध, पूर्वास्मिन्ननुचितप्रवृत्तिकस्य शिष्यस्य उपालम्भ उक्त; इह त्वनुचितप्रवृत्तिकोचितप्रवृत्तिकयोरनर्थार्थप्राप्तिपरम्पराऽभिधीयते इत्येवंसम्बन्धस्यास्येदमुपक्षेपसूत्र
जति णं भंते ! समणेणं भगवया महावीरेणं पढमस्स नायज्झयणस्स अयमढे पन्नत्ते बितीयस्स णं भंते ! नायज्झयणस्स के अढे पन्नत्ते?, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे णाम नयरे होत्था (नगर) वन्नओ, तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए गुणसिलए नामं चेतिए होत्था वन्नओ, तस्स णं गुणसिलयस्स चेतियस्स अदूरसामंते एत्थ णं महं एगे जिण्णुज्जाणे यावि होत्था विणट्ठदेवउले परिसडियतोरणघरे नाणाविह-गुच्छगुम्म-लयावल्लि-वच्छच्छाइए अणेग- वालसय- संकणिज्जे यावि होत्था १। । ___ तस्स णं जिन्नुज्जाणस्स बहुमज्झदेसभाए एत्थ णं महं एगे भग्गकूवए यावि होत्था, तस्स णं भग्गकूवस्स अदूरसामंते एत्थ णं महं एगे मालुयाकच्छए यावि होत्था, किण्हे किण्होभासे जाव रम्मे घनकड़ियडच्छाए महामेहनिउरंबभूते (पत्तिए पुष्फिए फलिए हरियगरेरिज्जमाणे सिरीए अईव अईव उवसोभेमाणे चिट्ठइ) बहूहिं रुक्खेहि य गुच्छेहि य गुम्मेहि य लयाहि य वल्लीहि य तणहि य कुसेहि (कुविएहि) य खाणु(खत) एहि य संच्छन्ने पलिच्छन्ने अंतो झुसिरे बाहिं गंभीरे अणेगवालसयसंकणिज्जे यावि होत्था २॥सूत्रं ३७॥
॥१५॥
a
Page #96
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाङ्गम्
॥ ९६ ॥
‘जइ ण’मित्यादि, कण्ठ्यं ‘एवं खल्वि'त्यादि तु प्रकृताध्ययनार्थसूत्रं सुगमं चैतत्सर्वं नवरं जीर्णोद्यानं चाप्यभूत्, चापीति समुच्चये अपिचेत्यादिवत्, विनष्टानि देवकुलानि परिसटितानि तोरणानि प्राकारद्वारदेवकुलसम्बन्धीनि गृहाणि च यत्र तत्तथा, नानाविधा ये गुच्छा-वृन्ताकीप्रभृतयः गुल्मा-वंशजालीप्रभृतयः लता:अशोकलतादयः वल्ल्यः- त्रपुषी-प्रभृतयः वृक्षा:- सहकारादयः तैः छादितं यत्तत्तथा, अनेकैर्व्यालशतै:- श्वापदशतैः शङ्कनीयं भयजनकं चाप्यभूत् शङ्कनीयमित्येतद्विशेषणसम्बन्धत्वात्क्रियावचनस्य न पुनरुक्तता, १ ।
'मालुकाकच्छए'त्ति एकास्थिफलाः वृक्षविशेषाः मालुका: प्रज्ञापनाभिहितीस्तेषां कक्षो गहन मालुकाकक्ष, चिर्भटिकाकच्छक इति तु जीवाभिगमचूर्णिकारः । 'किण्हे किण्होभासे' इह यावत्करणादिदं दृश्यं, “नीले नीलोभासे, हरिए हरिओभासे सीए सीओभासे निद्धे निद्धोभासे तिव्वे तिव्वोभासे किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीये सीयच्छाए निद्धे निद्धच्छाए तिव्वे तिव्वच्छाए घणकडियडच्छाए "त्ति कृष्णः- कृष्णवर्ण:अञ्जनवत् स्वरूपेण कृष्णवर्ण एवावभासते द्रष्टृऋणां प्रतिभातीति कृष्णावभास, किल किञ्चिद्वस्तु स्वरूपेण भवत्यन्यादृशं प्रतिभासते तु सन्निधानविप्रकर्षादेः कारणादन्यादृशमिति, एवं क्वचिदसौ नीलो मयूरग्रीवेव क्वचित् हरितः शुकपिच्छवत्, हरितालाभ इति वृद्धा, तथा शीतः स्पर्शत: वल्ल्याद्याक्रान्तत्वादिति च वृद्धा, स्निग्धो न रूक्षः तीव्रो वर्णादिगुणवान् तथा कृष्णः सन् वर्णतः कृष्णच्छाय: छाया च दीप्तिरादित्यकरावरणजनिता वेति, एवमन्यत्रापि 'घणकडियडच्छाए 'त्ति अन्योऽन्यशाखाप्रशाखानुप्रवेशात् घननिरन्तरच्छायो रम्यो महामेघानां निकुरम्ब:- समूहस्तद्वद् यः स महामेघनिकुरम्बभूतः, वाचनान्तरे त्विदमधिकं पठ्यते- 'पत्तिए पुष्फिए फलिए हरियग-रेरिज्जमाणे' हरितकश्चासौ रेरिज्जमाणेत्ति-भृशं राजमानश्च यः स तथा 'सिरीए अईव २ उवसोभेमाणे चिट्ठइत्ति श्रिया - वनलक्ष्म्या अतीव २ उवशोभमानस्तिष्ठति, 'कुसेहि य'त्ति दर्भैः क्वचित् 'कूविएहि य'त्ति पाठः तत्र कूपिकाभिः लिङ्गव्यत्ययात् 'खाणुएहि 'न्ति स्थाणुभिश्च पाठान्तरेण 'खतएहिं 'ति . खातैर्गर्तैरित्यर्थः अथवा 'कूविएहिं 'ति चोरगवेषकै: 'खत्तएहि 'ति खातकैः क्षेत्रस्येति गम्यते चौरैरित्यर्थः अयमभिप्रायो- गहनत्वात् तस्य तत्र चौरा: प्रविशन्ति तद्गवेषणार्थमितरे चेति, संछन्नो- व्याप्तः परिच्छन्न- समन्तात् अन्तः- मध्ये शुषिरः सावकाशत्वात् बहिर्गंभीरो दृष्टेरप्रक्रमणात् ॥ सू० ३७ ॥
तत्थ णं रायगिहे नगरे धण्णे (धणे) नामं सत्थवाहे अड्ढे दित्ते जाव विउलभत्तपाणे, तस्स णं धण्णस्स सत्थवाहस्स भद्दा नामं भारिया होत्था सुकुमालपाणिपाया अहीण-पडिपुण्ण-पंचिदियसरीरा लक्खण- वंजण-गुणोववेया माणुम्माणप्पमाण- पडिपुन्नसुजात-सव्वंगसुंदरंगी ससिसोमागारा कंता पियदंसणा सुरूवा करयल-परिमिय-तिवलियमज्झा कुंडलुल्लिहिय-गंडलेहा कोमुदि-रयणियर-पडिपुण्ण- सोमवयणा सिंगारागार-चारुवेसा जाव पडिरूवा वंझा अवियाउरी जाणुकोप्परमाया यावि होत्था ॥ सूत्रं ३८ ॥
अ. १
हस्ति
भवः
सू. ३२
॥९६॥
Page #97
--------------------------------------------------------------------------
________________
SEE
॥९७
'अड्डे दित्ते' इह यावत्करणादिदं द्रष्टव्यं “विच्छिण्णविउलभवणसयणासणजाणवाहणान्ने बहुदासदासीगोमहिस-गवेलगप्पभूए बहुधणबहुजायरूवरयए का आओगपओगसंपउत्ते विच्छड्डियविउलभत्तपाणे"त्ति व्याख्या त्वस्य मेघकुमार- राजवर्णकवत् भद्रावर्णकस्य तु धारिणीवर्णकवन्नवरं 'करयल'त्ति अनेन पर करयलपरिमियतिवलियमज्झा इति दृश्यं 'वंझ'त्ति अपत्यफलापेक्षया निष्फला 'अवियाउरित्ति प्रसवानन्तरमपत्यमरणेनापि फलतो वन्ध्या भवतीत्यत उच्यते* अवियाउरित्ति- अविजननशीला अपत्यानामत एवाह-जानुकूर्पराणामेव माता-जननी जानुकूपरमाता, एतान्येव शरीरांशभूतानि तस्या: स्तनौ स्पृशन्ति नापत्यमित्यर्थ: अथवा जानुकूर्पराण्येव मात्रा-परप्रणोदे साहाय्ये समर्थ उत्सङ्गनिवेशनीयो वा परिकरो यस्या न पुत्रलक्षण: सा जानुकूर्परमात्रा ॥सू० ३८॥
तस्स णं धण्णस्स सत्थवाहस्स पंथए नाम दासचेडे होत्था सव्वंगसुंदरंगे मंसोवचिते बालकीलावणकुसले यावि होत्था, तते णं से धण्णे सत्थवाहे रायगिहे नयरे बहूणं नगरनिगमसेट्ठिसत्थवाहाणं अट्ठारसण्ह य सेणियप्पसेणीणं बहुसु कज्जेसु य कुडुंबेसु य मंतेसु य जाव चक्खुभूते यावि होत्था, नियगस्सवि य णं कुडुंबस्स बहुसु य कज्जेसु जाव चक्खुभुते यावि होत्था ।।सूत्रं३९ ।। दासचेडे'त्ति दासस्य-भृतकविशेषस्य चेट-कुमारक: दासचेट अथवा दासश्चासौ चेटश्चेति दासचेटः ॥सू० ३९ ॥
तत्थ णं रायगिहे नगरे विजए नामे तक्करे होत्था, पावे चंडालरूवे भीमतर-रुद्दकम्मे आरुसिय-दित्त-रत्तनयणे खरफरुस-महल्ल-विगय-बीभत्थदाढिए असंपुडितउढे उद्धयपइन्नलंबंतमुद्धए भमरराहुवन्ने निरणुक्कोसे निरणुतावे दारुणे पइभए निसंसतिए (निसंसे) निरणुकंपे अहिव्व एगंतदिट्ठिए खुरेव एकंतधाराए गिद्धेव आमिसतल्लिच्छे अग्गिमिव सव्वभक्खे जलमिव सव्वगाही उक्कंचण-वंचण-मायानियडि-कूडकवड-साइसंपओगबहुले चिरनगर-विणट्ठ-दुट्ठ-सीलायारचरित्ते जूयपसंगी मज्जपसंगी भोज्जपसंगी मंसपसंगी दारुणे हियय-दारए (जणहियाकारए) साहसिए संधिच्छेयए उवहिए विस्संभघाती आलीयग-तित्थभेय-लहुहत्थ-संपउत्ते परस्स दव्वहरणंमि निच्चं अणुबद्धे तिव्ववेरे रायगिहस्स नगरस्स बहूणि अइगमणाणि य निग्गमणाणि य दाराणि य अवदाराणि य छिंडिओ य खंडीओ य नगरनिद्धमणाणि य संवट्टणाणि य निव्वट्टणाणि य जूव-खलयाणि य पाणागाराणि य वेसागाराणि य तद्दारट्ठाणाणि य तक्करट्ठाणाणि य तक्करघराणि य सिंगाडगाणि य तियाणि य चउक्काणि य चच्चराणि य नागघराणि य भूयघराणि य जक्खदेउलाणि य सभाणि य पवाणि य पणियसालाणि य सुन्नघराणि य आभोएमाणे २ मग्गमाणे गवेसमाणे, बहुजणस्स छिद्देसु य विसमेसु य विहरेसु य वसणेसु य अन्भुदएसु य उस्सवेसु य पसवेसु य तिहीसु य छणेसु य जन्नेसु य पव्वणीसु य मत्तपमत्तस्स य वक्खित्तस्स य वाउलस्स य
॥१७॥
Page #98
--------------------------------------------------------------------------
________________
अ.१
वाङ्गम्
प्रतिबोध सू. ३३
१९८॥
सुहितस्स य दुक्खियस्स य विदेसत्थस्स य विष्प-वसियस्स य मग्गं च छिदं च विरहं च अंतरं च मग्गमाणे गवेसमाणे एवं च णं विहरति, बहियावि य णं रायगिहस्स नगरस्स आरामेसु य उज्जाणेसु य वाविपोक्खरणी-दीहिया-गुंजालियासरेसु य सरपंतिसु य सरसरपंतियासु य जिण्णुज्जाणेसु य भग्गकूवएसु य मालुयाकच्छएसु य सुसाणएसु य गिरिकंदर-लेण-उवट्ठाणे(णसाले) सु य बहुजणस्स छिद्देसु य जाव एवं च णं विहरति ।सूत्रं ४० ॥
'तक्करे'त्ति चौरः 'पापस्य' पापकर्मकारिण: चाण्डालस्येव रूपं-स्वभावो यस्य स तथा, चण्डालकर्मापेक्षया भीमतराणि-रौद्राणि कर्माणि यस्य स तथा, 'आरुसिय'त्ति आरुष्टस्येव दीप्ते-रक्ते नयने यस्य स तथा, खरपरुषे-अतिकर्कशे महत्यौ विकृते-बीभत्से दंष्ट्रिके-उत्तरोष्ठकेशगुच्छरूपे दशनविशेषरूपे वा यस्य स तथा, असंपुटितौ असंवृतौ वा परस्परालाभौ तुच्छत्वाद्दशनदीर्घत्वाच्च ओष्ठौ यस्य स तथा उद्भूता-वायुना प्रकीर्णा लम्बमाना मूर्धजा यस्य स तथा, भ्रमरराहुवर्ण: कृष्ण इत्यर्थः 'निरनुक्रोशो' निर्दयो 'निरनुतापः' पश्चात्तापरहित: अत एव 'दारुणो' रौद्रः अत एव प्रतिभयो भयजनकः निःसंशयिकः शौर्यातिशयादेवी तत्साधयिष्याम्येवेत्येवंप्रवृत्तिकः पाठान्तरे 'निसंसे'ति नन्-नरान् शंसति-हिनस्तीति नृशंसः निःशंसो वा-विगतश्लाघः, निरणुकंपेत्ति विगतप्राणिरक्षः निर्गता वा जनानामनुकम्पा यत्र स तथा, अहिरिव एकान्ता-ग्राह्यमेवेदं मयेत्येवमेवनिश्चया दृष्टिर्यस्य स तथा खुरेव एगंतधाराए'त्ति एकत्रान्ते-वस्तुभागेऽपहर्तव्यलक्षणे
धारा परोपतापप्रधानवृत्तिलक्षणा यस्य स तथा, यथा क्षुरप्रः एकधारः, मोषकलक्षणैकप्रवृत्तिक एवेति भाव, 'जलमिव सव्वगाहित्ति यथा जलं सर्वं ES स्वविषयापन्नमभ्यन्तरीकरोति तथाऽयमपि सर्वं गृह्णातीति भावः तथा उत्कञ्चनवञ्चनमायानिकृतिकूटकपटैः सह योऽतिसंप्रयोगो-गायं तेन बहुलः-प्रचुरो यः स
तथा, तत्र उर्ध्वं कञ्चनं मूल्याद्यारोपणार्थं उत्कञ्चनं हीनगुणस्य गुणोत्कर्षप्रतिपादनमित्यर्थः वञ्चनं-प्रतारणं माया-परवञ्चनबुद्धिः निकृतिः-बकवृत्त्या
गलकर्तकानामिवावस्थानं कूट-कार्षापणतुलादेः परवञ्चनार्थ न्यूनाधिककरणं कपटं- नेपथ्यभाषाविपयर्यकरणं एभिरुत्कञ्चनादिभिस्सहातिशयेन यः ही 'संप्रयोगो-योगस्तेन यो बहुलः स तथा, यदिवा साशिययेन द्रव्येण कस्तूरिकादिना परस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोगः ततश्चोत्कञ्चनादिभिः सातिसंप्रयोगेण च की र यो बहुलः स तथा, उक्तं च सातिप्रयोगशब्दार्थाय-“सो होइ साइजोगो दव्वं जं छुहिय अन्नदव्वेसु । दोसगुणा वयणेयु य अत्थविसंवायणं कुणइ ॥१
॥"त्ति एकीयं व्याख्यानं,व्याख्यानान्तरं पुनरेवं-उत्कोचनं उत्कोचः निकृतिः-वञ्चनप्रच्छादनार्थं कर्म सातिः-अविश्रम्भः एतत्संप्रयोगे बहुलः, शेषं तथैव,चिरं-बहुकालं म यावत् नगरे नगरस्य वा विनष्टो- विप्लुतः चिरनगरविनष्टः, बहुकालीनो यो नगरविनष्टो भवति स किलात्यन्तं धूतों भवतीत्येवं विशेषितः, तथा दुष्टं शील-स्वभावः
॥१८॥
.
Page #99
--------------------------------------------------------------------------
________________
के आकारः-आकृतिश्चरित्रं च-अनुष्ठानं यस्य स तथा ततः कर्मधारयः द्यूतप्रसङ्गी-छूतासक्तः एवमितराणि, नवरं भोज्यानि खण्डखाद्यादीनि, पुनर्दारुणग्रहणं हृदयदारक व इत्यस्य विशेषणार्थत्वान्न पुनरुक्तं, लोकानां हृदयानि दारयति-स्फोटयतीति हृदयदारकः, पाठान्तरेण 'जणहियाकारए' जनहितस्याकतेंत्यर्थः, 'साहसिकः ही ॥१९॥
अवितर्कितकारी 'सन्धिच्छेदकः' क्षेत्रखानकः 'उपधिको' मायित्वेन प्रच्छन्नचारी 'विश्रम्भघाती' विश्वासघातकः आदीपक:-अग्निदाता तीर्थानि तीर्थभूतदेवद्रोण्यादीनि भिनत्ति द्विधा करोति तद्र्व्यमोषणाय तत्परिकरभेदनेनेति तीर्थमेदः, लघुभ्यां क्रियासु दक्षाभ्यां हस्ताभ्यां संप्रयुक्तो यः स तथा, ततः पदत्रयस्य कर्मधारयः, परस्य द्रव्यहरणे नित्यमनुबद्धः प्रतिबद्ध इत्यर्थ; 'तीव्रवैरः' अनुबद्धविरोधः 'अतिगमनानि' प्रवेशमार्गान् 'निर्गमनानि' निस्सरणमार्गन् 'द्वाराणि' प्रतोल्यः 'अपरद्वाराणि' द्वारिकाः 'छिण्डी:' छिण्डीकाः वृत्तिच्छिद्ररूपाः 'खण्डी:' प्राकाराच्छिद्ररूपाः नगरनिर्द्धमनानि-नगरजलनिर्गमक्षालान् 'संवर्तनानि'
मार्गमिलनस्थानानि 'निवर्तनानि' मार्गनिर्घटनस्थानानि सई 'द्यूतखलकानि' द्यूतस्थण्डिलानि पानागाराणि मद्यगेहानि वेश्यागाराणि' वेश्याभवनानि तस्करस्थानानि शून्यदेवकुलागारादीनि तस्करगृहाणि'
र तस्करनिवासान् शृङ्गाटकादीनि प्राग् व्याख्यातानि सभाः जनोपवेशनस्थानानि प्रपाः जलस्थानानि, लिङ्गव्यत्ययश्च प्राकृतत्वात्, ‘पणितशालाः' हट्टान् . शून्यगृहाणि-प्रतीतानि 'आभोगयन्' पश्यन् 'मार्गयन्' अन्वयधर्मपर्यालोचनतः 'गवेषयन्' व्यतिरेकधर्मपर्यालोचनतः बहुजनस्य 'छिद्रेषु' 5
प्रविरलपरिवारत्वादिषु चौरप्रवेशावकाशेषु 'विषमेषु' तीव्ररोगादिजनितातुरत्वेषु 'विधुरेषु' इष्टजनवियोगेषु 'व्यसनेषु' राज्याधुपप्लवेषु तथा 'अभ्युदयेषु' है राज्यलक्ष्यादिलाभेषु 'उत्सवेषु' इन्द्रोत्सवादिषु प्रसवेषु' पुत्रादिजन्मसु 'तिथिषु' मदनत्रयोदश्यादिषु'क्षणेषु' बहुलोकभोजनदानादिरूपेषु यज्ञेषु'नागादिपूजासु
'पर्वणीषु' कौमुदीप्रभृतिषु अधिकरणभूतासु मत्तः पीतमद्यतया प्रमत्तश्च प्रमादवान् यः स तथा तस्य बहुजनस्येति योगः, 'व्याक्षिप्तस्य' प्रयोजनान्तरोपयुक्तस्य कि व्याकुलस्य च नानाविधकार्याक्षेपेण सुखितस्य दुःखितस्य च विदेशस्थस्य च देशान्तरस्थस्य विप्रोषितस्य च देशान्तरं गन्तुं प्रवृत्तस्य मार्ग च' पन्थानं 'छिद्रं
च' अपद्वारं 'विरहं च' विजनं अन्तरं अन्तरं च- अवसरमिति आरामादिपदानि प्राग्वत् 'सुसाणेसु यत्ति श्मशानेषु 'गिरिकन्दरेषु' गिरिरन्ध्रेषु 'लयनेषु' गिरिवर्तिपाषाणगृहेषु उपस्थानेषु' तथाविधमण्डपेषु बहुजनस्य छिद्रेष्वित्यादि पुनरावर्तनीयं यावद् ‘एवं च णं विहरइत्ति ॥ सू० ४० ॥ * स भवति सातियोगो यद् द्रव्यमन्यद्रव्येषु क्षिप्त्वा । दोषगुणान् वचनेषु च अथविसंवादनं करोति ॥ १ ॥
॥१९॥
Page #100
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
राधनं सू. ३४
॥१००
तते णं तीसे भद्दाए भारियाए अन्नया कयाई पुव्वत्तावरत्त-कालसमयंसि कुडुंबजागरियं जागरमाणीए अयमेयारूवे अज्झथिए जाव समुपज्जित्था-अहं धण्णेण सत्थवाहेण सद्धि बहूणि वासाणि सद्दफरिसरसगंधरूवाणि माणुस्सगाई कामभोगाइं पच्चणुभवमाणी विहरामि, नो चेव णं अहं दारगं वा दारिगं वा पयाया(पया)मि तं धन्नाओ णं ताओ अम्मयाओ जाव सुलद्धे णं माणुस्सए जम्मजीवियफले तासिं अम्मयाणं जासिं मन्ने णिगयकुच्छिसंभूयाति थणदुद्धलुद्धयातिं महुरसमुल्लावगातिं मम्मणपयंपियातिं थणमूलकक्खदेसभागं अभिसरमाणात मुद्धयाइं थणयं पिवंति ततो य कोमलकमलोवभेहिं हत्थेहिं गिहिऊणं उच्छंगे निवेसियाई देंति समुल्लावए पिए सुमहुरे पुणो २ मंजुलप्पभणिते, तं अहन्नं अधन्ना अपुन्ना अलक्खणा अकयपुन्ना एत्तो एगमवि न पत्ता, तं सेयं मम कल्लं पाउप्पभायाए रयणीए जाव जलंते धण्णं सत्थवाहं आपुच्छित्ता धण्णेणं सत्थवाहेणं अब्भणुनाया समाणी सुबहुं विपुलं असणपाणखातिमसातिम उवक्खडावेत्ता सुबहुं पुष्फवस्थगंधमल्लालंकारं गहाय बहूहि मित्तनाति-नियग-सयण-संबंधि-पिरजणमहिलाहिं सद्धि संपरिवुडा जाई इमाई रायगिहस्स नगरस्स बहिया णागाणि य भूयाणि य जक्खाणि य इंदाणि य खंदाणि य रुद्दाणि य सेवाणि य वेसमणाणि य तत्थ णं बहूणं नागपडिमाण य जाव वेसमणपडिमाण य महरिहं पुष्फच्चणियं करेत्ता जाणुपायपडियाए एवं वइत्तए-जइ णं अहं देवाणुप्पिया! दारगं वा दारिगं वा पयायामि तो णं अहं तुन्भं जायं च दायं च भायं च अक्खयणिहिं च अणुवड्रेमित्ति कट्ट उवातियं उवाइत्तए एवं संपेहेति २ कल्लं जाव जलंते जेणामेव धण्णे सत्थवाहे तेणामेव उवागच्छति उवागच्छित्ता एवं वदासी-एवं खलु अहँ देवाणुप्पिया ! तुब्भेहिं सद्धि बहूई वासातिं जाव देंति समुल्लावए सुमहुरे पुणो २ मंजुलप्पभणिते तण्णं अहं अहन्ना अपुन्ना अकयलक्खणा एतो एगमवि न पत्ता, तं इच्छामि णं देवाणुप्पिया! तुन्भेहिं अब्भणुन्नाता समाणी विपुलं असणं ४ जाव अणुवड्डेमि उवाइयं करेत्तए१ ।
तते णं धण्णे सत्थवाहे भई भारियं एवं वदासी-ममपि य णं खलु देवाणुप्पिए ! एस चेव मणोरहे-कहं णं तुमं दारगं दारियं वा पयाएज्जसि ?, भद्दाए सत्थवाहीए एयमट्ठमणुजाणति, तते णं सा भद्दा सत्थवाही धण्णेणं सत्थवाहेणं अब्भणुन्नाता समाणी हट्ठतुट्ठ जाव हयहियया विपुलं असणपाणखातिमसातिमं उवक्खडावेति २ त्ता सुबहु पुष्फगंध-वस्थमल्लालंकारं गेण्हति २ सयाओ गिहाओ निग्गच्छति २ रायगिहं नगरं मज्झंमज्झेणं निग्गच्छति २त्ता जेणेव पोक्खरिणी तेणेव उवागच्छति २ पुक्खरिणीए तीरे सुबहु पुष्फ जाव मल्लालंकारं ठवेइ २ पुक्खरिणि ओगाहइ २ जलमज्जणं करेति जलकीडं करेति २ ण्हाया कयबलिकम्मा उल्लपडसाडिगा जाई तत्थ उप्पलाइं जाव
॥१०॥
Page #101
--------------------------------------------------------------------------
________________
॥१०१॥
सहस्सपत्ताई ताई गिण्हइ २ पुक्खरिणीओ पच्चोरुहइ २ तं सुबहुं पुष्फगंधमल्लं गेण्हति २ जेणामेव नागघरए य जाव वेसमणघरए य तेणेव उवागच्छंति २ तत्थ णं नागपडिमाण यजाववेसमणपडिमाण य आलोए पणामं करेइईसिं पच्चुन्नमइ २ लोमहत्थगं परामुसइ २ नागपडिमाओ य जाव वेसमणपडिमाओ य लोमहत्थेणं पमज्जति उदगधाराए अब्भुक्खेति २ पम्हल-सुकुमालाए गंधकासाईए गायाई लूहेइ २ महरिहं वत्थारुहणं च मल्लारुहणं च गंधारुहणं च चुन्नारुहणं च वन्नारुहणंच करेति २ जाव धूवं डहति २ जानुपायपडिया पंजलिउडा एवं वदासी-जइ णं अहं दारगं वा दारिगं वा पयायामि तो णं अहं जायं च जाव अणुवड्डेमित्ति कट्ट उवातियं करेति २ जेणेव पोक्खरिणी तेणेव उवागच्छति २ विपुलं असणं ४ आसाएमाणी जाव विहरति, जिमिया जाव सुइभूया जेणेव सए गिहे तेणेव उवागया अदुत्तरं च णं भद्दा सत्थवाही चाउद्दसट्ठमुद्दिवपुन्नमासिणीसु विपुलं असणं ४ उवक्खडेति २ बहवे नागा य जाव वेसमणा य उवायमाणी जाव एवं च णं विहरति २
॥सूत्रं ४१॥ __'कुडुंबजागरियं जागरमाणीए'त्ति कुटुम्बचिन्ताया जागरणं-निद्राक्षय: कुटुम्बजागरिका, द्वितीयायास्तृतीयार्थत्वात् तया 'जाग्रत्या' विबुध्यमानया, अथवा कुटुम्बजागरिकां जाग्रत्या: 'पयायामि'त्ति प्रजनयामि ‘यासिं मन्ने' इत्यत्र तासां सुलब्धं जन्म जीवितफलं अहं 'मन्ये' वितर्कयामि यासां
निजककुक्षिसंभूतानीत्येवमक्षरघटना कार्या, निजकुक्षि-संभूतानि डिम्भरूपाणि इति गम्यते, स्तनदुग्धलुब्धकानि मधुरसमुल्लापकानि मन्मनं-स्खलत्प्रजल्पितं येषां - तानि तथा स्तनमूलात्कक्षादेशभागमभिसरन्ति-संचरन्ति स्तनजं पिबन्ति, ततश्च कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गे निवेशितानि ददति समुल्लापकान्
सुमधुरान्, 'एत्तो एगमवि न पत्त'त्ति इत: पूर्वं एकमपि- डिम्भकविशेषण- कलापादेकमपि विशेषणं न प्राप्ता, बहिया नागघराणि येत्यादि प्रतीतं, 'जण्णुपायवडिय'त्ति जानुभ्यां पादपतिता जानुपादपतिता जानुनी भुवि विन्यस्य प्रणतिं गतेत्यर्थः । 'जायं वे'त्यादि याग-पूजां दायं- पर्वदिवसादौ दानं भागंलाभांशं अक्षयनिधि-अव्ययं भाण्डागारं अक्षयनिधिं वा-मूलधनं येन जीर्णीभूतदेवकुलस्योद्धारः करिष्यते अक्षीणिकां वा प्रतीतां वर्द्धयामि-पूर्वकाले अल्पं सन्तं महान्तं करोमीति भावः ‘उववाइय'ति उपयाच्यते-मृग्यते स्म यत्तत् उपयाचित- ईप्सितं वस्तु ‘उपयाचितुं' प्रार्थयितुं १ ।
- 'उल्लपडसाडय'त्ति स्नानेनार्दै पटशाटिके उत्तरीयपरिधानवस्त्रे यस्याः सा तथा 'आलोएत्ति दर्शने नागादिप्रतिमानां प्रणामं करोति, तत: प्रत्युन्नमति, ई लोमहस्तं-प्रमार्जनीकं परामृशति' गृह्णाति, ततस्तेन ता: प्रमार्जयति 'अब्भुक्खेइत्ति अभिषिञ्चति वस्त्रारोपणादीनि प्रतीतानि २ ॥सू०४१ ॥
॥१०१॥
Page #102
--------------------------------------------------------------------------
________________
जाताधर्मउचाइम
॥१०२
गुन्नाय नाता समासत्थवाहपाजावपति
____तते णं सा भद्दा सत्थवाही अन्नया कयाइ केणति कालंतरेणं आवनसत्ता जाया यावि होत्था, तते णं तीसे अदाए सस्थवाहीए दोसु मासेसु वीतिक्कतेसु ततिए मासे वट्टमाणे इमेयारूवे दोहले पाउब्भूते-धन्नाओ णं ताओ अम्मयाओ जाव कयलक्खणाओ णं ताओ अम्मयाओ जाओ णं विउलं असणं ४ सुबहुयं पुष्फवत्थ-गंधमल्लालंकारं गहाय मित्तनाति-नियग-सयण-संबंधि-परियणनयरमहिलियाहि य सद्धि संपरिवुडाओ रायगिहं नगरं मज्झंमज्झेणं निग्गच्छंति २ जेणेव पुक्खरिणी तेणेव उवागच्छंति २ पोखरिणीं ओगाहिंति २ ण्हायाओ कयबलिकम्माओ सव्वालंकारविभूसियाओ विपुलं असणं ४ आसाएमाणीओ जाव पडिभुंजेमाणीओ दोहलं विणेति एवं संपेहेति २ कल्लं जाव जलंते जेणेव धण्णे सत्थवाहे तेणेव उवागच्छति २ घण्णं सत्थवाहं एवं वदासी-एवं खलु देवाणुप्पिया! मम तस्स गन्भस्स जाव विणेति तं इच्छामि णं देवाणुप्पिया! तुब्भेहिं अब्भणुन्नाता समाणी जाव विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह, तते णं सा भद्दा सत्थवाही धण्णेणं सत्थवाहेणं अब्भणुन्नाया समाणी हट्ठतुट्ठा जाव विपुलं असणं ४ जाव ण्हाया जाव उल्लपडसाडगा जेणेव नागघरते जाव धूवं दहति २ पणामं करेति पणामं करेत्ता जेणेव पोक्खरिणी तेणेव उवागच्छति २ तते णं ताओ मित्तनाति जाव नगरमहिलाओ भई सत्थवाहिं सव्वालंकारविभूसितं करेंति, तते णं सा भद्दा सत्थवाही ताहि मित्तनाति-नियगसयण-संबंधिपरिजण-णगरमहिलियाहिं सद्धिं तं विपुलं असणं ४ जाव परि जमाणी य दोहलं विणेति २ जामेव दिसि पाउन्भूता तामेव दिसि पडिगया तते णं सा भद्दा सत्थवाही संपुन्नडोहला जाव तं गम्भं सुहंसुहेणं परिवहति, तते णं सा भद्दा सत्थवाही णवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण (य) राइंदियाणं सुकुमालपाणिपादं जाव दारगं पयाया, तते णं तस्स दारगस्स अम्मापियरो पढमे दिवसे जातकम्मं करेंति २ तहेव जाव विपुलं असणं ४ उवक्खडावेंति २ तहेव मित्तनाति नियय सयण-संबंधि-परियण-नगर-महिलियाहि य भोयावेत्ता अयमेयारूवं गोन्नं गुण-निष्फन्नं नामधेज्जं करेंति जम्हा णं अम्हं इमे दारए बहूणं नागपडिमाण य जाव वेसमणपडिमाणा य उवाइयलद्धे णं ते होड़ णं अम्हं इमे दारए देवदिन्ननामेणं, तते णं तस्स दारगस्स अम्मापियरो नामधिज्जं करेंति देवदिन्नेत्ति, तते णं तस्स दारगस्स अम्मापियरो जायं च दायं च भायं च अक्खयनिहिं च अणुवडेति ॥सूत्रं ४२॥ _ 'चाउद्दसी'त्यादौ 'उद्दिट्ठि'ति अमावस्या 'आवनसत्ते'ति आपन्न-उत्पन्न: सत्त्वो-जीवो गर्भे यस्याः सा तथा ॥सू.४२ ॥
॥१०॥
Page #103
--------------------------------------------------------------------------
________________
॥१०३ ॥
तते णं से पंथए दासचेडए देवदिन्नस्स दारगस्स बालग्गाही जाए, देवदिन्नं दारयं कडीए गेण्हति २ बहूहि डिभएहि य डिंभगाहि य दारएहि य दारियाहि य कुमारएहि अकुमारियाहि य सद्धि संपरिवुडे अभिरममाणे अभिरमति । तते णं सा भद्दा सत्थवाही अन्नया कयाई देवदिन्नं दारयं ण्हायं कयबलिकम्मं कयकोउय-मंगल-पायच्छित्तं सव्वालंकारभूसियं करेति पंथयस्स दासचेडयस्स हत्थयंसि दलयति तते णं से पंथए दासचेडए भद्दाए सत्थवाहीए हत्थाओ देवदिन्नं दारगं कडिए गिण्हति २ सयातो गिहाओ पडिनिक्खमति २ बहूहि डिभएहि य डिभियाहि यजाव कुमारियाहि यसद्धिं संपरिबुडे जेणेव रायमग्गे तेणेव उवागच्छइ २ देवदिन्नं दारगं एगते ठावेति २ बहूर्हि डिभएहि य जाव कुमारियाहि य सद्धिं संपरिवुडे पमत्ते यावि होत्था विहरति १।।
इमं च णं विजए तक्करे रायगिहस्स नगरस्स बहूणि बाराणि य अवदाराणि य तहेव जाव आभोएमाणे मग्गेमाणे गवेसेमाणे जेणेव देवदिन्ने दारए तेणेव उवागच्छइ २ देवदिन्नं दारगं सव्वालंकारविभूसियं पासति पासित्ता देवदिन्नस्स दारगस्स आभरणालंकारेसु मुच्छिए गढिए गिद्धे अज्झोववन्ने पंथयं दासचेडं पमत्तं पासति २ दिसालोयं करेति करेत्ता देवदिन्नं दारगं गेण्हति २ कक्खंसि अल्लियावेति २ उत्तरिज्जेणं पिहेइ २ सिग्घं तुरियं चवलं चेतियं रायगिहस्स नगरस्स अवदारेणं निग्गच्छति २ जेणेव जिण्णुज्जाणे जेणेव भग्गकूवए तेणेव
उवागच्छति २ देवदिन्नं दारयं जीवियाओ ववरोवेति २ आभरणालंकारं गेण्हति २ देवदिन्नस्स दारगस्स सरीरगं निप्पाणं निच्चेटुं क जीवियविप्पजढं भग्गकूवए पक्खिवति २ जेणेव मालुयाकच्छए तेणेव उवागच्छति २ मालुयाकच्छयं अणुपविसति २ निच्चले निष्फंदे
तुसिणीए दिवसं खिवेमाणे चिट्ठति २ ॥ सू० ४३ ॥
डिम्भदारककुमारकाणामल्पबहुबहुतरकालकृतो विशेष: मूर्च्छितो-मूढो गतविवेकचैतन्य इत्यर्थ: 'प्रथितो' लोमतन्तुभि: संदर्भित: 'गृद्ध' आकाङ्क्षावान् 'अभ्युपपन्नः' अधिकं तदेकाग्रतां गत इति,शीघ्रादीनि एकार्थिकानि शीघ्रतातिशयख्यापनार्थानि निष्प्राणं-उच्छ्वासादिरहितं निश्चेष्टं-व्यापाररहितं जीवविप्पजति आत्मना विप्रमुक्तं निश्चलो-गमनागमनादिवर्जित: निष्पन्दो हस्ताद्यवयवचलनरहित: तूष्णीको-वचनरहित:'क्षेपयन्' प्रेरयन् ॥ सू० ४३ ॥
तते णं से पंथए दासचेडे तओ मुहुत्तंतरस्स जेणेव देवदिन्ने दारए ठविए तेणेव उवागच्छति २ देवदिन्नं दारगं तंसि ठाणंसि अपासमाणे
रोयमाणे कंदमाणे विलवमाणे देवदिन्नदारगस्स सव्वतो समंता मग्गणगवेसणं करेइ २ देवदिन्नस्स दारगस्स कत्थइ सुतिं वा खुति वा पउत्तिं प्र वा अलभमाणे जेणेव सए गिहे जेणेव धण्णे सत्थवाहे तेणेव उवागच्छति २ घण्णं सत्थवाहं एवं वदासी-एवं खलु सामी ! भद्दा सत्थवाही
॥१०३॥
Page #104
--------------------------------------------------------------------------
________________
MOM
ज्ञाताधर्मकच्चाङ्गम
॥१०४॥
नशन सू.३५
देवदिन्नं दारयं ण्हायं जाव मम हत्थंसि दलयति तते णं अहं देवदिन्नं दारयं कडीए गिण्हामि २ जाव मग्गणगवेसणं करेमि तं न णज्जति णं सामि ! देवदिन्ने दारए केणइ (णीइए वा) हते वा अवहिए वा अवखित्ते वा पायवडिए धण्णस्स सत्थवाहस्स एतमटुं निवेदेति १ ।
तते णं से धण्णे सत्थवाहे पंथयदासचेडयस्स एतमढे सोच्चा णिसम्म तेण य महया पुत्तसोएणाभिभूते समाणे परसुणियत्तेव चंपगपायवे धसत्ति धरणीयलंसि सव्वेगेहिं सन्निवइए तते णं से धण्णे सत्थवाहे ततो मुहुत्तंतरस्स आसत्थे पच्छागयपाणे देवदिन्नस्स दारगस्स सव्वतो समंता मग्गणगवेसणं करेति देवदिन्नस्स दारगस्स कत्थइ सुई वा खुइंवा पउत्तिं वा अलभमाणे जेणेव सए गिहे तेणेव उवागच्छइ २ महत्थं पाहुडं गेण्हति २ जेणेव नगरगुत्तिया तेणेव उवागच्छति २ तं महत्थं पाहुडं उवणति उवणतित्ता एवं वयासी-एवं खलु देवाणुप्पिया! मम पुत्ते भद्दाए भारियाए अत्तए देवदिन्ने नाम दारए इढे जाव उंबर-पुष्फंपिव दुल्लहे सवणयाए किमंग पुण पासणयाए?, तते णं सा भद्दा देवदिन्नं ण्हायं सव्वालंकारविभूसियं पंथगस्स हत्थे दलाति जाव पायवडिए तं मम निवेदेति, तं इच्छामि णं देवाणुप्पिया! देवदिन्नदारगस्स सव्वओ समंता मग्गणगवेसणं कयं २ । तएणं ते नगरगोत्तिया धण्णेणं सत्थवाहेणं एवं वुत्ता समाणा सन्नद्धबद्धवम्मियकवया उप्पीलियसरासणवट्टिया जाव गहियाउहपहरणा धण्णेणं सत्थवाहेणं सद्धिं रायगिहस्स नगरस्स बहूणि अतिगमणाणि य जाव पवासु य मग्गणगवेसणं करेमाणा रायगिहाओ नगराओ पडिनिक्खमंति २ जेणेव जिण्णुज्जाणे जेणेव भग्गकूवए तेणेव उवागच्छति २ देवदिन्नस्स दारगस्स सरीरगं निप्पाणं निच्चेटुंजीव(जीविय, जाव,) विप्पजढं पासंति २ हा हा अहो अकज्जमितिकट्ट देवदिन्नं दारगं भग्गकूवाओ उत्तारेंति २ घण्णस्स सत्थवाहस्स हत्थेणं दलयंति ३ ॥सूत्रं ४४॥
'श्रुति' वार्तामात्रं 'क्षुतं' तस्यैव संबन्धिनं शब्दं तच्चिह्न वा 'प्रवृत्ति' व्यक्ततरवार्ता, नीतो मित्रादिना स्वगृहे अपहृतश्चौरेण आक्षिप्त:- उपलोभितः । 'परसुनियत्तेव्व'त्ति परशुना-कुठारेण निकृत्त:- छिन्नो य: स तथा तद्वत् 'नगरगोत्तिय'त्ति नगरस्य गुप्ति-रक्षां कुर्वन्तीति नगरगुप्तिका:- आरक्षका:
'सन्नद्धबद्धवम्मियकवयत्ति सनद्धा:- संहननीभिः कृतसन्नाहा: बद्धा-कसाबन्धनेन वर्मिताश्च-अङ्गरक्षीकृता: शरीरारोपणेन कवचा:- कङ्कटा यैस्ते तथा तत: मात कर्मधारयः अथवा वर्मितशब्द: क्वचिन्नाधीयत एव, 'उप्पीलियसरासणपट्टिया' उत्पीडिता-आक्रान्ता गुणेन शरासनं-धनुस्तल्लक्षणा पट्टिका यैस्ते तथा, अथवा इसक
उत्पीडिता-बद्धा शरासनपट्टिका-बाहुपट्टको यैस्ते तथा, दृश्यते च धनुर्धराणां बाहौ चर्मपट्टबन्ध इति, इह स्थाने यावत्करणादिदं दृश्यं “पिणद्धगेवेज्जा SMS बद्धआविद्धविमलवरचिंधपट्टा" पिनद्धानि-परिहितानि ग्रैवेयकाणि-ग्रीवारक्षाणि यैस्ते तथा, बद्धो गाढीकरणेन आविद्ध-परिहितो मस्तके विमलो वरचिह्नपट्टो की
Page #105
--------------------------------------------------------------------------
________________
॥१०५॥
। यैस्ते तथा तत: कर्मधारय: 'गहियाउहपहरणा' गृहीतान्यायुधानि प्रहरणाय-प्रहारदानाय यैस्ते तथा, अथवाऽऽयुधप्रहरणयोः क्षेप्याक्षेप्यकृतो विशेषः, ससक्खंति र ससाक्षि ससाक्षिणोऽध्यक्षान् विधायेत्यर्थः ॥सू०४४ ॥
तते णं ते नगरगुत्तिया विजयस्स तक्करस्स पयमग्ग-मणुगच्छमाणा जेणेव मालुयाकच्छए तेणेव उवागच्छंति २ मालुयाकच्छयं अणुपविसंति २ विजय तक्कर ससक्खं सहोढं सगेवेज्जं जीवग्गाहं गिण्हंति २ अट्ठिमुट्ठि-जाणुकोप्पर-पहार-संभग्ग-महियगत्तं करेंति २ अवउडगबन्धणं करेंति २ देवदिन्नगस्स दारगस्स आभरणं गेहंति २ विजयस्स तक्करस्स गीवाए बंधति र मालुयाकच्छगाओ पडिनिक्खमंति २ जेणेव रायगिहे नगरे तेणेव उवागच्छंति २ रायगिहं नगरं अणुपविसंति २ रायगिहे नगरे सिंघाडगतियचउक्कचच्चर- महापहपहेसु कसप्पहारे ये लयप्पहारे य छिवापहारे य निवाएमाणा २ छारं च धूलिं च कयवरं च उवरिं पक्किरमाणा २ महया २ सद्देणं उग्घोसेमाणा एवं वदंति-एस णं देवाणुप्पिया ! विजए नामं तक्करे जाव गिद्धे विव आमिसभक्खी बालघायए बालमारए, तं नो खलु देवाणुप्पिया! एयस्स केति राया वा रायपुत्ते वा रायमच्चे वा अवरज्झति एत्थडे (नन्नत्थ) अप्पणो सयाति कम्माइं अवरझंतित्तिकट्ट जेणामेव चारगसाला तेणामेव उवागच्छंति २ हडिबंधणं करेंति २ भत्तपाणनिरोहं करेंति २ तिसंझं कसप्पहारे य जाव निवाएमाणा २ विहरंति १।
तते णं से धण्णे सत्थवाहे मित्तनाति-नियगसयण-संबंधिपरियणेणं सद्धिं रोयमाणे जाव विलवमाणे देवदिन्नस्स दारगस्स सरीरस्स महया 8 इड्डीसक्कारसमुदएणं निहरणं करेति २ बहूई लोतियातिं मयगकिच्चाई करेति २ केणइ कालंतरेणं अवगयसोए जाए यावि होत्था २ ॥सूत्रं
'सहोढं'ति समोषं 'सगेवेज्जति सह प्रैवेयकेण-ग्रीवाबन्धनेन यथा भवति तथा गृह्णन्ति 'जीवग्गाहं गिण्हंति'त्ति जीवतीति जीवस्तं जीवन्तं गृह्णन्ति का अस्थितुष्टिजानुकूपरैस्तेषु वा ये प्रहारास्तै: संभग्नं-मथितं मोटितं-जर्जरितं गात्रं-शरीरं यस्य स तथा तं कुर्वन्ति 'अवउडगबंधणं'ति अवझोटनेन अपमोटनेन उ कृकाटिकाया: बाह्वोश्च पश्चाद्भागनयनेन बन्धनं यस्य स तथा तं कुर्वन्ति 'कसप्पहारे यत्ति वर्धताडनानि 'छिव'त्ति श्लक्ष्णः कष: 'लता' कम्बा 'बालघातकः' 43
प्रहारदानेन 'बालमारकः' प्राणवियोजनेन । 'रायमच्चे'त्ति राजामात्यः 'अवरज्झइत्ति अपराध्यति अनर्थं करोति 'नन्नत्थ'त्ति नत्वन्यत्रेत्यर्थः, वाचनान्तरे त्विदंब ब नाधीयत एव ॥सू० ४५ ॥
Page #106
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाङ्गम्
||१०६ ॥
तते णं से धण्णे सत्यवाहे अन्नया कयाई लहूसरांसि रायावराहंसि संपलत्ते जाए यावि होत्था, तते णं ते नगरगुत्तिया धण्णं सत्थवाहं गेण्हंति २ जेणेव चारगे तेणेव उवागच्छंति २ चारगं अणुपवेसंति २ विजएणं तक्करेणं सद्धि एगयओ हडिबंधणं करेंति । तते णं सा भद्दा भारिया कल्लं जाव जलते विपुलं असणं ४ उवक्खडेति २ भोयणपडिए (पिडए) का(भ) रेति २ भोयणाइं पक्खिवति लंछियमुद्दियं करेइ २ एगं च सुरभिवारिपडिपुत्रं दगवारयं करेति २ पंथयं दासचेडं सद्दावेति २ एवं वदासी-गच्छ णं तुमं देवाणुप्पिया ! इमं विपुलं असणं ४ गहाय चारगसालाए धण्णस्स सत्थवाहस्स उवणेहि, तते णं से पंथए भद्दाए सत्यवाहीए एवं वृत्ते समाणे हट्टतुट्टे तं भोयणपिडयं तं च सुरभिवरवारिपडिपुन्नं दगवारयं गेण्हति २ सयाओ गिहाओ पडिनिक्खमति २ रायगिहे नगरे मज्झमज्झेणं जेणेव चारगसाला जेणेव धन्ने सत्थवाहे तेणेव उवागच्छति २ भोयणपिडयं ठावेति २ उल्लंछति २ त्ता भायणाई गेण्हति २ भायणाई धोवेति २ हत्थसोयं दलयति २ धणं सत्थवाहं तेणं विपुलेणं असणपाणखाइमसाइमेण परिवेसति, तते णं से विजए तक्करे धण्णं सत्थवाहं एवं वदासी-तुमण्णं देवाणुप्पिया ! मम एयाओ विपुलातो असणपाणखाइमसाइमाओ संविभागं करेहि १ ।
ततेां से धणे सत्थवाहे विजयं तक्करं एवं वदासी- अवि याई विजया ! एयं विपुलं असणं ४ कायाणं वा सुणगाणं वा दलज्जा उक्करुडियाए वा णं छड्डेज्जा नो चेव णं तव पुत्तघायगस्स पुत्तमारगस्स अरिस्स वेरियस्स पडिणीयस्स पच्चामित्तस्स एत्तो विपुलाओ असणपाणखाइमसाइमाओ संविभागं करेज्जामि, तते णं से धण्णे सत्थवाहे तं विपुलं असणं ४ आहारेति २ तं पंथयं पडिविसज्जेति, तते से पंथ दास तं भोयणपिड़गं गिण्हति २ जामेव दिसि पाउब्भूते तामेव दिसिं पडिगए, तते णं तस्स धण्णस्स सत्यवाहस्स तं विपुलं असणं ४ आहारियस्स समाणस्स उच्चारपासवणे णं उव्वाहित्था, तते णं से धण्णे सत्यवाहे विजयं तक्करं एवं वदासी- एहि ताव विजया ! एगंतमवक्कमामो जेणं अहं उच्चारपासवणं परिट्ठवेमि, तते णं से विज्जए तक्करे घण्णं सत्यवाहं एवं वयासी तुब्धं देवाणुप्पिया ! विपुलं असणं ४ आहारियस्स अत्थि उच्चारे वा पासवणे वा ममन्नं देवाणुप्पिया ! इमेहिं बहूहिं कसप्पहारेहि य जाव लयापहारेहि य तण्हाए य छुहाए परब्भवमाणस्स णत्थि केइ उच्चारे वा पासवणे वा तं छंदेणं तुमं देवाणुप्रिया ! एगंते अवक्कमित्ता उच्चारपासवणं परिद्ववेहि, तते णं से धण्णे सत्थवाहे विजएणं तक्करणं एवं वुत्ते समाणे तुसिणीए संचिट्ठति २ ।
EMRAN SMR MM,
मेघस्य
सद्गतिः
सु. ३६
SERMB SMEROMB
३ ॥१०६ ॥
Page #107
--------------------------------------------------------------------------
________________
॥१०७॥
तते णं से धंण्णे सत्थवाहे मुहत्तंतरस्स बलियतरागं उच्चरपासवणेणं उव्वाहिज्जमाणे विजयं तक्करं एवं वदासी-एहि ताव विजया ! जाव अवक्कमामो, तते णं से विजए घण्णं सत्थवाहं एवं वदासी-जइणं तुम देवाणुप्पिया! ततो विपुलाओ असणपाणखाइमसाइमाओ संविभागं करेहि ततोऽहं तुमेहिं सद्धि एगंतं अवक्कमामि, तते णं से धण्णे सत्थवाहे विजयं एवं वदासी-अहन्नं तुब्मं ततो विपुलाओ असणपाणखाइम-साइमाओ संविभागं करिस्सामि, तते णं से विजए धण्णस्स सत्थवाहस्स एयमटुं पडिसुणेति तते णं से विजए धण्णेणं सद्धि एगते अवक्कमेति उच्चारपासवणं परिट्ठवेति आयंते चोक्खे परमसुइभूए तमेव ठाणं उवसंकमित्ताणं विहरति, तते णं सा भद्दा कल्लं जाव जलते विपुलं असणं ४ जाव परिवेसेति, तते णं से धण्णे सत्थवाहे विजयस्स तक्करस्स ततो विपुलाओ असणपाणखाइमसाइमाओ संविभागं करेति, तते णं से धण्णे सत्थवाहे पंथयं दासचेडं विसज्जेति, तते णं से पंथए भोयणपिडयं गहाय चारगाओ पडिनिक्खमति २ रायगिहं नगरं मज्झमज्झेणं जेणेव सए गेहे जेणेव भद्दा भारिया तेणेव उवागच्छइ २त्ता भई सत्थवाहिणि एवं वयासी-खलु देवाणुप्पिए! धण्णे सत्थवाहे तर हे)व पुत्तधायगस्स जाव पच्चामित्तस्स ताओ विपुलाओ असणपाणखाइमसाइमाओ संविभागं करेति ३ ॥सूत्रं ४६ ॥
स्वकानि निरुपचरितानि नोपचारेणात्मन: सम्बन्धीनि 'लहुस्सगंसि'त्ति लघु: स्व-आत्मा स्वरूपं यस्य स लघु-स्वक:-अल्पस्वरूप: राज्ञि विषये अपराधोय राजापराधस्तत्र 'संप्रलप्तः' प्रतिपादित: पिशुनैरिति गम्यते । 'भोयणपडिय'त्ति भोजनस्थालाद्याधारभूतं वंशमयं भाजनं पिटकं तत् करोति, सज्जीकरोतीत्यर्थः
पाठान्तरेण भरेइत्ति पूरयति पाठान्तरेण भोजनपिटके करोति अशनादीनि 'लाञ्छितं' रेखादिदानतो मुद्रितं कृतमुद्रादिमुद्रं 'उल्लंछेइत्ति विगतलाञ्छनं करोति शो 'परिवेशयति' भोजयति, अवि याईति अपि: संभावने आइंति भाषायां अरे- शत्रोर्वैरिण:- सानुबन्ध-शत्रुभावस्य प्रत्यनीकस्य-प्रतिकूलवृत्तेः प्रत्यमित्रस्य-वस्तु
२ प्रति अमित्रस्य 'धण्णस्स'त्ति कर्मणि षष्ठि उच्चारप्रश्रवणं कर्तृ णामित्यलङ्कारे 'उव्वाहित्थ'त्ति उद्बाधयति स्म, एहि तावे'त्यादि, आगच्छ तावदिति भाषामात्रे हे विजय ! एकान्तं-विजनमपक्रमामो- याम: 'जेणं ति येनाहमुच्चारादि परिष्ठापयामीति 'छंदेणं'ति अभिप्रायेण यथारुचीत्यर्थः ॥सू. ४६ ॥
तते णं सा भद्दा सत्थवाही पंथयस्स दासचेडयस्स अंतिए एयमढे सोच्चा आसुरुत्ता रुट्ठा जाव मिसिमिसेमाणा धण्णस्स सत्थवाहस्स पओसमावज्जति तते णं से धण्णे सत्थवाहे अन्नया कयाई मित्तनातिनियगसयण-संबंधिपरियणेणं सएण य अत्थसारेणं रायकज्जातो अप्पाणं मोयावेति २ चारगसालाओ पडिनिक्खमति २ जेणेव अलंकारियसभा तेणेव उवागच्छति २ अलंकारियकम्मं करेति करावेति २ जेणेव पुक्खरिणी तेणेव उवागच्छति २ अह (अहाकय) धोयमट्टियं गेण्हति पोक्खरिणीं ओगाहति २ जलमज्जणं करेति २ ण्हाए कयबलिकम्मे
|१०७॥
Page #108
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाम
॥१०८॥
जाव रायगिहं नगरं अणुपविसति २ रायगिहनगरस्स मज्झमझेणं जेणेव सए गिहे तेणेव पधारेत्थ गमणाए। तते णं तं धण्णं सत्थवाह एज्जमाणं पासित्ता रायगिहे नगरे बहवे नियग-सेट्ठि-सत्थवाह-पभितओ आढ़ति परिजाणंति सक्कारेंति सम्माणेति अब्भुट्ठति सरीरकुसलं
अ.२ पुच्छति।
संघाटातते णं तं से धण्णे जेणेव सए गिहे तेणेव उवागच्छति २ जाविय से तत्थ बाहिरिया परिसा भवति तंजहा-दासाति वा पेस्साति वा भियगाइ
ध्ययन
सू.३७ वा भाइल्लगाइ वा, सेवि य णं धण्णं सत्थवाहं एज्जंतं पासति २ पायवडियाए खेमकुसलं पुच्छंति, जावि य से तत्थ अन्भंतरिया परिसा भवति, तंजहा- भायाइ वा पियाइ वा भायाति वा भगिणीति वा, सावि य णं धण्णं सत्थवाहं एज्जमाणं पासति २ आसणाओ अब्भुटेति २ कई कंठाकंठियं अवयासिय बाहप्पमोक्खणं करेति २।
तते णं से धण्णे सत्थवाहे जेणेव भद्दा भारिया तेणेव उवागच्छति, तते णं सा भद्दा धण्णं सत्थवाहं एज्जमाणं पासति पासित्ता णो आढाति नो परियाणाति अणाढायमाणी अपरिजाणमाणी तुसिणीया परम्मुही संचिट्ठति, तते णं से धण्णे सत्थवाहे भई भारियं एवं वदासी-किन्नं तुब्भं देवाणुप्पिए! न तुट्ठी वा न हरिसे वा नाणंदे वा जं मए सएणं अत्थसारेणं रायकज्जातो अप्पाणं विमोतिए, तते णं सा भद्दा धण्णं सत्थवाहं एवं वदासी- कहनं देवाणुप्पिया! मम तुट्ठी वा जाव आणंदे वा भविस्सति ? जेणं तुम मम पुत्तघायगस्स जाव पच्चामित्तस्स ततो विपुलातो असणपाणखाइमसाइमाओ संविभागं करेसि, तते णं से धण्णे भई एवं वदासी-नो खल देवाणप्पिए! धम्मोत्ति वा तवोत्ति वा कयपडिकइया वा लोगजत्ताति वा नायएति वा घाडिएति वा सहाएति वा सुहिति वा ततो विपुलातो असणपाणखाइमसाइमाओ संविभागे कए नन्नत्थ सरीरचिंताए।
तते णं सा भद्दा धण्णेणं सत्थवाहेणं एवं वुत्ता समाणी हट्ठ जाव आसणातो अब्भुट्ठति कंठाकंठिं अवयासेति खेमकुसलं पुच्छति २ ण्हाया जाव पायच्छित्ता विपुलाति भोगभोगाई भुंजमाणी विहरति । तते णं से विजए तक्करे चारगसालाए तेहिं बंधेहिं वहेहिं कसप्पहारेहि य जाव तण्हाए य छुहाए य परब्भवमाणे कालमासे कालं किच्चा नरएसुनेरइयत्ताए उववन्ने । से णं तत्थ नेरइए जाते काले कालोभासे जाव वेयणं
॥१०८॥ पच्चणुभवमाणे विहरइ, से णं ततो उव्वट्टित्ता अणादीयं अणवदग्गं दीहमद्धं चाउरंत-संसारकंतारं अणुपरियट्टिस्सति, एवामेव जंबू! जे णं अम्हं निग्गंथो वा निग्गंथी वा आयरियउवज्झायाणं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पव्वतिए समाणे विपुलमणिमुत्तिय-धणकणग-रयणसारेणं लुब्मति सेविय एवं चेव ४ ॥सूत्रं४७ ॥
Page #109
--------------------------------------------------------------------------
________________
।
'अलंकारियसहन्ति यस्यां नापितादिभिः शरीरसत्कारो विधीयते अलङ्कारिककर्म-नखखण्डनादि दासा-गृहदासीपुत्राः प्रेष्या-ये तथाविधप्रयोजनेषु नगरान्तरादिषु प्रेष्यन्ते भृतकाये आबालत्वात्पोषिता: 'भाइल्लग'त्ति ये भागं लाभस्य लभन्ते ते, क्षेमकुशल-अनर्थानुद्भवानर्थप्रतिघातरूपं,कण्ठे च कण्ठे च गृहीत्वा
कण्ठाकण्ठि, यद्यपि व्याकरणे युद्धविषय एवैवंविधोऽव्ययीभाव इष्यते तथापि योगविभागादिभिरेतस्य साधुशब्दता दृश्येति, 'अवयासिय'त्ति आलिङ्गय ET बाष्पप्रमोक्षणं-आनन्दाश्रुजलप्रमोचनं २। और 'नायए वे'त्यादि, नायक:- प्रभुायदो वा-न्यायदर्शी ज्ञातको वा-स्वजनपुत्रक इतिरूपदर्शने वा विकल्पे 'घाडिय'त्ति सहचारी सहाय:- साहाय्यकारी
सुहृद्-मित्रं । 'बंधेहि यत्ति बन्धो रज्ज्वादिबन्धनं 'वधो' यष्ट्यादिताडनं कशप्रहारादयस्तु तद्विशेषा: 'काले कालोभासे' इत्यादि काल: कृष्णवर्ण: काल
एवावभासते द्रष्टऋणां कालो वाऽवभासो दीप्तिर्यस्य स कालावभासः इह यावत्करणादिदं दृश्यं 'गम्भीरलोमहरिसे भीमे उत्तासणए परमकण्हे वण्णेणं, से णं तत्थ कई निच्चं भीए निच्चं तत्थे निच्चं तसिए निच्चं परमसुहसम्बद्धं नरगं'ति तत्र गम्भीरो- महान् रोमहषों-भयसंभूतो रोमाञ्चो यस्य यतो वा सकाशात् स तथा, दूध किमित्येवमित्याह- 'भीमो' भीष्मः अत एवोत्रासकारित्वादुत्त्रासकः एतदपि कुत इत्याह- परम-कृष्णो वर्णेनेति, परां-प्रकृष्टां अशुभसंबद्धां-पापकर्मणोपनीतां S, 'अणाइय' मित्यादि, अनादिकं 'अणवदग्गं'ति अनन्तं 'दीहमद्धति दीर्घार्द्ध-दीर्घकालं दीर्घावं वा-दीर्घमार्ग चातुरंतं-चतुर्विभागं संसार एव कान्तारं-अरण्यं पूर्ण संसारकान्तारमिति । इतोऽधिकृतं ज्ञातं ज्ञापनीये योजयन्नाह-एवमेव- विजयचौरवदेव 'सारे णं'ति सारे णमित्यलङ्कारे करणे तृतीया वेयं, लुभ्यते-लोभी भवति, EE 'सेवि एवं चेव'ति सोऽपि प्रवजितो विजयदेवो नरकादिकमुक्तरूपं प्राप्नोति ४ ॥सू.४७ ॥
तेणं कालेणं तेणं समएणं धम्मघोसा नाम थेरा भगवंतो जातिसंपन्ना २ जाव पुव्वाणुपुब्बि चरमाणे जाव जेणेव रायगिहे नगरे जेणेव । गुणसिलए चेतिए जाव अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया धम्मो कहिओ, तते णं तस्स धण्णस्स सत्थवाहस्स बहुजणस्स अंतिए एतमढे सोच्चा णिसम्म इमेतारूवे अज्झस्थिते जाव समुपज्जित्था-एवं खलु भगवंतो जातिसंपन्ना इहमागया इह संपत्ता तं इच्छामि णं थेरे भगवंते वंदामि नमसामि बहाते जाव सुद्धप्पावेसातिं मङ्गल्लाइं वत्थाई पवरपरिहिए पायविहारचारेणं जेणेव गुणसिले चेतिए जेणेव थेरा भगवंतो तेणेव उवागच्छति २ वंदति नमसति १। तते णं थेरा धण्णस्स विचित्तं धम्ममातिक्खंति, तते णं से धण्णे सत्थवाहे धम्म सोच्चा एवं वदासी- सद्दहामि णं भंते ! निग्गंथे पावयणे
Page #110
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाम
॥११०
जाव पव्वतिए जाव बहूणि वासाणि सामन्नपरियागं पाउणित्ता भत्तं पच्चक्खातित्ता मासियाए संलेहणाए सर्द्वि भत्ताइं अणसणाए छेदेइ २ त्ता कालमासे कालं किच्चा सोहम्मे कप्ये देवत्ताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं चत्तारि पलिओवमाई ठिती पन्नत्ता, तत्थ णं धण्णस्स देवस्स चत्तारि पलिओवमाई ठिती पण्णत्ता, से णं धण्णे देवे ताओ देवलोयाओ आउक्खएणं ठितीक्खएणं भवक्खएणं अणंतरं चयं चइत्ता महाविदेहे वासे सिज्झिहिति जाव सव्वदुक्खाणमंतं करेहिति २ ॥सूत्रं ४८ ॥ ___ जहा णं जंबू! घण्णेणं सत्थवाहेणं नो धम्मोत्ति वा जाव विजयस्स तक्करस्स ततो विपुलाओ असण-पाणखाइमसाइमाओ संविभागे सार्ववाह
सू. ३८-३ कए नन्नत्थ सरीरसारक्खणट्ठाए, एवामेव जंबू! जे णं अम्हं निग्गंथे वा २ जाव पव्वतिए समाणे ववगयण्हाणुम्मद्दण- पुष्फगंधमल्लालंकारविभूसे इमस्स ओरालियसरीरस्स नो वन्नहेउं वा रूवहेउं वा विसयहेउं वा असणं ४ आहारमाहारेति, नन्नत्थ णाणदंसणचरित्ताणं वहणयाए१।
से णं इहलोए चेव बहूणं समणाणं समणीणं सावगाण य साविगाण य अच्चणिज्जे जाव पज्जुवासणिज्जे भवति, परलोएवि य णं नो बहूणि हत्थच्छेयणाणि य कन्नच्छेयणाणि य नासाछेयणाणि य एवं हिययउप्पायणाणि य वसणुप्पाडणाणि य उल्लंबणाणि य पाविहिति अणातीयं च णं अणवदग्गं दीहं जाव वीति-वतिस्सति जहा व से धण्णे सत्थवाहे ! एवं खलु जंबू ! समणेणं जाव दोच्चस्स नायज्झयणस्स
अयमढे पण्णत्तेत्तिबेमि २॥सूत्रं ४९ ॥ बितीयंणं अज्झयणं समत्तं ॥२॥ 8 'जहा ण'मित्यादिनाऽपि ज्ञातमेव ज्ञापनीये नियोजितं, 'नन्नत्थ सरीरसारक्खणट्ठाए'त्ति न शरीरसंरक्षणार्थादन्यत्र तदर्थमेवेत्यर्थ; 'जहा व से धण्णे'त्ति
दृष्टान्तनिगमनं, इह पुनर्विशेषयोजनामिमामभिदधति बहुश्रुता:- इह राजगृह-नगरस्थानीयं मनुष्यक्षेत्रं धन्यसार्थवाहस्थानीय: साधुजीवः विजयचौरस्थानीयं शरीरं मूल पुत्रस्थानीय निरुपमनिरन्तररानन्द-निबन्धनत्वेन संयमो, भवति ह्यसत्प्रवृत्तिकशरीरात्संयमविघात, आभरणस्थानीया; शब्दादि विषया; तदर्थप्रवृत्तं हि शरीरं या संयमविघाते प्रवर्तेते, हडिबन्दस्थानीयं जीवशरीरयोरविभागेनावस्थानं राजस्थानीया: कर्मपरिणाम: राजपुरुषस्थानीयाः कर्मभेदा: लघुस्वकापराधस्थानीया
मनुष्यायुष्कबन्धहेतव; मूत्रादिमलपरिस्थानीया: प्रत्युपेक्षणादयो व्यापारा; यतो भक्तादिदानाभावे यथासौ विजय: प्रश्रवणादिव्युत्सर्जनाय न प्रवर्त्तितवान् एवं व शरीरमपि निरशनं प्रत्युपेक्षणादिषु न प्रवर्तत्ते, पान्थकस्थानीयो मुग्धसाधु; सार्थवाहीस्थानीया आचार्या; ते हि विवक्षितसाधुं भक्तादिभि: शरीरमुपष्टम्भयन्तं बाई
११०॥
Page #111
--------------------------------------------------------------------------
________________
साध्वन्तरादुपश्रुत्योपालम्भयन्ति विवक्षितसाधुनैव निवेदिते वेदनावैयावृत्त्यादिके भोजनकारणे परितुष्यन्ति चेति, पठ्यते च “सिवसाहणेसु आहारविरहिओ जं धान वट्टए देहो। तम्हा घण्णोव्व विजय साहू तं तेण पोसेज्जा ।।" [शिवसाधनेषु आहारविरहितो यन्न प्रवर्तते देहः । तस्मात् धन्य इव विजयं साधुस्तत् तेन छ इस पोषयेत् ॥१॥] 'एवं खल्वि'त्यादि निगमनं' इतिशब्द: समाप्तौ ब्रवीमीति पूर्ववदेवेति ॥सू. ४९ ॥
ज्ञाताधर्मकथायां विवरणतो द्वितीयमध्ययनं समाप्तमिति ॥
॥इति द्वितीयं संघाटज्ञाताध्यनम्॥२॥
का
॥३॥ अथ अण्डकाख्यं तृतीयमध्ययनम् ॥ अथ तृतीयमण्डकाख्यमध्ययनं, तस्य च पूर्वेण सहायं सम्बन्धः-अनन्तराध्ययने साभिष्वङ्गस्य निरभिष्वङ्गस्य च दोषगुणानभिदधता चारित्रशुद्धिर्विधेयतयोपदिष्टा, इह तु शङ्कितस्य निःशङ्कस्य च तानभिदधता संयमशुद्धेरेव हेतुभूता सम्यक्त्वशुद्धि-विधेयतयोपदिश्यते इत्येवंसंबन्धस्यास्येदमुपक्षेपसूत्र
जति णं भंते! समणेणं भगवया महावीरेणं दोच्चस्स अज्झयणस्स णायाधम्मकहाणं अयमढे पन्नते तइअस्स अज्झयणस्स के अटे कि पण्णत्ते?, एखं खलु जंबू! तेणं कालेणं २ चंपा नामं नयरी होत्था वन्नओ तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए सुभूमिभाए नाम उज्जाणे होत्था सव्वोउए (य) सुरम्मे नंदणवणे इव सुहसुरभि-सीयलच्छायाए समणुबद्धे तस्स णं सुभूमिभागस्स उज्जाणस्स उत्तरओ एगदेसंमि मालुयाकच्छए वन्नओ, तत्थ णं एगा वरमऊरी दो पुढे परियागते पिटुंडीपंडुरे (पंडरे) निव्वणे निरुवहए भिन्नमुट्ठिप्पमाणे मऊरी अंडए पसवति २ सतेणं पक्खवाएणं सारक्खमाणी संगोवमाणी संविटेमाणी विहरति १।
१११॥
Page #112
--------------------------------------------------------------------------
________________
तत्थ णं चंपाए नयरीए दुवे सत्थवाहदारगा परिवसंति तंजहा-जिणदत्तपुत्ते य सागरदत्तपुत्ते य, सहजायया सहवडियया सहपंसुकीलियया
सहदारदरिसी अन्नमन्न- मणुरत्तया अन्नमन-मणुव्वयया अन्नमन्नच्छंदाणुवत्तया अन्नमन्नहियतिच्छियकारया अन्नमन्नेसु गिहेसु किच्चाई ज्ञाताधर्म- करणिज्जाई पच्चणुभवमाणा विहरन्ति २ ॥ सूत्रं ५०॥ कथाङ्गम्
'जइण'मित्यादि एवं खल्वि'त्यादि, प्रकृताध्ययनसूत्रं च समस्तं कण्ठ्यं नवरं सव्वोउए'त्ति सर्वे ऋतवोवसन्तादय: तत्संपाद्यकुसुमादिभावानां वनस्पतीनां विजयए समुद्भवात् यत्र तत्तथा, क्वचित् 'सव्वोउयत्ति दृश्यते, तेन च 'सवोउयपुष्फफलसमिद्धे इत्येतसूचितं, अत एव सुरम्यं नन्दनवन-मेरोद्वितीयवनं तद्वत् शुभा सुखा र कई वा सुरभि:शीतला च या छाया तया समनुबद्धं-व्याप्तं'दो पुढे'इत्यादि, द्वे-द्विसंख्ये पुष्टे-उपचिते पर्यायेण-प्रसवकालक्रमेणागते पर्यायागते प्राकृतत्वेन यकारलोपात्
परियागएत्ति भणितं, पिष्टस्य-शालिलोट्टस्य उण्डी-पिण्डी पिष्टोण्डी तद्वत् पाण्डुरे ये ते तथा, निर्बणे-व्रणकै रहिते निरुपहते-वातादिभिदनुपहते भिन्ना-मध्यशुषिरा धू या मुष्टिः सा प्रमाणं ययो: ते भिन्नमुष्टिप्रमाणे मयूर्या अण्डके मयूराण्डके न कुर्कुट्या अण्डके प्रसूते-जनयति, संरक्षयन्ती-पालयन्ती सङ्गोपायन्ती-स्थगयन्ती पीईसंवेष्टयन्ती-पोषयन्ती १ । र सहजातौ जन्मदिनस्यैकत्वात् सहवृद्धौ-समेतयोवृद्धिमुपगतत्वात् सहपांशुक्रीडितकौ समानबालभावत्वात् सहदारदर्शिनौ समानयौवनारम्भत्वात् सहैव
एकावसर एवजातकामविकारतया दारान्-स्वकीये २ भायें तथाविधदृष्टिभिर्दृष्टवन्तौ अथवा सह-सहितौ सन्तौ अन्योऽन्यगृहयोद्वरि पश्यत: तत्प्रवेशनेनेत्येवंशीलौ यौ तौ तथा, एतच्चानन्तरोक्तं स्वरूपमन्योऽन्यानुरागे सति भवतीत्याह-अन्योऽन्यमनुरक्तौ-स्नेहवन्तौ अत एवान्योऽन्यमनुव्रजत इत्यन्योऽन्यानुव्रजौ, एवं
छन्दोऽनुवर्त्तकौ-अभिप्रायानुवर्तिनौ एवं हृदयेप्सितकारको 'किच्चाई करणीयाईति कर्त्तव्यानि यानि प्रयोजनानीत्यर्थ: अथवा कृत्यानि-नैत्यिकानि मर, करणीयानि-कादाचित्कानि 'प्रत्यनुभवन्तौ' विदधानौ २ ॥सू. ५० ॥ ___तते णं तेसिं सत्थवाहदारगाणं अन्नया कयाई एगतओ सहियाणं समुवागयाणं सन्निसन्नाणं सन्निविट्ठाणं इमेयारूवे मिहोकहासमुल्लावे
समुप्पज्जित्था-जन्नं देवाणुप्पिया! अम्हं सुहं वा दुक्खं वा पव्वज्जा वा विदेसगमणं वा समुष्पज्जति तन्नं अम्हेहि एगयओ समेच्चा (संहिच्चा) णित्थरियव्वंतिकट्ट अन्नमन्नमेयारूवं संगारं पडिसुणेति २ सकम्मसंपउत्ता जाया यावइ होत्था ॥सूत्रं ५१॥
॥११२॥ कि 'एगउत्ति क्वचिदेकस्मिन् देशे सहितयो-मिलितयोः समुपागतयोरेकतरस्य गृहे सन्निषण्णयो:-उपविष्टयो: संनिविष्टयो:-संहततया स्थिरसुखासनतया च ।
र व्यवस्थितयोमिथ: कथा-परस्परकथा तस्यां समुल्लापो-जल्पो य: स तथा समुत्पद्यत, समेच्च'त्ति समेत्य पाठान्तरे 'संहिच्च'त्ति संहत्य सह संभूय 'संगारं'ति सङ्केतं कर र 'पडिसुणेति'त्ति अभ्युपगच्छतः ॥सू. ५१ ॥
Page #113
--------------------------------------------------------------------------
________________
।।११३ ।।
तत्थ णं चंपाए नयरीए देवदत्ता नामं गणिया परिवसइ अड्डा जाव भत्तपाणा चउसट्ठि-कलापंडिया चउसट्ठि-गणियागुणोववेया अउत्त विसेसे रममाणी एक्कवीस - रतिगुणप्पहाणा बत्तीस - पुरिसोवयार-कुसला णवंग-सुत्त पडिबोहिया अट्ठारस- देसी भासा-विसारया सिंगारागार चारुवेसा संगयगयहसिय भणिय-विहिय- विलाससललिय संलावविउण- जुत्तोवयारकुसला (सुंदरथणजघण-वयण-चरण- नयण लावण्ण-रूवजोव्वण-विलासकलिया) ऊसियझया सहस्सलंभा विदिन्नछत्तचामरबालवियणिया कन्नीरहप्पयाया यावि होत्था बहूणं गणियासहस्साणं आहेवच्चं जाव विहरति १ ।
तते णं तेसिं सत्यवाहदारगाणं अन्नया कदाइ पुव्वा (पच्चा) वरण्ह-कालसमयंसि जिमियभुत्तुत्तरागयाणं समाणाणं आयन्ताणं चोक्खाणं परमसुतिभूयाणं सुहासणवरगयाणं इमायारूवे मिहोकहासमुल्लावे समुप्पज्जित्था, तं सेयं खलु अम्हं देवाणुप्पिया ! कल्लं जाव जलते विपुलं असणं ४ उवक्खडावेत्ता तं विपुलं असणं ४ धूवपुप्फगंधवत्थं गहाय देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पच्चणुभवमाणाणं विहरित्तएत्तिकट्ट अन्नमन्नस्स एयमट्टं पडिसुर्णेति २ कल्लं पाउब्भूए कोडुंबियपुरिसे सद्दावेंति २ एवं वदासी- गच्छह णं देवाणुप्पिया ! विपुलं असणं उवक्खडेह २ तं विपुलं असणं ४ धूवपुष्पं गहाय जेणेव सुभूमिभागे उज्जाणे जेणेव णंदापुक्खरिणी तेणामेव उवागच्छह २ नंदापुक्खरिणीतो अदूरसामंते थूणामंडवं आहणह २ आसित - सम्मज्जितोवलित्तं सुगंध जाव कलियं करेह २ अम्हे पडिवालेमाणा २ चिट्ठह जाव चिट्ठति २ ।
तए णं सत्थवाहदारगा दोच्चंपि कोडुंबियपुरिसे सद्दावेंति २ एवं वदासी खिप्पामेव लहुकरण-जुत्तजोतियं (जुत्तएहिं) समखुरवालिहाणं समलिहिय-तिक्खग्ग-सिंगएहिं (जंबूनयमयकलावजुत्तपइविसिट्ठएहिं ) रययामयघंटसुत्तरज्जु- पवरकंचणखचियणत्थ- पग्गहोवग्गहितेहिं नीलुप्पल-कयामेलएहिं पवरगोण-जुवाणएहिं नाणामणिरयण-कंचण- घंटियाजाल - परिक्खित्तं पवरलक्खणोववेयं (सुजात जुत्तउज्जुग पसत्थसुविरइयनिम्मिय) जुत्तमेव पवहणं उवणेह, तेऽवि तहेव उवणेंति, तते णं से सत्थवाह - दारगा व्हाया जाव सरीरा पवहणं दुरूहंति २ जेणेव देवदत्ताए गणियाए गिहं तेणेव उवागच्छंति २ त्ता पवहणातो पच्चोरुहति २ देवदत्ताए गणियाए गिहं अणुपविसेंति ३ ।
तते णं सा देवदत्ता गणिया सत्थवाहदारए एज्जमाणे पासति २ हट्ट २ जाव आसणाओ अब्भुट्टेति २ सत्तट्ठ पदातिं अणुगच्छति २ ते सत्थवाहदारए एवं वदासी-संदिसंतु णं देवाणुप्पिया ! किमिहागमणप्पतोयणं ?, तते णं ते सत्थवाहदारगा देवदत्तं गणियं एवं वदासी- इच्छामो
।।११३ ।।
Page #114
--------------------------------------------------------------------------
________________
जाताधर्म
कथाङ्गम् ।
॥११४॥
णं देवाणुप्पिए! तुम्हेहिं सद्धि सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पच्चणुब्भवमाणा विहरित्तए, तते णं सा देवदत्ता तेसिं सत्थवाह-दारगाणं एतमट्ठ पडिसुणेति २ ण्हाया कयकिच्चा किं ते पवर जाव सिरिसमाणवेसा जेणेव सत्थवाहदारगा तेणेव समागया,
तते णं ते सत्थवाहदारगा देवदत्ताए गणियाए सद्धिं जाणं दुरूहति २ चपाए नयरीए मझमज्झेणं जेणेव नंदापुक्खरिणी तेणेव उवागच्छंति २ पवहणातो पच्चोरुहंति २ नंदापोक्खरिणीं ओगाहिंति २ जलमज्जणं करेंति जलकीडं करेंति ण्हाया देवदत्ताए सद्धिं पच्चुत्तरंति जेणेव थूणामंडवे तेणेव उवागच्छंति २ थूणामंडवं अणुपविसंति २ सव्वालंकारविभूसिया आसत्था वीसत्था सुहासणवरगया देवदत्ताए सद्धि तं
मनोरथाः
सू.४१ विपुलं असणं ४ धूवपुष्फगंधवत्थं आसाएमाणा विसाएमाणा परिभुंजेमाणा एवं चणं विहरंति, जिमियभुत्तुत्तरागयावि यणं समाणा देवदत्ताए सद्धि विपुलार्ति माणुस्सगाई कामभोगाई भुंजमाणा विहरंति ४ ॥सूत्रं ५२ ॥
'चउसट्ठी'त्यादि, चतुःषष्टिकला: गीतनृत्यादिका: स्त्रीजनोचिता वात्स्यायनप्रसिद्धा: चतुःषष्टिगणिकागुणा: आलिङ्गनादिकानामष्टानां क्रियाविशेषाणां HS प्रत्येकमष्टभेदत्वात्, एतेऽपि वात्स्यायनप्रसिद्धा, एवं विशेषादयोऽपि, 'नवंगसुत्तपडिबोहिय'त्ति प्राग्वत् नवयौवनेति भावः 'संगयगयहसिय' इत्येनेदं सूचितं
संगयगयहसियभणिय-विहियविला- ससललिय-संलावनिउणजुत्तोवयारकुसला' व्याख्या त्वस्य पूर्ववत्, वाचनान्तरे त्विदमधिकं RPसुंदरथणजघण-वयण-चरणनयणलावण्ण-रूवजोव्वणविलासकलिया' उच्छ्रितध्वजा सहस्रैर्भाट्यां लाभो यस्याःसा तथा, वितीर्णानि राज्ञा छत्रचामराणि
वालवीजनिका च-चामरविशेषो यस्याः सा तथा, कीरथ:-प्रवहणविशेषस्तेन प्रयातं-गमनं यस्याः सा तथा, कीरथो हि ऋद्धिमतां केषांचिदेव भवतीति सोऽपि प तस्या अस्तीत्यतिशयप्रतिपादनार्थोऽपिशब्द इति १।
स्थूणाप्रधानो वस्त्राच्छादितो मण्डप: स्थूणामण्डप: 'आहणह'त्ति निवेशयतेति भाव; २।
'लघुकरणे'त्यादि,लघुकरणं गमनादिका शीघ्रक्रिया दक्षत्वमित्यर्थः तेन युक्ता ये पुरुषास्तैोजित-यन्त्रयूपादिभि: सम्बन्धितं यत्तत्तथा प्रवहणमिति सम्बन्ध, पाठान्तरेण लहुकरणजुत्तएहिं'ति तत्र लघुकरणेन-दक्षत्वेन युक्तौ-योजितौ यौ तौ तथा ताभ्यां,ककार इह स्वार्थिक; गोयुवभ्यां युक्तमेव प्रवहणमुपनयतेति सम्बन्ध, समखुर वालधनौ-समानशफपुच्छौ समे-तुल्ये लिखिते-शस्त्रेणापनीतबाह्यत्वक्के तीक्ष्णे शृङ्गे ययोस्तौ तथा, तत: कर्मधारय; ताभ्यां, वाचनान्तरे न
'जंबूणयमय-कलावजुत्तपइविसिट्ठएहिं जम्बूनदमयौ-सुवर्णमयौ कलापौ-कण्ठाभरणविशेषौ यौको च-यूपेन सह कण्ठसंयमनरज्जू प्रतिविशिष्टे ययोस्तौ च न तथा ताभ्यां, रजतमयौ-रूप्यविकारौ घण्टे ययोस्तौ तथा, सूत्ररज्जुके-कासिकसूत्रदवरकमय्यौ वरकनकखचिते ये नस्ते-नासिकान्यस्तरज्जुके तयोः प्रग्रहेण-रश्मिना शक
Page #115
--------------------------------------------------------------------------
________________
अवगृहीतकौ-बद्धौ यौ तथा तत: कर्मधारयोऽत: ताभ्यां, नीलोत्पलकृतापीडाभ्यां आपीड-शेखर, प्रवरगोयुवभ्यां, नानामणिरत्नकाञ्चनघण्टिकाजालेन परिक्षिप्तं
प्रवरलक्षणोपेतं, वाचनान्तरेऽधिकमिदं 'सुजातजुगजुत्त-उज्जुगपसत्थ-सुविरइयनिम्मियं ति तत्र सुजातं-सुजातदारुमयं युगं-यूप: युक्तं-संगतं ऋजुकं-सरलं ॥११५ ॥ प्रशस्तं-शुभं सुविरचितं-सुघटितं निर्मितं-निवेशितं यत्र तत्तथा, युक्तमेव-सम्बद्धमेव प्रवहणं-यानं परिदक्षगन्त्रीत्यर्थ: ३ । 'किन्ते जाव सिरी'त्यादि व्याख्यातं
धारिणीवर्णके ४ ॥सू.५२॥
तते णं ते सत्थवाहदारगा पुवा(पच्छा) वरण्ह-कालसमयंसि देवदत्ताए गणियाए सद्धि थूणामंडवाओ पडिनिक्खमंति २ हत्थसंगेल्लीए कई सुभूमिभागे बहूसु आलिघरएसु य कयलीघरेसु य लयाघरएसु य अच्छणघरएसु य पेच्छणघरएसु य पसाहणघरएसु य मोहणघरएसु य
सालघरएस य जालघरएस य कुसुमघरएस य जाव उज्जाणसिरिं पच्चणुभवमाणा विहरंति ॥सूत्रं ५३॥ S 'हत्थसंगेल्लीए'त्ति अन्योऽन्यं हस्तावलम्बनेन, 'आलिघरसु य कयलिघरएस य' आलीकदल्यौ वनस्पतिविशेषौ, 'लताघरएम य'
लता:-अशोकादिलता 'अच्छणघरएसु य' अच्छणंति-आसनं, पेच्छणघरएसु य' प्रेक्षणं-प्रेक्षणकं, 'पसाहणघरएसु य' प्रसाधनं-मण्डनं, 'मोहणघरएसु य' मोहनं-निधुवनं, 'सालघरएसु य' साला:-शाखा: अथवा शाला-वृक्षविशेषः, 'जालघरएसु य' जालगृहं-जालकान्वितं, 'कुसुमघरएसु या कुसुमप्रायवनस्पतिगृहेष्वित्यर्थः; 'क्वचित्कद, लीगृहादिपदानि यावच्छब्देन सूच्यन्त इति ॥ सू.५३॥
तते णं ते सत्थवाहदारया जेणेव से मालुयाकच्छए तेणेव पहारेत्थ गमणाए, तते णं सा वणमऊरी ते सत्थवाहदारए एज्जमाणे पासति २ भीया तत्था तसिया उब्बिग्गा पलाया महया २ सद्देणं केकारवं विणिम्मुयमाणी २ मालुयाकच्छाओ पडिनिक्खमति २ एमंसि रुक्खमा(डा)लयंसि ठिच्चा ते सत्थवाहदारए मालुयाकच्छयं च अणिमिसाए ट्ठिीए पेहमाणी २ चिट्ठति १।
तते णं ते सत्थवाहदारगा अण्णमन्नं सद्दावेंति २ एवं वदासी-जहा ओ णं देवाणुप्पिया! एसा वणमऊरी अम्हे एज्जमाणा पासित्ता भीता तत्था तसिया उब्बिग्गा पलाया महता २ सद्देणं जाव अम्हे मालुयाकच्छयं च पेच्छमाणी २ चिट्ठति तं भवियव्वमेत्थ कारणेणंतिकट्ट मालुयाकच्छयं अंतो अणुपविसंति २ तत्थ णं दो पुढे परियागये जाव पासित्ता अन्नमन्नं सद्दावेंति २ एवं वदासी-सेयं खलु देवाणुप्पिया! अम्हे इमे वणमऊरीअंडए साणं जाइमंताणं कुक्कुडियाणं अंडएसु अ पक्खिवावेत्तए, तते णं ताओ जातिमन्ताओ कुक्कुडियाओ ताए अंडए सए य अंडए सएणं पक्खवाएणं सारक्खमाणीओ संगोवेमाणीओ विहरिस्संति, तते णं अम्हं एत्थं दो कीलावणगा मऊरपोयगा
॥११५ ॥
Page #116
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाङ्गम्
अ२
॥११६ ॥
जन्म
सू.४२
भविस्संतित्तिकट्ट अन्नमन्नस्स एतमटुं पडिसुणेति २ सए सए दासचेडे सद्दावेंति २ एवं वदासी-गच्छह णं तुब्भे देवाणुप्पिया! इमे अंडए गहाय सगाणं जाइमंताणं कुक्कुडीणं अंडएसु पक्खिवह जाव तेवि पक्खिवेंति २।
तते णं सत्थवाहदारगा देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पच्चणुभवमाणा विहरित्ता तमेव जाणं दुरूढा समाणा जेणेव चंपानयरीए जेणेव देवदत्ताए गणियाए गिहे तेणेव उवागच्छंति २ देवदत्ताए गिहं अणुपविसंति २ देवदत्ताए गणियाए विपुलं जीवियारिहं पीइदाणं दलयंति २ सक्कारेंति २ सम्माणति २ देवदत्ताए गिहातो पडिनिक्खमंति २ जेणेव सयाई २ गिहाइं तेणेव उवागच्छंति २ सकम्मसंपउत्ता जाया यावि होत्था ३ ॥सूत्रं ५४॥
तते णं जे से सागरदत्तपुत्ते सत्थवाहदारए से णं कल्लं जाव जलंते जेणेव से वणमऊरीअंडए तेणेव उवागच्छति २ तंसि मऊरीअंडयंसि संकिते कंखिते वितिगिच्छा-समावन्ने भेयसमावन्ने कलुससमावन्ने किन्नं ममं एत्थ किलावणमऊरीपोयए भविस्सति उदाहु णो भविस्सइत्तिकट्ट तं मउरीअंडयं अभिक्खणं २ उव्वत्तेति परियत्तेत्ति आसारेति संसारेति चालेति फंदेइ घट्टेति खोभेति अभिक्खणं २ कन्नमूलंसि टिट्टियावेति, तते णं से मऊरीअंडए अभिक्खणं २ उव्वत्तिज्जमाणे जाव टिट्टियावेज्जमाणे पोच्चडे जाते यावि होत्था २।
तते णं से सागरदत्तपुत्ते सत्थवाहदारए अन्नया कयाई जेणेव से मऊरअंडए तेणेव उवागच्छति २ तं मऊरीअंडयं पोच्चडमेव पासति २ अहो णं मम एस कीलावणए मऊरीपोयए ण जाएत्तिकट्ट ओहतमण जाव झियायति । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा आयरिय-उवज्झायाणं अंतिए पव्वतिए समाणे पंचमहव्वएसु छज्जीवनिकाएस निग्गथे पावयणे संकिते जाव कलुससमावन्ने से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं सावगाणं साविगाणं हीलणिज्जे निंदणिज्जे खिसणिज्जे गरहणिज्जे परिभवणिज्जे परलोएऽविय णं आगच्छति बहूणि दंडणाणि य जाव अणुपरियट्टए २ ॥सूत्रं ५५ ॥ .
शङ्कित:-किमिदं निष्पत्स्यते न वेत्येवं विकल्पवान् काङ्कित:-तत्फलाङ्क्षावान् कदा निष्पत्स्यते इतो विवक्षितं फलमित्यौत्सुक्यवानित्यर्थः विचिकित्सित:-जातेऽपीतो मयूरपोतेऽत: किं मम क्रीडालक्षणं फलं भविष्यति न वेत्येवं फलं प्रति शङ्कावान्, किमुक्तं भवति? -भेदसमापन्नो मतेदे॒धाभावं प्राप्त: पून
सद्भावासद्भावविषयविकल्पव्याकुलित इति भावकलुषसमापनो-मतिमालिन्यमुपगत, एतदेव लेशत आह-'किन्न'मित्यादि, उद्वर्तयति-अधोदेशस्योपरिकरणेन र श्री परिवर्तयति-तथैव पुन: स्थापनेन 'आसारयति' ईषत्स्वस्थानत्याजनेन 'संसारयति' पुनरीषत्स्वस्थानात् स्थानान्तरनयनेन चालयति-स्थानान्तरनयनेन र
Page #117
--------------------------------------------------------------------------
________________
छ
॥११७॥
। स्पन्दयति-किंचिच्चलनेन घट्टयति–हस्तस्पर्शनेन क्षोभयति-ईषद्भूमिमुत्कीर्य तत्प्रवेशनेन 'कण्णमूलंसित्ति स्वकीयकर्णसमीपे धृत्वा 'टिट्टियावेति' शब्दायमानं करोति 'पोच्चडं'ति असारं १। .
हीलनीयो गुरुकुलाद्युद्धट्टनत: निन्दनीय: कुत्सनीयो-मनसा खिंसनीयो-जनमध्ये गर्हणीयः-समक्षमेव च परिभवनीयोऽनभ्युत्थानादिभि:२ ॥सू५५ ।।
तते णं से जिणदत्तपुत्ते जेणेव से मऊरीअंडए तेणेव उवागच्छति २ तंसि मउरीअंडयंसि निस्संकिते, सुवत्तए णं मम एत्थ कीलावणए मऊरीपोयए भविस्सतीतिकट्ट तं मउरीअंडयं अभिक्खणं २ नो उव्वत्तेत्ति जाव नो टिट्टियावेति, तते णं से मउरीअंडए अणुव्वत्तिज्जमाणे जाव अटिट्टिया-विज्जमाणे, तेणं कालेणं तेणं समएणं उब्भिन्ने मऊरिपोयए एत्थ जाते तते णं से जिणदत्तपुत्ते तं मऊरपोययं पासति २ हट्ठतुढे मऊरपोसए सद्दावेति २ एवं वदासी-तुन्भे णं देवाणुप्पिया! इमं मऊरपोययं बहूहिं मऊर-पोसण-पाउम्मेहिं दव्वेहिं अणुपुवेणं सारक्खमाणा संगोवेमाणा संवड्डेह नट्टल्लगं च सिक्खावेह, तते णं ते मऊरपोसगा जिणदत्तस्स पुत्तस्स एतमट्ठ पडिसुणेति २ तं मऊरपोययं गेहंति जेणेव सए गिहे तेणेव उवागच्छंति २ तं मयूरपोयगं जाव नट्टल्लगं सिक्खावेंति १। तते णं से मऊरपोयए उम्मुक्कबालभावे विन्नाय परिणयमित्ते जोव्वणगमणुपत्ते लक्खणवंजण गुणोववेयेमाणम्माणप्पमाणपडिपुन्नसुजायसव्वंगसुंदरंगे पक्खपेहुणकलावे विचित्तपिच्छे सत(च्छवसत्त)चंदए नीलकंठए नच्चणसीलए एगाए चप्पुडियाए कयाए समाणीए अणेगार्ति नट्टल्लगसयाति केकारवकेयाइगसयाणि य करेमाणे विहरति, तते णं ते मऊरपोसगा तं मऊरपोयगं उम्मुक्क जाव करेमाणं पासित्ता २ त मऊरपोयगं गेण्हंति २ जिणदत्तस्स पुत्तस्स उवणेति, तते णं से जिणदत्तपुत्ते सत्थवाहदारए मऊरपोयगं उम्मक्क जाव करेमाणं पासित्ता हट्ठतुढे तेसि विपुलं जीवियारिहं पीतिदाणं जाव पडिविसज्जेइ २।
तए णं से मऊरपोतए जिणदत्तपुत्तेणं एगाए चप्पुडियाए कयाए समाणीए णंगोला-भंगसिरोधरे सेयावंगे गिण्हइ अवयारियपइन्नपक्खे उक्खित्त-चंदकातिय-कलावे केकाइयसयाणि विमुच्चमाणे णच्चइ, तते णं से जिणदत्तपुत्ते तेणं मउरपोयएणं चंपाए नयरीए सिंघाडग जाव पहेसु सतिएहि य साहस्सिएहि य सयसाहस्सिएहि य पणिएहि य जयं करेमाणे विहरति । एवामेव समणाउसो! जो अमहं निग्गंथो वा निग्गंथी वा पव्वतिअसमाणे पंचसु महव्वएस छसुजीवनिकाएसु निग्गंथे पावयणे निस्संकिते निक्कंखिए निव्वितिगिच्छे से णं इहभवे चेव बहूर्ण समणाणं समणीणं जाव वीतिवतिस्सति । एवं खलु जंबू ! समणेणं भगवया महावीरेणं णायाणं तच्चस्स अज्झयणस्स अयमढे पन्नत्तेत्ति बेमि ३ ।। सूत्रं ५६ ॥ तच्चं नायज्झयणं समत्तं ।।
॥११७॥
Page #118
--------------------------------------------------------------------------
________________
अ.२
देवदत्तस्य
ग्रहणं मारणं
___ मयूरपोषका ये मयूरान् पुष्णन्ति । 'नट्टल्लग"ति नाट्यं "विनाये'त्यादौ विनायपरिणयमेत्ते जोव्वणगमणुपत्ते लक्खणवंजणगुणोववेए' इत्येवं दृश्य, 1 मानेन-विष्कम्भत: उन्मानेन-बाहल्यत: प्रमाणेन च-आयामत: परिपूर्णौ पक्षौ 'पेहुणकलावि'त्ति मयूराङ्गकलापश्च यस्य स तथा, विचित्राणि पिच्छानि शतसंख्याश्च
चन्द्रका यस्य स तथा, वाचनान्तरे विचित्रा:-पिच्छेष्ववसक्ताः संबद्धाश्चन्द्रका यस्य स विचित्रपिच्छावसक्तचन्द्रक: नीलकण्ठको नर्तनशीलक: चप्पुटिका-प्रतीता ज्ञाताधर्म- केकायितं-मयूराणां शब्द:२।।
एकस्यां चप्पुटिकायां कृतायां सत्यां 'णंगोलाभंगसिरोहरि'त्ति लागलाभगवत्-सिंहादिपुच्छवक्रीकरणमिव शिरोधरा-ग्रीवा यस्य स तथा, ॥११८
ई स्वेदापनो-जातस्वेद: श्वेतापाङ्गो वा सितनेत्रान्त: अवतारितौ-शरीरात्पृथक्कृतौ प्रकीर्णो-विकीर्णपिच्छौ पक्षौ यस्य स तथा, तत: पदद्वयस्य कर्मधारय, - उत्क्षिप्त:-उद्ध्वीकृतश्चन्द्रकादिक-चन्द्रकप्रभृतिकमयूराङ्गकविशेषोपेतश्चन्द्रकै रचितैर्वा कलाप:-शिखण्डो येन स तथा, केकायितशतं शब्दविशेषशतं पणिएहिति
पणितै:-व्यवहारैहोद्दादिभिरित्यर्थ: 'एवमेवे'त्यादि उपनयवचनमिति, भवन्ति चात्र गाथा:___ 'जिणवरभासियभावेसु भावसच्चेसु भावओ मइमं । नो कुज्जा संदेहं संदेहोऽणत्थहेउत्ति ॥१॥ निस्संदेहत्तं पुण गुणहेउं जं तओ तयं
कज्ज। एत्थं दो सिट्ठिसुया अंडयगाही उदाहरणं ॥२॥ तथा 'कत्थइ मइदुब्बल्लेण तविहायरियविरहओ वा वि। नेयगहणत्तणेणं नाणावरणोदएणं च ॥३॥ हेऊदाहरणासंभवे य सइ सुट्ठ जं न बुज्झिज्जा। सव्वन्नुमयमवितहं तहावि इह चिंतए मइमं ॥४॥ अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जियरागदौसमोहा य णन्नहावाइणो तेण ॥५॥"
[जिनवरभाषितेषु भावेषु भावसत्येषु भावतो मतिमान् । न कुर्यात् संदेहं संदेहोऽनर्थहेतुरिति ॥१॥ निस्संदेहत्वं पुनर्गुणहेतुर्यत्ततस्तकत् कार्य अत्र द्वौ छ श्रेष्ठिसुतौ अण्डकग्राहिणावुदाहरणं ॥२॥ क्वचित् मतिदौर्बल्येन तद्विधाचार्यविरहतो वापि । ज्ञेयगहनत्वेन ज्ञानावरणोदयेन च ॥३॥ हेतूदाहरणासंभवे च सति कि सुष्ठयन्नबुध्येत ।सर्वज्ञमतमवितथं तथापिइतिचिन्तयेत्मतिमान् ॥४।।अनुपकृतपरानुग्रहपरायणा यजिना जगत्प्रवराः । जितरागद्वेषमोहाश्च नान्यथावादिनस्तेन
॥५॥] तृतीयमध्ययनं विवरणत: समाप्त ।
X
॥११८॥
॥ इति अण्डगज्ञातं तृतीयमध्ययनम् ॥३॥ ..
Page #119
--------------------------------------------------------------------------
________________
॥ ४ ॥ अथ कूर्माभिधानं चतुर्थमध्ययनम् ॥
अथ कूर्माभिधानं चतुर्थमध्ययनं विव्रियते, अस्य चायं पूर्वेण सहाभिसम्बन्धः - अनन्तराध्ययने प्रवचनार्थेषु सङ्किता-शङ्कितयोः प्राणिनोर्दोषगुणावुक्ताविह तु पञ्चेन्द्रियेषु गुप्तागुप्तयोस्तावेवाभिधीयते इत्येवंसम्बन्धस्यास्येदमुपक्षेपादिसूत्रं
जति णं भंते! समणेण भगवया महावीरेणं नायाणं तच्चस्स नायज्झयणस्स अयमट्ठे पन्नत्ते चउत्थस्स णं णायाणं के अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ वाणारसी नामं नयरी होत्था वन्नओ, तीसे णं वाणारसीए नयरीए बहिया उत्तरपुरच्छिमे दिसिभागे गंगाए महानदीए मयंगतीरद्दहे नामं दहे होत्था, (पउमपत्तभिसणमुणाले) अणुपुव्व-सुजाय-वप्पगंभीर-सीयलजले (अच्छविमल-सलिलपलिच्छन्ने) संछन्न-पत्तपुप्फ- पलासे (पउमपत्तभिसणमुणाले) बहुउप्पलपउमकुमुय नलिण सुभग सोगंधिय पुंडरीय महापुंडरीय सयपत्त - सहसपत्त-केसर-फुल्लो(पुप्फो) वचिए छप्पयपरिभुज्जमाणकमले अच्छविमल-सलिलपत्थपुण्णे परिहत्थभमंत-मच्छकच्छभअगसउणगण- मिहुणपविचरिए पासादीए ४, तत्थ णं बहूणं मच्छाण य कच्छभाण य गाहाण य मगराण य सुंसुमाराण य सइयाण स साहस्सियाण य सयसाहस्सियाण य जूहाई निब्भयाइं निरुव्विग्गाई सुहंसुहेणं अभिरममाणगातिं २ विहरंति, तस्स णं मयंगतीरद्दहस्स अदूरसामंते एत्थ णं महं एगे मालुयाकच्छए होत्था वन्नओ १ ।
तत्थ णं दुवे पावसियालगा परिवसंति, पावा चंडा रोद्दा तल्लिच्छा साहसिया लोहितपाणी आमिसत्थी आमिसाहारा आमिसप्पिया आमिसलोला आमिसं गवेसमाणा रतिं वियालचारिणो दिया पच्छन्नं चावि चिट्ठति, तते णं ताओ मयंगतीरद्दहातो अन्नया कदाई सूरियंसि चिरत्थमियंसि लुलियाए संझाए पविरलमाणुसंसि णिसंत- पडिणिसंतंसि समाणंसि दुवे कुम्मगा आहारत्थी आहारं गवेसमाणा सणियं २ उत्तरंति, तस्सेव मयंगतीरद्दहस्स परिपेरंतेणं सव्वतो समंता परिघोलेमाणा २ वित्तिं कप्पेमाणा विहरंति, तयणंतरं च णं ते पावसियालगा आहारत्थी जाव आहारं गवेसमाणा मालुयाकच्छयाओ पडिनिक्खमंति २ त्ता जेणेव मयंगतीरे दहे तेणेव उवागच्छंति तस्सेव मयंगतीरद्दहस्स परिपेरंतेणं परिघोलेमाणा २ वित्तिं कप्पेमाणा विहरंति, तते णं ते पावसियाला ते कुम्मए पासंति २ जेणेव ते कुम्मए तेणेव पहारेत्थ गमणाए, तते णं ते कुम्मगा ते पावसियालए एज्जमाणे पासंति २ भीता तत्था तसिया उव्विग्गा संजातभया हत्थे य पादे य गीवाए य सएहिं २ काएहिं साहति २ निच्चला निप्फंदा तुसिणीया संचिट्ठति २ ।
।। ११९ ।।
Page #120
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाङ्गम्
11820 11
ते ते पावसियालया जेणेव ते कुम्मगा तेणेव उवागच्छंति २ ते कुम्मगा सव्वतो समन्ता उव्वतेंति परियत्तेंति आसारेंति संसारेंति चालेंति घट्टेति फंदेंति खोति नहेहिं आलुपंति दंतेहि य अक्खोडेंति, नो चेव णं संचाएंति तेसिं कुम्मगाणं सरीरस्स आबाहं वा पबाहं वा वाबाह वा उपात्तए छविच्छेयं वा करेत्तए, तते णं ते पावसियालया एए कुम्मए दोच्चंपि तच्वंपि सव्वतो समंता उव्वतेंति जाव नो चेव णं संचाएन्ति करेत्तए, ताहे संता तंता परितंता निव्विन्ना समाणा सणियं २ पच्चोसक्केंति एगंतमवक्कमंति निच्चला निप्फंदा तुसिणीया संचिट्ठति । तत्थ कुम्म पावसियालए चिरंगते दूरंगए जाणित्ता सणियं २ एगं पायं निच्छुभति, तते णं ते पावसियाला तेणं कुम्मएणं सणियं २ एगं पायं नीणियं पासंति २ ताए उक्किट्ठाए गईए सिग्धं चवलं तुरियं चंडं जतिणं वेगितं जेणेव से कुम्मए तेणेव उवागच्छंति २ । तस्स णं कुम्मगतं पायं नखेहिं आलुपंति दंतेहिं अक्खोडेंति ततो पच्छा मंसं च सोणियं च आहारेंति २ तं कुम्मगं सव्वतो समंता जाव नो चेव णं संचाइन्ति करेत्तए ताहे दोच्वंपि अवक्कमंति एवं चत्तारिवि पाया जाव सणियं २ गीवं णीणेति, तते णं ते पावसियालगा तेणं कुम्मएणं गीवं णीणियं पासंति २ सिग्धं चवलं ४ नहेहिं दंतेहिं कवालं विहाडेंति २ कुम्मगं जीवियाओ ववरोवेंति २ मंसं च सोणियं च आहारेंति ३ ।
एवामेव समणाउसो ! जो अम्हं निग्गंथो वा २ आयरियउवज्झायाणं अंतिए पव्वतिए समाणे पंच से इंदिया अगुत्ता भवंति से णं इहभवे चेव बहूणं समणाणं ४ हीलणिज्जे जाव भवति, परलोगेऽविय णं आगच्छति बहूणं दंडणाणं जाव अणुपरियदृति, जहा से कुम्मए अतिंदि -४ |
पावसियालगा जेणेव से दोच्चए कुम्मए तेणेव उवागच्छंति २ तं कुम्मगं सव्वतो समंता उव्वतेंति जाव दंतेहिं अक्खुडेंति जाव कत्त, तते णं ते पावसियालगा दोच्चंपि तच्छंपि जाव नो संचाएन्ति तस्स कुम्मगस्स किंचि आबाहं वा विबाहं वा जाव छविच्छेयं वा करेत्तता संता तंता परितंता निव्विन्ना समाणा जामेव दिसि पाउब्भूता तामेव दिसिं पडिगया, तते णं से कुम्मए ते पावसियालए चिरंगए दूरगए जाणित्ता सणियं २ गीवं नेणेति २ दिसावलोयं करेइ २ जमगसमगं चत्तारिवि पादे नीणेति २ ताए उक्किट्ठाए कुम्मईए वीड़व २ जेणेव मयंगतीरद्दहे तेणेव उवागच्छइ २ मित्तनाति-नियग-सयण-संबंधिपरियणेणं सद्धिं अभिसमन्नागए यावि होत्था ५ ।
एवामेव समणाउसो ! जो अम्हं समणो वा २ पंच से इंदियातिं गुत्तातिं भवंति जाव जहा उसे कुम्मए गुत्तिदिए, एवं खलु जंबू ! सम भगवया महावीरेणं चउत्थस्स नायज्झयणस्स अयमट्ठे पण्णत्ते त्ति बेमि ६ ॥ सनं ५७ ॥ चउत्थं नायऽज्झयणं समत्तं ॥ ४ ॥
25R MB & M ROMB
अ. २
देवदत्तस्य
मृतक
सू. ४४
॥ १२० ॥
Page #121
--------------------------------------------------------------------------
________________
॥१२१ ॥
'जई 'त्यादि, सुगमं सर्व, नवरं 'मयंगतीरद्दहे ' त्ति मृतगङ्गातीरहदः मृतगङ्गा यत्र देशे गङ्गाजलं व्यूढमासीदिति, 'आनुपूर्व्येण' परिपाट्या सुष्ठ जाता वप्रा:-तटा यत्र स तथा गम्भीरं- अगाधं शीतलं जलं यत्र स तथा ततः पदद्धयस्य कर्मधारयः क्वचिदिदमधिकं दृश्यते 'अच्छविमलसलिलपलिच्छन्ने' प्रतीतं नवरं • भृतत्वात्प्रतिच्छन्न:- आच्छादितः क्वचित्तु 'संछन्ने' त्यादिसूचनादिदं दृश्यं 'संच्छन्नपउमपत्तभिसमुणाले ' संछन्नानि - आच्छादितानि पद्म पत्रैश्च-पद्मिनीदलैः बिशानि-पद्मिनीमूलानि मृणालानि च नलिननालानि यत्र स तथा क्वचिदेवं पाठः 'संछन्नपत्तपुप्फपलासे' संछन्नैः पत्र-पद्मिनीदलैः पुष्पपलाशैश्च कुसुमदलैर्यः स तथा 'बहुउप्पलकुमुयनलिण-सुभगसोगंधिय-पुंडरीयमहापुंडरीय सयपत्त- सहस्सपत्त- केसरफुल्लोवइए' बहुभिरुत्पलादिभिः केसरप्रधानैः फुल्लै:- जलपुष्पैरुपचित:-समृद्धो यः स तथा तत्रोत्पलानि-नीलोत्पलादीनि कुमुदानि चन्द्रबोध्यादीनि पुण्डरीकाणि-सितपद्मानि शेषाणि लोकरूढयाऽवसेयानि 'छप्पयपरिभुज्जमाणकमले अच्छविमलसलिलपत्थपुण्णे' अच्छं च विमलं च यत्सलिलं जलं पथ्यं हितं तेन पूर्ण: 'परिहत्थभमंत-मच्छकच्छभ-अणेगसउणगण-मिहुणपविचरिए' 'परिहत्थ 'त्ति दक्षा भ्रमन्तो मत्स्याः कच्छपाश्च यत्र स तथा अनेकानि शकुनगणानां मिथुनानि प्रविचरितानि यत्र स तथा ततः पदद्वयस्य कर्म्मधारय 'पासाईए दरिसणिज्जे अभिरूवे पडिरूवे' इति प्राग्वत् १ ।
'पावे'त्यादि, पापौ पापकारित्वात् चण्डौ क्रोधनत्वात् रौद्रौ भीषणाकारतया तत्तद्विवक्षितं वस्तु लब्धुमिच्छत इति तल्लिप्सू साहसिकौ साहसात् प्रवृत्तौ लोहितौ पाणी-अग्रिमौ पादौ ययोस्तौ तथा, लोहितपानं वा अनयोरस्तीति लोहितपानिनौ, आमिषं -मांसादिकमर्थयत-प्रार्थयतो यौ तौ तथा, आमिषाहारौ मांसादिभोजिनौ आमिषप्रियौ-वल्लभमांसादिकौ आमिषलोलौ-आमिषलम्पटौ आमिषं गवेषयमाणौ सन्तौ रात्रौ रजन्यां विकाले च सन्ध्यायां चरत इत्येवंशीलौ यौ तौ तथा दिवा प्रच्छन्नं चापि तिष्ठतः । 'सूरिए' इत्यादि, सूर्ये - भास्करे 'चिरास्तमिते' अत्यन्तास्तं गते 'लुलितायां' अतिक्रान्तप्रायायां सन्ध्य 'पविरलमाणुस्संसि निसंतपडिनिसंतंसि 'त्ति कोऽर्थः प्रविरलं किल मानुषं सन्ध्याकाले यत्र तत्र देशे आसीत् तत्रापि निशान्तप्रतिनिशान्ते - अत्यन्तं भ्रमणाद्विर . निशान्तेषु वा गृहेषु प्रतिनिश्रान्ते विश्रान्ते निलीने अत्यन्तजनसञ्चारविरह इत्यर्थः 'समाणंसि'त्ति सति २ ।
आबाधां-ईषद्वाधां प्रबाधां-प्रकृष्टां बाधां व्याबाधां वा छविच्छेदं शरीरच्छेदं, श्रान्तौ शरीरतः खिन्नौ तान्तौ मनसा परितान्तौ उभयतः 'ताए उक्किट्ठाए' इह एवं दृश्य 'तुरियाए चवलाए चंडाऐ सिग्घाए उद्धयाए जयणाए छेयाए 'त्ति तत्र उत्कृष्टा- कूर्माणां यः स्वगत्युत्कर्षः तद्वती त्वरितत्वं मनस औत्सुक्यात् चपलत्वं कायस्य चण्डत्वं संरम्भारब्धत्वात् शीघ्रत्वं अत एव उद्भुतत्वं अशेषशरीरावयवकम्पनात्, जयनीत्वं शेषकूर्म्मगतिजेतृत्वात् छेकत्वमपायपरिहारनैपुण्यादिति ३ ।
ज्ञातोपनयनिगमने च कण्ठये, केवलं 'आयरियउवज्झायाणं अंतिए पव्वइए समाणे' इत्यत्र विहरतीति शेषो द्रष्टृत्य, विशेषोपनयनमेवं कार्यं - इह
८ ।। १२१ ।।
Page #122
--------------------------------------------------------------------------
________________
जाताधर्म
अ.२ विजयस्य
॥१२२ ॥
कूर्मस्थानीयौ साधू शृगालस्थानीयौ रागद्वेषौ ग्रीवापञ्चमपादचतुष्टयस्थानीयानि पञ्चेन्द्रियाणि पादग्रीवाप्रसारणस्थानीया: शब्दादिविषयेष्विन्द्रियप्रवृत्तयः । को शृगालप्राप्तिस्थानीयो रागद्वेषोद्भव: पादादिच्छेदकूर्ममरणस्थानीयानि रागादिजनितकर्मप्रभवानि तिर्यग्-नरनरकजातिभवेषु नानाविधदुःखानिक - पादादिगोपनस्थानीया इन्द्रियसंलीनता शृगालाग्रहणलक्षणा रागाद्यनुत्पत्ति: मृतगङ्गानदप्रवेशतुल्या निर्वाणप्राप्तिरिति । इह गाथा-'विसएसु इंदिआई रुंभंता रागदोस विमु (निमुक्का। पावंति निव्वुइसुहं कुम्मुव मयंगदहसोक्खं ॥१॥ अवरे उ अणत्थपरंपरा उपावेंति पापकम्मवसा। संसारसागरगया गोमाउग्गसियकुम्मोव्व ॥२॥” (विषयेभ्य इन्द्रियाणि रुन्धन्तो रागद्वेष-विमुक्ता: । प्राप्नुवन्ति निर्वृतिसुखं कूर्म इव मृतगङ्गाह्रदसौख्यम् ॥१॥अपरे त्वनर्थपरम्परास्तु प्राप्नुवन्ति पापकर्मवशा: । संसारसागरगता गोमायुग्रस्तकूर्म इव ॥२ ॥४ ॥ सू.५७ ॥ इति ज्ञातधर्मकथायां चतुर्थमध्ययनं विवरणत: समाप्तम् ।।४ ॥
॥इति चतुर्थमध्ययनम् ॥ ४ ॥ - ॥५ ॥ अथ शैलकाख्यं पञ्चमध्ययनम् ॥ अथ पञ्चमं शैलकाख्यं ज्ञाताध्ययनं विवियते, अस्य च पूर्वेण सहायं सम्बन्धः-पूर्वत्रासलीनेन्द्रियेतरयोरनार्थावुक्तौ इह तु पूर्वमसंलीनेन्द्रियो भूत्वाऽपि यः पश्चात्सलीनेन्द्रियो भवति तस्यार्थप्राप्तिरभिधीयत इत्येवंसम्बन्धस्यास्येदं सूत्र
जति णं भंते ! समणेणं भगवया महावीरेणं चउत्थस्स नायज्झयणस्स अयमढे पन्नत्ते पंचमस्स णं भंते ! णायज्झयणस्स के अढे पन्नत्ते ?, एवं खलु जंबू! तेणं कालेणं २ बारवती नाम नयरी होत्था पाईणपडीणायया उदीण-दाहिणविच्छिन्ना नवजोयण-विच्छिन्ना दुवालस-जोयमआयामा धणवई-मतिनिम्मिया चामीयर-पवर-पागार-णाणामणि-पंचवन्न-कविसीसग- सोहिया अलयापुरि-संकासा पमुतिय-पक्कीलिया पच्चक्खं देवलोयभूता, तीसे णं बारवतीए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए रेवतगे नाम पव्वए होत्था तुंगे गगणतल-मणुलिहंतसिहरे णाणाविह-गुच्छगुम्म-लया-वल्लिपरिगते हंस-मिग-मयूर-कोंच-सारस-चक्कवाय-मयणसाल-कोइल
कुलोववेए अणेग-तङ-कडग-वियर -उज्झरय-पवाय-पन्भार- सिहरपउरे अच्छरगण-देवसंघ-चारण-विज्जाहर-मिहुणसंविचिन्ने अ निच्चच्छणए दसारवर-वीरपुरिस-तेलोक्कबलवगाणं सोमे सुभगे पियदंसणे सुरूवे पासातीए ४,१। तस्स णं रेवयमस्स अदूरसामंते एत्थ
॥१२२ ॥
Page #123
--------------------------------------------------------------------------
________________
॥१२३ ।।
णं णंदणवणे नामं उज्जाणे होत्था, सव्वोउय- पुप्फफलसमिद्धे रम्मे नंदणवणप्पगासे पासातीए ४, तस्स णं उज्जाणस्स बहुमज्झदेसभाए सुप्पिए नामं जक्खाययणे होत्था दिव्वे वन्नओ, तत्थ णं बारवतीए नयरीए कण्हे नामं वासुदेवे राया परिवसति, से णं तत्थ समुद्दविजयपामोक्खाणं दसहं दसाराणं बलदेवपामोक्खाणं पंचण्हं महावीराणं उग्गसेण-पामोक्खाणं सोलसण्हं राईसहस्साणं पज्जुन्न-पामोक्खाणं अद्धट्ठाणं कुमारकोडीणं संबपामोक्खाणं सट्ठीए दुदंतसाहस्सीणं वीरसेणपामोक्खाणं एक्कवीसाए वीरसाहस्सीणं महासेन -पामाक्खाणं छप्पन्नाए बलवग-साहस्सीणं रुप्पिणीपामोक्खाणं बत्तीसाए महिलासाहस्सीणं अणंगसेणा-पामोक्खाणं अणेगाणं गणियासाहस्सीणं अन्नेसिं च बहूणं ईसरतलवर जाव सत्थवाहपभिईणं वेयड्डगिरि सायर पेरंतस्स य दाहिणड्डू भरहस्स [य] बारवतीए नयरीए य आहेवच्चं जाव पालेमाणे विहरति २ ॥ सूत्रं ५८ ॥
'जइ ण 'मित्यादि, सर्व सुगमं, नवरं 'धणवइमइनिम्माय'त्ति धनपति:- वैश्रमणस्तन्मत्या निर्मापिता-निरूपिता अलकापुरी - वैश्रमणपुरी प्रमुदितप्रक्रीडिता तद्वासिजनानां प्रमुदितप्रक्रीडितत्वात् रैवतक:- उज्जयन्त: 'चक्कवाग'त्ति चक्रवाक: 'मयणसाल'त्ति मदनसारिका अनेकानि तटानि कटकाश्च-गण्डशैला यत्र स तथा, 'विअर'त्ति विवराणि च अवज्झराश्च निर्झरविशेषाः प्रपाताश्च भृगवः प्राग्भाराश्च - ईषदवनता गिरिदेशाः शिखराणि च कूटानि प्रचुराणि यत्र स तथा, ततः कर्मधारयः । अप्सरोगणैः- देवसङ्घैः चारणै:- जङ्घाचारणादिभिः साधुविशेषैर्विद्याधरमिथुनैश्च 'संविचिण्णे 'त्ति संविचरित आसेवितो यः स तथा, 'नित्यं' सर्वदा' क्षणा' उत्सवा यत्रासौ नित्यक्षणिक, केषामित्याह-'दशाराः' समुद्रविजयादय: तेषु मध्ये वरास्त एव वीरा- धीरपुरुषा ये ते तथा 'तेलोक्कबलवगाणं' त्रैलोक्यादपि बलवन्तोऽतुलबलनेमिनाथयुक्तत्वात् ये ते तथा ते च ते चेति तेषां १ । सू. ५८ ॥
तस्स (तत्थ) णं बारवईए नयरीए थावच्चा णामं गाहावतिणी परिवसति अड्डा जाव अपरिभूता, तीसे णं थावच्चाए गाहावतिणीए पुत्ते थावच्चापुत्ते णामं सत्थवाहदारए होत्या सुकुमालपाणिपाए जाव सुरूवे, तते णं सा थावच्चागाहावइणी तं दारयं सातिरेगअट्ठवासजाययं जाणित्ता सोहणंसि तिहिकरणणक्खत्तमुहुतंसि कलायरियस्स उवणेंति, जाव भोगसमत्थं जाणित्ता बत्तीसाए इब्भकुलबालियाणं एगदिवसेणं पाणि गेण्हावेंति बत्तीसतो दाओ जाव बत्तीसाए इब्भकुलबालियाहिं सद्धिं विपुले सद्दफरिसरसरूपवन्नगंधे जाव भुंजमाणे विहरति १ ।
काले २ अरहा अरिट्ठनेमी सो चेव वण्णओ दसधणुस्सेहे नीलुप्पलगवलगुलिय-अयसिकुसुमप्पगासे अट्ठारसहिं समणसाहस्सीहिं सद्धि संपरिवुडे चत्तालीसाए अज्जियासाहस्सीहिं सद्धि संपरिवुडे पुव्वाणुपुविं चरमाणे जाव जेणेव बारवती नगरी जेणेव रेवयगपव्वए जेणेव
EMPO MY EMPRES
।।१२३ ।।
Page #124
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाइम्
अ.२
धन्यस्य र संघातनं
॥१२४॥
नंदणवणे उज्जाणे जेणेव सुरप्पियस्स जक्खस्स जक्खाययणे जेणेव असोगवरपायवे तेणेव उवागच्छइ २ अहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति, परिसा निग्गया धम्मो कहिओ २।।
तते णं से कण्हे वासुदेवे इमीसे कहाए लढे समाणे कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया! सभाए सुहम्माए मेघोघरसियं गंभीरं महुरसई कोमुदितं (सामुदायिकी) भेरि तालेह, तते णं ते कोडुंबियपुरिसा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा हट्ठ जाव मत्थए अंजलि कट्ट-एवं सामी! तहत्ति जाव पडिसुणेति २ कण्हस्स वासुदेवस्स अंतियाओ पडिनिक्खमंति २ जेणेव सहा सुहम्मा जेणेव कोमुदिया भेरी तेणेव उवागच्छंति तं मेघोघरसियं गंभीरं महुरसई कोमुदितं भेरि तालेंति ३। .
ततो निद्ध-महुर-गंभीर-पडिसुएणंपिव सारइएणं बलाहएणंपिव अणुरसियं भेरीए, तते णं तीसे कोमुदियाए भेरियाए तालियाए समाणीए बारवतीए नयरीए नवजोयण-विच्छिन्नाए दुवालस-जोयणायामाए. सिंघाडग-तिय-चउक्क-चच्चर-कंदरदरीए विवर-कुहर-गिरिसिहर-नगरगोउर-पासातदुवार-भवणदेउल-पडिसुया- सयसहस्ससंकुलं सदं करेमाणे बारवर्ति नगरि सभितरबाहिरियं सव्वतो समंता से सद्दे विप्पसरित्था, तते णं बारवतीए नयरीए नवजोयणविच्छिन्नाए बारसजोयणायामाए समुद्दविजय-पामोक्खा दसदसारा जाव गणियासहस्साई कोमुदीयाए भेरीए सई सोच्चा णिसम्म हट्टतुट्ठा जाव बहाया आविद्धवग्धारिय-मल्लदामकलावा अहतवत्थ-चंदणोक्किन्न-गायसरीरा अप्पेगतिया हयगया एवं गयगया रहसीयासंदमाणीगया अप्पेगतिया पायविहारचारेणं पुरिसवग्गुरापरिखित्ता कण्हस्स वासुदेवस्स अंतियं पाउन्भवित्था ४।
तते णं से कण्हे वासुदेवे समुद्दविजय-पामोक्खे दस दसारे जाव अंतियं पाउन्भवमाणे पासति पासित्ता हट्ठतुट्ठ जाव कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! चाउरिंगिणीं सेणं सज्जेह विजयं च गंधहत्यि उवट्ठवेह, तेवि तहत्ति उवट्ठवेंति, जाव पज्जुवासंति ५ ॥ सूत्रं ५९ ॥ _ 'बत्तीसओ दाओ' द्वात्रिंशत्प्रासादा: द्वात्रिंशद्धिरण्यकोट्य द्वात्रिंशत्सुवर्णकोट्य इत्यादिको दायो-दानं वाच्यो, यथा मेघकुमारस्य १ । सो चेव वण्णओ'त्ति आइगरे तित्थगरे इत्यादियों महावीरस्य अभिहितः । 'गवल'त्ति महिष्यशृङ्ग गुलिका-नीली गवलस्य वा गुलिका गवलगुडिका अतसी-मालवकप्रसिद्धो धान्यविशेष: २ । कोमुइय'ति उत्सववाद्यं क्वचित्सामुदायिकीमिति पाठः तत्र सामुदायिकी-जनमीलकप्रयोजना ३ ।
॥१२४॥
Page #125
--------------------------------------------------------------------------
________________
।। १२५ ।।
निद्धमहुरगंभीर-पडिसुएणंपिवत्ति स्निग्धं मधुरं गम्भीरं प्रतिश्रुतं प्रतिशब्दो यस्य स तथा तेनेव, केनेत्याह शारदिकेन' शरत्कालजातेन 'बलाहकेन' मेघेनानुरसितं - शब्दायितं भेर्या शृङ्गाटकादिनि प्राग्वत्, गोपुरं-नगरद्वारं प्रासादो- राजगृहं द्वाराणि - प्रतीतानि भवनानि - गृहाणि देवकुलानि प्रतीतानि तेषु या 'पडिसुय'त्ति प्रतिश्रुताः प्रतिशब्दकास्तासां यानि शतसहस्राणि - लक्षास्तैः संकुला या सा तथा तां कुर्वन् कामित्याह- द्वारकावतीं नगरी, कथंभूतामित्याह 'सब्भितरबाहिरियं'ति सहाभ्यन्तरेण-मध्यभागेन बाहिरिकया च प्राकाराद्बहिर्नगरदेशेन या सा तथा साभ्यन्तरबाहिरिका तां, 'से' इति स भेरीसम्बन्धी शब्दः 'विप्पसरित्थ'त्ति विप्रासरत् ४ । 'पामोक्खाइं 'त्ति प्रमुखाः 'आविद्धवग्घारियमल्लदामकलावत्ति परिहितप्रलम्बपुष्पमालासमूहा इत्यादिर्वर्णकः प्राग्वत् 'पुरिसवग्गुरापरिखिता' वागुरा-मृगबन्धनं वागुरेव वागुरा समुदाय: ५ ॥ सू. ५९ ॥
थावच्चापुत्तेवि णिग्गए जहा मेहे तेहेव धम्मं सोच्चा णिसम्म जेणेव थावच्चा गाहावतिणी तेणेव उवागच्छति २ पायग्गहणं करेति जहा मेहस्स तहा चेव णिवेयणा जाहे नो संचाएति विसयाणुलोमाहि य विसयपडिकूलाहि य बहूहिं आघवणाहि य पन्नवणाहि य सन्नवणाहि य विन्नवणाहि य आघवित्तए वा ४ ताहे अकामिया चेव थावच्चापुत्तदारगस्स निक्खमण मणुमन्नित्था नवरं निक्खमणाभिसेयं पासामो, तए णं से थावच्चापुत्ते तुसिणीए संचिट्ठ, तते णं सा थावच्चा आसणाओ अब्भुट्टेति २ महत्थं महग्धं महरिहं रायरिहं पाहुडं गेण्हति २ मित्त जाव संपरिवडा जेणेव कण्हस्स वासुदेवस्स भवणवरपडिदुवारदेसभाए तेणेव उवागच्छति २ पडिहारदेसिएणं मग्गेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छति २ करयल जाव वद्धावेति २ तं महत्थं महग्धं महरिहं रायरिहं पाहुडं उवणेड़ २ एवं वदासी एवं खलु देवाणुप्पिया ! मम एगे पुत्ते थावच्चापुत्ते नामं दारए इट्ठे जाव से णं संसारभयउव्विग्गे इच्छति अरहओ अरिट्ठनेमिस्स जाव पव्वतित्तए, अहणं निक्खमणसक्कारं करोमि, इच्छामि णं देवाणुप्पिया ! थावच्चापुत्तस्स निक्खममाणस्स छत्त-मउड- चामराओ य विदिन्नाओ १ ।
तते णं कण्हे वासुदेवे थावच्चा - गाहावतिणीं एवं वदासी- अच्छाहि णं तुमं देवाणुप्पिए ! सुनिव्वुया वीसत्था, अहण्णं सयमेव थावच्चापुत्तस्स दारगस्स निक्खमणसक्कारं करिस्सामि, तते णं से कण्हे वासुदेवे चाउरंगिणीए सेणाए विजयं हत्थिरयणं दुरूढे समाणे जेणेव थावच्चाए गाहावतिणीए भवणे तेणेव उवागच्छति २ थावच्चापुत्तं एवं वदासी- णुमा णं तुमे देवाणुप्पिया ! मुंडे भवित्ता पव्वयाहि भुंजाहि णं देवाणुप्पिया ! विउले माणुस्सए कामभोए मम बाहुच्छायापरिग्गहिए, केवलं देवाणुप्पियस्स अहं णो संचाएमि वाउकायं उवरिमेणं गच्छमाणं निवारित्तए, अण्णे णं देवाणुप्पियस्स जे किंचिवि आबाहं वा वाबाहं वा उप्पाएति तं सव्वं निवारेमि, तते णं से थावच्चापुत्ते कण्हेणं
' ।। १२५ ।।
Page #126
--------------------------------------------------------------------------
________________
RR
ज्ञाताधर्मकथाइम्
अ.२ भद्रायाः भोजन
॥१२६॥
कोपक्ष
सू. ४६
वासुदेवेणं एवं वुत्ते समाणे कण्हं वासुदेवं एवं वयासी-जइ णं तुमं देवाणुप्पिया! मम जीवियंतकरणं मच्, एज्जमाणं निवारेसि जरं वा सरीरूवविणासिणि सरीरं वा अइवयमाणि निवारेसि तते णं अहं तव बाहुच्छायापरिग्गहिए विउले माणुस्सए कामभोगे भुंजमाणे विहरामि।
तते णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे थावच्चापुत्तं एवं वदासी-एए णं देवाणुप्पिया दुरतिक्कमणिज्जा णो खलु सक्का सुबलिएणावि देवेण वा दाणवेण वा णिवारित्तए णन्नत्थ अप्पणो कम्मक्खएणं, तं इच्छामि णं देवाणुप्पिया! अन्नाणमिच्छत्त-अविरइकसायसंचियस्स अत्तणो कम्मक्खयं करित्तए, तते णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-गच्छह णं देवाणुप्पिया! बारवतीए नयरीए सिंघाडग-तियग-चउक्कचच्चर जाव हत्थिखंघवरगया। महया २ सद्देणं उग्धोसेमाणा २ उग्घोसणं करेह-एवं खलु देवाणुप्पिया! थावच्चापुत्ते संसारभउब्विग्गे भीए जम्मणमरणाणं (जम्मजरामरणाणं) इच्छति अरहतो अरिटेनेमिस्स अंतिए मुंडे भवित्ता पव्वइत्तए, तं जो खलु देवाणुप्पिया ! राया वा जुयराया वा देवी वा कुमारे वा ईसरे वा तलवरे वा कोडुंबियपुरिसे वा मांडबियपुरिसे वा इन्भसेट्ठि-सेणावइ-सत्थवाहे वा थावच्चापुत्तं पव्वयंतमणुपव्वयति तस्स णं कण्हे वासुदेवे अणुजाणति पच्छातुरस्सविय से मित्तनाति-नियग-संबंधिपरिजणस्स जोगखेमं वट्टमाणं पडिवहतित्तिकट्ट घोसणं घोसेह जाव घोसंति, तते णं थावच्चापुत्तस्स अणुराएणं पुरिससहस्सं निक्खमणाभिमुहं ण्हायं सव्वालंकारविभूसियं पत्तेयं २ पुरिससहस्सवाहिणीसु सिवियासु दुरूढं समाणं मित्तणातिपरिवुडं थावच्चापुत्तस्स अंतियं पाउन्भूयं ३।।
तते णं से कण्हे वासुदेवे पुरिससहस्समंतियं पाउब्भवमाणं पासति २ कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-जहा मेहस्स निक्खमणाभिसेओ तहेव सेयापीएहि ण्हावेति २ जाव अरहतो अरिट्टनेमिस्स छत्ताइच्छत्तं पडागातिपडागं पासंति २ विज्जाहरचारणे जाव पासित्ता सीवियाओ पच्चोरुहंति, तते णं से कण्हे वासुदेवे थावच्चापुत्तं पुरओ काउं जेणेव अरिहा अरिट्ठनेमि सव्वं तं चेव आभरण-मल्लंकार
ओमुयति, तते णं से थावच्चागाहावइणी हंसलक्खमेणं पडगसाडएणं आभरणमल्लालंकारे पडिच्छइ हार-वारिधार-छिन्नमुत्तावलिप्पगासातिं अंसूणि विणिम्मुंचमाणी २ एवं वदासी-जतियव्वं जाया! घडियव्वं जाया! परिक्कमियव्वं जाया ! अस्सि च णं अट्ठे णो पमादेयव्वं, जामेव दिसिं पाउन्भूता तामेव दिसिं पडिगया, तते णं से थावच्चापुत्ते पुरिससहस्सेहिं सद्धि सयमेव पंचमुट्ठियं लोयं करेति जाव पव्वतिए । तते णं से थावच्चापुत्ते अणगारे जाते ईरियासमिए भासासमिए जाव विहरति, तते णं से थावच्चापुत्ते अरहतो अरिठ्ठनेमिस्स
RALAPORTARAMPAMpp men
Page #127
--------------------------------------------------------------------------
________________
तहारूवाणं थेराणं अंतिए सामाइयमाइयातिं चोद्दस पुव्वाई.अहिज्जति २ बहूहिं जाव चउत्थेणं विहरति। तते णं अरिहा अरिट्ठनेमि थावच्चापुत्तस्स अणगारस्स तं इब्भाइयं अणगारसहस्सं सीसत्ताए दलयति, तते णं से थावच्चापुत्ते अन्नया कयाइं अरहं अरिट्ठनेमि वंदति
नमंसति २ एवं वदासी-इच्छामि णं भंते ! तुन्भेहिं अब्भणुन्नाते समाणे सहस्सेणं अणगारेणं सद्धि बहिया जणवयविहारं विहरित्तए, अहासुहंबी ॥१२७॥
देवाणुप्पिआ! तते णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धि तेणं उरालेणं [उरालेणं] उग्गेणं पयत्तेणं पग्गहिएणं जाव बहिया जणवयविहारं
विहरति ४ ॥ सूत्रं ६० ॥ यूह 'नन्नत्थ अप्पणो कम्मखएणं'ति न इति यदेतन्मरणादिवारणशक्तेनिषेधनं तदन्यत्रात्मना कृतात् आत्मनो वा सम्बन्धिन: कर्मक्षयात्, आत्मना क्रियमाणं कई
आत्मीयं वा कर्मक्षयं वर्जयित्वेत्यर्थ: 'अज्ञाने'त्यादि अप्पणा अप्पणो वा कम्मक्खयं करित्तए'त्ति कर्मण इह षष्ठी द्रष्टव्या, पच्छाउरस्से'त्यादि, पश्चाद् अस्मिन् र
राजादौ प्रव्रजिते सति आतुरस्यापि च द्रव्याद्यभावा:स्थस्य 'से' तस्य तदीयस्येत्यर्थ: मित्रज्ञातिनिजकसम्बन्धिपरिजनस्य योगक्षेमवार्त्तमानी प्रतिवहति, सुलतत्रालब्धस्येप्सितस्य वस्तुनो लाभो योगो लब्धस्य परिपालनं क्षेमस्ताभ्यां वर्तमानकालभवा वार्त्तमानी वार्ता योगक्षेमवार्त्तमानी ता-निर्वाहं राजा करोतीति तात्पर्य, श'इतिकट्ट' इतिकृत्वा इतिहेतोरेवंरूपामेव वा घोषणां घोषयत-कुरुत २।
'पुरिससहस्स' मित्यादि, इह पुरुषसहस्रं स्नानादिविशेषणं थावच्चापुत्रस्यान्तिके प्रादुर्भूतमिति सम्बन्धः । 'विज्जाहरचारणे'त्ति इह 'जंभए य देवे 5 वीइवयमाणे इत्यादि' द्रष्टव्यं, एवमन्यदपि मेघकुमारचरितानुसारेण पूरयित्वाऽध्येतव्यमिति ३। छ 'ईरियासमिए'इत्यादि, इह यावत्करणादिदं दृश्यं, “एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए" आदानेन-ग्रहणेन सह भाण्डमात्राया
उपकरणलक्षणपरिच्छदस्य या निक्षेपणा-मोचनं तस्यां समित:-सम्यक्-प्रवृत्तिमान् ‘उच्चार-पासवणखेलसिंघाणजल्लपरिट्ठावणियासमिए' उच्चार-पुरीषं, प्रश्रवणं-मूत्रं, खेलो निष्ठीवनं, सिवानो-नासामल: जल्ल:-शरीरमल; 'मणसमिए वयसमिए कायसमिए' चित्तादीनां कुशलानां प्रवर्तक इत्यर्थ: 'मणगुत्ते वइगुत्ते कर कायगुत्ते' चित्तादीनामशुभानां निषेधकः, अत एवाह गुत्ते-योगापेक्षया 'गुतिदिए-इन्द्रियाणां विषयेष्वसत्प्रवृत्तिनिरोधात् 'गुत्तबंभचारी' ॥१२७ ।। वसत्यादिनवब्रह्मचर्यगुप्तियोगात्, अकोहे ४, कथमित्याह-सन्ते-सौम्यमूर्तित्वात् पसन्ते-कषायोदयस्य विफलीकरणात् उपसन्ते-कषायोदयाभावात्म क
परिनिव्वुडे-स्वास्थ्यातिरेकात्, अणासवे-हिंसादिनिवृत्तेः अममे-ममेत्युल्लेखस्याभिष्वङ्गतोऽप्यसद्भावात्, “अकिंचणे' निर्द्रव्यत्वात्, छिन्नग्गंथेके मिथ्यात्वादिभावग्रन्थिच्छेदात् निरुवलेवे- तथाविधबन्धहेत्वभावेन तथाविधकर्मानुपादानात्, एतदेवोपमानैरुच्यते -'कंसपाईव मुक्कतोए' बन्धहेतुत्वेन च
Page #128
--------------------------------------------------------------------------
________________
अ.२
ज्ञाताधर्म
पनयः
सू.१
॥१२८॥
तोयाकारस्य स्नेहस्याभावात्, 'संखो इव निरंजणे' रञ्जनस्य रागस्य कर्तुमशक्यत्वात्, 'जीवो विव अप्पडिहयगई' सर्वत्रौचित्येनास्खलितविहारित्वात्, वो 'गगणमिव निरालंबणे' देशग्रामकुलादीनामनालम्बकवात् 'वायुरिव अपडिबद्धे' क्षेत्रादौ प्रतिबन्धाभावेनौचित्येन सततविहारित्वात् 'सारयसलिलंवर
सुद्धहियए' शाठ्यलक्षणगडुलत्ववर्जनात्, 'पुक्खरपत्तंपिव निरुलेवे' पद्मपत्रमिव भोगाभिलाषलेपाभावात् 'कुम्मो इव गुत्तिदिए' कूर्म-कच्छप, 'खग्गिविसाणं व एगजाए'खड्गि:-आरण्य: पशुविशेष: तस्य विषाणं-शृङ्गतदेकं भवति तद्वदेकीजातो योऽसंगत: सहायत्यागेन स तथा, विहग इव विप्पमुक्के आलयाप्रतिबन्धेन 'भारंडपक्खीव अप्पमत्ते' भारण्डपक्षिणो हि एकोदरा: पृथग्ग्रीवा अनन्यफलभक्षिणा जीवद्वयरूपा भवन्ति, ते च सर्वदा चकितचित्ता भवन्तीति, म 'कुंजरो इव सोंडीरे' कर्मशत्रुसैन्यं प्रति शूर इत्यर्थ; 'वसभो इव जायथामे' आरोपितमहाव्रतभारवहनं प्रति जातबलो निर्वाहकत्वात् 'सीहो इव दुद्धरिसे' दुर्द्धर्षणीय: उपसर्गमृगैः; 'मंदरो इव निप्पकंपे' परीषहपवनैः ‘सागरो इव गंभीरे' अतुच्छचित्तत्वात् 'चंदो इव सोमलेसे' शुभपरिणामत्वात्,'सूरो इव दित्ततेए' परेषां क्षोभकत्वात्, 'जच्चकंचणं व जायरूवे' अपगतदोषलक्षणकुद्रव्यत्वेनोत्पन्नस्वस्वभावः, 'वसुंधरा इव सव्वफासविसहो' पृथ्वीवत् र
शीतातपाद्यनेकविधस्पर्शक्षम, 'सुहुयहुयासणोव्व तेजसा जलंते' घृतादितर्पितवैश्वानरवत् प्रभया दीप्यमानः, 'नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधो पर 3 भवई' नास्त्ययं पक्षो यदुत तस्य (भगवतः) प्रतिबन्धो भवति से य पडिबंधे चउविहे पण्णत्ते, तंजहा-दव्वओ४ दव्वओ सचित्ताचित्तमीसेसु खेत्तओ गामे
वा नगरे वा रपणे वा खले वा अंगणे वा',खलं-धान्यमलनादिस्थण्डिलं 'कालओ समए वा आवलियाए वा-असंख्यात-समयरूपायां, आणापाणूए वा'.
उच्छ्वासनिश्वासकाले थोवे वा सप्तोच्छ्वासरूपे खणे वा-बहुतरोच्छ्वासरूपे लवे वा-सप्तस्तोकरूपे मुहुर्ते वा-लवसप्तसप्ततिरूपे 'अहोरत्ते वा पक्खे वा छ मासे वा अयणे वा' दक्षिणायनेतररूपे प्रत्येकं षण्मासप्रमाणे संवत्सरे वा, अन्नतरे वा दीहकालसंजोए' युगादौ । भावओ कोहे वा ४ भये वा हासे वा'
हास्ये हर्षे वा, 'एवं तस्स न भवई' एवमनेकधा तस्य प्रतिबन्धो न भवति, 'से णं भगवं वासीचंदणकप्पे' वास्यां चन्दनकल्पो य: स तथा, Ele अपकारिणोऽप्युपकारकारीत्यर्थ; वासीं वाअङ्गछेदनप्रवृत्तां चन्दनं कल्पयति यः स तथा समतिणमणिलेट्ठकंचणे समसुहदुक्खे' समानि उपेक्षणीयतया तृणादीनि यस्य स तथा, 'इहलोगपरलोगऽपडिबद्धे जीवियमरणे निरवकंखे संसारपारगामी कम्मनिग्घायणट्ठाए अब्भुट्ठिए एवं च णं विहरइत्ति ४ ॥ सू.६० ॥
तेणं कालेणं तेणं समएणं सेलगपुरे नामं नगरं होत्था, सुभूमिभागे उज्जाणे, सेलए राया पउमावती देवी मंडुए कुमारे जुवराया, तस्स णं
सेलगस्स पंथगपामोक्खा पंच मंतिसया होत्था उप्पत्तियाए वेणइयाए ४ उववेया रज्जुधुरं चिंतयंति। थावच्चापुत्ते सेलगपुरे समोसढे राया क णिग्गतो धम्मकहा, धम्मं सोच्चा जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव चइत्ता हिरन्नं जाव पव्वइत्ता तहा णं अहं नो संचाएमिश्र
Page #129
--------------------------------------------------------------------------
________________
।।१२९ ।।
पव्वत्तित्तए अहन्नं देवाणुप्पियामं अंतिए पंचाणुव्वइयं जाव समणोवासए जाव अहिगयजीवाजीवे जाव अप्पाणं भावेमाणे विहरति, पंथगपामोक्खा पंच मंतिसया समणोवासया जाया, थावच्चापुत्ते बहिया जणवयविहारं विहरति ।। सू. ६१ ॥
एवमीर्यासमित्यादिगुणयोगेनेति । 'पंचाणुव्वइयं' इह यावत्करणात् एवं दृश्यं 'सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवज्जित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं काहिसि। तऐ णं से सेलए राया थावच्चापुत्तस्स अणगारस्स अंतिए पंचाणुव्वइयं जाव उवसंपज्जइ, तए णं से सेलए राया समणोवासए जाए अभिगयजीवाजीवे' इह यावत्करणादिदं दृश्यं 'उवलद्धपुण्णपावे आसवसंवरनिज्जरकिरियाहिगरणबंधमोक्खकुसले ' क्रिया-कायिक्यादिका अधिकरणं-खड्गनिर्वर्त्तनादि एतेन च ज्ञानितोक्ता, 'असहेज्जे' अविद्यमानसाहाय्यः कुतीर्थिकप्रेरितः सम्यक्त्वविचलनं प्रति न परसाहाय्यपेक्षते इति भाव, अत एवाह 'देवासुर-नागजक्खरक्खस-किन्नरकिंपुरुस गरुलगंधव्वमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ . अणतिक्कमणिज्जे' देवा वैमानकज्योतिष्काः शेषा भवनपतिव्यन्तरविशेषाः गरुडा :- सुवर्णकुमाराः एवं चैतद्यतो 'निग्गंथे पावयणे निस्संकिए' निःसंशयः, निक्कंखिए- मुक्तदर्शनान्तरपक्षपातो निव्वितिगिच्छे-फलं प्रति निःशङ्क, लद्धट्ठे- अर्थश्रवणतः गहियट्ठे- अर्थावधारणेन पुच्छियट्ठे-संशये सति अहिगयट्ठे-बोधात् विणिच्छियट्ठे-ऐदम्पर्योपलम्भात् अत एव अट्ठिमिंजपेम्माणुरागरत्तेत्ति-अत्थीनि च प्रसिद्धानि मिखा च तन्मध्यवर्ती धातुरस्थिमिञ्जास्ता: प्रेमानुरागेण सर्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा, केनोल्लेखेनेत्याह-अयमाउसो ! निग्गंथे पावयणे अट्ठे अयं परमठ्ठे सेसे 'अण्णट्टे 'आउसो'त्ति आयुष्मन्निति पुत्रादेरामन्त्रणं शेषं धन-धान्यपुत्रदारराज्यकुप्रवचनादि, उस्सियफलिहे उच्छ्रितं स्फटिकमिव स्फटिकं- अन्तःकरणं यस्य स तथा, मौनीन्द्रप्रवचनावाप्त्या परितुष्टमना इत्यर्थः इति वृद्धव्याख्या, केचित्त्वाहुः उच्छ्रित:- अर्गलास्थानादपनीय ऊद्ध्वकृतो न तिरश्चीन: कपाटपश्चाद्भागादपनीत इत्यर्थः . उत्सृतो वा अपगतः परिघः- अर्गला गृहद्वारे यस्यासौ उत्सृतपरिघः अच्छितपरिघो वा औदार्यातिरेकादतिशयदानदायित्वेन भिक्षुप्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, ‘अवंगुयदुवारे’ अप्रावृतद्वारः कपाटादिभिर्भिक्षुकप्रवेशार्थमेव अस्थगितगृहद्वार इत्यर्थः इत्येकीयं व्याख्यानं, वृद्धानां तु भावनावाक्यमेवं यदुत सद्दर्शनलोभेन कस्माच्चित्पाषण्डिकान्न बिभेति शोभनमार्गप्रतिग्रहेणोद्घाटशिरास्तिष्ठतीति भाव: 'चियत्तंतेउरघरदारप्पवेसे' चियत्तत्तिना प्रीतिकरः अन्तःपुरगृहे द्वारेण प्रवेश: शिष्टजनप्रवेशनं यस्य स तथा, अनीर्ष्यालुत्वं चास्यानेनोक्तं, अथवा चियत्तोत्ति-लोकानां प्रीतिकर एव अन्तःपुरे गृहद्वारे वा प्रवेशो यस्य स तथा, अतिधार्मिकता सर्वत्रानाशङ्कनीयत्वादिति, 'चाउद्दसमुद्दिट्ठ- पुण्णिमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणे' उद्दिष्टा- अमावास्या पौषधं आहारपौषधादिचतूरूपं 'समणे निम्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गह-कंबलपायपुंछणेणं' पतद्ग्रहः पात्रं पादप्रोञ्छनं रजोहरणं
८ ॥ १२९ ॥
Page #130
--------------------------------------------------------------------------
________________
कथाङ्गम्
॥१३०॥
'ओसहभेसज्जेणं' भेषजं पथ्यं पाडिहारिएणं पीढफलगसेज्जासंथारएणं पडिलाभेमाणे'प्रातिहारिकेण-पुन:समर्पणीयेन पीठ-आसनं फलकम्-अवष्टम्भार्थ र शय्या-वसति: शयनं वा यत्र प्रसारितपादैः सुप्यते संस्तारको-लघुतरः अहापरिग्गहिएहिं तवोकम्मेहि अप्पाणं भावेमाणे विहरइ ॥ सू.६१ ॥
तेणं कालेणं २ सोगंधिया नाम नयरी होत्था वन्नओ, नीलासोए उज्जाणे वन्नओ, तत्थ णं सोगंधियाए नयरीए सुदंसणे नामं नगरसेट्ठी । परिवसति अड्डे जाव अपरिभूते। तेणं कालेणं २ सुए नाम परिव्वायए होत्था रिउव्वेय-जजुब्वेय-सामवेय-अथव्वणवेय-सद्वितंतकुसले (संखाणे सिखाणकप्पे कप्पे वागरणे छंदे निरुते जोइसामयणे) संखसमए लढे (वेयाणं इतिहासपंचमाणं निघंटुछट्ठाणं संगोवंगाणं सरहस्साणं सारए वारए पारए सडंगवी सट्ठितंतविसारए अन्नेसुय बंभण्णाएसु सत्थेसु सुपरिनिट्ठए) (पंचजम-पंचनियमजुत्त) सोयमूलयं दसप्पयारं परिव्वायगधम्मं दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणे पन्नवेमाणे धाउरत्त-वत्थ-पवरपरिहिए तिदंड -कुंडिय-छत्तछलु कंचनीया करोडिय) छण्णालयंकुस-पवित्तय-केसरीहत्थगए परिव्वायगसहस्सेणं सद्धि संपरिवुडे जेणेव सोगंधियानगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ २ परिव्वायगावसहंसि भंडगनिक्खेवं करेइ २त्ता संखसमएणं अप्पाणं भावेमाणे विहरति ।
तते णं सोगंधियाए सिंघाडग-तिग-चउक्क-चच्चर-चउमुह-महापहपहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ-एवं खलु सुए परिव्वायए इह हव्वमागते जाव विहरड़, परिसा निग्गया सुदंसणो निग्गए, तते णं से सुए परिव्वायए तीसे परिसाए सुदंस्सणस्स य अन्नेसिं च बहूणं संखाणं परिकहेति-एवं खलु सुदंसणा! अम्हं सोयमूलए धम्मे पन्नत्ते सेऽविय सोए दुविहे पंनते तंजहा-दव्वसोए य भावसोए य, दव्वसोए य उदएणं मट्टियाए य, भावसोए दम्मेहि य मंतेहि य, जन्नं अम्हं देवाणुप्पिया! किंचि असई भवति तं सव्वं सज्जो पुढवीए आलिप्पति, ततो पच्छा सुद्धेण वारिणा पक्खालिज्जति ततोतं असुई सुई भवति, एवं खलु जीवा जलाभिसेयपूयप्पाणो अविग्घेणं सग्गं गच्छंति, तते णं से सुदंसणे सुयस्स अंतिए धम्म सोच्चा हढे सुयस्स अंतियं सोयमूलयं धम्मं गेण्हति २ परिव्वायए विपुलेणं असण-पाण-खाइम-साइमेणं वस्थगन्धमल्लालंकारेणं पडिलाभेमाणे जाव विहरति । तते णं से सुए परिव्वायगे सोगंधियाओ नगरीओ निगच्छति २ त्ता बहिया जणवयविहारं विहरति २।।
तेणं कालेणं २ थावच्चापुत्तस्स समोसरणं, परिसा निग्गया, सदसणोविणीइ, थावच्चापुत्तं वंदति नमंसति २ एवं वदासी-तुम्हाणं किंमूलए कई धम्मे पन्नते?, तते णं थावच्चापुत्ते सुदंसणेणं एवं वुत्ते समाणे सुदंसणं एवं वदासी-सुदंसणा! विणयमूले धम्मे पन्नते, सेविय विणयमूले
॥१३०॥
Page #131
--------------------------------------------------------------------------
________________
॥१३१॥
दुविहे पनत्ते, तंजहा-अगारविणए अणगारविणए य, तत्थ णं जे से अगारविणए से णं पंच अणुव्वयातिं सत्त सिक्खावयाति एक्कारस उवासगपडिमाओ, तत्थ णं जे से अणगारविणए से णं पंच महव्वयाई, तंजहा-सव्वातो पाणातिवायाओ वेरमणं सव्वाओ मुसावायाओ वेरमणं सव्वातो अदिन्नादाणातो वेरमणं सव्वाओ मेहुणाओ वेरमणं सव्वाओ परिग्गहाओ वेरमणं सव्वाओ राइभोयणाओ वेरमणं जाव मिच्छादंसबसल्लाओ वेरमणं, दसविहपच्चक्खाणे बारसभिक्खुपडिमाओ, इच्चेएणं दुविहेणं विणयमूलएणं धम्मेणं अणुपुब्वेणं अट्ठकम्मपगंठीओ खवेत्ता लोयग्गपइट्ठाणे भवंति, तते णं थावच्चापुत्ते सुदंसणं एवं वदासी-तुब्मे णं सुदंसणा! किंमूलए धम्मे पन्नते?, अम्हाणं देवाणुप्पिया! सोयमूले धम्मे पन्नत्ते जाव सग्गं गच्छति ।
तते णं थावच्चापुत्ते सुदंसणं एवं वदासी-सुदंसणा! से जहा नामए केइ पुरिसे एगं महं रुहिरकयं वत्थं रुहिरेण चेव धोवेज्जा तते णं सुदंसणा! तस्स रुहिरकयस्स वत्थस्स रुहिरेण चेव पक्खालिज्जमाणस्स अस्थि काइ सोही?, णो तिणढे समढे, एवामेव सुदंसणा! तुब्भपि पाणातिवाएणं जाव मिच्छादसणसल्लेणं नस्थि सोही जहा तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव पक्खालिज्जमाणस्स नत्थि सोही, सुदंसणा! से जहा णामए केइ पुरिसे एग महं रुहिरकयं वत्थं सज्जियाखारेणं अणुलिंपति २ पयणं आरुहेति २ उण्हं गाहेइ २ त्ता ततो पच्छा सुद्धेणं वारिणा धोवेज्जा, से णूणं सुदंसणा! तस्स रुहिरकयस्स वत्थस्स सज्जियाखारेणं अणुलित्तस्स पयणं आरुहियस्स उण्हं गाहितस्स सुद्धेणं वारिणा पक्खालिज्जमाणस्स सोही भवति?, हंता भवड़ एवामेव सुदंसणा! अम्हंपि पाणाइवाय-वेरमणेणं जाव मिच्छादसण-सल्लवेरमणेणं अस्थि सोही, जहा वा तस्स बीयस्स रुहिरकयस्स वत्थस्स जाव सुद्धेणं वारिणाम पक्खालिज्जमाणस्स अस्थि सोही ४।
तत्थ णं से सुदंसणे संबुद्धे थावच्चापुत्तं वंदति नमंसति २ एवं वदासी-इच्छामि णं भंते ! धम्म सोच्चा जाणित्तए जाव समणोवासए जाते अहिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ, तए णं तस्स सुयस्स परिव्वायगस्स इमीसे कहाए लट्ठस्स समाणस्स अयमेयारूवे जाव समुष्पज्जित्था-एवं खलु सुदंसणेणं सोयं धम्मं विप्पजहाय विणयमुले धम्मे पडिवन्ने, तं सेयं खलु मम सुदंसणस्स दिढेि वामेत्तए, पुणरवि सोयमूलए घम्मे आघवित्तएत्तिकट्ट एवं संपेहेति २ परिव्वायगसहस्सेणं सद्धिं जेणेव सोगंधिया नगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छति २ परिवायगावसहंसि भंडनिक्खेवं करेति २ धाउरत्तवत्थपरिहिते पविरलपरि-ब्वायगेणं सद्धिं संपरिवुडे परिव्वायगावसहाओ
Page #132
--------------------------------------------------------------------------
________________
जाताधर्म
कथाङ्गम् E
॥१३२॥
पडिनिक्खमति २ सोगंधियाए नयरीए मझमझेणं जेणेव सुदंसणस्स गिहे जेणेव सुदंसणे तेणेव उवागच्छति, तते णं से सुदंसणे तं सुयं एज्जमाणं पासति २ नो अब्भुढेति नो पच्चुग्गच्छति णो आढाइ नो परियाणाइ नो वंदति तुसिणीए संचिट्ठति, तए णं से सुए परिव्वायए सुदंसणं अणन्भुट्ठियं जाव पासित्ता एवं वदासी-तुमे णं सुदंसणा! अन्नदा ममं एज्जमाणं पासित्ता अब्भुढेसि जाव वंदसि इयाणिं सुदंसणा! तुमं ममं एज्जामाणं पासित्ता जाव णो वंदसि तं कस्स णं तुमे सुदंसणा! इमेयारूवे विणयमूलधम्मे पडिवन्ने ? तते णं से सुदंसणे सुएणं परिवायएणं एवं वुत्ते समाणे आसणाओ अब्भुटेति २ करयल परिगहिय दसरहं जाव सुयं परिव्वायगं एवं वदासी-एवं खलु देवाणुप्पिया! अरहतो अरिट्ठनेमिस्स अंतेवासी थावच्चापुत्ते नामं अणगारे जाव इहमागए इह चेव नीलासोए उज्जाणे विहरति, तस्स णं अंतिए विणयमूले धम्मे पडिवन्ने, तते णं से सुए परिव्वायए सुदंसणं एवं वदासी-तं गच्छामोणं सुदंसणा! तव धम्मायरियस्स थावच्चापुत्तस्स अंतियं पाउन्भवामो इमाइं च णं एयारूवातिं अट्ठाई हेऊहं पसिणातिं कारणातिं वागरणाति पुच्छामो, तं जइ णं मे से इमाई अट्ठाति जाव वागरति तते णं अहं वंदामि नमसामि अह मे से इमातिं अट्ठाति जाव नो से वाकरेति तते णं अहं एएहि चेव अद्वेहिं हेऊहिं निष्पट्ठपसिणवागरणं करिस्सामि ५।
तते णं से सुए परिव्वायगसहस्सेणं सुदंसणेण य सेट्ठिणा सद्धिं जेणेव नीलासोए उज्जाणे थावच्चापुत्ते अणगारे तेणेव उवागच्छति २ त्ता थावच्चापुत्तं एवं वदासी-जत्ता ते भंते ! जवणिज्जं ते अव्वाबाहंपि ते फासुयं विहारं ते?, तते णं से थावच्चापुत्ते सुएणं परिव्वायगेणं एवं वुत्ते समाणे सुयं परिव्वायगं एवं वदासी-सुया ! जत्तावि मे जवणिज्जपि मे अव्वाबाहंपि मे फासुयविहारंपि मे; तते णं से सुए थावच्चापुत्तं एवं वदासी-किं भंते ! जत्ता!, सुया ! जन्नं मम णाणदंसण-चरित्ततव-संजममातिएहिं जोएहिं जोयणा से तं जत्ता, से किंतं भंते !जवणिज्जं?, सुया! जवणिज्जे दुविहे पनत्ते तंजहा-इंदियजवणिज्जे य नोइंदियजवणिज्जे य, से किं तं इंदियजवणिज्जे सुया! जन्नं ममं सोर्तिदिय-चविखदिय-घाणिदिय-जिभिदिय-फासिंदियाई निरुवहयाई वसे वट्टति से तं इंदियजवणिज्जे, से किं तं नोइंदियजवणिज्जे?, सुया! जन्न कोहमाणमानालोभा खीणा उवसंता नो उदयंति से तं नोइंदियजवणिज्जे। से किं तं भंते ! अव्वाबाहं ! सुया! जन्नं मम वातिय-पित्तिय-सिंभिय-सन्निवाइया विविहा रोगातंका णो उदीरेंति सेत्तं अव्वाबाहं से किं तं भंते ! फासुयविहारं ? सुया ! जन्नं आरामेसु उज्जाणेसु देवउलेसु सभासु पव्वासु इत्थि-पसु-पंडग-विवज्जियासु वसहीसु पाडिहारियं पीठफलग-सेज्जासंथारयं उग्गण्हित्ताणं विहरामि सेत्तं फासुयविहारं ६।
॥१३२॥
Page #133
--------------------------------------------------------------------------
________________
॥१३३॥
सरिसवया ते भंते! किं भक्खेया अभक्खेया?, सुया! सरिसवया भक्खेयावि, अभक्खेयावि, से केणट्डेणं भंते! एवं वुच्चइ?-सरिसवया भक्खेयावि अभक्खेयावि?, सुया ! सरिसवया दुविहा पंनत्ता, तंजहा-मित्तसरिसवया धन्नसरिसवया य, तत्थ णं जे ते मित्तसरिसवया ते तिविहा पंनत्ता, तंजहा-सहजायया सहवडियया सहपंसुकीलियया, ते णं समणाणं णिग्गथाणं अभक्खेया, तत्थ णं जे ते धन्नसरिसवया ते दुविहा पंनत्ता, तंजहा-सत्थपरिणया य असत्थपरिणया य, तत्थ णं जे ते असत्थपरिणया ते समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते सत्थपरिणया ते दुविहा पंनत्ता तंजहा-फासुगा य अफासुगा य, अफासुया णं सुया! नो भक्खेया, तत्थ णं जे ते फासुया ते दुविहा पंनत्ता तंजहा-जातिया य अजातिया य, तत्थ णं जे ते अजातिया ते अभक्खेया, तत्थ णं जे ते जाइया ते दुविहा पंनत्ता, तंजहा-एसणिज्जा य अणेसणिज्जा य, तत्थ णं जे ते अणेसणिज्जा ते णं अभक्खेया, तत्थ णं जे ते एसणिज्जा ते दुविहा पंनत्ता, तंजहा-लद्धा य अलद्धा य, तत्थ णं जे ते अलद्धा ते अभक्खया, तत्थ णं जे ते लद्धा ते निग्गंथाणं भक्खेया, एएणं अटेणं सुया ! एवं वुच्चति-सरिसवया भक्खेयावि अभक्खेयावि, एवं कुलत्थावि भाणियव्वा, नवरि इमं णाणत्तं-इत्थिकुलत्था य धन्नकुलत्था य, इत्थिकुलत्था तिविहा पंनत्ता, तंजहा-कुलवधुया य कुलमाउया इ य कुलधूया इय, धन्नकुलत्था तहेव, एवं मासावि, नवरि इमं नाणत्तं-मासा तिविहा पंनत्ता, तंजहा-कालमासा य अस्थमासा य धन्नमासा य, तत्थ णं जे ते कालमासा ते णं दुवालसविहा पंनत्ता-सावणे जाव आसाढे, ते णं अभक्खेया, अस्थमासा दुविहा-हिरन्नमासा य सुवण्णमासा य, ते णं अभक्खेया, धन्नमासा तहेव७ ।।
एगे भवं दुवे भवं अणेगे भवं अक्खए भवं अव्वए भवं अवट्ठिए भवं अणेगभूयभावेभविएवि भवं?, सुया! एगेवि अहं दुवेवि अहं जाव अणेगभूयभावभविएवि अहं, से केणटेणं भंते ! एगेवि अहं जाव सुया ! दव्वट्ठयाए एगे अहं नाणदंसणट्ठयाए दुवेवि अहं पएसट्टयाए अक्खएवि अहं अव्वएवि अहं अवट्ठिएवि अह उवओगट्ठयाए अणेगभूयभावभविएवि अहं ८ ।। ___एत्थ णं से सुए संबुद्धे थावच्चापुत्तं वंदति नमसति २ एवं वदासी-इच्छामिणं भंते ! तुम्भे अंतिए केवलिपन्नत्तं धम्म निसामित्तए धम्मकहा भाणियव्वा, तए णं से सुए परिव्वायए थावच्चापुत्तस्स अंतिए धम्म सोच्चा णिसम्म एवं वदासी-इच्छामि णं भंते ! परिव्वायग-सहस्सेणं सद्धि संपरिवुडे देवाणुप्पियाणं अंतिए मुंडे भवित्ता पव्वइत्तए, अहासुहं जाव उत्तरपुरच्छिमे दिसीभागे तिडंडयं जाव धाउरत्ताओ य एगते । एडेति २ सयमेव सिहं उप्पाडेति २ जेणेव थावच्चापुत्ते तेणेव उवागच्छइ उवागच्छित्ता जाव मुंडे भवित्ता जाव पव्वतिए, सामाइयमातियाई। चोद्दस पुव्वाति अहिज्जति, तते णं थावच्चापुत्ते सुयस्स अणगारस्सहस्सं सीसत्ताए वियरति, तते णं से थावच्चापुत्ते सोगंधियाओ।
॥१३३॥
म
Page #134
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाइम्
।। १३४ ।।
नीलासोयाओ पडिनिक्खमति २ बहिया जणवयविहारं विहरति तते णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धि संपरिवुडे जेणेव पुंडरीए पव्वए तेणेव उवागच्छइ २ पुंडरीयं पव्वयं सणियं २ दुरूहति २ मेघघणसन्निगासं देवसन्निवायं पुढविसिलापट्टयं जाव ओव तते णं से थावच्चापुत्ते बहूणि वासाणि सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए सट्टिं भत्तातिं अणसणाए जाव केवलवरनाणदंसणं समुप्पाडेत्ता ततो पच्छा सिद्धे जाव पहीणे ९ ॥ सूत्रं ६२ ॥
'सुए परिव्वायगे'त्ति शुको व्यासपुत्रः ऋग्वेदादयश्चत्वारो वेदाः षष्टितन्त्रं- साङ्ख्यमतं सांख्यसमये - साङ्खसमाचारे लब्धार्थो, वाचनान्तरे तु यावत्करणादेवमिदमवगन्तव्यं ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदानामितिहासपञ्चमानां इतिहास:- पुराणं 'निर्घण्टुषष्ठानां' निर्घण्टु-नामकोश: 'साङ्गोपाङ्गानां’ अङ्गानि - शिक्षादीनि उपाङ्गानि तदुक्तप्रपञ्चनपराः प्रबन्धाः सरहस्यानां - ऐदम्पर्ययुक्तानां सारक:-अध्यापनद्वारेण प्रवर्तकः स्मारको वा अन्येषां विस्मृतस्य स्मारणात् •वारकोऽशुद्ध-पाठनिषेधकः पारग:- पारगामी षडङ्गवित् षष्टितन्त्रविशारदः षष्टित्त्रं-कापिलीयशास्त्रं षडङ्गवेदकत्वमेव व्यनक्ति-सङ्ख्याने गणितस्कन्धे 'शिक्षाकल्पे ' शिक्षायां-अक्षरस्वरूपनिरूपके शास्त्रे कल्पे - तथाविधसमाचारप्रतिपादके व्याकरणे- शब्दलक्षणे छन्दसि पद्यवचनलक्षणनिरूपके निरुक्ते शब्दनिरुक्तप्रतिपादके ज्योतिषामयने - ज्योतिःशास्त्रे अन्येषु च ब्राह्मणकेषु शास्त्रेषु सुपरिनिष्ठित इति,
वाचनान्तरं ‘पञ्चयमपञ्चनियमयुक्तः' तत्र पञ्च यमा:- प्राणातिपातविरमणादयः नियमास्तु- शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि शौचमूलकं यमनियममीलनाद्दशप्रकारं, धातुरक्तानि वस्त्राणि प्रवराणि परिहितो यः स तथा त्रिदण्डादीनि सप्त हस्ते गतानि यस्य स तथा तत्र कुण्डिका- कमण्डलू; क्वचित्काञ्चनिका करोटिका वाऽधीयेते ते च क्रमेण रुद्राक्षकृतमाला मृद्भाजनं चोच्यते, छण्णालकं-त्रिकाष्ठिका अङ्कुशो-वृक्षपल्लवच्छेदार्थः पवित्रकं-ताम्रमयमङ्गुलीयकं केसरी-चीवरखण्डं प्रमार्जनार्थं १ ।
'संखाणं'ति साङ्ख्यमतं 'सज्जपुढंवित्ति कुमारपृथिवी २ ।' पयणं आरुहेड़' पाकस्थाने चुल्ल्यादावारोपयति उष्माणं- उष्णत्वं ग्राहयति ४ ।
'दिट्ठि वमित्त ' मतं वमयितुं त्याजयितुमित्यर्थः । 'अट्ठाई'ति अर्थान् अर्यमाणत्वादधिगम्यमानत्वादित्यर्थः प्रार्थ्यमानत्वाद्वा याच्यमानत्वादित्यर्थाः वक्ष्यमाणयात्रायापनीयादीन्, तथा तानेव 'हेऊई 'ति हेतून्, अन्तर्वर्त्तिन्यास्तदीयज्ञानसम्पदो गमकत्वात्, 'पसिणाई'ति प्रश्नान् पृच्छ्यमानत्वात् 'कारणाई 'ति कारणानि विवक्षितार्थनिश्चयस्य जनकानि 'वागरणाई ति व्याकरणानि प्रत्युत्तरतया व्याक्रियमाणत्वादेषामिति, 'निष्पट्ठपसिणवागरण'ति निर्गतानि स्पष्टानि स्फुटानि प्रश्नव्याकरणानि प्रश्नोत्तराणि यस्य स ५ ।
अ. ३ उद्यानत्रीअनुभवः
.सू. ५३-५४
।। १३४ ।।
Page #135
--------------------------------------------------------------------------
________________
।।१३५ ।।
तथा खीणा वसंत'त्ति क्षयोपशममुपगता इत्यर्थः एतेषां च यात्रादिपदानामागमिकगम्भीरार्थत्वेनाचार्यस्य तदर्थपरिज्ञानमसम्भावयताऽपभ्राजनार्थं प्रश्नः कृत इति ६ ।
'सरिसवय'त्ति एकत्र सदृशवयसः समानवयसः अन्यत्र सर्षपाः- सिद्धार्थकाः 'कुलत्थि त्ति एकत्र कुले तिष्ठन्तीति कुलस्था; अन्यत्र कुलत्था: धान्यविशेषाः, सरिसवयादिपदप्रश्न: छलग्रहणेनोपहासार्थं कृत इति ७ ।
'एगे भवं'ति एको भवान् इति, एकत्वाभ्युपगमे आत्मनः कृते सूरिणा श्रोत्रादिविज्ञानानामवयवानां चात्मनोऽनेकतोपलब्ध्या एकत्वं दूषयिष्यामीतिबुद्ध्या पर्यनुयोग: शुकेन कृत 'दुवे भवं 'ति द्वौ भवानिति च, द्वित्वाभ्युपगमे अहमित्येकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीतिबुद्धया पर्यनुयोगो विहित, अक्षयः अव्ययः अवस्थितो भवाननेन नित्यात्मपक्ष: पर्यनुयुक्तः अनेके भूता-अतीता भावा:- सत्ताः परिणामा वा भव्याश्च भाविनो यस्य स तथा अ . चातिक्रान्तभाविसत्ताप्रश्नेन अनित्यात्मपक्षः पर्यनुयुक्तः, एकतरपरिग्रहे अन्यतरस्य दूषणायेति । तत्राचार्येण स्याद्वादस्य निखिलदोषगोचरातिक्रान्तत्वात्तमवलम्ब्योत्तरमदायि-एकोऽप्यहं, कथं ?, द्रव्यार्थतया जीवद्रव्यस्यैकत्वात्, न तु प्रदेशार्थतया, तथा ह्यनेकत्वान्ममेत्यवयवादी(मश्रोत्राद्यवयवा) नामनेकत्वोपलम्भो न बाधक; तथा कञ्चित् स्वभावमाश्रित्यैकत्वसङ्ख्याविशिष्टस्यापि पदार्थस्य स्वभावान्तरद्वयापेक्षया द्वित्वमपि न विरुद्धमित्यत उक्तं द्वावप्यहं ज्ञानदर्शनार्थतया न चैकस्वभावे भेदो न दृश्यते, एको हि देवदत्तादिपुरुषः एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृत्वपितृत्वमातुलत्वभागिनेयत्वादीननेकान् स्वभावांल्लभत इति, तथा प्रदेशार्थतया असङ्ख्यातान् प्रदेशानाश्रित्याक्षयः, सर्वथा प्रदेशानां क्षयाभावात्, अव्ययः कियतामपि च व्ययाभावात् किमुक्तं भवति ? अवस्थितो नित्य, असङ्ख्येयप्रदेशता हि न कदाचनापि व्यपैति अतो नित्यताभ्युपगमेऽपि न दोष, उपयोगार्थतया - विविधविषयानुपयोगानाश्रित्य अनेक भूतभावभविकोऽपि, अतीतानागतयोर्हि कालयोरनेकविषयबोधानामात्मनः कथंचिदभिन्नानामुत्पादाद्विगमाद्वाऽनित्यपक्षो न दोषायेति ८ ।
पुण्डरीकेण- आदिदेवगणधरेण निर्वाणत उपलक्षितः पर्वतः तस्य तत्र प्रथमं निर्वृतत्वात्पुण्डरीकपर्वतः शत्रुञ्जयः ९ ॥सू. ६२ ॥
अन्नयाकयाइं जेणेव सेलगपुरे नगरे जेणेव सुभूमिभागे उज्जाणे समोसरणं परिसा निग्गया सेलओ निग्गच्छति धम्मं सोच्चा नवरं देवाप्पिया ! पंथगपामोक्खातिं पंच मंतिसयातिं आपुच्छामि मण्डुयं च कुमारं रज्जे ठावेमि, ततो पच्छा देवाणुप्पियाणं अन्तिए मुंडे भवत्ता आगाराओ अणगारियं पव्वयामि, अहासुहं १ ।
, ।। १३५ ।।
Page #136
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकवाड़
अ.३ सागरदत्तनिराशा सू.५५
॥१३६॥
तते णं से सेलए राया सेलगपुरं नयरं अणुपविसति २ जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ सीहासणं सन्निसन्ने, तते णं से सेलए राया पंथयपामोक्खे पंच मंतिसए सद्दावेइ सद्दावेत्ता एवं वदासी-एवं खलु देवाणुप्पिया! मए सुयस्स अंतिए धम्मे णिसंते सेवि य मे धम्मे इच्छिए पडिच्छिए अभिरुतिए; अहं णं देवाणुप्पिया! संसारभयउविग्गे जाव पव्वयामि, तुब्भे णं देवाणुप्पिया! किं करेह किं ववसह किंवा ते हियइच्छियं? तते णं तं पंथयपामोक्खा पंचमंतिसया सेलगं रायं एवं वदासी-जइ णं तुब्भे देवाणुप्पिया! संसार जाव पव्वयह अम्हाणं देवाणुप्पिया! किमन्ने आहारे वा आलंबे वा अम्हेऽवि य णं देवाणुप्पिया ! संसारभयउब्विग्गा जाव पव्वयामो, जहा देवाणुप्पिया! अम्हं बहुसु कज्जेसु य कारणेसु य जाव तहा णं पव्वतियाणवि समाणाणं बहुस जाव चक्खुभूते, तते णं से सेलगे पंथगपामोक्खे पंच मंतिसए एवं वदासी-जति णं देवाणुप्पिया तुब्भे संसार जाव पव्वयह, तं गच्छह णं देवाणुप्पिया ! सएस २ कुटुंबेसु जेद्वे पुत्ते कुडुंबमझे ठावेत्ता पुरिससहस्सवाहिणीओ सीयाओ दुरूढा समाणा मम अंतियं पाउदभवहत्ति, तहेव पाउब्भवंति, तते णं से सेलए राया पंच मंतिसयाई पाउम्भवमाणातिं पासति २ हद्वतुढे कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया! मंडुयस्स कुमारस्स महत्थं जाव रायाभिसेयं उवट्ठवेह जाव अभिसिंचति जाव विहरति २।
तते णं से सेलए मंडुयं रायं आपुच्छइ तते णं से मंडुए राया कोडुंबियपुरिसे जाव एवं वदासी-खिप्पामेव सेलगपुर नगरं आसित जाव गंधवट्टिभूतं करेह य कारवेह य २ एवमाणत्तियं पच्चप्पिणह, तते णं से मंडुए दोच्चंपि कोडुबियपुरिसे सद्दावेइ २ एवं वदासी-खिप्पामेव सेलगस्स रन्नो महत्थं जाव निक्खमणाभिसेयं जहेव मेहस्स तहेव णवरं पउमावतीदेवी अग्गकेसे पडिच्छति सव्वेवि पडिग्गहं गहाय सीयं दुरूहंति, अवसेसं तहेव जाव सामातियमातियाति एक्कारस अंगाई अहिज्जति २ बहूहिं चउत्थ जाव विहरति, तए णं से सुए सेलयस्स अणगारस्स ताई पंथयपामोक्खातिं पंच अणगारसयाई सीसत्ताए वियरति ३। । ___तते णं से सुए अन्नया कयाइं सेलगपुराओ नगराओ सुभूमिभागाओ उज्जाणाओ पडिनिक्खमति २ त्ता बहिया जणवयविहारं विहरति, तते णं से सुए अणगारे अन्नया कयाई तेणं अणगारसहस्सेणं सद्धिं संपरिवुडे पुव्वाणुपुट्विं चरमाणे गामाणुगामं विहरमाणे जेणेव पोंडरीए पव्वए जाव सिद्धे ४ ॥सूत्रं ६३ ॥
॥१३६ ॥
Page #137
--------------------------------------------------------------------------
________________
॥१३७॥
तते णं तस्स सेलगस्स रायरिसिस्स तेहिं अंतेहि य पंतेहि य तुच्छेहि य लूहेहि य अरसेहि य विरसेहि य सीएहि य उण्हेहि यकालातिक्कंतेहि य पमाणाइक्कंतेहि य णिच्चं पाणभोयणेहि य पयइसुकुमालयस्स सुहोचियस्स सरीरगंसि वेयणा पाउन्मूता उज्जला जाव दुरहियासा (रोगायके उज्जले जाव दुरहियासे) कंडुयदाह-पित्तज्जर-परिगयसरीरे यावि विहरति, तते णं से सेलए तेणं रोयायंकेण सुक्के जाए यावि होत्था, तते णं सेलए अन्नया कदाई पुव्वाणुपुब्बि चरमाणे जाव जेणेव सुभूमिभागे जाव विहरति, परिसा निग्गया, मंडुओऽवि निग्गओ, सेलयं अणगारं जाव वंदति नमंसति २ पज्जुवासति तते णं से मंडुए राया सेलयस्स अणगारस्स सरीरयं सुक्कं भुक्कं जाव सव्वाबाहं सरोगं पासति २ एवं वदासी-अहं णं भंते! तुम्भं अहापवित्तेहिं तिगिच्छएहिं अहापवित्तेणं ओसहभेसज्जेणं भत्तपांणेणं तिगिच्छं आउंटावेमि, तुब्मे णं भंते ! मम जाणसालासु समोसरह फासुअं एसणिज्ज पीढ-फलग-सेज्जा-संथारगं ओगिण्हित्ताणं विहरह१।
तते णं से सेलए अणगारे मंडुयस्स रन्नो एयमटुं तहत्ति पडिसुणेति, तते णं से मंडुए सेलयं वंदति नमंसति २ जामेव दिसि पाउन्भूते तामेव दिसिं पडिगए। तते णं से सेलए कल्लं जाव जलंते सभंड-मत्तोवगरण-मायाए पंथयपामोक्खेहिं पंचहि अणगारसएहिं सद्धिं सेलगपुर-मणुपविसति २ जेणेव मंडुयस्स जाणसाला तेणेव उवागच्छति २ फासुयं पीढ जाव विहरति, तते णं से मंडुए चिगिच्छए सद्दावेति २ एवं वदासी-तुब्भे णं देवाणुप्पिया! सेलयस्स फासुएसणिज्जेणं जाव तेगिच्छं आउट्टेह, तते णं तेगिच्छया मंडुएणं रन्ना एवं वुत्ता हट्ठ-तुट्ठ जाव सेलयस्स अहापवित्तेहिं ओसहभेसज्जभत्तपाणेहि तेगिच्छं आउटुंति, मज्जपाणयं च से उवदिसंति २। ___तते णं तस्स सेलयस्स अहापवत्तेहिं जाव मज्जपाणेण रोगायंके उवसंते होत्था हटे मकाल्लसरीरे जाते ववगयरोगायके, तते णं से सेलए तंसि रोगायंकंसि उवसंतंसि समाणंसि तंसि विपुलंसि असणपाणखाइमसायमंसि मज्जपाणए य मुच्छिए गढिए गिद्धे अज्झोववन्ने ओसन्ने ओसन्नविहारी एवं पासत्थे २ कुसीले २ पमत्ते संसत्ते उउबद्ध-पीढफलग-सेज्जासंथारए पमत्ते यावि विहरति, नो संचाएति फासुएसणिज्जं पीढं पच्चप्पिणित्ता मंडुयं च रायं आपुच्छित्ता बहिया जाव (जणवयविहारं अब्भुज्जएण पवत्तेण पग्गहिएण) विहरित्तए ३ ।
तते णं तेसिं पंथयवज्जाणं पंचण्हं अणगारसयाणं अन्नया कयाई एगयओ सहियाणं जाव पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणाणं अयमेयारूवे अब्भत्थिए जाव समुष्पज्जित्था-एवं खलु सेलए रायरिसी चइत्ता रज्जं जाव पव्वतिए, विपुलेणं असण-पाण-खाइम- साइमेणं मज्जपाणए मुच्छिए नो संचाएति जाव विहरित्तए, नो खलु कप्पइ देवाणुप्पिया! समणाणं जाव पमत्ताणं
॥१३७॥
Page #138
--------------------------------------------------------------------------
________________
अ.३ जिनदत्तस्याशापूर्ति सू.५६
विहरित्तए, तं सेयं खलु देवाणुप्पिया! अम्हं कल्लं सेलयं रायरिसिं आपुच्छित्ता पाडिहारियं पीढफलगसेज्जासंथारगं पच्चप्पिणित्ता सेलगस्स।
अणगारस्स पंथयं अणगारं वेयावच्चकरं ठवेत्ता बहिया अब्भुज्जएणं जाव विहरित्तए, एवं संपेहेंति २ कल्लं जेणेव सेलए आपुच्छित्ता । भक पाडिहारियं पीढ फलगसेजासंथारगं पच्चप्पिणंति २ पंथयं अणगारं वेयावच्चकरं ठावंति २ बहिया जाव विहरंति ४ ॥सूत्रं ६४॥ ज्ञाताधर्मকথাপ্পণ
'अंतेहि'इत्यादि, अन्तै:-वल्लचणकादिभि: प्रान्तै-तैरेव भुक्तावशेषैः पर्युषितैर्वा रुक्ष-नि:स्नेहैस्तुच्छे:-अल्पै: PS अरसै:-हिङ्गवादिभिरसंस्कृतैर्विरसै-पुराणत्वाद्विगतरसैः शीतै:-शीतलैः उष्णैः प्रतीतैः कालातिक्रान्तैः-तृष्णाबुभुक्षाकालाप्राप्तैः ॥१३८॥
इप्रमाणातिक्रान्तै-बुभुक्षापिपासामात्रानुचितै, चकारा: समुच्चयार्था, एवंविधविशेषणान्यपि पानादिनि निष्ठरशरीरस्य न भवन्ति बाधायै अत
आह-'प्रकृतिसुकुमारकस्ये'त्यादि, वेयणा पाउन्भूया इत्यस्य स्थाने रोगायंकेत्ति क्वचित् दृश्यते तत्र रोगाश्चासावातङ्कश्च-कृच्छ्रजीवितकारीति समास, कण्डु-कण्डूति: दाह:-प्रतीतस्तत्प्रधानेन पित्तज्वरेण परिगदं शरीरं यस्य स तथा, 'तेइच्छं'ति चिकित्सां 'आउट्टावेमि'त्ति आवर्त्तयामि कारयामि १ ।
'सभंडमत्तोवगरणमायाए'त्ति भाण्डमात्रा-पतद्ग्रहं परिच्छदश्च उपकरणं च-वर्षाकल्पादि भाण्डमात्रोपकरणं स्वं च-तदात्मियं भाण्डमात्रोपकरणं च स्वभाण्डमात्रोपकरणं तदादाय-गृहीत्वा २ । 'अभ्युद्यतेन' सोद्यमेन 'प्रदत्तेन' गुरुणोपदिष्टेन 'प्रगृहीतेन' गुरुसकाशादङ्गीकृतेन 'विहारेण' साधुवर्त्तनेन विहत्तुं वर्तितुं पावें-ज्ञानादीनां बहिस्तिष्ठतीति पार्श्वस्थ:-गाढग्लानत्वादिकारणं विना शय्यातराभ्याहृतादिपिण्डभोजकत्वाद्यागमोक्तविशेषणः, स च सकृदनुचितकरणेनाल्पकालमपि भवति तत उच्यते-पार्श्वस्थानां यो विहारो-बहूनि दिनानि यावत्तथा वर्तनं स पार्श्वस्थविहारः सोऽस्यास्तीति पार्श्वस्थविहारी, एवमवसन्नादिविशेषणान्यपि, नवरमवसन्नो-विवक्षितानुष्ठानालस; आवश्यकस्वाध्यायप्रत्युपेक्षणाध्यानादीनामसम्यक्कारीत्यर्थः कुत्सितशील:
कुशील-कालविनयादिभेदभिन्नानां ज्ञानदर्शनचारित्राचाराणां विराधक इत्यर्थः प्रमत्त:-पञ्चविधप्रमादयोगात्, संसक्तः कदाचित्संविग्नगुणानां 80 are कदाचित्पार्श्वस्थादिदोषाणां सम्बन्धात् गौरवत्रयसंसर्जनाच्चेति, ऋतुबद्धेऽपि अवर्षाकालेऽपि पीठफलकानि शय्यासंस्तारकार्थं यस्य स ३ ॥सू.६४ ॥
तते णं से पंथए सेलयस्स सेज्जासंथार-उच्चारपासवण-खेलसिंघाण-मत्तंओसह-भेसज्ज-भत्तपाणएणं अगिलाए विणएणं वेयावडियं करेइ, तते णं से सेलए अन्नया कयाई कत्तियचाउम्मासियंसि विपुलं असण-पाण-खाइम-साइमं आहारमाहारिए सुबहु मज्जपाणयं पीए
पुव (पच्चा) वरण्हकालसमयंसि सुहप्पसुत्ते, तते णं से पंथए कत्तिय-चाउम्मासियंसि कयकाउस्सग्गे देवसियं पडिक्कमणं पडिक्कते - चाउम्मासियं पडिक्कमिउंकामे सेलयं रायरिसिं खामणट्ठयाए सीसेणं पाएसु संघट्टेइ१। ...
॥१३८॥
Page #139
--------------------------------------------------------------------------
________________
।।१३९॥
तते णं से-सेलए पंथएणं सीसेणं पाएस संघट्टिए समाणे आसुरुत्ते जाव मिसिमिसेमाणे उद्वेति २ एवं वदासी-से केस णं भो एस अप्पत्थियपत्थए जाव परिवज्जिए, जे णं ममं सुहपसुत्तं पाएस संघट्टेति? तते णं से पंथए सेलएणं एवं वुत्ते समाणे भीए तत्थे तसिए करयलपरिगहिय-दसनहं जाव कटु एवं वदासी-अहण्णं भंते! पंथए कयकाउस्सग्गे देवसियं पडिक्कमणं पडिक्कते चाउम्मासियं पडिक्कंते चाउम्मासियं खामेमाणे देवाणुप्पियं वंदमाणे सीसेणं पाएसु संघट्टेमि, तं खमंतु णं देवाणुप्पिया! खमन्तु मेऽवराहं तुमण्णं (खमन्तुमरहन्तु णं) देवाणुप्पिया! णाइभुज्जो एवं करणयाएत्तिकट्ट सेलयं अणगारं एतमटुं सम्मं विणएणं भुज्जो २ खामेति २।
तते णं तस्स सेलयस्स रायरिसिस्स पंथएणं एवं वुत्तस्स अयमेयारूवे जाव समुप्पज्जित्था-एवं खलु अहं रज्जं च जाव ओसन्नो जाव उउबद्धपीढ-फलग-सेज्जासंथारए विहरामि, तं नो खलु कप्पति समणाणं णिग्गंथाणं अपसत्थाणं (पासत्थाणं) जाव विहरित्तए, तं सेयं खलु में कल्लं मंडुयं रायं आपुच्छित्ता पाडिहारियं पीढफलग-सेज्जासंथारयं पच्चप्पिणित्ता पंथएणं अणगारेणं सद्धिं बहिया अब्भुज्जएणं जाव जणवयविहारेणं विहरित्तए, एवं संपेहेति २ कल्लं जाव विहरति ३ ।। सूत्रं ६५॥
तथा 'नाइभुज्जो एवं करणयाए'त्ति नैव: भूय:-पुनरपि एवं-इत्थंकरणाय प्रवर्तिष्ये इति शेष: ॥ सू.६५। ___ एवामेव समणाउसो! जाव निग्गंथे वा २ ओसन्ने जाव संथारए पमत्ते विहरति, से णं इहलोए चेव बहूणं समणाणं ४ हीलणिज्जे संसारो भाणियव्यो। तते णं ते पंथगवज्जा पंच अणगारसया इमीसे कहाए लट्ठा समाणा अन्नमन्नं सद्दावेंति २ एवं वयासी-सेलए रायरिसी पंथएणं बहिया जाव विहरति, तं सेयं खलु देवाणुप्पिया! अम्हं सेलयं उवसंपज्जित्ता णं विहरित्तए, एवं संपेहेंति २त्ता सेलयं रायं उवसंपज्जित्ताणं विहरंति ॥सूत्रं ६६ ॥
'एवमेव'त्यादिरुपनयः, इह गाथा-"सिढिलियसंजमकज्जावि होइडं उज्जमंति जइ पच्छा। संवेगाओ तो सेलउव्व आराहया होंति ॥१॥ [शिथिलितसंयमकार्या अपि भूत्वोद्यच्छन्ति यदि पश्चात् । संवेगात् तर्हि शैलक इव ते आराधका भवन्ति ॥१॥] ॥सू.६७ ॥ इति पञ्चमशैलकज्ञातविवरणं समाप्तमिति ॥५॥
तते णं ते सेलयपामोक्खा पंच अणगारसया बहूणि वासाणि सामन्नपरियागं पाउणित्ता जेणेव पोंडरीये पव्वए तेणेव उवागच्छंति २ जहेव थावच्चापुत्ते तहेव सिद्धा१ । एवामेव समणाउसो! जो निग्गंथो वा २ जाव विहरिस्सति एवं खलु जंबू! समणेणं भगवया महावीरेणं पंचमस्स णायज्झयणस्स अयमढे पण्णत्तेत्तिबेमि ॥सूत्रं ६७ ॥ पंचमं नायज्झयणं समत्तं ॥५॥
॥१३९॥
है
Page #140
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
*#
॥१४०॥
॥६॥ श्री तुम्बकाख्यं षष्ठमध्ययनम् ॥ पञ्चमानन्तरं षष्ठं व्याख्यायते, तस्य च पूर्वेण सहायं सम्बन्ध:-अनन्तराध्ययने प्रमादवतोऽप्रमादवतश्चानर्थेतरावुक्ती, इहापि तयोरेव तावेवोच्येते का इत्येवसम्बद्धमिदम्
जति णं भंते ! समणेणं जाव संपत्तेणं पंचमस्स णायज्झयणस्स अयमढे पन्नते छट्ठस्स णं भंते ! नायज्झयणस्स समणेणं जाव संपत्तेणं के अढे पन्नत्ते ?, एवं खलु जंबू! तेणं कालेणं २ रायगिहे समोसरणं परिसा निग्गया १।
तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूती अणगारे अदूरसामंते जाव सुक्कज्झाणोवगए विहरति, तते णं से इंदभूती अणगारे जायसडे. समणस्स ३ एवं वदासी-कहण्णं भंते ! जीवा गुरुयत्तं वा लहुयत्तं वा हव्वमागच्छंति ?, गोयमा ! से जहा नामए केइ पुरिसे एगं महं सुक्कं तुंबं णिच्छिडे निरुवहयं दन्भेहिं कुसेहिं वेढेइ २ मट्टियालेवेणं लिंपति उण्हे दलयति २ सुक्क समाणं दोच्चंपि दब्मेहि य कुसेहि य वेदेति २ मट्टियालेवेणं लिपति २ उण्हे सुक्कं समाणं तच्चपि दन्भेहि य कुसेहि य वेढेति २ मट्टियालेवेणं लिपति, एवं खलु एएणुवाएणं अंतरा वेढेमाणे अंतरा लिपेमाणे अंतरा सुक्कवेमाणे जाव अट्ठहिं मट्टियालेवेहिं आलिपति, अत्थाहमतारमपोरिसियंसि उदगंसि पक्खिवेज्जा, से णूणं गोयमा ! से तुंबे तेसिं अट्ठण्हं मट्टियालेवाणं गुरुययाए भारिययाए गुरुयभारिययाए उप्पि सलिलमतिवइत्ता अहे धरणियलपइट्ठाणे भवति, एवामेव गोयमा! जीवावि पाणातिवाएणं जाव मिच्छादंसणसल्लेणं अणुपुव्वेणं अट्ठ कम्मपगडीओ समज्जिणन्ति, तासिं गरुययाए भारिययाए गरुयभारिययाए कालमासे कालं किच्चा धरणियलमतिवतित्ता अहे नरगतलपइट्ठाणा भवंति, एवं खलु गोयमा ! जीवा गुरुयत्तं हव्वमागच्छंति २। ___ अहण्णं गोतमा ! से तुंबे तंसि पढमिल्लुगंसि मट्टियालेवंसि तिन्नंसि कुहियंसि परिसडियंसि ईसिं धरणियलाओ उप्पतित्ता णं चिट्ठति, ततोऽणंतरं च णं दोच्चपि मट्टियालेवेजाव उप्पतित्ताणं चिट्ठति, एवं खलु एएणं उवाएणं तेसु अट्ठसु मट्टियालेवेसु तिन्नेसुजाव विमुक्कबंधणे अहेधरणियलमइवइत्ता उप्पिं सलिलतलपइट्ठाणे भवति, एवामेव गोयमा! जीवा पाणाति-वातवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं अणुपुब्वेणं अट्ठ कम्मपगडीओ खवेत्ता गगणतलमुप्पइत्ता उप्पिं लोयग्गपतिढाणा भवंति, एवं खलु गोयमा ! जीवा लहुयत्तं हव्वमागच्छंति ३। एवं खलु जंबू! समणेणं भगवया महावीरेणं छट्ठस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि४। ।।सूत्र ६८॥छ8 नायज्झयणं समत्तं ॥६॥
॥१४॥
Page #141
--------------------------------------------------------------------------
________________
।
॥१४१ ॥
सर्वं सुगम, नवरं, निरुपहतं-वातादिभि: दर्भे:-अग्रभूतैः कुशै:-मूलभूत; जात्या दर्भकुशभेद इत्यन्ये, 'अत्थाहंसित्ति अस्थाघे अगाधे इत्यर्थः पुरुषः यो परिमाणमस्येति पौरुषिकं तन्निषेधादपौरुषिकं, मृल्लेपानां सम्बन्धात् गुरुकतया, गुरुकतैव कुत:? -भारिकतया, मल्लेपजनितभारवत्त्वेनेति भाव; गुरुकभारिकतयेति तुम्बकधर्मद्वयस्याप्यधोमज्जनकारणताप्रतिपादनायोक्तं, 'उप्पि' उपरि 'अइवइत्ता' अतिपत्यातिक्रम्य २।
तिन्नंसित्ति स्तिमित आर्द्रतां गते तत: 'कुथिते' कोथमुपगते तत; 'परिसटिते' पतिते इति । इह गाथे- “जहमिउलेवालित्तं गरुयं तुंबं अहो वयइ एवं । आसवकयकम्मगुरू जीवा वच्चंति अहरगयं ॥१॥ तं चेव तब्विमुक्कं जलोवरि ठाइ जायलहुभावं । जह तह कम्मविमुक्का लोयग्गपइट्ठिया होंति ॥२॥" [यथा
मल्लेपलिप्तं गुरु तुम्बमधो व्रजति एवं आश्रवकृतकर्मगुरुत्वाज्जीवा व्रजन्ति अधोगति ॥१॥ तदेव तद्विमुक्तंजलोपरि तिष्ठत्ति जातलघुभावं । यथा तथा कर्मविमुक्ता - लोकाग्रे प्रतिष्ठिता भवन्ति ॥२॥] ३ ॥सू. ६८ ॥ षष्ठतुम्बकज्ञातविवरणं समाप्तमिति ॥६॥ .
॥७॥ अथ श्रीरोहिणीज्ञाताख्यं सप्तममध्ययनम् ॥ अथ सप्तमं विवियते, अस्य च पूर्वेण सहायं सम्बंध; इहानन्तराध्ययने प्राणातिपातादिमतां कर्मगुरुताभावेनेतरेषां च लघुताभावेन अनर्थप्राप्तीतरे उक्ते, इह तु प्राणातिपातादिविरतिभञ्जकपरिपालकानां ते उच्येते, इत्येवंसम्बद्धम्
जति णं भंते ! समणेणं जाव संपत्तेणं छट्ठस्स नायज्झयणस्स अयमढे पन्नते सत्तमस्स णं भंते ! नायज्झयणस्स के अढे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नाम नयरे होत्था, सुभूमिभागे उज्जाणे, तत्थ णं रायगिहे नगरे धण्णे नामं सत्थवाहे परिवसति, अड्डे०, भद्दा भारिया अहीणपंचेंदिये जाव सुरूवा, तस्स णं धण्णस्स सत्थवाहस्स पुत्ता भद्दाए भारियाए अत्तया चत्तारि सत्थवाहदारया होत्था, तंजहा-धणपाले धणदेवे धणगोवे धणरक्खिए, तस्स णं धण्णस्स सत्थवाहस्स चउण्हं पुत्ताणं भारियाओ चत्तारि सुण्हाओ होत्था, तंजहा-उज्झिया भोगवतिया रक्खतिया रोहिणिया १। । ___ तते णं तस्स धण्णस्स अन्नया कदाई पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था-एवं खलु अहं रायगिहे बहूणं ईसर जाव पभिईणं सयस्स कुडुंबस्स बहूसु कज्जेसु य करणिज्जेसु कोडुंबेसु य मंतणेसु य गुज्झे रहस्से निच्छए ववहारेसु य
Page #142
--------------------------------------------------------------------------
________________
आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणे आहारे आलंबणे चक्खुमेढीभूते कज्जवट्टावए, तं ण णज्जति जं मए गयंसि वा चुयंसि वा मयंसि
वा भग्गंसि वा लुग्गसि वा सडियंसि वा पडियंसि वा विदेसत्थंसि वा विप्पवसियंसि वा इमस्स कुडुंबस्स किं मन्ने आहारे वा आलंबे वा ज्ञाताधम
पडिबंधे वा भविस्सति ? तं सेयं खलु मम कल्लं जाव जलंते विपुलं असणं ४ उवक्खडावेत्ता मित्तणाति-नियगसयण -संबंधि-परिजणं कथाइम् चउण्हं सुण्हाणं कुलघरवग्गं आमंतेत्ता तं मित्तणाइणियगसयण-संबंधिपरिजणं य चउण्हं सुण्हाणं कुलघरवग्गं विपुलेणं
असण-पाण-खाइमसाइमेणं धुवपुष्फवत्थगंध जाव सक्कारेत्ता सम्माणेत्ता तस्सेव मित्तणाति-नियग-सयण-संबंधि-परिजणस्स चउण्ह य ॥१४२
सुण्हाणं कुलघरवग्गस्स पुरतो चउण्हं सुण्हाणं परिक्खणट्ठयाए पंच २ सालिअक्खए दलइत्ता जाणामि ताव का किहं वा सारक्खइ वा संगोवेइ वा संवड्डेति वा? एवं संपेहेइ २ कल्लं जाव मित्तणाति-नियग-सयण-संबंधि-परिजणस्स चउण्हं सुण्हाणं कुलघरवग्गं आमंतेइ २ विपुलं असणं ४ उवक्खडावेइ ततो पच्छा बहाए जाव भोयणमंडवंसि सुहासण-वरगए जाव मित्तणाति जाव चउण्ह य सुण्हाणं कुलघरवग्गेणं सद्धिं तं विपुलं असण ४ जाव सक्कारेति २ तस्सेव मित्तनाति जाव चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो पंच सालिअक्खए गेण्हति २ जेट्ठा सुण्हा उज्झितिया तं सहावेति २ एवं वदासी-तुमं णं पुत्ता मम हत्थाओ इमे पंच सालिअक्खए गेण्हाहि २ अणुपुव्वेणं सारक्खेमाणी संगोवेमाणी विहराहि, जया णंऽहं पुत्ता! तुम इमे पंच सालिअक्खए जाएज्जा तया णं तुम मम इमे पंच सालिअक्खए पडिदिज्जाएज्जासित्तिकट्ट सुण्हाए हत्थे दलयति २ पडिविसज्जेति २। ।
तते णं सा उज्झिया धण्णस्स तहत्ति एयमटुं पडिसुणेति २ घण्णस्स सत्थवाहस्स हत्थाओ ते पंच सालिअक्खए गेण्हति २ एगंतमवक्कमति एगंतमवक्कमियाए इमेयारूवे अन्भत्थिए जाव-समुप्पज्जित्था एवं खलु तायाणं कोट्ठागारंसि बहवे पल्ला सालीणं पडिपुण्णा चिट्ठति, तं जया णं ममं ताओ इमे.पंच सालिअक्खए जाएस्सति तया णं अहं पल्लंतराओ अन्ने पंच सालिअक्खए गहाय दाहामित्तिक एवं संपेहेइ २ तं पंच सालिअक्खए एगते एडेति २सकम्मसंजुत्ताजाया यावि होत्था । एवं भोगवतियाएवि, णवरं साछोल्लेति २ अणुगिलति (कोल्लेइ) २ सकम्मसंजुत्ता जाया। एवं रक्खियावि, नवरं गेण्हति २ इमेयारूवे अब्भत्थिए जाव समुपज्जित्था एवं खलु मम ताओ इमस्स मित्तनाति-नियग-सयण-संबंधि-परिजणस्स चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो सद्दावेत्ता एवं वदासी-तुमण्णं
पुत्ता ! मम हत्थाओ जाव पडिदिज्जाएज्जासित्तिकट्ट मम हत्थंसि पंच सालिअक्खए दलयति तं भवियव्वमेत्थ कारणेणंतिकट्ट एवं संपेहेति बाय २ ते पंच सालिअक्खए सुद्धे वत्थे बंधइ २ रयणकरंडियाए पक्खिवेइ २ ऊसीसामूले ठावेइ २ तिसंझंपडिजागरमाणी विहर३।
॥१४॥
Page #143
--------------------------------------------------------------------------
________________
।। १४३ ।।
तए णं से धणे सत्थवाहे तस्सेव मित्त जाव चउत्थि रोहिणीयं सुण्हं सद्दावेति २ जाव तं भवियव्वं एत्थ कारणेणं ति तं सेयं खलु मम एए पंच सालिअक्खए सारक्खेमाणीए संगोवेमाणीए संवडेमाणीएत्तिकट्ट एवं संपेहेति २ कुलधरपुरिसे सद्दावेति २ एवं वदासी-तुमेणं देवापिया ! एते पंच सालिअक्खए गेण्हह २ पढमपाउसंसि महावुट्ठिकार्यंसि निवइयंसि समाणंसि खुड्डागं केयारं सुपरिकम्मियं करेह २ ता इमे पंच सालिअक्खए वावेह २ दोच्वंपि तच्वंपि उक्खयनिहए करेह २ वाडिपरिक्खेव करेह २ सारक्खेमाणा संगोवेमाणा अणुपुव्वेणं संवनेह ४ ।
कोडुंबिया रोहिणीए एतमट्टं पडिसुणंति ते पंच सालिअक्खए गेण्हंति २ अणुपुव्वेणं सारक्खंति संगोवंति विहरंति, तए णं ते कोडुंविया पढमपाउसंसि महावुट्टिकायंसि णिवइयंसि समाणंसि खुड्डायं केदारं सुपरिकम्मियं करेंति २ ते पंच सालिअक्खए ववंति दुच्वंपि तच्छंपि उक्खयनिहए करेंति २ वाडिपरिक्खेवं करेंति २ अणुपुव्वेणं सारक्खेमाणा संगोवेमाणा संवड्डेमाणा विहरंति, तते णं ते साली अणुपुवेणं रक्खिज्जमाणा संगोविज्जमाणा संवड्डिज्जमाणा साली जाया किण्हा किण्होभासा जाव निउरंबभूया पासादीया ४, तते णं साली पत्तिया वत्तिया (तइया) गब्धिया पसूया आगयगंधा खीराइया बद्धफला पक्का परियागया सल्लइ पत्तया (सल्लइया पत्तइया) हरियपव्वकंडा जाया यावि होत्था, तते णं ते कोडुंबिया ते सालीए पत्तिए जाव सल्लइए पत्तइए जाणित्ता तिक्खेहिं णवपज्जणएहिं असियएहिं लुति २ करयलमलिते करेंति २ पुणंति, तत्थ णं चोक्खाणं सूयाणं अक्खंडाणं अफोडियाणं छड्डुछडापुट्ठा (पूया) णं सालीणं मागहए पथ जाए, तणं ते कोडुंबिया ते साली णवएसु घडएसु पक्खिवंति २ उपलिंपति २ लिपेंति २ लंछियमुद्दिते करेंति २ कोट्ठागारस्स एगदेसंसि ठावेंति २ सारक्खेमाणा संगोवेमाणा विहरंति ५ ।
ते ते कोडुंबिया दोच्चमि वासारत्तंसि पढमपाउसंसि महावुट्टिकायंसि निवइयंसि खुड्डागं केयारं सुपरिकम्मियं करेंति ते साली ववंति दोच्चपि तच्चपि उक्खयणिहए जाव लुणेंति जाव चलणतलमलिए करेंति २ पुणंति, तत्थ णं सालीणं बहवे कुडवा (मुरला) जाव एगदेसंसि ठावेंत २ सारक्खमाणा संगोवेमाणा विहरंति, तते णं ते कोडुंबिया तच्छंसि वासारत्तंसि महावुट्टिकायंसि निवइयंसि बहवे केदारे सुपरिकम्मियं करेंति जाव लुर्णेति २ संवहंति २ खलयं करेंति २ मलेंति जाव बहवे कुंभा जाया, तते णं कोडुंबिया साली कोट्ठागारंसि पक्खिवंति जाव विहरंति, चउत्थे वासारत्ते बहवे कुंभसया जाया ६ ।
।। १४३ ।।
Page #144
--------------------------------------------------------------------------
________________
अ५ वासुदेवयो
वर्णन
॥१४॥
र
ततेणं तस्स धण्णस्स पंचमयंसि संवच्छरंसि परिणममाणंसि पुव्वरत्तावरत्त-कालसमयंसि इमेयारूवे अन्मथिए जाव समुष्पज्जित्था-एवं खलु मम इओ अतीते पंचमे संवच्छरे चउण्हं सुण्हाणं परिक्खणद्वयाए ते पंच सालिअक्खता हत्थे दिन्ना तं सेयं खलु मम कल्लं जाव जलते पंच सालिअक्खए परिजाइत्तए जाव जाणामि ताव काए किहं सारक्खिया वा संगोविया वा संवड्डिया जावत्तिकट्ट एवं संपेहेति २ कल्लं जाव जलते विपुलं असणं नायनियग-सयण-संबंधि-परिजणस्स ४ मित्तनाय जाव चउण्ह य सुण्हाणं कुलघर जाव सम्माणित्ता तस्सेव मित्त नायनियग-सयण-संबंधि परिजणस्स चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरओ जेटुं उज्झियं सद्दावेइ २ ता.एवं वयासी-एवं खलु अहं पुत्ता! इतो अतीते पंचमंसि संवच्छरंसि इमस्स मित्तनायनियग-सयण-संबंधि परिजणस्स चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो तव हत्थंसि पंच सालिअक्खए दलयामि जया णं अहं पुत्ता! एए पंच सालियअक्खए जाएज्जा तया णं तुम मम इमे पंच सालिअक्खए पडिदिज्जाएज्जासित्तिकट्ट तं हत्थंसि दलयामि, से नूणं पुत्ता! अत्थे समढे?, हंता अस्थि, तन्नं पुत्ता! मम ते सालिअक्खए पडिनिज्जाएहि ।
तते णं सा उज्झितिया एयमटुं पडिसुणेति २ जेणेव कोट्ठागारं तेणेव उवागच्छति २ पल्लातो पंच सालिअक्खए गेण्हति २ जेणेव धण्णे सत्थवाहे तेणेव उवागच्छति २ धण्णं सत्थवाहं एवं वदासी-एए णं ते पंच सालिअक्खएत्तिकट्ट धण्णस्स हत्थंसि ते पंच सालिअक्खए दलयति, तते णं धण्णे उज्झियं सवहसावियं करेति २ एवं वयासी-किण्णं पुत्ता ! एए ते चेव पंच सालिअक्खए उदाहु अन्ने?, तते णं उज्झिया धण्णं सत्थवाह एवं वयासी-एवं खलु तुब्भे तातो! इओऽतीए पंचमे संवच्छरे इमस्स मित्तनाति-नियग-सजण-संबंधि-परिजणस्स चउण्ह य सुण्हाण कुलघरवग्गस्स जाव विहरामि, तते णंऽहं तुन्भं एतमटुं पडिसुणेमि २ ते पंच सालिअक्खए गेण्हामि एगंतमवक्कमामि, तते णं मम इमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था-एवं खलु तायाणं कोट्ठागारंसि बहवे जाव सकम्मसंजुत्ता, तं णो खलु ताओ ! ते चेव पंच सालिअक्खए एए णं अन्ने, तते णं से धण्णे उज्झियाए अंतिए एयमढे सोच्चा णिसम्म आसुरुत्ते जाव मिसिमिसेमाणे उज्झितियं तस्स मित्तनाति- नियग-सजण-संबंधि-परिजणस्स चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरओ तस्स कुलघरस्स छारुज्झियं च छाणुज्झियं च कयवरुज्झियं च समु(संपुच्छियं च सम्मज्जिअंच पाउवदाइं च ण्हाणोवदाइंच बाहिरपेसणकारिं ठवेति ८।
एवामेव समणाउसो ! जो अम्हं निग्गंथो वा २ जाव पव्वतिते पंच य से महव्वयाति उज्झियाई भवंति से णं इह भवे चेव बहूणं समणाणं ४ जाव अणुपरियट्टिइस्सइ जहा सा उज्झिया ९।
Page #145
--------------------------------------------------------------------------
________________
॥१४५
एवं भोगवइयावि, नवरं तस्स कंडिंतियं वा कोट्टतियं च पीसंतियं च एवं रुधंतियं रंधतियं परिवेसंतियं च परिभायंतियं च अब्भंतरिय च पेसणकारिं महाणसिणिं ठवेंति एवामेव समणाउसो ! जो अम्हं समणो पंच य से महव्वयाई फोडिल्ल)याई भवंति से णं इह भवे चेव बहूणं समणाणं ४ जाव हीलणिज्जे ४ जहा व सा भोगवतिया १०।
एवं रक्खितियावि, नवरं जेणेव वासघरे तेणेव उवागच्छइ २ मंजूसं विहाडेइ २ रयणकरंडगाओ ते पंच सालिअक्खए गेहति २ जेणेव धण्णे तेणेव उवागच्छति २ पंच सालिअक्खए घण्णस्स हत्थे दलयति, तते णं से धण्णे रक्खितियं एवं वदासी-किन्नं पुत्ता ते चेव ते पंच सालिअक्खया उदाहु अन्नेत्ति?, तते णं रक्खितिया धण्णं सत्थवाहं एवं वयासी एवं खलु तातो! जाव ते चेव ताया ! एए पंच सालिअक्खया णो अन्ने, कहन्नं पुत्ता!, एवं खलु ताओ! तुब्भे इओ पंचमंमि जाव भवियव्वं एत्थ कारणेणंतिकट्ट ते पंच सालिअक्खए सुद्धे वत्थे जाव तिसंझं पडिजागरमाणी य विहरामि, ततो एतेणं कारणेणं ताओ ! ते चेव ते पंच सालिअक्खए णो अन्ने, तते णं से धण्णे रक्खितियाए अंतिए एयमढे सोच्चा हट्ठतुट्ठ तस्स कुलघरस्स हिरन्नस्स य कंसदूस-विपुल-धण जाव सावतेज्जस्स य भंडागारिणिं ठवेति एवामेव समणाउसो! जाव पंच य से महव्वयाति रक्खियाति भवंति से णं इह भवे चेव बहूणं समणाणं ४ अच्चणिज्जे जहा जाव सा रक्खिति या११।
रोहिणियावि एवं चेव, नवरं तुन्भे ताओ ! मम सुबहुयं सगडीसागडं दलाहि जेणं अहं तुब्भं ते पंच सालिअक्खए पडिणिज्जाएमि, तते णं से धण्णे रोहिणिं एवं वदासी-कहण्णं तुम मम पुत्ता! ते पंच सालिअक्खए सगाडी) सागडेणं निज्जाइस्ससि?, तते णं सा रोहिणी धण्णं एवं वदासी-एवं खलु तातो ! इओ तुब्भे पंचमे संवच्छरे इमस्स मित्त जाव बहवे कुंभसया जाया तेणेव कमेणं एवं खलु ताओ! इओ तुब्मे ते पंच सालिअक्खए सगडसागडेणं निज्जाएमि, तते णं से धण्णे सत्थवाहे रोहिणीयाए सुबहुयं सगडसागडं दलयति, तते णं रोहिणी सुबहुं सगडसागडं गहाय जेणेव सए कुलघरे तेणेव उवागच्छइ कोट्ठागारे विहाडेति २ पल्ले उभिदति २ सगडीसागडं भरेति २ रायगिइं नगरं मझमज्झेणं जेणेव सए गिहे जेणेव धण्णे सत्थवाहे तेणेव उवागच्छति तते णं रायगिहे नगरे सिंघाडग जाव बहुजणो अन्नमन्नं एवमातिक्खति-धन्ने णं देवाणुप्पिया! धण्णे सत्थवाहे जस्स णं रोहिणिया सुण्हा जीए ण पंच सालिअक्खए सगडी) सागडिएणं निज्जाएति, तते णं से धण्णे सत्थवाहे ते पंच सालिअक्खए सगडसागडेणं निज्जाएतिते पासति २ हट्ठ तुट्ठ जाव पडिच्छति २ तस्सेव-मित्तनाति
Page #146
--------------------------------------------------------------------------
________________
ताधर्म
आगमनं
अष्टिनेमि
वासुदेवहै
सू.५९
॥१४६ ॥१
नियग-सजण-संबंधि-परिजणस्स चउण्ह य सुण्हाणं कुलघरपुरतो रोहिणीयं सुण्डं तस्स कुलघरस्स बहुसु कज्जेसु य जाव रहस्सेसु य ।
आपुच्छणिज्जं जाव वट्टावितं पमाणभूयं ठावेति १२ । ___ एवामेव समणाउसो! जाव पंच महव्वया संवड्डिया भवंति से णं इह भवे चेव बहूणं समणाणं जाव वीतीवइस्सइ जहा व सा रोहिणीया। एवं खलु जंबू! समणेणं भगवया महावीरेणं सत्तमस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि १३ ॥ सूत्रं ६९ । सत्तमं नायज्झयणं समत्तं ॥७॥
इदमपि सुगमम्, नवरं 'मए'त्ति मयि ‘गयंसि' गते ग्रामादौ एवं 'च्युते' कुतोऽप्यनाचारात् स्वपदात् पतिते 'मृते' परासुतां गते 'भग्ने' वात्यादिना कुब्जखञ्जत्वकरणेनासमर्थीभूते 'लुग्गंसि वत्ति रुग्ने जीर्णतां गते 'शटिते' व्याधिविशेषाच्छीर्णतां गते 'पतिते' प्रासादादेर्मञ्चके वा ग्लानभावात् 'विदेशस्थे' विदेशं गत्वा तत्रैव स्थिते 'विप्रोषिते' स्वथानविनिर्गते देशान्तरगमनप्रवृत्ते आधार-आश्रयो भूरिव आलम्बनं-वरत्रादिकमिव प्रतिबन्ध:-प्रमार्जनिकाशलाकादीनां लतादवरक इव कुलगृहं-पितृगृहं तद्वर्गो मातापित्रादि: संरक्षति अनाशनत: सोपयति संवरणत: संवर्द्धयति बहुत्वकरणत: २ ।
'छोल्लेइत्ति निस्तुषीकरोति 'अणुगिलइत्ति भक्षयति, क्वचित्फोल्लेईत्येतदेव दृश्यते, तत्र च भक्षयतीत्यर्थ:३ ।
'पत्तिय'त्ति सञ्जातपत्रा: 'वत्तिय'त्ति वीहीणां पत्राणि मध्यशलाकापरिवेष्टनेन नालरूपतया वृत्तानि भवति तद्वृत्ततया जातवृत्तत्वाद्वर्तिता: शाखादीनां वा समतया वृत्तीभूता: सन्तो वर्तिता अभिधीयन्ते, पाठान्तरेण 'तइया वत्ति सञ्जातत्वच इत्यर्थ; गर्भिता-जातगर्भा डोडकिता इत्यर्थ; प्रसूता: कणिशानां पत्रगर्भेभ्यो विनिर्गमात् आगतगन्धा-जातसुरभिगन्धा: आयातगन्धा वा दूरयायिगन्धा इत्यर्थ, क्षीरकिता:-सञ्जातक्षीरका: बद्धफला: क्षीरस्य फलतया बन्धनात् जातफला इत्यर्थः
पक्वा: काठिन्यमुपगता:, पर्यायागता: पर्यायगता वा सर्वनिष्पन्नतां गता इत्यर्थः, 'सल्लइपत्तय'त्ति सल्लकी वृक्षविशेषस्तस्या इव पत्रकाणि-दलानि कुतोऽपि ए साधर्म्ययात् सञ्जातानि येषां ते तथेति, गमनिकैवेयं पाठान्तरेण शल्यकिता:-शुष्कपत्रतया सञ्जातशलाका: पत्रकिता:-सञ्जातकुत्सितकाऽल्पपत्राः 'हरियपव्वकंड'त्ति हरितानि-हरितालवर्णानि नीलानि पर्वकाण्डानि-नालानि येषां ते तथा, जाताश्चाप्यभूवन्, 'नवपज्जाणएहिं ति नवं-प्रत्यग्रं
पायनं-लोहकारेणातापितं कुट्टितं तीक्ष्णधारोकृतं पुनस्तापितानां जले निबोलनं येषां तानि तथा तै, 'असिएहि ति दात्रै, 'अखंडाणं ति सकलानां म अस्फुटितानां-असञ्जातराजीकानां छड २ इत्येवमनुकरणत: सूर्यादिना स्फुटा:-स्फुटीकृता शोधिता इत्यर्थ: स्पृष्टा वा पाठान्तरेण पूता वा ये ते तथा तेषां 'मागहए
स, मनिकैवेयं पाठान्तरेण बालानि येषां ते तथा, जात असिएहिति दात्रै,
॥१४६ ॥
Page #147
--------------------------------------------------------------------------
________________
॥ १४७ ॥
पत्थर'त्ति "दो असईओ पसई दो पसईओ उ सेइया होइ। चउसेइओ उ कुडओ चउकुडओ पत्थओ नेउ ॥ १ ॥ "त्ति (द्वे असृती प्रसृतिः द्वे प्रसृती तु सेतीका भवति । 'चतुःसेतिकः कुडवश्चतुष्कुडवः प्रस्थको ज्ञेयः ॥ १ ॥ अनेन प्रमाणेन मगधदेशव्यवहृतः प्रस्थौ मागधप्रस्थ; 'उपलिपंति' घटकमुखस्य तत्पिधानकस्य च गोमयादिना रन्धं भञ्जन्ति 'लिपेंति' घटमुखं तत्स्थगितं च छ्गणादिना पुनर्मसृणीकुर्वन्ति, लाञ्छितं रेखादिना, मुद्रितं मृन्मयमुद्रादानेन तत्कुर्वन्ति ५ ।
मुरलो - मानविशेष: खलकं- धान्यमलनस्थण्डिलं, चतुष्प्रस्थं आढकः आढकानां षष्ट्या जघन्यः कुम्भः अशीत्या मध्यमः शतेनोत्कृष्ट इति, 'क्षारोष्ट्रिका' भस्मपरिष्ठापिकां 'कचवरोज्झिकां' अवकरशोधिकां 'समुर्च्छिकां' प्रातर्गृहाङ्गणे जलच्छटकदायिकां, पाठान्तरेण 'संपुच्छिय'त्ति तत्र सम्प्रोच्छिकां पादादिलूषिकां 'सम्मार्जिकां' गृहस्यान्तर्बहिश्च बहुकरिकावाहिकां 'पादोदकदायिकां' पादशौचदायिकां स्नानोदकदायिकां प्रतीतां, बाह्यानि प्रेषणानि कर्मा करोति या सा 'बाहिरपेसणगारियत्ति भणिया' ८ |
'कंडयंतिका' मिति अनुकम्पिता कण्डयन्तीति- तन्दुलादीन् उदूखलादौ क्षोदयन्तीति कंडयन्तिका तां, एवं 'कुट्टयन्तिकां' तिलादीनां चूर्णनकारिणां 'पेषयन्तिकां' गोधूमादीनां घरट्टादिना पेषणकारिकां 'रुन्धयंतिकां' यन्त्रके व्रीहिकोद्रवादीनां निस्तुषत्वकारिका 'रन्धयन्तिकां' ओदनस्य पाचिकां 'परिवेषयन्तिकां' भोजनपरिवेषणकारिकां 'परिभाजयन्तिकां' पर्वदिने स्वजनगृहेषु खण्डखाद्याद्यैः परिभाजनकारिकां महानसे नियुक्त महानसिकी तां स्थापयति १० ।
'सगडीसागडंति शकट्यश्च-गन्त्र्यः शकटानां समूहः शाकटं च शकटीशाकटं गड्डीओ गडिया यत्ति उक्तं भवति, 'दलाह'ति दत्त प्रयच्छतेत्यर्थ; 'जाणं 'ति येन 'ण' मित्यलङ्कारे, 'प्रतिनिर्यातयामि समर्पयामीति १२ ।
अस्य च ज्ञातस्यैवं विशेषेणोपनयनं निगदति, यथा
'जह सेट्ठी तह गुरुणो जह णाइजणो तहा समणसंघो । जह वहुया तह भव्वा जह सालिकणा तह वयाई ॥ १ ॥ जह सा उज्झियनामा उज्झियसाली जहत्थमभिहाणा । पेसणगारित्तेणं असंखदुक्खक्खणी जाया ॥ २ ॥ तह भव्वो जो कोई संघसमक्खं गुरुविदिन्नाइं । पडिवज्जिउं समुज्झइ महव्वयाई महामोहा ॥ ३ ॥ सो इह चेव भवंमी जणाण धिक्कारभायणं होइ । परलोए उ दुहुत्तो नाणाजोणीसु संचरइ ॥ ४ ॥ उक्तं च- “धम्माओ भट्ठ” वुत्तं, “इहेवऽहम्मो” वृत्तं "जह वा सा भोगवती जहत्थनामोवभुत्तसालिकणा । पेसणविसेसकारित्तणेण पत्ता दुहं चेव ॥ ५ ॥ तह जो महव्वयाई उवभुंजइ जीवियत्ति पालितो । आहाराइसु सत्तो चत्तो
Manokas and M2M2 M2M2 M22
॥ १४७ ॥
Page #148
--------------------------------------------------------------------------
________________
चावच्चा
सु.६०
सिवसाहणिच्छाए ॥ ६ ॥ सो एत्थ जहिच्छाए पावइ आहारमाइ लिंगित्ति । विउसाण नाइपुज्जो परलोयम्मी दुही चेव ॥ ७ ॥ जह वा रक्खियवहुया को रक्खियसालीकणा जहत्थक्खा। परिजणमण्णा जाया भोगसुहाई च संपत्ता ॥ ८ ॥ तह जो जीवो सम्मं पडिवज्जित्ता महव्वए पंच पालेइ निरइयारे पमायलेसंपिछ जाताधर्म- वज्जेंतो ॥९॥ सो अप्पहिएक्करई इहलोयंमिवि विऊहिं पणयपओ। एगंतसुही जायइ परंमि मोक्खंपि पावेइ ॥ १० ॥ जह रोहिणी उ सुण्हा रोवियसाली अ.५ कथाङ्गम् - जहत्थमभिहाणा । वड्डित्ता सालिकणे पत्ता सव्वस्ससामित्तं ॥ ११ ॥ तह जो भव्वो पाविय वयाई पालेइ अप्पणा सम्मं । अत्रेसिवि भव्वाणं देइ अणेगेसि हियहेडं
॥१२ ॥ सो इह संघपहाणो जुगप्पहाणेत्तिं लहइ संसदं । अप्पपरेसिं कल्लाणकारओ गोयमपहुव्व ॥१३ ॥ तित्थस्स वुड्डिकारी अक्खेवणओ कुतित्थियाईणं।
विउसनरसेवियकमो कमेण सिद्धिपि पावेइ ॥ १४ ॥"त्ति 5 [यथा श्रेष्ठी तथा गुरवो यथा ज्ञातिजनस्तथा श्रमणसंघः । यथा वध्वस्तथा भव्या यथा शालिकणास्तथा व्रतानि ॥ १ ॥ यथा सोज्झितनाम्नी छाड कई उज्झितशालियथार्थाभिधानाप्रेषणकर्तुत्वेनासंख्यदुःखखनिर्जाता।।२ ॥ तथा भव्यो यः कोऽपि संघसमक्ष गुरुवितीर्णानि प्रतिपद्यसमुज्झतिमहाव्रतानि महामोहात्
॥३ ॥ स इहैव भवे जनानां धिक्कारभाजनं भवति । परलोके तु दुःखात्तों नानायोनिषु संचरति ॥ ४ ॥ (अत्रत्यं यदतिदिष्टं धम्माओ भट्ठ० इहेवऽहम्मो० इति * वृत्तद्वयं तदप्रसिद्धत्वानोल्लिखतुं शक्य) । यथावा सा भोगवती यथार्थनाम्नी उपभुक्तशालिकणा । प्रेषणविशेषकारित्वेन प्राप्ता दुःखमेव ॥५ ॥तथा यो महाव्रतानि क उपभुनक्ति जीविकेतिकृत्वा पालयन् । आहारादिषु सक्तस्त्यक्त: शिवसाधनेच्छया ॥६ ॥ सोऽत्र यथेच्छं प्राप्नोत्याहारादि लिङ्गीति । विदुषां नातिपूज्य: परलोके पर
दुःख्येव ॥७ ॥ यथा वारक्षिता वधूरक्षितशालिकणा यथार्थाख्या। परिजनमान्या जाता भोगसुखानि च संप्राप्ता ॥८ ॥ तथा यो जीवः सम्यक् प्रतिपद्य महाव्रतानि पञ्चैव पालयति निरतिचाराणि प्रमादलेशमपि वर्जयन् ॥९॥ स आत्महितैकरतिरिहलोकेऽपि विद्वत्प्रणतपाद: । एकान्तसुखी जायते परस्मिन् मोक्षमपि प्राप्नोति र ॥१० ॥ यथा रोहिणी तु स्नुषा रोपितशालियथार्थाभिधाना वर्धयित्वा शालिकणान् प्राप्ता सर्वस्वस्वामित्वं ॥११ ॥ तथा यो भव्यो व्रतानि प्राप्य पालयतिर आत्मना सम्यक् । अन्येषामपि भव्यानां ददात्यनेकेषां हितहेतोः ॥ १२ ॥ स इह संघप्रधानो युगप्रधान इति लभते संशब्दम् । आत्मपरेषां कल्याणकारको गौतमप्रभुवत् ॥ १३ ॥ तीर्थस्य वृद्धिकारी आक्षेपक: कुतीर्थिकादीनां । विद्वन्नरसेवितक्रम: क्रमेण सिद्धिमपि प्राप्नोति ॥ १४ ॥] ॥ १३ ॥ सू. ६९ ॥ सप्तमरोहिणीज्ञाताध्ययनविवरणं समाप्तमिति ॥७ ॥
॥१४॥
Page #149
--------------------------------------------------------------------------
________________
॥१४९ ।।
॥ ८ ॥ अथाष्टमं मल्लयध्ययनम् ॥
अथाष्टमं ज्ञातं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्ध: - पूर्वस्मिन् महाव्रतानां विराधनाविराधनयोरनर्थार्थावुक्तौ इह तु महाव्रतानामेवाल्पेनापि मायाशल्येन दूषितानामयथावत्स्वफलसाधकत्वमुपदर्श्यते इत्येनेन सम्बन्धेन सम्बद्धमिदम्
जति णं भंते! समणेणं भगवया महावीरेणं सत्तमस्स नायज्झयणस्स अयमट्टे पण्णत्ते अट्ठमस्स णं भंते! के अट्ठे पण्णत्ते ?, एवं खलु जंबू ! ते काणं ते समएणं इहेव जंबूद्दीवे दीवे महाविदेहे वासे मंदरस्स पव्वयस्स पच्चत्थिमेणं निसढस्स वासहरपव्वयस्स उत्तरेणं सीयोयाए महाणदीए दाहिणेणं सुहावहस्स वक्खारपव्वतस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरच्छिमेणं एत्थ णं सलिलावती नामं विजए पन्नत्ते, तत्थ णं सलिलावती (नलिनावती) विजए वीयसोगा नामं रायहाणी पंनत्ता नवजोयणविच्छिन्न जाव पच्चक्खं देवलोगभूया, तीसे णं वीयसोगाए रायहाणीए उत्तरपुरच्छिमे दिसिभाए इंदकुंभे नामं उज्जाणे, तत्थ णं वीयसोगाए रायहाणीए बले नामं राया, तस्सेव धारणीपामोक्खं देविसहस्सं उवरोधे होत्या, तते णं सा धारिणी देवी अन्नया कदाइ सीहं सुमिणे पासित्ता णं पडिबुद्धा जाव महब्बले नामं दार जाए उम्मुक्क जाव भोगसमत्थे, तते णं तं महब्बलं अम्मापियरो सरिसियाणं कमलसिरी पामोक्खाणं पंचण्हं रायवरकन्नासयाणं एगदिवसेणं पाणि गेण्हावेंति, पंच पासायसया पंचसतो दातो जाव विहरति, थेरागमणं इंदकुंभे उज्जाणे समोसढे परिसा निग्गया, बलोवि निग्गओ धम्मं सोच्चा णिसम्म जं नवरं महब्बलं कुमारं रज्जे ठावेति जाव एक्कारसंगवी बहूणि वासाणि सामण्णपरियायं पाउणत्ता व चारुपव्वए मासिएणं भत्तेणं सिद्धे १ ।
तते णं सा कमलसिरी अन्नदा सीहं सुमिणे जाव बलभद्दो कुमारो जाओ, जुवराया यावि होत्था, तस्स णं महब्बलस्स रन्नो इमे छप्पिय बालवयंसगा रायाणो होत्था, तंजहा- अयले१ धरणे२ ३पूरणे वसु४ वेसमणे५ ६ अभिचंदे सहजायया जाव संहिच्चाते णित्थरियव्वेत्तिकट्ट अन्नमन्नस्सेयमट्टं पडिसुर्णेति, तेणं कालेणं २ इंदकुंभे उज्जाणे थेरा समोसढा परिसा निग्गया, महब्बले णं धम्मं सोच्चा जं नवरं छप्पिय बालवयंसए आपुच्छामि बलभद्दं च कुमारं रज्जे ठावेमि जाव छप्पिय बालवयंसए आपुच्छति, तते णं ते छप्पिय बालवयंसए महब्बलं राय एवं वदासी-जति णं देवाणुप्पिया ! तुब्धे पव्वयह अम्हं के अन्ने आहारे वा जाव पव्वयामो, तते णं से महब्बले राया ते छप्पिय बालवयंसयाणं
८ ।। १४९ ।।
Page #150
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाङ्गम्
।।१५० ।।
एवं वदासी-जति णं तुब्भे मए सद्धि जाव पव्वयह तो णं गच्छह जेट्टे पुत्ते सएहिं २ रज्जेहिं ठावेह जाव पुरिससहस्सवाहिणीओ सीयाओ दुरूढा जाव पाउब्भवंति । तते णं से महब्बले राया छप्पिय बालवयंसए पाउब्भूते पासति २ हट्ठ तुट्ठ जाव कोडुंबियपुरिसे सद्दावेइ जाव बलभद्दस्स अभिसेओ, आपुच्छति, तते णं से महब्बले जाव महया इड्डीए पव्वतिए एक्कारस अंगाई अहिज्जति २ बहूहिं चउत्थ जाव भावेमा विहरति २ ।
तते णं तेसिं महब्बलपामोक्खाणं सत्तण्हं अणगाराणं अन्नया कयाइ एगयओ सहियाणं इमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था - जणं अम्हं देवाप्पिया ! एगे तवोकम्मं उव्वसंपज्जित्ता णं विहरति तण्णं अम्हेहिं सव्वेहिं तवोकम्मं उवसंपज्जित्ताणं (कप्पड़) विहरत्तत्कि अण्णमणस्स एयमट्टं पडिसुर्णेति २ बहूहिं चउत्थ जाव विहरंति, तते णं से महब्बले अणगारे इमेणं कारणेणं इत्थिणामगोयं कम्मं निव्वत्तेसु - जति णं ते महब्बलवज्जा छ अणगारा चउत्थं उवसंपज्जित्ताणं विहरंति ततो से महब्बले अणगारे छट्ठ उवसंपज्जित्ता गं विहर, जति णं ते महब्बलवज्जा अणगारा छट्ठ उवसंपज्जित्ता णं विहरंति ततों से महब्बले अणगारे अट्टमं उवसंपज्जित्ता णं विहरति, एवं अमं तो दसमं अहदसमं तो दुवाल, इमेहि य णं वीसाएहि य कारणेहिं आसेवियबहुलीकएहिं तित्थयरनामगोयं कम्मं निव्वत्तिंसु, तंजहा“अरहंत १ सिद्ध २ पवयण ३ गुरू ४ थेर ५ बहुस्सुए ६ तवस्सीसुं ७ ॥ वच्छल्लया य तेसिं अभिक्ख णाणोवओगे य ८ ॥ १ ॥ स ९ विणए १० आवस्सए य ११ सीलव्वए निरइयारं १२ । खणलव १३ तव १४ च्चियाए १५ वेयावच्चे १६ समाही य १७ ॥ २ ॥ अप्पुव्वणाणगहणे १८ सुयभत्ती १९ पवयणे पभावणया २० । एएहिं कारणेहिं तित्थयरत्तं लहइ जीओ एसो (सो उ ) ॥ ३ ॥” [अर्हत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विवत्सलता अभीक्ष्णं ज्ञानोपयोगश्च ॥ १ ॥ दर्शनं विनय आवश्यकानि च शीलव्रतं निरतिचार क्षणलवः तपः त्यागः वैयावृत्त्यं समाधिश्च ॥ २ ॥ अपूर्वज्ञानग्रहणं श्रुतभक्तिः प्रवचने प्रभावना एतैः कारणैः तीर्थकरत्वं लभते जीवः ॥३॥] महाबलपामोक्खा सत्त अणगारा मासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरंति जाव एगराइयं उवसंपज्जिताणं विहरंति ३ । तते णं ते महब्बलपामोक्खा सत्त अणगारा खुड्डागं सीहनिक्कीलियं तवोकम्मं उवसंपज्जित्ताणं विहरंति, तंजहा- चउत्थं करेंति २ सव्वकामगुणियं पाति २ छट्टं करेंति २ चउत्थं करेंति २ अट्ठमं करेंति २ छ्टुं करेंति २ दसमं करेंति २ अट्ठमं करेंति २ दुवालसमं करेंति २ दसमं करेंति २ चाउद्दसमं करेंति २ दुवालसमं करेंति २ सोलसमं करेंति २ चोद्दसमं करेंति २ अट्ठारसमं करेंति २ सोलसमं करेंति २
अ. ५ थावच्चप्रतिबोध: दीक्षा च
सू. ६०-६१
।।१५० ।।
Page #151
--------------------------------------------------------------------------
________________
॥१५१॥
के वीसइमं करेंति २ अट्ठारसमं करेंति २ बीसइमं करेंति २ सोलसमं करेंति २ अट्ठारसमं करेंति २ चोद्दसमं करेंति २ सोलसमं करेंति २
दुवालसमं करेंति २ चाउद्दसमं करेंति २ दसमं करेंति २ दुवालसमं करेंति २ अट्ठमं करेंति २ दसमं करेंति २ छटुं करेंति २ अट्ठमं करेंति २ चउत्थं करेंति २ छटुं करेंति २ चउत्थं करेंति सव्वत्थ सव्वकामगुणिएणं पारेंति, एवं खलु एसा खुड्डागसीहनिक्कीलियस्स तवोकम्मस्स पढमा परिवाडी छहिं मासेहिं सत्तहि य अहोरत्तेहि य अहासुत्ता जाव आराहिया भवइ, तयाणंतरं दोच्चाए परिवाडीए चउत्थं करेंति नवरं विगइवज्जं पारेंति, एवं तच्चावि परिवाडी नवरं पारणए अलेवाडं पारेंति, एवं चउत्थावि परिवाडी नवरं पारणए आयंबिलेण पारेंति ४ ।।
तए णं ते महब्बलपामोक्खा सत्त अणगारा खुड्डागं सीहनिक्कीलियं तवोकम्मं दोहिं संवच्छरेहिं अट्ठावीसाए य अहोरत्तेहिं अहासुत्तं जाव आणाए आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति २ थेरे भगवंते वंदंति नमसंति २ एवं वयासी-इच्छामो णं भंते! महालयं सीहनिक्कीलियं तहेव जहा खड्डागं नवरं चोत्तीसइमाओ नियत्तए एगाए परिवाडीए कालो एगेणं संवच्छरेणं छहि मासेहिं अट्ठारसहि य अहोरत्तेहि समप्पेति, सव्वंपि सीहनिक्कीलियं छहिं वासेहिं दोहि य मासेहिं बारसहि य अहोरत्तेहि समप्पेति, तए णं ते महब्बलपामोक्खा सत्त अणगारा महालयं सीहनिक्कीलियं अहासुत्तं जाव आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छांति २ थेरे भगवंते वदंति नमसंति २ बहूणि चउत्थ जाव विहरंति ५।
तते णं ते महब्बलपामोक्खा सत्त अणगारा तेणं ओरालेणं सुक्का भुक्खा जहा खंदओ नवरं थेरे आपुच्छित्ता चारुपव्वयं दुरूहंति २ जाव र दोमासियाए संलेहणाए सवीसं भत्तसयं चतुरासीति वाससयसहस्साति सामण्णपरियागं पाउणंति २ चुलसीतिं पुव्वसयसहस्साति सव्वाउयं XN पालइत्ता जयंते विमाणे देवत्ताए उववन्ना ६ ॥ सूत्रं ७० ॥
सर्वं सुगम, नवरं शीतोदाया: पश्चिमसमुद्रगामिन्या दक्षिणे कूले सलिलावतीति यदुक्तमिह तद् ग्रन्थान्तरे नलिनावतीत्युच्यते, 4 चक्रवर्तिविजयं-चक्रवर्त्तिविजेतव्यं क्षेत्रखण्डं, 'इमेणं कारणेणं'ति अनेन वक्ष्यमाणेन हेतुनाऽन्यथाप्रतिज्ञायान्यथा करणलक्षणेन, मायारूपत्वादस्य, माया
हिर स्त्रीत्वनिमित्तं तत्र श्रूयते, तस्य चैतदन्यथाभिधानान्यथाकरणं किल कुतोऽपि मिथ्याभिमानादहं नायक एते त्वनुनायका: इह च को नायकानुनायकानां विशेषो
यद्यहमुत्कृष्टतरतया न भवामीत्येवमादेस्सम्भाव्यते, 'इत्थीनामगोयन्ति स्त्रीनाम-स्त्रीपरिणाम: स्त्रीत्वं यदुदयाद्भवति गोत्रं-अभिधानं यस्य तत् स्त्रीनामगोत्रं अथवा च यत् स्त्रीप्रायोग्यं नामकर्म गोत्रं च तत् स्त्रीनामगोत्रं कर्म निर्वत्तितवान्, तत्काले च मिथ्यात्वं सास्वादनं वा अनुभूतवान्, स्त्रीनामकर्मणो
Page #152
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाङ्गम्
॥१५२ ।।
मिथ्यात्वानन्तानुबन्धिप्रत्ययत्वात्, 'आसेवियबहुलीकएहिं'ति आसेवितानि सकृत्करणात् बहुलीकृतानि बहुशः सेवनात् यानि तै; 'अरहंतगाहा' अर्हदादीनि सप्त पदानि, तत्र प्रवचनं श्रुतज्ञानं तदुपयोगानन्यत्वाद्वा सङ्घ गुरवो धर्मोपदेशका: स्थविरा:- जातिश्रुतपर्यायभेदभिन्नास्तत्र जातिस्थविरः षष्टिवर्षः श्रुतस्थविरः समवायधरः • पर्यायस्थविरो विंशतिवर्षपर्याय: बहुश्रुताः परस्परापेक्षया तपस्विनः अनशनादिविचित्रतपोयुक्ताः सामान्य-साधवो वा, इह च सप्तमी षष्ठ्यर्थे द्रष्टव्या, ततोऽर्हत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विनां वत्सलतया-वात्सल्येनानुरागयथावस्थितगुणोत्कीर्त्तनानुरूपोपचारलक्षणया तीर्थकरनामकर्म्म बद्धवानिति सम्बन्धः 'तेसिं'ति ये एते जगद्वन्दनीया अर्हदादयस्तेषां, अभीक्ष्णं-अनवरतं ज्ञानोपयोगे च सति तद् बध्यते इत्यष्टौ, 'दंसण' गाहा, दर्शनं सम्यक्त्वं ९, विनयो ज्ञानादिविषय, तयोर्निरतिचारः संस्तीर्थकरत्वं बद्धवान् १०, आवश्यकं अवश्यकर्त्तव्यं संयमव्यापारनिष्पन्नं तस्मिंश्च निरतिचारः सन्निति ११ तथा शीलानि - उत्तरगुणा व्रतानि च मूलगुणास्तेषु पुनर्निरतिचार इति १२, क्षणलवग्रहणं कालोपलक्षणं, क्षणलवादिषु संवेगभावनाध्यानासेवनतश्च निर्वर्त्तितवान् १३ तथा . तपस्त्यागयोः सतो निर्वर्त्तितवान्, तत्र तपसा चतुर्थादिना १४ त्यागेन च यतिजनोचितदानेनेति १५, तथा वैयावृत्त्ये सति दशविधे निर्वर्त्तितवान् १६ समाधौ च गुर्वादीनां आर्यकरणद्वारेण चित्तस्वास्थ्योत्पादने सति निर्वर्त्तितवान् १७, द्वितीयगाथायां नव, 'अप्पुव्वगाहा' अपूर्वज्ञानग्रहणे सति निर्वर्त्तितवान् १८ श्रुतभक्तियुक्ता प्रवचनप्रभावना श्रुतभक्तिप्रवचनप्रभावना तया च निर्वर्त्तितवान् श्रुतबहुमानेन १९ यथाशक्ति मार्गदशनादिकयां च प्रवचनप्रभावनयेति भावः २०, तीर्थकरत्वकारणतायामुक्ताया हेतुविंशते: सर्वजीवसाधारणतां दर्शयन्नाह - एतैः कारणैस्तीर्थकरत्वं अन्योऽपि लभते जीव इति, पाठान्तरे तु 'एसो 'त्ति एष महाबलो लब्धवानिति, 'जाव एगरायं'ति इह यावत्करणात् 'दोमासियं तेमासियं चउम्मासियं पंचमासियं छम्मासियं सत्तमासियं पढमसत्तराइंदियं बीयसत्तराइंदियं तच्चसत्तराइंदियं अहोराइंदियंति द्रष्टव्यमिति, 'सीहनिक्कीलियंति सिंहनिष्क्रीडितमिव सिंहनिष्क्रीडितं, सिंहो हि विहरन् पश्चाद्भागमवलोकयति एवं यत्र प्राक्तनं तप आवर्त्योत्तरोत्तरं तद् विधीयते तत्तपः सिंहनिष्क्रीडितं तच्च द्विविधं महत् क्षुद्रकं चेति, तत्र क्षुल्लकमनुलोमगतौ चतुर्भक्तादि विंशतितमपर्यन्तं प्रतिलोमगतौ तु विंशतितमादिकं चतुर्थान्तं, उभयं मध्येऽष्टादशकोपेतं, चतुर्थषष्ठादीनि तु एकैकवृद्ध्यैकोपवासादीनि, स्थापना चेयं
१ २ १ ३ २४३५४६५७६८७९
१ २ १ ३ २ ४ ३ ५४६५७६८७९
सू. ६२
।।१५२ ।।
Page #153
--------------------------------------------------------------------------
________________
।
भवति-इह चत्वारि २ चतुर्थादीनि त्रीण्यष्टादशानि द्वेविंशतितमेतदेवं चतुष्पञ्चाशदधिकं शतं तपोदिनानां त्रयस्त्रिशच्च पारणकदिनानामेवमेकस्यां परिपाट्यां को षण्मासा: सप्तरात्रिन्दिवाधिका भवन्ति, प्रथमपरिपाट्यां च पारणकं सर्वकामगुणिक, सर्वे कामगुणा:-कमनीयपर्याया विकृत्यादयो विद्यन्ते यत्र तत्तथा, द्वितीयायां
निर्विकृतं तृतीयायामलेपकारि चतुर्थ्यामायामाम्लमिति, प्रथमपरिपाटीप्रमाणं चतुर्गुणं सर्वप्रमाणं भवतीति । महासिंहनिष्क्रीडितमप्येवमेव भवति, नवरं चतुर्थादि चतुस्त्रिंशत्पर्यन्तं प्रत्यावृत्तौ चतुस्त्रिंशादिकं चतुर्थपर्यन्तं मध्ये द्वात्रिंशोपेतं सर्वं स्वयमूहनीयं, स्थापना चास्य 'खंदओ'त्ति भगवत्यां द्वितीयशते इहैव वा यथा मेघकुमारो वर्णितस्तथा तेऽपि, नवरं 'थेर'त्ति
| १ २ १ ३ २ ४३ ५४ ६ ५ ७६८ ७ ९८१०९ ११ १० १२ ११ १३ १२.१४ १३ १५ १४ १६ । १ २ १ ३ २ ४ ३ ५ ४ ६ ५ ७ ६ ८७ ९८ १० ९ ११ १० १२ ११ १३ १२ १४ १३ १५ १४ १६
स्कन्दको महावीरमापृष्टवानेते तु स्थविरानित्यर्थ; प्रतिदिनं द्विभॊजनस्य प्रसिद्धत्वात् मासद्वयोपवासे विंशत्त्युत्तरभक्तशतविच्छेदः कृतो भवतीति, जयन्तविमानं अनुत्तरविमानपञ्चके पश्चिमदिग्वति ॥सू.७० ॥ __तत्थ णं अत्थेगतियाणं देवाणं बत्तीसं सागरोवमाई ठिती, तत्थ णं महब्बलवज्जाणं छण्हं देवाणं देसूणाई बत्तीसं सागरोवमाइं ठिती, महब्बलस्स देवस्स पडिपुन्नाई बत्तीसं सागरोवमाई ठिती । तते णं ते महब्बलवज्जा छप्पिय बालवयंसा देवा ताओ देवलोगाओ आउक्खएणं ठिइक्खएणं भवक्खएणं अणंतरं चयं चइत्ता इहेव जंबुद्दीवे २ भारहे वासे विसुद्धपितिमातिवंसेसु रायकुलेसु पत्तेयं २ कुमारत्ताए पच्चायायासी, तंजहा-पडिबुद्धी इक्खागराया चंदच्छाए अंगराया संखे कासिराया रुप्पी कुणालाहिवती अदीणसत्तू कुरुराया जितसत्तू पंचालाहिवई १। __ तते णं से महब्बले देवे तीहिं णाणेहिं समग्गे उच्चट्ठाणट्ठि (गा एसु गहेसु सोमासु दिसासु वितिमिरासु विसुद्धासु जइतेसु सउणेसु पयाहिणाणुकूलंसि भूमिसपिसि मारुतंसि पवायंसि निष्फन्नसस्समेइणीयसि कालंसि पमुइयपक्कीलिएसुजणवएसु अद्धरत्तकालसमयंसि अस्सिणीणक्खत्तेणं जोगमुवागएणं जे से हेमंताणं चउत्थे मासे अट्ठमे पक्खे फग्गुणसुद्धे तस्स णं फग्गुणसुद्धस्स (गिम्हाणं पढमे मासे दोच्चे
X
॥१५३॥
Page #154
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाङ्गम्
॥१५४॥
पक्खे चेत्तसुद्धे तस्स णं चित्तसुद्धस्स) चउत्थिपक्खेणं जयंताओ विमाणाओ बत्तीसं सागरोवमद्वितीयाओ अणंतरं चयं चइत्ता इहेव जंबूहीवे २ भारहे वासे मिहिलाए रायहाणीए कुंभगस्स रन्नो पभावतीए देवीए कुच्छिसि आहारवक्कंतीए सरीरवक्कंतीए भववक्कंतीए गन्मत्ताए वक्कंते, तं रयणिं च णं चोद्दस महासुमिणा वन्नओ, भत्तारकहणं सुमिणपाढगपुच्छा जाव विहरति २।
तते णं तीसे पभावतीए देवीए तिण्हं मासाणं बहुपडिपुन्नाणं इमेयारूवे डोहले पाउन्मुते-धन्नाओ णं ताओ अम्मयाओ जाओ णं जलथलय-भासुरप्पभूएणं दसद्धवन्नेणं मल्लेणं अत्थुयपच्चत्थुयंसि सयणिज्जंसि सन्निसन्नाओ सण्णिवन्नाओ य विहरंति, एगं च महं सिरीदामगंडं पाडल-मल्लिय-चंपय-असोग-पुन्नाग-नाग-मरुयग-दमणग-अणोज्ज-कोज्जयपउरं परमसुह-फासदरिसणिज्जं महया गंधद्धणिं मुयंतं अग्घायमाणीओ डोहलं विणेति । ततेणं तीसे पभावतीए देवीए इमेयारूवं डोहलं पाउब्भूतं पासित्ता अहासन्निहिया वाणमंतरा देवा खिप्पामेव जलथलय जाव दसद्धवन्नमल्लं कुंभग्गसो य भारग्गसो य कुंभगस्स रनो भवणंसि साहरंति, एगं च णं महं सिरिदामगंडं जाव मुयंत उवणेति, तएणं सा पभावती देवी जलथलय जाव मल्लेणं डोहलं विणेति, तएणं सा पभावतीदेवी पसत्थडोहला जाव विहरइ३।
तए णं सा पभावतीदेवी नवण्हं माणाणं अट्ठमाण य रत्तिं (राइ)दियाणं जे से हेमंताणं पढमे मासे दोच्चे पक्खे मग्गसिरसुद्धे तस्स णं मग्गसिरसुद्धस्स एक्कारसीए पुव्वरत्तावरत्त-कालसमयंसि अस्सिणीनक्खत्तेणं उच्चट्ठाणट्ठिएसु गहेसु जाव पमुइयपक्कीलिएसुजणवएसु आरोयाऽऽरोयं एकूणवीसतिमं तित्थयरं पयाया ४ ॥सूत्रं ७१॥
'इक्खागराय'त्ति इक्ष्वाकूणां-इक्ष्वाकुवंशजानां अथवा इक्ष्वाकुजनपदस्य राजा, स च कोशलजनपदोऽप्यभिधीयते यत्र अयोध्या नगरीति, अंगराय'त्ति छ अङ्गा-जनपदो यत्र काम्पिल्याचम्पा) नगरी, एवं काशीजनपदो यत्र वाराणसी नगरी, कुलाणा यत्र श्रावस्ती नगरी, कुरुजनपदो यत्र हस्तिनागपुरं नगरं, स पाञ्चाला यत्र काम्पिल्यं नगरं, 'उच्चट्ठाणट्ठिएस'त्ति . उच्चस्थानानि ग्रहाणामादित्यादीनां मेषादीनां दशादिषु त्रिंशांशकेष्वेवमवसेयानि-'अजवृषमृगाङ्गनाकर्कमीनवणिजोंऽशकेष्विनाधुच्चा: । दश १० शिख्य ३ ष्टाविंशति २८ तिथि १५ इन्द्रिय ५ त्रिघन २७ विशेषु २०
॥१॥” इति, सोमासु' इत्यादि, 'सौम्यासु' दिग्दाहाद्युत्पातवर्जितासु 'वितिमिरासु' तीर्थकरगर्भाधानानुभावेन यतान्धकारासु 'विशुद्धासु' अरजस्वलजत्वादिना र 'जयिकेषु' राजादीनां विजयकारिषु शकुनेषु यथा 'काकानां श्रावणे द्वित्रिचतुः शब्दाः शुभावहा इति, प्रदक्षिण: प्रदक्षिणावर्त मान] त्वात् अनुकूलश्च य: शक सुरभिशीतमन्दत्वात् स तथा तत्र 'मारुते' वायौ 'प्रवाते' वातुमारब्धे निष्पन्नशस्या मेदिनी-भूर्यत्र काले, अत एवं प्रमुदितप्रक्रीडितेषु-हष्टेषु क्रीडावत्सु च श्रा
॥१५४॥
Page #155
--------------------------------------------------------------------------
________________
जनपदेषु-विदेहजनपदवास्तव्येषु जनेषु, 'हेमताणं'ति शीतकालमासानां मध्ये चतुर्थो मास: अष्टम: पक्ष:, कोऽसावित्याह-फाल्गुनस्य शुद्ध-शुक्ल-द्वितीय इत्यर्थ, व तस्य फाल्गुनशुद्धस्य पक्षस्य या चतुर्थी तिथिस्तस्या: पक्ष-पाश्वोऽर्द्धरात्रिरिति भावः तत्र 'ण' मित्यलङ्कारे, वाचनान्तरे तु गिम्हाणं पढमे इत्यादि दृश्यते तत्रापि धाक * चैत्रसितचतुर्थ्यां मार्गशीर्षसितैकादश्यां तज्जननदिने नव सातिरेका मासाः अभिवर्द्धितमासकल्पनया भवन्तीति तदपि सम्भवति, अतोऽत्र तत्त्वं र विशिष्टज्ञानिगम्यमिति, 'अणंतरं चयं चइत्त'त्ति अव्यवहितं च्यवनं कृत्वेत्यर्थः; अथवा अनन्तरं चयं-शरीरं देवसम्बन्धीत्यर्थः 'चइत्ता' त्यक्त्वा 'आहारे'त्यादि
आहारापक्रान्त्या-देवाहारपरित्यागेन भवापक्रान्त्या-देवगतित्यागेन शरीरापक्रान्त्या-वैक्रियशरीरत्यागेन अथवा आहारव्युत्क्रान्त्या-अपूर्वाहारोत्पादेन मनुष्योचिताहारग्रहणेणेत्यर्थः एवमन्यदपि पदद्वयमिति, गर्भतया व्युत्क्रान्त-उत्पन्न, 'मल्लेणं'ति मालाभ्यो हितं माल्यं-कुसुमं जातावेकवचनं १ 'अत्थुयपच्चत्थुयंसित्ति आस्तृते-आच्छादिते प्रत्यवस्तृते पुन: पुनराच्छादिते इत्यर्थः शयनीये निषण्णा निवन्ना:सुप्ता, 'सिरिदामगंड'ति श्रीदाम्नां-शोभावन्मालानां काण्डं-समूहं श्रीदामकाण्डं, अथवा गण्डो-दण्ड: तद्वद्यत्तद् गण्ड एवोच्यते, श्रीदाम्नां गण्ड: श्रीदामगण्ड, पाटलाद्या: पुष्पजातयः प्रसिद्धा,
नवरं मल्लिका-विचकिल: मरुबक:-पत्रजातिविशेष: 'अणोज्ज'त्ति अनवद्यो-निर्दोष: कुब्जक:-शतपत्रिकाविशेष: एतानि प्रचुराणि यत्र तत्तथा, परमशुभदर्शनीयं ॐ परमसुखदर्शनीयं वा 'महया गंधद्धणि मुयंत'ति महता प्रकारेण गंधघाणि-सुरभिगन्धगुणं तृप्तिहेतुं पुद्गलसमूहं मुञ्चत् आजिघ्रन्त्य-उत्सिङ्घन्त्यः 'कुंभग्गसो र य'त्ति कुम्भपरिमाणत: 'भारग्गसो यत्ति भारपरिमाणत: 'आरोग्गारोग्गं'ति अनाबाधा माता अनाबाधं तीर्थकरम् ॥सूत्रं ७१ ॥
तेणं कालेणं २ अहोलोग-वत्थव्वाओ अट्ठ दिसाकुमारीओ महयरीयाओ जहा जंबुद्दीवपन्नत्तीए जम्मणं सव्वं नवरं मिहिलाए कुंभयस्स। पभावतीए अभिलाओ संजोएयव्वो जाव नंदीसरवरे दीवे महिमा, तया णं कुंभए राया बहूहिं भवणवति ४ तित्थयर जाव कम्मं जाव नामकरणं, जम्हा णं अम्हे इमीए दारियाए माउए मल्लसयणिज्जंसि डोहले विणीते तं होउ णं णामेणं मल्ली, जहा महाबले नाम जाव परिवड्डिया, सा वद्धती भगवती दियलोयचुता अणोवमसिरीया। दासोदासपरिवुडा परिकिन्ना पीढमद्देहिं ॥१॥ असिय सिरया सुनयणा बिंबोट्ठी धवलदंतपंतीया (सेढीया) । वरकमलगब्भगोरी (कोमलंगी) (वन्ना) फुल्लुप्पलगंधनीसासा (पउमुष्पलगंधनीसासा) ॥२॥
॥सूत्र ७२॥ SE 'अहोलोयवस्थव्वाओ'त्ति गजदन्तकानामध: अधोलोकवास्तव्या अष्टौ दिक्कमारीमहत्तरिका; इह चावसरे यदभिधेयं तन्महतो ग्रन्थस्य विषय इतिकृत्वा पद सङ्क्षपार्थमतिदेशमाह जहा जंबुद्दीवपन्नत्तीए जम्मणं सव्वं'ति यथा जम्बूद्वीपप्रज्ञप्त्यां सामान्यतो जिनजन्मोक्तं तथा मल्लीतीर्थकृतो जन्मेति-जन्मवक्तव्यता के
X
॥१५५॥
Page #156
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाम
१५६॥
सर्वा वाच्येति, नवरमिह मिथिलायां नगर्यां कुम्भस्य राज्ञः प्रभावत्या देव्या: इत्ययमभिलाप: संयोजितव्यो, जम्बूद्वीपप्रज्ञप्त्यां तु नायं विद्यते इति, किंपर्यवसानं जन्म
वक्तव्यमित्याह-यावन्नन्दीश्वरे 'महिम'त्ति अतिदिष्टग्रन्थश्चार्थत एवं द्रष्टव्यो, यथा अष्टौ दिक्कुमारीमहत्तरिका: भोगङ्कराप्रभृतयस्तत्समयमुपजातसिंहासनप्रकम्पा: र प्रयुक्तावधिज्ञानाः समवसितैकोनविंशतितमतीर्थनाथजनना: ससम्भ्रममनुष्ठितसमवाया: समस्तजिननायकजन्मसु महामहिमविधानमस्माकं जीतमिति विहितनिश्चया: स्वकीयस्वकीयाभियोगिकदेवविहितदिव्यविमानारूढाः सामानिकादिपरिकरवृताः सर्वा मल्लिजिनजन्मनगरीमागत्य जिनजन्मभवनं यानविमानैस्त्रिः प्रदक्षिणीकृत्य उत्तरपूर्वस्यां दिशि यानविमानानि चतुर्भिरङ्गलैर्भुवमप्राप्तानि व्यवस्थाप्य जिनसमीपं जिनजननीसमीपं च गत्वा त्रि: प्रदक्षिणीकृत्य कृतप्राञ्चलिपुटा इदमवादिषुः 'नमोऽस्तु ते रत्नकुक्षिधारिके ! नोमऽस्तुते जगत्प्रदीपदायिके ! वयमधोलोकवास्तव्या दिक्कमार्यो जिनस्य जन्ममहिमानं विधास्यामः अतो युष्माभिर्न भेतव्यमिति' अभिधाय च विहितसंवर्त्तवाता: जिनजन्मभवनस्य समान्ताद्योजनपरिमण्डलक्षेत्रस्य तृणपत्रकचवरादेरशुचिवस्तूनोऽपनयनेन विहितशुद्ध्योर्जिनजनन्योरदूरतो जिनस्यासाधारणमगणितगुणगणमागायन्त्यस्तस्थु; एवमेवोर्ध्वलोकवास्तव्या
नन्दनवनकूटनिवासिन्य इत्यर्थ: अष्टौ दिक्कुमारीमहत्तरिकास्तथैवागत्य विरचिताभ्रवर्दलिका: आयोजनमानक्षेत्रं गन्धोदकवर्ष पुष्पवर्ष धूपघटीश्च कृत्वा पर र जिनसमीपमागत्य परिगायन्त्य आसांचक्रुः ।
तथा पौरस्त्यरुचकवास्तव्या रुचकाभिधानस्य त्रयोदशस्य द्वीपस्य मध्यवर्तिन: प्राकाराकारेण मण्डलव्यवस्थितस्योपरि पूर्वदिग्व्यवस्थितेष्वष्टासु कूटेषु कृतनिवासा इत्यर्थ: आगत्य तथैवादर्शहस्ता गायन्त्यस्तस्थु; एवं दक्षिणरुचकवास्तव्या जिनस्य दक्षिणेन भृङ्गारहस्ता: पश्चिमरुचकवास्ताव्या जिनस्य पश्चिमेन तालवृन्तहस्ता उत्तररुचकवास्तव्याश्चामरहस्ता जिनस्य उत्तरेण, एवं चतस्त्रो रुचकस्य विदिग्वास्तव्या आगत्य दीपिकाहस्ता जिनस्य चतसृषु विदिक्षु तथैव तस्थु, घर मध्यमरुचकवास्तव्या रुचकद्वीपस्याभ्यन्तरार्द्धवासिन्य इत्यर्थ: चतस्त्रस्तास्तथैवागत्य जिनस्य चतुरङ्गलवर्जनाभिनालच्छेदनं च विवरखननं च नाभिनालनिधानं च विवरस्य रत्नपूरणं च तदुपरि हरितालिकापीठबन्धं च पश्चिमावर्जदिक्त्रये कदलीगृहत्रयं च तन्मध्येषु चतुःशालभवनत्रयं च तन्मध्यदेशे सिंहासनत्रयं च दक्षिणे सिंहासने जिनजनन्योरुपवेशनं च शतपाकादितैलाभ्यङ्गनं च गन्धद्रव्योद्वर्त्तनं च पुष्पोदकं च पूर्वत्र पुष्पोदकगन्धोदकशुद्धोदकमज्जनं च सर्वालङ्गारविभूषणं च उत्तरत्र गोशीर्षचन्दनकाष्ठैर्वह्रियुज्वलनं चाग्निहोमं च भूतिकर्म च रक्षापोट्टलिकां च मणिमयपाषाणद्वयस्य जिनकर्णाभ्यणे प्रताडनं च भवतु भगवान् पर्वतायुरिति भणनं कि च पुन: समातृकजिनस्य स्वभवननयनं च शय्याशायनं च चक्रुः कृत्वा च गायन्त्यस्तस्थुरिति ।
२५६॥
ब
Page #157
--------------------------------------------------------------------------
________________
सौधर्मकल्पे च शक्रस्य सहसा आसनं प्रचकम्पे अवधिं चासौ प्रयुयुजे तीर्थकरजन्म चालुलोके ससंभ्रमं च सिंहासनादुत्तस्थौ पादुके च मुमोच उत्तरासङ्गंच का चकार सप्ताष्टानि च पदानि जिनाभिमुखमुपजगाम भक्तिभरनिर्भरो यथाविधि जिनं च ननाम पुन: सिंहासनमुपविवेश हरिणेगमेषीदेवं पदात्यनीकाधिपतिं ॥ शब्दयांचकार तं चादिदेश यथा सुधर्मायां सभायां योजनपरिमण्डलां सुघोषाभिधानां घण्टां त्रिस्ताडयत्रुद्घोषणां विधेहि, यथा-भो भो देवा !गच्छति शक्रो जम्बूद्वीपं
तीर्थकरजन्ममहिमानं कर्तुमतो यूयं सर्वसमृद्ध्या शीघ्रं शक्रस्यान्तिके प्रादुर्भवतेति, स तु तथैव चकार, तस्यां च घण्टायां ताडितायामन्यान्येकोनद्वात्रिंशद्घण्टालक्षाणि समकमेव रणरणारवं चक्रुः उपरते च घण्टारवे घोषणामुपश्रुत्य यथादिष्टं देवाः सपदि विदधुः ततो पालकाभिधानाभियोगिकदेवविरचिते लक्षयोजनप्रमाणे पश्चिमावर्जदिक्त्रयनिवेशिततोरणद्वारे नानामणिमयूखमञ्जरीरञ्जितगगनमण्डले नयनमनसामतिप्रमोददायिनि
महाविमानेऽधिरूढ: सामानिकादिदेवकोटीभिरनेकाभि:
परिवृतः पुरःप्रवर्तितपूर्णकलशभृङ्गारच्छत्रपताकाचामराद्यनेकमङ्गल्यवस्तुस्तोम: पञ्चवर्णकुडभिकासहस्रपरिमण्डितयोजनसहस्रोच्छ्रितमहेन्द्रध्वजप्रदर्शितमार्गो नन्दीश्वरद्वीपे
दक्षिणपूर्वे रतिकरपर्वते कृतावतारो दिव्यविमानर्द्धिमुपसंहरन् मिथिला नगरीमाजगाम, विमानारूढ एव भगवतो जिनस्य जन्मभवनं त्रि: प्रदक्षिणीकृतवान्, र उत्तरपूर्वस्यां दिशि चतुर्भिरङ्गलैर्भुवमप्राप्तं विमानमवस्थापितवान् ।
ततोऽवतीर्य भगवन्त समातृकं दिक्कुमारीवदभिवन्द्य जिनमातरमवस्वाप्य जिनप्रतिबिम्बं तत्सन्निधौ विधाय पञ्चधाऽऽत्मानमाधाय एकेन रूपेण करतलपल्लवावधृतजिन: अन्येन जिननायकोपरिविधृतच्छत्र: अन्याभ्यां करचालितप्रकीर्णक: अन्येन च करकिशलयकलितकुलिश: पुरः प्रगन्ता
सुरगिरिशिखरोपरिवर्तिपण्डकवनं गत्वा तद्व्यवस्थितातिपाण्डुकम्बलाभिधानशिलासिंहासने पूर्वाभिमुखो निषण्ण; एवमन्ये ईशानादयो वैमानिकेन्द्राश्चमरादयो सभवनपतीन्द्रा: कालादयो व्यन्तरेन्द्रा: चन्द्रसूर्यादयो ज्योतिष्का: सपरिवारा: मन्दरेऽवतेरुः ।
ततश्चाच्युतदेवराजो जिनाभिषेकमत्याऽऽभियोगिकदेवानादिदेश, ते चाष्टसहस्रं सौवर्णिकानां कलशानामेवं रूप्यमयानां मणिमयानां एवं द्विकसंयोगवतां त्रीण्यष्टसहस्राणि त्रिसंयोगवतामष्टसहस्रं भोमेयकानां च तथाऽष्टसहस्रं चन्दनकलशानां भृङ्गाराणामादर्शानां स्थालानामन्येषां च विविधानामभिषेकोपयोगिनां भाजनानामष्टसहस्रं २ विचक्रु; तैश्च कलशादिभाजनैः क्षीरोदस्य समुद्रस्य पुष्करोदस्य च मागधादीनां च तीर्थानां गङ्गादीनां च महानदीनां पद्मादीनां महाह्रदानामुदकमुत्पलादीनि मृक्तिका च हिमवदादीनां च वर्षधराणां वर्तुलविजयार्द्धानां च पर्वतानां भद्रशालादीनां च वनानां पुष्पाणि गन्धान् सर्वोषधी तूवराणि सिद्धार्थकान् गोशीर्षचन्दनं चानिन्युः ।
॥१५७॥
न
Page #158
--------------------------------------------------------------------------
________________
जाताधर्म
कथाङ्गम्
ततोऽसावच्युतदेवराजोऽनेकैः सामानिकदेवसहस्रैः सह जिनपतिमभिषिषेच, अभिषेके च वर्तमाने इन्द्रादयो देवा: छत्रचामरकलशधूपकडुच्छुकपुष्पगन्धाद्यनेकविधाभिषेकद्रव्यव्यग्रहस्ता: वज्रशूलाद्यनेकायुधसम्बन्धबन्धुरपाणय: आनन्दजललवप्लुतगण्डस्थलाकर ललाटपलघटितकरसम्पुटा जयजयारवमुखरितदिगन्तरा: प्रमोदमदिरामन्दमदवशविरचितविविधचेष्टा: पर्युपासांचक्रिरे, तथा केचित् चतुर्विधं वाद्यं वादयामासुः
केचिच्चतुर्विधं गेयं परिजगुः केचिच्चातुर्विधं नृत्तं ननृतुः केचिच्चतुर्विधमभिनयमभिनिन्युः केचिद् द्वात्रिंशद्विधं नाटयविधिमुपदर्शयामासुरिति, ततो पार्श्वस्थता ॥१५८॥
EC गन्धकाषायिकया गात्राण्यलूषयन्, ततश्चाच्युतेन्द्रो मुकुटादिभिर्जिनमलञ्चकार, ततो जिनपते: पुरतो रजतमयतन्दुलैर्दर्पणादीन्यष्टाष्टमङ्गलकान्यालिलेख राइ पाटलादिबहलपरिमलकलितकुसुमनिकरं व्यकिरत् शुभसुरभिगन्धबन्धुरं धूपं परिददाह । र अष्टोत्तरेण वृत्तशतेन च सन्तुष्टस्तुष्टाव-नमोऽस्तु ते सिद्ध ! बुद्ध ! नीरज: ! श्रमण ! समाहित समस्तसम ! योगिन् शल्यकर्तन ! निर्भय ! नीरागद्वेष ! निर्मम ! EK निःशल्य ! नि:सङ्ग! मानमूरणागण्यगुणरत्न ! शीलसागर ! अनन्ताप्रमेयभव्यधर्मवरचतुरन्तचक्रवर्तिन् ! नमोऽस्तु तेऽहर्ते नमोऽस्तु ते भगवते इत्यभिधाय वन्दते
स्म, ततो नातिदूरे स्थित: पर्युपासांचक्रे, एवं सर्वेऽप्यभिषिषेचु; केवलं सर्वान्ते शक्रोऽभिषिक्तवान्, तदभिषेकावसरे च ईशान: शक्रवदात्मानं पञ्चधा विधाय शु जिनस्योत्सङ्गधरणादिक्रियामकरोत्, ततः शक्रो जिनस्य चतुर्दिशि चतुरो धवलवृषभान् विचकार, तेषां च शृङ्गाग्रेभ्योऽष्टौ तोयधारा युगपद्विनिर्ययुः वेगेन च वियति 8 समुत्पेतुः एकत्र च मिलन्ति स्म भगवतो मूर्द्धनि च निपेतु, शेषमच्युतेन्द्रवदसावपि चकार ।
ततोऽसौ पुनर्विहितपञ्चप्रकारात्मा तथैव गृहीतजिनश्चतुर्निकायदेवपरिवृत: तूर्यनिनादापूरिताम्बरतलो जिननायकं जिनजनन्या: समीपे स्थापयामास, म जिनप्रतिबिम्बमवस्वापं च प्रतिसञ्जहार, क्षोमयुगलं कुण्डलयुगलं च तीर्थकरस्योच्छीर्षकमूले स्थापयति स्म श्रीदामगण्डकं च नानामणिमयं जिनस्योल्लोके
दृष्टिनिपातनिमित्तमतिरमणीयं निचिक्षेप, तत: शक्रो वैश्रमणमवादीत्-भो देवानुप्रिय ! द्वात्रिंशद्धिरण्यकोटीभत्रिंशत्सुवर्णकोटीश्च जिनजन्मभवने यथा संहरेति, स Fors तदादेशाच्च जृम्भका देवास्तथैव चक्रुः शक्र: पुनर्देवैर्जिनजन्मनगर्यां त्रिकादिष्वेवं घोषणं कारयामास, यथा-हन्त ! भुवनवास्यादिदेवा: ! श्रृण्वन्तु भवन्तो यथा यो र जिने जिनजनन्यां वाऽशुभं मन: सम्प्रधारयति तस्यार्जकमञ्चरीव सप्तधा मूर्द्धा स्फुटतु, ततो देवा नन्दीश्वरे महिमानं विदधुः स्वस्थानानि च जग्मुरिति।
॥१५८॥ मालायै हितं तत्र वा साध्विति माल्यं-कुसुमं तद्गतदोहदपूर्वकं जन्मत्वेनान्वर्थत: शब्दतस्तु निपातनात् मल्लीति नाम कृतं, यस्तु स्त्रीत्वेऽपि तस्याहञ्जिनस्तीर्थकर इत्यादिशब्दैर्व्यपदेश: सोऽर्हदादिशब्दानां बाहुल्येन पुंस्स्वेव प्रवृत्तिदर्शनादिति, 'यथा महाबल'इति भगवत्यां महाबलोऽभिहित इहैव वा यथा पडू मेघकुमार इति।
Page #159
--------------------------------------------------------------------------
________________
।। १५९ ।।
'सा वड्डए भगवती'त्यादि गाथाद्वयं आवश्यकनिर्युक्तिसम्बन्धिऋषभमहावीरवर्णकरूपं बहुविशेषणसाधर्म्यादिहाधीतं न पुनर्गाथाद्वयोक्ताि • विशेषणानि सर्वाणि मल्लिजिनस्य घटन्त एव तच्च दर्शयिष्यामः ततः सा वर्द्धते वृद्धिमुपगच्छति स्म भगवती ऐश्वर्यादिगुणयोगात् देवलोकाच्च्युता अनुत्तरविमानावतीर्णत्वात् अनुपमश्रीका - निरुपमानशोभा दासीदासपरिवृतेति प्रतीतं, परिकीर्णा परिकरिता पीठमर्दै-वयस्यैरिति, एतत्किल प्रायः स्त्रीणामसम्भवि, वयस्यिकानामेव तासां सम्भवात् अथवा अलौकिकचरितत्वेन पीठमर्द्दसम्भवेऽपि निर्दूषणत्वेन भगवत्या नेदं विशेषणं न सम्भवति, असितशिरोजा-काकुन्तल सुनयना- सुलोचना बिम्बोष्ठी-पक्वगोल्हाभिधानफलविशेषाकारोष्ठी धवलदन्तपङ्क्तिका पाठान्तरेण धवलदन्तश्रेणिका वरकमलगर्भगौरीत्येतद्विशेषणं न सम्भवति तस्याः कमलगर्भस्य सुवर्णवर्णत्वात् भगवत्याश्च मल्लयाः प्रियङ्गवर्णत्वेन श्यामत्वाद् उक्तं च- "पउमाभ वासुंपुज्जा रत्ता ससिपुप्फदंत ससिगोरा । सुव्वयनेमी काला पासो मल्ली पियंगाभा ॥ १ ॥” इति, अथवा वरकमलस्य-प्रधानहरिणस्य गर्भ इव गर्भो जठरसम्भूतत्वासाधर्म्यात् वरकमलगर्भ-कस्तूरिका तद्वद् गौरी- अवदाता वरकमलगर्भगौरी श्यामवर्णत्वात्, कस्तूरिकाया इव श्यामेत्यर्थः पाठान्तरेण वरकमलगर्भवर्णा, तत्रापि श्यामवर्णेत्यर्थः, वाचनान्तरेण वरकमलकोमलाङ्गीत्यनवद्यमेव, फुल्लं विकसितं यदुत्पलं-नीलोत्पलादि तस्य यो गन्धस्तद्वन्निःश्वासो गन्धसाधर्म्याद्यस्याः सा तथा सुरभिनिःश्वासेत्यर्थः पाठान्तरेण 'पउमुप्पलुप्पलगंधनीसास'त्ति तत्र पद्मं शतपत्रादि गन्धद्रव्यविशेषो वा उत्पलं- नीलोत्पलमित्यादि उत्पलकुष्ठं च-गन्धद्रव्यविशेष इति ॥ सूत्रं ७२ ॥
तसा मल्ली विदेहवररायकन्ना उम्मुक्कबालभावा जाव रूवेण जोव्वणेण य लावन्त्रेण य अतीव २ उक्किट्ठा उक्किट्ठसरीरा जाया यावि होत्या, तते णं सा मल्ली देसूणवाससयजाया ते छप्पि रायाणो विपुलेण ओहिणा आभोएमाणी २ विहरति, तंजहा पडिवुद्धि जाव जियसत्तुं पंचालाहिवई, तते णं सा मल्ली कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी तुब्भे णं देवाणुप्पिया ! असोगवणियाए एगं महं मोहणघरं करेह अणेगखंभ-सयसन्निविद्वं, तस्स णं मोहणघरस्स बहुमज्झदेसभाए छ गब्भघरए करेह, तेसि णं गब्भघरगाणं बहुमज्झदेसभाए जालघरयं करेह, तस्स णं जालघरयस्स बहुमज्झदेसभाए मणिपेढियं करेह २ जाव पच्चप्पिणंति १ ।
तते णं मल्ली मणिपेढियाए उवरिं अप्पणो सरिसियं सरित्तयं सरिव्वयं सरिस लावन्न जोव्वण-गुणोववेयं कणगमई मत्थयच्छिड्डुं पउमुप्पलप्पिलप्पिहाणं पडिमं करेति २ जं विपुलं असणं ४ आहारेति ततो मणुन्नाओ असणपाण- खाइम साइमाओ कल्ला कल्लि एगमेगं पिंड गहाय ती कणगामतीए मत्थयछिड्डाए जाव पडिमाए मत्ययंसि पक्खिवमाणी २ विहरति, तते णं तीसे कणगमतीए जाव मत्थयछिड्डाए पडिमाए एगमेगंसि पिंडे पक्खिप्पमाणे २ ततो गंधे पाउब्भवति, से जहा नामए अहिमडेत्ति वा जाव एत्तो अणिट्ठतराए अमणामतरए २ ॥ सूत्रं७३ ॥
।। १५९ ।।
Page #160
--------------------------------------------------------------------------
________________
॥१६०॥
'विदेहरायवरकन्न'त्ति विदेहा-मिथिलानगरीजनपदस्तस्या राजा कुम्भकस्तस्य वरकन्या या सा तथा, 'उक्किट्ठा उक्किट्ठसरीर'त्ति रूपादिभिरुत्कृष्टा, विमुक्तं भवति? –उत्कृष्टशरीरेति, 'देसूणवाससयजाय'त्ति देशोनं वर्षशतं जाताया यस्याः सा तथा, 'मोहणघरय'ति सम्मोहोत्पादकं गृहं रतिगृहं वा 'गब्मघरए'त्ति मोहनगृहस्य गर्भभूतानि वासभवनानीति केचित् 'जालघरगं'ति दादिमयजालकप्रायकुड्यं यत्र मध्यव्यवस्थितं वस्तु बहिःस्थितैर्दृश्यते १।।
अ.५ से जाह नामए अहिमडे इव'ति स गन्धो यथेति दृष्टान्तोपन्यासे यादृश इत्यर्थ: नामए इत्यलगारे अहिमृते-मृतसपे सर्पकलेवरस्य गन्ध इत्यर्थ; अथवा
पंचकस्य अहिमृतं-सर्पकलेवरं तस्य योगन्ध: सोऽप्युपचारात् तदेव,इतिरुपदर्शने वा विकल्पे अथवा से जह'त्ति उदाहरणोपन्यासोपक्षेपार्थः, 'अहिमडे इव'ति अहिमृतकस्येव
भक्तिः
सू.६५ अहिमृतकमिव वेति, यावत्करणादिदं दृश्य 'गोमडेइ वा सुणगमडेइ वा दीवगमडेइ वा मज्जारमडेइ वा मणुस्समडेइ ना महिसमडेइ वा मूसगमडेइ वा आसमडेइ वा हत्थिमडेइ वा सीहमडेइ वा वग्घमडेति वा विगमडेइ वा दीवियमडेइ वा,' द्वीपिक: चित्रक; किंभूते अहिकडेवरादौ किंभूतं वा तदित्याह 'मयकुहियविणट्ठ-दुरभिवावण्णदुन्भिगंधे' मृतं-जीवविमुक्तमात्रं सत् यत् कुथितं-कोथमुपगतं तत् मृतकुथितमीषदुर्गन्धमित्यर्थ, तथा र विनष्टं-उच्छूनत्वादिभिर्विकारैः स्वरूपादपेतं सत् यद्दरभि-तीव्रतरदुष्टगन्धोपेतं तत्तथा व्यापन्नं-शकुनिशृगालादिभिर्भक्षणाद्विरूपां बिभत्सामवस्थां प्राप्तं सद्यद्
दुरभिगन्धं-तीव्रतमाशुभगन्धं तत्तथा, तत: पदत्रयस्य कर्मधारय; तत्र तदेव वा 'किमिजालाउलसंसत्ते' कृमिजालैराकुलै:-व्याकुलै: आकुलं वा-सङ्कीर्णं यथा र R भवतीत्येवं संसक्तं-सम्बद्धं यत्र तत्तथा,तत्र तदेव वा असुइविलीण-विगयबिभच्छदरिसणिज्जे' अशुचि-अपवित्रमस्पृश्यत्वात् विलीनं-जुगुप्सासमुत्पादकत्वात् RE
विकृतं-विकारवत्त्वात् बीभत्सं द्रष्टमयोग्यत्वात् एवंभूतं दृश्यते इति दर्शनीयं, तत: कर्मधारयः तत्र तदेव वा भावेतारूवे सिया' यादृशः सर्पादिकलेवरे गन्धो भवेत् र यादृशं वा सर्पादिकलेवरं गन्धेन भवेत् एतद्रूपस्तद्रूपो वा स्याद्-भवेत्तस्य भक्तकवलस्य गन्ध इति सूत्रकारस्य किल्लेपोल्लेख:?, 'नो इणढे समढे' नायमर्थ: समर्थ-सङ्गत इत्ययं तु तस्यैव निर्णय; निर्णीतमेवगन्धस्वरूपमाह-'एतो अणि?तराए चेव' इत:-अहिकडेवरादिगन्धात् सकाशादनिष्टतर एव-अभिलाषस्याविषय एव अकान्तरक:-अकमनीयतरस्वरूप: अप्रियतर-अप्रीत्युत्पादकत्वेन अमनोज्ञतरक:-कथयाऽप्यनिष्टत्वात् अमनोज्ञतरश्चिन्तयाऽपि मनसोऽनभिगम्य इत्यर्थ: २ ॥ सूत्र ७३ ॥ तेणं कालेणं २ कोसला नाम जणवए, तत्थ णं सागेए नाम नयरे तस्स णं उत्तरपुरच्छिमे दिसीभाए, एत्थ णं महं एगे णागघरए होत्था
ज॥१६॥ दिव्वे सच्चे सच्चोवाए संनिहियपाडिहेरे, तत्थ णं नगरे पडिबुद्धिनाम इक्खागुराया परिवसति पउमावती देवी सुबुद्धी अमच्चे सामदंड०, तते प्र णं पउमावतीए अन्नया कयाइं नागजन्नए यावि होत्था, तते णं सा पउमावती नागजन्नमुवट्ठियं जाणित्ता जेणेव पडिबुद्धि नाम इक्खागुराया
Page #161
--------------------------------------------------------------------------
________________
॥१६१॥
तेणेव उवागच्छइ २ करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु एवं वदासी-एवं खलु सामी! मम कल्लं नागजन्नए यावि भविस्सति तं इच्छामि णं सामी! तुब्मेहि अब्भणुन्नाया समाणी नागजन्नयं गमित्तए, तुन्भेऽवि णं सामी! मम नागजन्नयंसि समोसरह, तते णं पडिबुद्धी पउमावतीए देवीए एयमटुं पडिसुणेति १ ।।
तते णं पउमावती पडिबुद्धिणा रन्ना अब्भणुन्नाया हट्ट तुट्ठ जाव हियया कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-एवं खलु देवाणुप्पिया! मम कल्लं नागजण्णए भविस्सति तं तुब्भे मालागारे सद्दावेह २ एवं वदह-एवं खलु पउमावईए देवीए कल्लं नागजन्नए भविस्सइ तं तुब्भे णं देवाणुप्पिया! जलथलय जाव दसद्धवन्नं मल्लंणागघरयंसि साहरह एगंचणं महं सिरिदामगंडं उवणेह, ततेणं जलथलय जाव दसद्धवनेणं मल्लेणं णाणाविहभक्तिसुविरइयं हंस-मिय-मउर-कोंच-सारस-चक्कवाय-मयण-साल-कोइल-कुलोववेयं ईहामिय जाव भत्तिचित्तं महग्धं महरिहं विपुलं पुष्फमंडवं विरएह, तस्स णं बहुमज्झदेसभाए एगं महं सिरिदामगंडं जाव गंधदुणि मुयंतं उल्लोयंसि ओलंबेह २ पउमावर्ति देवि पडिवालेमाणा २ चिट्ठह, तते णं ते कोडुंबिया जाव चिटुंति, तते णं सा पउमावती देवी कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते कोडुंबिय एवं वदासी-खिप्पामेव भो देवाणुप्पिया! सागेयं नगरं सब्भितरबाहिरियं आसित-सम्मज्जितोवलित्तं जाव पच्चप्पिणंति, तते णं सा पउमावती दोच्चंपि कोडुंबिय पुरिसे सद्दावेति २ एवं वयासी एवं खलु देवाणुप्पिया ! खिप्पामेव लहुकरणजुत्तं जाव जुत्तामेव उवट्ठवेह, तते णं तेऽवि तहेव उवट्ठावेंति २ । ___ तते णं सा पउमावती अंतो अंतेउरंसि बहाया जाव धम्मियं जाणं दूरूढा, तए णं सा पउमावई नियगपरिवालसंपरिवुडा सागेयं नगरं मझमझेणं णिज्जाति २ जेणेव पुक्खरणी तेणेव उवागच्छति २ पुक्खरणिं ओगाहइ २ जलमज्जणं जाव परमसूइभूया उल्लपडसाडया जाति तत्थ उप्पलाति जाव गेण्हति २ जेणेव नागघरए तेणेव पहारेत्थ गमणाए, तते णं पउमावतीए दासचेडीओ बहूओ पुष्फपडलगहत्थगयाओ धूव कडुच्छुग-हत्थ-गयाओ पिट्ठतो समणुगच्छंति, तते णं पउमावती सव्विड्दिए जेणेव नागघरे तेणेव उवागच्छति २ नागघरय अणुपविसति २ लोमहत्थगंजाव धूवं डहति २ पडिबुद्धिं पडिवालेमाणी २ चिट्ठति, तते णं पडिबुद्धी हाए हत्थिखंधवरगते सकोरंट जाव सेयवरचामराहि हय-गय-रहजोह-महया-भडग-चडकर-पहकरेहिं साकेयनगरं मझं मज्झेणं णिग्गच्छति २ जेणेव नागघरे तेणेव उवागच्छति २ हस्थिखंधाओ पच्चोरुहति २ आलोए पणामं करेइ २ पुष्फमंडवं अणुपविसति २ पासति तं एगं महं सिरिदामगंडं, तए णं पडिबुद्धी तं सिरिदामगंडं सुइरं
॥१६१॥
Page #162
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाङ्गम्
।।१६२ ।।
कालं निरिक्खइ २ तंसि सिरिदामगंडंसि जायविम्हए सुबुद्धि अमच्वं एवं वयासी-तुमन्नं देवाणुप्पिया ! मम दोच्चेणं बहूणि गामागर जाव सन्निवेसाई आहिंडसि बहूणि रायईसर जाव गिहातिं अणुपविससि तं अत्थि णं तुमे कर्हिचि एरिसए सिरिदामगंडे दिट्ठपुव्वे जारिसए णं इमे पउमावतीए देवीए सिरिदामगंडे ? ३ ।
तते णं सुबुद्धी पडिबुद्धि रायं एवं वदासी एवं खलु सामी ! अहं अन्नया कयाइं तुब्धं दोच्चेणं मिहिलं रायहाणि गते, तत्थ णं मए कुंभगस्स रन्नो धूयाए पभावईए देवीए अत्तयाए मल्लीए संवच्छरपडिलेहणगंसि दिव्वे सिरिदामगंडे दिट्ठपुव्वे तस्स णं सिरिदामगंडस्स इमे पउमावतीए सिरिदामगंडे सयसहस्सतिमंपि कलं ण अग्घति, तते णं पडिबुद्धी सुबुद्धि अमच्चं एवं वदासी- केरिसिया णं देवाणुप्पिया ! मल्ली विदेहरायवरकन्ना जस्स णं संवच्छर-पडिलेहणयंसि सिरिदामगंडस्स पउमावतीए देवीए सिरिदामगंडे सयसहस्सतिमंपि कलं न अग्घति ?, तते णं सुबुद्धी पडिबुद्धि इक्खागुरायं एवं वदासी - विदेहरायवरकन्नगा सुपइट्ठिय- कुमुन्नय- चारुचरणा वन्नओ ४ ।
तणं पडिबुद्धी सुबुद्धिस्स अमच्चस्स अंतिए सोच्चा णिसम्म सिरिदामगंड-जणितहासे दूयं सद्दावेइ २ एवं वयासी- गच्छाहि णं तुमं देवाप्पिया ! महिलं रायहाणि तत्थ णं कुंभगस्स रन्नो धूयं पभावतीए देवीए अत्तियं मल्लि विदेह-वरराय - कण्णगं मम भारियत्ताए वरेहि जतिविय णं सा सयं रज्जसुंका ९ । तते णं से दूए पडिबुद्धिणा रन्ना एवं वुत्ते समाणे हट्ट तुट्ठ जाव पडिसुणेति २ जेणेव सए गिहे जेणेव चाउघंटे आसरहे तेणेव उवागच्छति २ चाउग्घंटं आसरहं पडिकप्पावेति २ दूरूढे जाव हयगयमहयाभडचडगरेणं साएयाओ णिग्गच्छति २ जेणेव विदेहजणवए जेणेव मिहिला रायहाणी तेणेव पहारेत्थ गमणाए ५ ॥ सूत्रं ७४ ॥
'नागधरए 'त्ति उरगप्रतिमायुक्तं चैत्यं 'दिव्वे'त्ति प्रधानं 'सच्चे'त्ति तदादेशानामवितथत्वात् 'सच्चोवाए'त्ति सत्यावपातं सफलसेवमित्यर्थः 'संनिहियपाडिहेरे'त्ति सन्निहितं विनिवेशितं प्रातीहार्यं प्रतीहारकर्म तथाविधव्यन्तरदेवेन यत्र तत्तथा देवाधिष्ठितमित्यर्थ, 'नागजण्णए 'त्ति नागपूजा नागोत्सव इत्यर्थः १ ।
'सिरिदामगंड'मित्यादौ यावत्करणात् 'पाडलमल्लि' इत्यादिर्वर्णको दृश्य, 'दोच्चेणं' ति दौत्येन दूतकर्मणा, 'अत्थियाई 'ति इह आई शब्दो भाषायां 'संवच्छरपडिलेहणगंसि'त्ति जन्मदिनादारभ्य संवत्सरः प्रत्युपेक्ष्यते एतावतिथः संवत्सरोऽद्य पूर्ण इत्येवं निरूप्यते महोत्सवपूर्वकं यत्र दिने तत्संवत्सरप्रत्युपेक्षणकं, यत्र वर्षं वर्षं प्रति सङ्ख्याज्ञानार्थं ग्रन्थिबन्धः क्रियते यदिदानीं वर्षग्रन्थिरिति रूढं, तस्येत्यादेरयमर्थ:- मल्लीश्रीदामकाण्डस्य पद्मावतीश्रीदामकाण्डं शतसहस्रतमामपि 'कलां शोभाया अंशं नार्घति न प्राप्नोति, कूर्मोन्नतचारुचरणा इत्यादिस्त्रीवर्णको जम्बूद्वीपप्रज्ञप्त्यादिप्रसिद्धो मल्लीविषये अध्येतव्यः ४ ।
अ. ५ उपनय
सू. ६६-६७
।।१६२ ।।
Page #163
--------------------------------------------------------------------------
________________
सिरिदामगंडजणियहासे'त्ति श्रीदामकाण्डेन जनितो हर्ष:-प्रमोदोऽनुरागो यस्य स तथा, अत्तियन्ति आत्मजां'सयं रज्जसुंक'त्ति स्वयं-आत्मना स्वरूपेण घोर निरुपमचरिततयेतियावत् राज्यं शुल्कं-मूल्यं यस्याः सा तथा, राज्य-प्राप्त्येत्यर्थ; तथापि वृण्विति सम्बन्ध; 'चाउग्धंटे'त्ति चतस्रो घण्टा: पृष्ठतोऽग्रत: पार्श्वतश्च यस्य स तथा अश्वयुक्तो रथोऽश्वरथ: 'पडिकप्पावेइत्ति सज्जयति पहारेत्थ गमणाए'त्ति प्रधारितवान्-विकल्पितवान् गमनाय-गमनार्थम् ५ ॥ सूत्रं ७४ ॥
तेणं कालेणं २ अंगानाम जणवए होत्था, तत्थ णं चंपानामे णयरी होत्था, तत्थ णं चंपाए नगरीए चंदच्छाए अंगराया होत्था, तत्थ णं चंपाए नयरीए अरहन्नगपामोक्खा बहवे संजत्ताणावावाणियगा परिवसंति अड्डा जाव अपरिभूया, तते णं से अरहन्नगे समणोवासए यावि होत्था अहिगयजीवाजीवे वन्नओ, तते णं तेसिं अरहन्नगपामोक्खाणं संजत्ताणावावाणियगाणं अन्नया कयाइ एयओ सहिआणं इमे एयारूवे मिहो कहासंलावे समुप्पज्जित्था-सेयं खलु अम्हं गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च भंडगं गहाय लवणसमुदं पोतवहणेण ओगाहित्तएत्तिकट्ट अन्नमन्नं एयमटुं पडिसुणेति २ गणिमंच ४ गेण्हंति २ सगडिसागडियं च सज्जेंति २ गणिमस्स ४ भंडगस्स सगडसागडियं भरेंति २ सोहणीस तिहिकरण-नक्खत्तमुहुत्तंसि विपुलं असण ४ उवक्खडावेंति मित्तणाइ नियगसजण-संबंधि-परिजणं भोअणवेलाए भुंजावेंति जाव आपुच्छंति २ सगडिसागडियं जोयंति २ चंपाए नयरीए मझमझेणं जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति २ सगडिसागडियं मोयंति २ पोयवहणं सज्जेंति २ गणिमस्स य जाव चउब्विहस्स भंडगस्स भरेंति तंदुलाण य समितस्स य तेल्लयस्स य गुलस्स य घयस्स य गोरसस्स य उदयस्स य उदयभायणाण य ओसहाण य भेसज्जाण य तणस्स य कट्ठस्स य आवरणाण य पहरणाण य अन्नेसि च बहूणं पोयवहणपाउग्गाणं दव्वाणं पोतवहणं भरेंति, सोहणंसि तिहिकरण-नक्खत्तमुहुत्तंसि विपुलं असण ४ उवक्खडावेंति २ मित्तणार्ति नियग-सजण-संबंधि-परिजणं भुंजावेंति जाव आपुच्छंति २ जेणेव पोतट्ठाणे तेणेव उवागच्छंति १ ।
तते णं तेसिं अरहन्नग जाव वाणियगाणं परियणो जाव तारिसेहिं वग्गुहि अभिणंदंता य अभिसंथुणमाणा य एवं वदासी-अज्ज ताय भाय माउल भाइणज्जे भगवता समुद्देणं अनभिखिज्जमाणा २ चिरंजीवह भदं च मे पुणरवि लढे कयकज्जे अणहसमग्गे नियगं घरं हव्वमागए पामोसामोत्तिकट्ट ताहि सोमाहिं निद्धाहिं दीहाहिं सप्पिवासाहि पप्पु(च्छ)याहिं दिट्ठीहिं निरीक्खमाणा मुहुत्तमेत्तं संचिटुंति, तओ समाणिएसु पुष्फबलिकम्मेसु दिन्नेसु सरस-रत्तचंदण-दद्दर-पंचंगुलितलेसु अणुक्खित्तंसि धूवंसि पूतिएसु समुद्दवाएसुसंसारियासु वलयबाहासुऊसिएसु सिएसु झयग्गेस पडुप्पवाइएसु तूरेसु जइएसु सव्यसउणेसु गणिएसु रायवरसासणेसु महया उक्किट्ठिसीहणाय जाव रवेणं
॥१६३॥
Page #164
--------------------------------------------------------------------------
________________
अ६
ज्ञाताधर्म
कथाङ्ग
जातं
॥१६४॥
और
पक्खुभित-महासमुद्द-रवभूयंपिव मेइणि करेमाणा एगदिसिं जाव वाणियगा णावं दुरूढा ततो पुस्समाणवो वक्कमुदाहु-हं भो ! सव्वेसिमवि अत्थसिद्धी उवट्ठिताई कल्लाणाई पडिहयाति सव्वपावाई जुत्तो पूसो विजओ मुहुत्तो अयं देसकालो, ततो पुस्समाणएणं वक्के समुदाहिए हट्ठतुढे कुच्छिधार-कन्नधार-गन्भिज-संजत्ताणावावाणियगा वावारिंसु तं नावं पुन्नुच्छंगं पुण्णमुहिं बंधणेहिंतो मुंचंति, तते णं सा नावा विमुक्कबंधणा पवणबल-समाहया उस्सियसिया विततपक्खा इव गरुडजुवई गंगासलिल-तिक्खसोयवेगेहिं संखुब्भमाणी २ उम्मीतरंग-मालासहस्साइं समतिच्छमाणी २ कइवएहिं अहोरत्तेहिं लवणसमुदं अणेगाति जोयणसतात ओगाढा २ ।
तते णं तेसिं अरहन्नगपामोक्खाणं संजत्तानावावाणियगाणं लवणसमुई अणेगाई जोयणसयाई ओगाढाणं समाणाणं बहूति उप्पातियसतातिं पाउन्भूयाई, तंजहा-अकाले गज्जिते अकाले विज्जुते अकाले थणियसद्दे, अभिक्खणं २ आगासे देवताओ नच्चंति, एगं च णं महं पिसायरूवं पासंति, तालजंघं दिवं गयाहिं बाहाहि मसिमूसग-महिसकालगं भरियमेहवन्नं लंबोटुं निग्गयग्गदंतं निल्लालिय-जमलजुयलजीहं आगासिय-वयण-गंडदेसं चीणचिपिट-नासियं विगय-भुग्ग- भुमय(भुग्गभग्गं) खज्जोयग-दित्तचक्खुरागं उत्तासणगं विसालवच्छं विसालकुच्छि पलंबकुच्छि पहसिय-पयलिय-पयडियगतं (वियगभुग्ग-भुमय-पहसिय-पयलिय-पयडिय-फुलिंग-खज्जोय-दित्त-चक्खुराग) पणच्चमाणं अप्फोडतं अभिवयंतं अभिगज्जंतं बहुसो २ अट्टहासे विणिम्मयं तं नीलुप्पल-गवल-गुलिय-अयसिकुसुमप्पगासं खुरहारं असिं गहाय अभिमुह-मावयमाणं पासंति ३ ।
तते णं ते अरहण्णगवज्जा संजत्ताणावावाणियगा एगं च णं महं तालपिसायं पासंति तालजंघं दिवं गयाहिं बाहाहिं फुट्टसिरं भमर-णिगर-वरमासरासिमहिसकालगं भरियमेहवन्नं सुप्पणहं फालसरिसजीहं लंबोटुं धवलवट्टअसिलिट्ठ-तिक्खथिर -पीणकुडिल-दाढोवगूढवयणं विकोसिय-धारासि-जुयल-समसरिस-तणुय-चंचल-गलंत-रस-लोल-चवल-फुरुफुरेंत- निल्लालियर -गजीहं अव(अवय) -च्छिय-महल्ल-विगय-बीभत्स-लालपगलंत-रत्ततालुयं हिंगुलुयसगब्भ-कंदरबिलंव- अंजणगिरिस्स अग्गिजालुग्गिलंतवयणं आऊसिय-अक्ख-चम्म-उइट्ठ-(उट्ठ) -गंडदेसं चीणचिपिड-वंक-भग्गणासं रोसागय-धमधमेंत-मारुत-निट्ठर-खरफरुसझुसिरं ओभुग्ग-णासियपुडं धाडुब्भड-रइयभीसणमुहं उद्धमुह-कन्नसक्कुलिय-महंत-विगयलोम-संखालग-लंबंतर्यालयकन्नं पिंगल-दिप्पंतलोयणं भिउडि-तडिय-निडालं (भिउडितडियं तडियनिडालं) नरसिर-माल-परिणद्धचिद्धं विचित्त-गोणस-सुबद्धपरिकरं
॥१६४॥
Page #165
--------------------------------------------------------------------------
________________
॥१६५ ॥
अवहोलंत-पुप्फुयायंत- सप्पविच्छुयगोधुंदर-नउल-सरङ-विरइय-विचित्त-वेयच्छमालियागं भोगकूर-कण्ह-सप्प-धमधमेंत-लंबंतकन्नपूरं मज्जार-सियाल-लइयखंधं दित्तघुघुयंत-घूयकय -कुंतलसिरं घंटारवेण भीमं भयंकरं कायरजण-हिययफोडणं दित्तमट्टट्टहासं विर्णिम्मुयंतं वसा-रुहिर-पूयमंसमलमलिण-पोच्चडतणुं उत्तासणयं विसालवच्छं पेच्छंताऽभिन्नणह-मुहनयण-कन्न- वरवग्यचित्त-कत्तीणिवसणं सरस-रुहिर-गयचम्म-वितत-ऊसविय-बाहुजुयलं ताहि य खरफरुसअसिणिद्ध-अणि?-दित्तअसुभअप्पिय[अमणुन] अक्कंतवग्गूहि य तज्जयंतं पासंति तं तालपिसायरूवं एज्जमाणं पासंति २ भीया संजायभया अन्नमन्नस्स कार्य समतुरंगेमाणा २ बहूणं इंदाण य खंदाण य रुद्दसिव-वेसमणणागा(मा)णं भूयाण य जक्खाण य अज्जकोट्टकिरियाण य बहूणि उवाइयसयाणि ओवातियमाणा २ चिटुंति ४ । ।
तए णं से अरहन्नए समणोवासए तं दिव्वं पिसायरूवं एज्जमाणं पासति २ अभीते अतत्थे अचलिए असंभंते अणाउले अणुब्बिग्गे अभिन्नमुह-राग-णयणवन्ने अदीणविमणमाणसे पोयवहणस्स एगदेसंसि वत्थंतेणं भूमि पमज्जति २ ठाणं ठाइ २ करयलओ एवं वयासी-नमोऽत्थु णं अरहंताणं जाव संपत्ताणं, जइ णं अहं एत्तो उवसग्गातो मुंचामि तो मे कप्पति पारित्तए अह णं एत्तो उवसग्गाओ ण मुंचामि तो मे तहा पच्चक्खाएयव्वेत्तिकट्ट सागारं भत्तं पच्चक्खाति, तते णं से पिसायरूवे जेणेव अरहन्नए समणोवासए तेणेव उवागच्छति २ अरहन्नगं एवं वदासी-हं भो! अरहन्नगा अपत्थियपत्थिया जाव परिवज्जिया णो खलु कप्पति तव सीलव्वय-गुणवेरमण-पच्चक्खाणे पोसहोववासातिं चालित्तए वा एवं खोभेत्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परिच्चइत्तए वा?, तं जति घं सुमं सीलव्वयं जाव ण परिच्चयसि तो ते अहं एवं पोतवहणं दोहि अंगुलियाहि गेण्हामि २ सत्तट्ठ-तलप्पमाण-मेत्तातिं उड्डूं वेहासं उविहामि २ अंतो जलंसि णिब्बोलेमि जेणं तुमं अट्टदुहट्टवसट्टे असमाहिपत्ते अकाले चेव जीवियाओ ववरोविज्जसि ५ ।
तते णं से अरहन्नते समणोवासए तं देवं मणसा चेव एवं वदासी-अहं णं देवाणुप्पिया! अरहन्नए णाम समणोवासए अहिगयजीवाजीवे नो खलु अहं सक्का केणइ देवेण वा जाव निग्गंथाओ पावयणाओ चालित्तए वा खोभेत्तए वा, विपरिणामेत्तए वा तुम णं जा सद्धा तं करेहित्तिकट्ट अभीए जाव अभिन्नमुहरागणयणवन्ने अदीण-विमण-माणसे निच्चले निप्पंदे तुसिणीए धम्मज्झाणोवर्गते विहरति, तए णं से दिव्वे पिसायरूवे अरहन्नगं समणोवासगं दोच्चंपि तच्चपि एवं वदासी-हं भो अरहन्नगा! अपत्थिपत्थिया जाव परिवज्जिया जाव अभिन्नमुहरागणयणवन्ने अदीणविमणमाणसे निच्चे निष्फंदे तुसिणीए धम्मज्झाणोवगए विहरति, तते णं से दिव्ये मिसायरूवे अरहन्नगं
॥१६५॥
Page #166
--------------------------------------------------------------------------
________________
बाताधर्म
कथानम्
इ.सू.६९
॥१६६॥
धम्मज्झाणोवगयं पासति पासित्ता बलियतरागं आसुरुत्ते तं पोयवहणं दोहिं अंगुलियाहिं गिण्हति २ सत्तट्ठतलाई जाव अरहन्नगं एवं वदासीहं भो अरहन्नगा! अप्पत्थियपत्थिया णो खलु कप्पति तव सीलव्वय तहेव जाव धम्मज्झाणोवगए विहरति, तते णं से पिसायरूवे अरहन्नगं जाहे नो संचाएइ निग्गंथाओ पावयणाओ चालित्तए वा खोभेत्तए वा विपरीणामेत्तए वा ताहे उवसंते जाव निम्विन्ने तं पोयवहणं सणियं २ उवरि जलस्स ठवेति २ तं दिव्वं पिसायरूवं पडिसाहरइ २ दिव्वं देवरूवं विउव्वइ २ अंतलिक्खपडिवन्ने सखिखिणियाई जाव परिहिते अरहन्नगं समणोवासगं एवं वयासी-हं भो! अरहन्नगा! धन्नोऽसि णं तुमं देवाणुप्पिया! जाव जीवियफले जस्स णं तव निग्गंथे पावयणे इमेयारूवा पडिवत्ती लद्धा पत्ता अभिसमन्नागया ६ । एवं खलु देवाणुप्पिया! सक्के देविंदे देवराया सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सभाए सुहम्माए बहूणं देवाणं सम्झगते महया सद्देणं आतिक्खति ४ एवं खलु जंबूद्दीवे २ भारहे वासे चंपाए नयरीए अरहन्नए समणोवासए अहिगयजीवाजीवे नो खलु सक्को केणति देवेण वा दाणवेण वा णिग्गंथाओ पावयणाओ चालित्तए वा जाव विपरिणामेत्तए वा, तते णं अहं देवाणुप्पिया! सक्कस्स णो एयमटुं सहहामि णो पत्तियामि णो रोयामि, तते णं मम इमेयारूवे अब्मथिए ५ गच्छामि णं अरहन्नयस्स अंतियं पाउन्भवामि जाणामि ताव अहं अरहन्नगं किं पियधम्मे णो पियधम्मे? दढधम्मे नो दढधम्मे? सीलव्वयगुणे किं चालेति जाव परिच्चयति णो परिपच्चयतित्तिकट्ट, एवं संपेहेमि २
ओहिं पउंजामि २ देवाणुप्पिया! ओहिणा आभोएमि २ उत्तरपुरच्छिमं २ उतरविउव्वियं जाव ताए उक्किट्ठाए जेणेव समुद्दे जेणेव देवाणुप्पिया तेणेव उवागच्छामि २ देवाणुप्पियाणं उवसग्गं करेमि, नो चेव णं देवाणुप्पिया भीया वा, तं जण्णं सक्के देविंदे देवराया वदति सच्चे णं एसमढे तं दिढे णं देवाणुप्पियाणं इड्डी जुई जसे जाव परक्कमे लद्धे पत्ते अभिसमन्नागए तं खामेमि णं देवाणुप्पिया! खमंतु मरहंतु णं देवाणुप्पिया! णाइभुज्जो २ एवंकरणयाएत्तिकट्ट पंजलिउडे पायवडियए एयमटुं विणएणं भुज्जो २ खामेइ २ अरहन्नयस्स दुवे कुंडलजुयले दलयति २ जामेव दिसि पाउन्भूए तामेव पडिगएँ ७ ॥ सूत्र ७५ ॥ _ 'संजत्ताणावावाणियगा' सङ्गता यात्रा-देशान्तरगमनं संयात्रा तत्प्रधाना नौवाणिजका:- पोतवणिज: संयात्रानौवाणिजका: 'अरहण्णगे समणोवासगे आवि होत्थ'त्ति न केवलमाढ्यादिगुणयुक्तः श्रमणोपासकश्चाप्यभूत, "गणिमं चेत्यादि, गणिमं-नालिकेरपूगीफलादि यद् गणितं सत् व्यवहारे प्रविशति, धरिमं-यत्तुलाधृतं सत् व्यवह्रियते, मेयं-यत्सेतिकापल्यादिना मीयते, परिच्छेद्य-यद् गुणत: परिच्छेद्यते-परीक्ष्यते वस्त्रमण्यादिः 'समियस्स यत्ति कणिक्कायाश्च
॥१६॥
Page #167
--------------------------------------------------------------------------
________________
'ओसहाणं'ति त्रिकटुकादीनां 'भेसज्जाण यत्ति पथ्यानामाहारविशेषाणां अथवा ओषधानां-एकद्रव्यरूपाणां भेषजानां-द्रव्यसंयोगरूपाणां को आवरणानां-अङ्गरक्षकादीनां बोधिस्थप्रक्षराणां च १ । म 'अज्जे'त्यादि,आर्य !-हे पितामह ! तात !-हे पित: ! हे भ्रात: ! हे मातुल ! हे भागिनेय ! भगवता समुद्रेण अभिरक्ष्यमाणा यूयं जीवत: भद्रं च 'भेत्ति भवतांक
भवत्विति गम्यते, पुनरपि लब्धार्थान् कृतकार्यान् अनघान् समग्रान्, अनघत्वं-निर्दूषणतया समग्रत्वम्-अहीनधनपरिवारतया, निजकं गृहं 'हव्वं'ति शीघ्रमागतान् । पश्याम इतिकृत्वा-इत्याभिधाय 'सोमाहिति निर्विकारत्वात् 'निद्धाहिति सस्नेहत्वात् 'दीहाहिति दूरं यावदवलोकनात् 'सप्पिवासाहिति सपिपासाभिः पुनदर्शनाकाङ्क्षावतीभिर्दर्शनातृप्ताभिर्वा 'पप्पुयाहिंति प्रप्लुताभि: अश्रुजला भि: 'समाणिएसुति समापितेषु दत्तेषु नावीति गम्यते सरसरक्तचन्दनस्य
दद्दरण-चपेटाप्रकारेण पञ्चाङ्गलितलेषु हस्तकेष्वित्यर्थ: 'अणुक्खित्तंसी ति अनूत्क्षिप्ते-पश्चादुत्पार्टिते धूपे पूजितेषु समुद्रवातेषु नौसांयात्रिकप्रक्रियया । इसमुद्राधिपदेवपादेषु वा 'संसारियासु वलयबाहासु'त्ति स्थानान्तरादुचितस्थाननिवेशितेषु दीर्घकाष्ठलक्षणबाहुषु आवल्लकेष्विति सम्भाव्यते, तथा उच्छितेषु र ऊर्लीकृतेषु सितेषु ध्वजाग्रेषु-पताकाग्रेषु पटुभिः पुरुषैः पटु वा यथा भवतीत्येवं प्रवादितेषु तूर्येषु जयिकेषु-जयावहेषु सर्वशकुनेषु-वायसादिषु गृहीतेषु
राजवरशासनेषु-आज्ञासु पट्टकेषु वा प्रक्षुभितमहासमुद्ररवभूतमिव तदात्मकमिव तं प्रदेशमिति गम्यते 'तओ पुस्समाणवो वक्कमुयाहुत्ति ततोऽनन्तरं मागधो मङ्गलवचनं ब्रवीति स्म इत्यर्थ: तदेवाह-सर्वेषामेव 'भे' भवतामर्थसिद्धिर्भवतु, उपस्थितानि कल्याणनि प्रतिहतानि सर्वपापानि-सर्वविघ्ना, 'जुत्तो'त्ति युक्त: 'पुष्यो' नक्षत्रविशेष: चन्द्रमसा इहावसरे इति गम्यते, पुष्यनक्षत्रं हि यात्रायां सिद्धिकरं, यदाह- 'अपि द्वादशमे चन्द्रे, पुष्यः सर्वार्थसाधन' इति, मागधेन तदुपन्यस्तं, विजयो मुहूर्त्तस्त्रिंशतो मुहूर्तानां मध्यात्, अयं देशकाल:-एस प्रस्तावो गमनस्येति गम्यते 'वक्के उदाहिए'त्ति वाक्ये उदाहते हृष्टतुष्टा: कर्णधारो-निर्यामक: A
कुक्षिधारा-नौपार्श्वनियुक्तका: आवेल्लकवाहकादय: गर्भे भवा: गर्भजा:- नौमध्ये उच्चावचकर्मकारिण: संयात्रानौवाणिजका-भाण्डपतयः एतेषां द्वन्द्व, वावरिसुत्ति का र व्यापृतवन्त: स्वस्वव्यापारेष्विति, ततस्तां नावं पूर्णोत्सङ्गा-विविधभाण्डभृतमध्यां पण्यमध्यां वा मध्यभागनिवेशितमङ्गल्यवस्तुत्वात् पूर्णमुखीं पुण्यमुखीं वा तथैव
बन्धनेभ्यो विसर्जयन्ति-मुञ्चन्ति, पवनबलसमाहता-वातसामर्थ्यप्रेरिता: 'ऊसियसियत्ति उच्छ्रितसितपटा, यानपात्रे हि वायुसङ्ग्रहार्थं महान् पट उच्छ्रित: क्रियते, एवं चासावुफ्मीयते विततपक्षेव गरुडयुवति: गङ्गासलिलस्य तीक्ष्णा: ये श्रोतोवेगा-प्रवाहवेगास्तै: सक्षुभ्यन्ती २-प्रेर्यमाणा समुद्रं प्रतीति ऊर्मयो-महाकल्लोला: तरङ्गा-ह्रस्वकल्लोलास्तेषां माला:-समूहा: तत्सहस्राणि 'समतिच्छमाणित्ति समतिक्रामन्ती ओगाढ'त्ति प्रविष्टा २ ।
Page #168
--------------------------------------------------------------------------
________________
ध्ययन
'तालजंघ' मित्यादि तालो-वृक्षविशेष: स च दीर्घस्कन्धो भवति ततस्तालवज्जङ्घ यस्य तत्तथा, 'दिवंगयाहिं बाहाहिति आकाशप्राप्ताभ्यामतिदीर्घाभ्यां कर बाहुभ्यां युक्तमित्यर्थ: मसिमूसगमहिसकालगं'ति मषी-कज्जलं मूषक: उन्दुरविशेष: अथवा मषीप्रधाना मूषा-ताम्रादिधातुप्रतापनभाजनं मषीमूषा महिषश्च प्रतीत
कार एव तद्वत्कालकं यत्तत्तथा भरियमेहवण्णं'ति जलभृतमेघवर्णमित्यर्थ; तथा लम्बोष्ठं निग्गयग्गदंत'ति निर्गतानि मुखादग्राणि येषां ते तथा निर्गताग्रा दन्ता यस्य ज्ञाताधर्मकथाङ्गम् तत्तथा,'निल्लालियजमलजुयलजीहंति निर्लालितं-विवृतमुखानिःसारितं यमलं-समं युगलं-द्वयं जिह्वयोर्येन तत्तथा 'आऊसियवयणगंडदेसं'ति आऊसियत्ति
अ.८
मल्ल्यप्रविष्टौ वदने गण्डदेशौ-कपोलभागौ यस्य तत्तथा 'चीणचिपिडनासियंति चीना-ह्रस्वा चिपिटा च-निम्ना नासिका यस्य तत्तथा 'विगयभुग्गभुमर्य'ति ॥१६८॥
विकृते-विकारवत्यौ भुग्नेभग्ने इत्यर्थ; पाठान्तरेण 'भुग्गभग्गे' अतीव वक्रे ध्रुवौ यस्य तत्तथा, 'खज्जोयगदित्तचक्खुरागं'ति खद्योतका-ज्योतिरिङ्गणा: कोई सू.७० तद्वद्दीप्तश्चक्षूरागो-लोचनरक्तत्वं यस्य तत्तथा, उत्त्रासनकं भयंकरं विशालवक्षो-विस्तीर्णोर-स्थलं विशालकुक्षि-विस्तीर्णोदरदेशं एवं प्रलम्बकुक्षि र पहसियपयलियपयडियगत्त'ति प्रहसितानि-हसितुमारब्धानि प्रचलितानि च स्वरूपात् प्रवलिकानि वा-प्रजातवलीकानि प्रपतितानि च-प्रकर्षेण श्लथीभूतानि
गात्राणि यस्य तत्तथा, वाचनान्तरे 'विगयभुग्गभुमय-पहसियपयलिय-पयडियफुलिंगखज्जोयदित्तचक्खुराग'ति पाठः, तत्र विकृते भग्ने ध्रुवौ प्रहसिते च र र प्रचलिते प्रपतिते यस्य स्फुलिङ्गवत् खद्योतकवच्च दीप्तश्चक्षुरागश्च यस्य तत्तथा, पणच्चमाण' मित्यादि विशेषणपञ्चकं प्रतीतं, 'नीलुप्पले'त्यादौ गवलं-महिषशृङ्गंध RO अतसी-मालवकदेज्ञप्रसिद्धो धान्यविशेष, 'खुरहारं'ति क्षुरस्येव धारा यस्य स तथा तमसिं-खड्गं, क्षुरो ह्यतितीक्ष्णधारो भवत्यन्यथा केशानाममुण्डनादिति REE
क्षुरेणोपमा खड्गधारायाः कृतेति, अभिमुखमापतत् पश्यन्ति सर्वेऽपि सांयात्रिका, तत्रार्हनकवर्जा यत् कुर्वन्ति तद्दर्शयितुमुक्तमेव पिशाचस्वरूपं सविशेषं तेषां पूजा र तद्दर्शनं चानुवदन्निदमाह-तए ण'मित्यादि ३ ।। स ततस्ते अर्हन्नकवर्जा: सांयात्रिका: पिशाचरूपं वक्ष्यमाणविशेषणं पश्यन्ति, दृष्ट्वा च बहूनामिन्द्रादीनां बहून्युपयाचितशतान्युपयाचितवन्तस्तिष्ठन्तीति
र समुदायार्थः, अथवा तए णं'ति'अरहन्नगवज्जा' इत्यादि गमान्तरं 'आगासदेवयाओ नच्चंति' इतोऽनन्तरं द्रष्टव्यम् अत एव वाचनान्तरे नेदुमुपलभ्यते, उपलभ्यते र चैवम्-'अभिमुहं आवयमाणं पासंति, तए णं ते अरहन्नगवज्जा नावावाणियगा भीया' इत्यादि, तत्र 'तालपिसायं'ति तालवृक्षाकारोऽति दीर्घत्वेन पिशाच:
तालपिशाच: तं, विशेषणद्वयं प्रागिव, 'फुट्टसिरं'ति स्फुटितम्-अबन्धत्वेन विकीर्णं शिर इति-शिरोजातत्वात् केशा यस्य स तथा तं भ्रमरनिकरवत् वरमाषराशिवत्त
महिषवच्च कालको य: स तथा तं, भृतमेघवर्णं तथैव, सूर्णमिवधान्यशोधकभाजनविशेषवत् नखा यस्य स सूर्पनख: तं, 'फालसदृशजिह्व'मिति अब फालं-द्विपञ्चाशत्पलप्रमाणो लोहमयो दिव्यविशेषस्तच्च वह्रिप्रतापितमिह ग्राह्यं तत्साधर्म्य चेह जिह्वाया वर्णदीप्तिदीर्घत्वादिभिरिति, लम्बोष्ठं प्रतीतं ना
Page #169
--------------------------------------------------------------------------
________________
।।१६९ ।।
धवलाभिर्वृत्ताभिरश्लिष्टाभिर्विशरारुत्वेन तीक्ष्णाभिः स्थिराभिः निश्चलत्वेन पीनाभिरुपचितत्वेन कुटिलाभिश्च वक्रतया दंष्ट्राभिरवगूढं व्याप्तं वदनं यस्य स तथा तं, विकोशितस्य- अपनीतकोशकस्य निरावरणस्येत्यर्थः धारास्यो:- धाराप्रधानखड्गयोर्यद्युगलं-द्वितयं तेन समसदृश्यौ - अत्यन्ततुल्ये तनुके- प्रतले चञ्चलं-विमुक्तस्थैर्यं यथा भवत्यविश्राममित्यर्थो गलन्त्यौ रसातिलौल्यात् लालाविमुञ्चन्त्यौ रसलोले-भक्ष्यरसलम्पटे चपले चञ्चले फुरुफुरायमाणे प्रकम्प्रे निर्लालिते - मुखान्निष्काशिते अग्रज अग्रभूते जिह्वे जिह्वाग्रे इत्यर्थो येन स तथा तं 'अवच्छियं'ति प्रसारितमित्येके, अन्ये तु यकारस्यालुप्तत्वात् 'अवयच्छियं' प्रसारितमुखत्वेन दृश्यमानमित्याहुः, 'महल्लं'ति महत् विकृतं - बीभत्सं लालाभिः प्रगलत् रक्तं च तालु-काकुन्दं यस्य स तथा तं, तथा हिङ्गुलकेन-वर्णकद्रव्यविशेषेण सगर्भं कन्दरलक्षणं बिलं यस्य स तथा तमिव 'अंजणगिरिस्स'त्ति विभक्तिविपरिणामादञ्जनगिरि-कृष्णवर्णपर्वतविशेषं तथाऽग्निज्वाला उद्गिरत् वदनं यस्य स तथा तं, अथवा 'अवच्छियेत्यादि हिंगलुए'त्यादि अग्निज्वाले 'त्यादि प्रत्यंतरे च कर्म्मधारयेण वक्ष्यमाणवदनपदस्य विशेषणं कार्यं यस्य तमित्येवंरूपश्च वाक्यशेषों द्रष्टव्य, तथा > अग्निज्वाला उद्गिरद्वदनं यस्य स तथा तं, 'आऊसिय'त्ति सङ्कुचितं यदक्षचर्म जलाकर्षणकोशस्तद्वत् 'उइट्ठ'त्ति अपकृष्टौ अपकर्षवन्तौ सङ्कुचितौ गण्डदेशौ यस्य स तथा तं, अन्ये त्वाहुः- आमूषितानि सङ्कटितानि अक्षाणि इन्द्रियाणि च चर्म च ओष्ठौ च गण्डदेशौ च यस्य स तथा तं,
चीना ह्रस्वा 'चिवड 'त्ति चिपटा-निम्ना वंका-वक्रा भग्नेव भग्ना- अयोघनकुट्टितेवेत्यर्थो नासिका यस्य स तथा तं रोषादागतो 'धमधमेंत 'त्ति प्रबलतया धलधमेंतत्ति शब्दं कुर्वाणो मारुतो वायुर्निष्ठरो निर्भर - खरपरुषः- अत्यन्तकर्कशः शुषिरयो:- रन्ध्रयोर्यत्र तत्तथा, तदेवंविधमवभुग्नं वक्रं नासिकापुटं यस्य तथा तं, इह च पदानामन्यथा निपात: प्राकृतत्वादिति, घाताय - पुरुषादिवधाय घाटाभ्यां वा मस्तकावयवविशेषाभ्यां उद्भटं विकरालं रचितमत एव भीषणं मुखं यस्य स तथा तं, ऊर्ध्वमुखे कर्णशष्कुल्यौ - कर्णावती ययोस्तौ तथा तौ च महान्ति-दीर्घाणि विकृतानि लोमानि ययोस्तौ तथा तौ च, 'संखालग'त्ति शङ्खवन्तौ च शङ्खयो:-अक्षिप्रत्यासन्नावयवविशेषयोः संलग्नौ -सम्बद्धावित्येके, लम्बमानौ च प्रलम्बौ चलितौ चलन्तौ कर्णौ यस्य स तथा तं, पिङ्गले-कपिले दीप्यमाने-भासुरे लोचने यस्य स तथा तं, भृकुटि - कोपकृतो भ्रूविकारः सैव तडिद् - विद्युद्यस्मिंस्तत्तथा तथाविधं पाठान्तरेण भ्रुकुटितं कृतभ्रुकुटि ललाटं यस्य स तथा तं, नरशिरोमालया परिणद्धं वेष्टितं चिन्हं-पिशाचकेतुर्यस्य सतथा तं, अथवा नरशिरोमालया यत्परिणद्धं परिणहनं तदेव चिन्हं यस्य स तथा तं, विचित्रैः-बहुविधैर्गोनसैः- सरीसृपविशेषैः सुबद्ध: परिकर सन्नाहो येन स तथा तं, 'अवहोलंत 'त्ति अवघोलयन्तो डोलायमाना:‘फुप्फुयायंत'त्ति फूत्कुर्वन्तो ये सर्पाः वृश्चिका गोधा: उन्दुरा नकुला: सरटाश्च तैर्विरचिता विचित्रा- विविधरूपवती वैकेक्षेण-उत्तरासङ्गेन मर्कटबन्धेन स्कन्धलम्बमात्रतया वा मालिका-माला यस्य स तं, भोग:-फण: क्रुरो-रौद्रो ययोस्तौ तथा तौ च कृष्णसर्पो च तौ धमधमायमानौ च तावेव लम्बमाने कर्णपूरे-कर्णाभरणविशेषौ यस्य स तथा तं, मार्जारश्रृगालौ
- ।।१६९ ।।
Page #170
--------------------------------------------------------------------------
________________
है लगितौ-नियोजितौ स्कन्धयोर्येन स तथा तं, दीप्तं-दीप्तस्वरं यथा भवत्येवं घुघुयंत'त्ति घूत्कारशब्दं कुर्वाणो यो घूकः-कौशिक: सकृतो-विहितो कुंतल त्ति शेखरकः ।
शिरसि येन स तथा तं, घण्टानां रवणं-शब्दस्तेन भीमो य: स तथा स चासौ भयङ्करश्चेति तं, कातरजनानां हृदयं स्फोटयति यः स तथा तं, दीप्तमट्टहासं घण्टारवेणघड ज्ञाताधर्म
भीमादिविशेषणविशिष्टं विनिर्मुञ्चतं वसारुधिरपूयमांसमलैर्मलिना 'पोच्चड'त्ति विलीना च तनु:-शरीरं यस्य स तथा तं, उत्त्रासनकं विशालवक्षसं च प्रतीते, at कवाङ्गम्
'पेच्छंत'त्तिप्रेक्ष्यमाणा-दृश्यमाना अभिन्ना-अखण्डा नखाश्च-नखरा रोम च मुखं च नयने च कर्णौ च यस्यां सा तथा सा चासौ वरव्याघ्रस्य चित्रा-कर्बुरा कृत्तिश्च-चर्मेति
कसा तथा सैव निवसन-परिधानं यस्य स तथा तं, सरसं-रुधिरप्रधानं यद्गजचर्म तद्विततं-विस्तारितं यत्र तत्तथा तदेवंविधं 'ऊसविर्य'ति उच्छृतं-ऊ/कृतं बाहुयुगलंक ॥१७० ॥ " येन स तथा तं, ताभिश्च तथाविधाभि: खरपरुषा-अतिकर्कशा: अस्निग्धा-स्नेहविहीना दीप्ता-ज्वलन्त्य इवोपतापहेतुत्वात् अनिष्टा-अभिलाषाविषयभूता: अशुभा: कई स्वरूपेण अप्रिया:अप्रीतिकरत्वेन अकान्ताश्च विस्वरत्वेन या वाचस्ताभि: त्रस्तान् कुर्वाणं-त्रस्तयन्तं तर्जयन्तं च पश्यन्ति स्म, पुनस्तत्तालपिशाचरूपं 'एज्जमाणं'
तिY नावं प्रत्यागच्छत् पश्यन्ति 'समतुरंगेमाणे'त्ति आश्लिष्यन्त, स्कन्द-कार्तिकेय: रुद्रः-प्रतीत: शिवो-महादेव: वैश्रमणो-यक्षनायक: नागो-भवनपतिविशेष:
भूतयक्षा-व्यन्तरभेदा: आर्या-प्रशान्ता प्रसन्नरूपा दुर्गा-कोट्टक्रिया-सैव महिषारूढरूपा, पूजाभ्युपगमपूर्वकाणि प्रार्थनानि उपयाचितान्युच्यन्ते, EX उपयाचितवन्तो-विदधतस्तिष्ठन्ति स्मेति, अर्हन्त्रकवर्जानामियमितिकर्तव्यतोक्ता ४ ।
अधुनाऽर्हत्रकस्य तामाह 'तए ण' मित्यादि, 'अपत्थियपत्थिय'त्ति अप्रार्थितं-यत्केनापि न प्रार्थ्यते तत्प्रार्थयति य: स तथा तदामन्त्रणं पाठान्तरेण अप्रस्थितः सन् यः प्रस्थित इव मुमूर्षुरित्यर्थः स तथोच्यते तस्यामन्त्रणं हे अप्रस्थितप्रस्थित !, यावत्करणात् 'दुरंतपंतलक्खणे'त्ति दुरन्तानि-दुष्टपर्यन्तानि र का प्रान्तानि-अपसदानिलक्षणानि यस्य स तथा तस्यामन्त्रणं 'हीणपुण्णचाउद्दसी' इति हीना-असमग्रा पुण्या-पवित्रा चतुर्दशी तिथिर्यस्य जन्मनि स तथा, चतुर्दशीजातो
हि किल भाग्यवान् भवतीति आक्रोशे, तदभावो दर्शित इति, 'सिरिहिरिधीकित्तिवज्जिय'त्ति प्रतीतं, 'तवसीलव्वए'त्यादि, तत्र शीलव्रतानि-अणुव्रतानि Free गुणा:-गुणव्रतानि विरमणानि-रागादिविरतिप्रकारा: प्रत्याख्यानानि-नमस्कारसहितादीनि पौषधोपवास:-अष्टम्यादिषु पर्वदिनेषूपवसनं र आहारशरीरसत्काराब्रह्मव्यापारपरिवर्जनमित्यर्थः एतेषां द्वन्द्वः 'चालित्तए'त्ति भङ्गकान्तरगृहीतान् भङ्गकान्तरेण कर्तुं क्षोभयितुं-एतान्येवं परिपालयाम्युतोज्झामीतिर
क्षोभविषयान् कर्तुं खण्डयितुं-देशतः भक्तुं सर्वत: उज्झितुं-सर्वस्या देशविरतेस्त्यागेन परित्यक्तुं सम्यक्त्वस्यापि त्यागत इति, 'दोहिं अंगुलीहिं'त्ति का - अङ्गष्ठकतर्जनीभ्यां अथवा तर्जनीमध्यमाभ्यामिति, 'सत्तद्रुतलप्पमाणमेत्ताय'त्ति तलो-हस्ततल: तालाभिधानो वाऽतिदीर्घवृक्षविशेष: स एव प्रमाणं-मानं पडू तलप्रमाणं सप्ताष्टौ वा सप्ताष्टानि तलप्रमाणानि परिमाणं येषां ते सप्ताष्टतलप्रमाणमात्रास्तान् गगनभागान् यावदिति गम्यते 'उड्डेवेहासं'ति ऊर्ध्वं विहायसि-गगने श्रीक
Page #171
--------------------------------------------------------------------------
________________
5
छ 4
'उब्विहामि'त्ति नयामि'जेणं तुमति येन त्वं 'अट्टदुहट्टवसट्टे'त्ति आर्तस्य-ध्यानविशेषस्य यो दुहट्ट'त्ति दुर्घटः दुःस्थगो दुर्निरोधो वश:-पारतन्त्र्यं तेन ऋत:- पीड़ित: आर्तदुर्घटवशात, किमुक्तं भवति? -असमाधिप्राप्तः, ववरोविज्जसि'त्ति व्यपरोपयिष्यसि अपेतो भविष्यसीत्यर्थ: ५ ।।
'चालित्तए'त्ति इह चलनमन्यथाभावत्वं, कथं? -'खोभित्तए'त्ति क्षोभयितुं संशयोत्पादनत: तथा 'विपरिणामित्तए'त्ति विपरिणामयितुं विपरीताध्यवसायोत्पादनत इति,'संते' इत्यादौ यावत्करणात् 'तंते परितंते' इति द्रष्टव्यं, तत्र श्रान्त: शान्तो वा मनसा तान्त:-कायेन खेदवान् परितान्त-सर्वत: खिन्न: निर्विण्ण:-तस्मादुपसर्गकरणादुपरत: 'लद्धे'त्यादि, तत्र लब्धा-उपार्जनत: प्राप्ता-तत्प्राप्तेरभिसमन्वागता-सम्यगासेवनतः६।।
'आइक्खइ'इत्यादि, आख्याति सामान्येन भाषते विशेषत: एतदेव द्वयं क्रमेण पर्यायशब्दाभ्यामुच्यते-प्रज्ञापयति, प्ररूपयति, देवेण वा दाणवे' त्यादाविदं द्रष्टव्यमपरं 'किन्नरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वत्ति तत्र देवो-वैमानिको ज्योतिष्को वा दानवो-भवनपति: शेषा व्यन्तरभेदाः 'नो सद्दहामि'इत्यादिन श्रद्दधे-प्रत्ययं न करोमि'नो पत्तियामि' तत्र प्रीतिकं-प्रीति न करोमिन रोचयामि-अस्माकमप्येवंभूता गुणप्राप्तिर्भवत्वेवं न रुचिविषयीकरोमीति, 'पियधम्मे'त्ति धर्मप्रियो दृढधा-आपद्यपि धर्मादविचल; यावत्करणात् ऋद्ध्यादिपदानि दृश्यानि, तत्र 'इड्डि'त्ति गुणर्द्धि: द्युति:-आन्तरं तेज: यश:-ख्याति: बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकार-अभिमानविशेष: पराक्रमः स एव निष्पादितस्वविषय: लब्धादिपदानि तथैव ७ ॥ सूत्रं ७५ ॥
तते णं से अरहन्नए निरुवसग्गमितिकट्ट पडिमं पारेति, तए णं ते अरहन्नगपामोक्खा जाव वाणियगा दक्खिणाणुकूलेणं वाएणं जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति २ पौयं लंबेंति २ सगडसागडं सज्जेंति २ तं गणिमं ४ सगडिसागडियं संकामेंति २ सगडीसागडियं जोएंति २ जेणेव मिहिला तेणेव उवागच्छंति २ मिहिलाए रायहाणीए बहिया अग्गुज्जाणंसि सगडीसगडं मोएइ २ मिहिलाए रायहाणीए तं महत्थं महग्धं महरिहं विउलं रायरिहं पाहुडं कुंडलजुयलं च गेण्हंति २ अणुपविसंति २ जेणेव कुंभए तेणेव उवागच्छंति २ करयल जाव तं महत्थं दिव्वं कुंडलजुयलं च उवणेति २ तते णं कुंभए तेर्सि संजत्तगाणं जाव पडिच्छइ २ मल्ली विदेहवररायकन्नं सद्दावेति २ तं दिव्वं कुंडलजुयलं मल्लीए विदेहवररायकन्नगाए पिणद्धति २ पडिविसज्जेति, तते णं से कुंभए राया ते अरहन्नगपामोक्खे जाव वाणियगे विपुलेणं असणवत्थगंध जाव उस्सुक्कं वियरति २ रायमग्गमोगाढेइ आवासे वियरति २ पडिविसज्जेति १ ।
तते णं अरहन्नगसंजत्तगा जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छंति २ भंडववहरणं करेंति २ पडिभंडं गेहंति २ सगडी० भरेंति जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति २ पोतवहणं सज्जेंति २ भंडं संकामेंति दक्खिणाणुवाएण सागडियं जेणेव चंपा पोयट्ठाणे तेणेव
॥१७
॥
Page #172
--------------------------------------------------------------------------
________________
ज्ञाताया
।
कवाङ्गम् ॥१७॥
मल्ली
जिनकम
पोयं लंबेंति २ सगडीसागडं सज्जेंति २ तं गणिमं ४ सगडीसागडियं संकामेंति २ जाव महत्थं पाहुडं दिव्वं च कुंडलजुयलं गेहंति २ जेणेव चंदच्छाए अंगराया तेणेव उवागच्छंति २ तं महत्थं जाव उवणेति, तते णं चंदच्छाए अंगराया तं दिव्वं महत्थं च कुंडलजुयलं पडिच्छति २ ते अरहन्नगपामोक्खे एवं वदासी-तुन्भे णं देवाणुप्पिया! बहूणि गामागार जाव आहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणेहि ओगाहेह गाहह तं अत्थियाई भे केइ कहिंचि अच्छेरए दिट्ठपुव्वे ?, तते णं ते अरहन्नपामोक्खा चंदच्छायं अंगरायं एवं वदासी-एवं खलु सामी! अम्हे इहेव चंपाए नयरीए अरहन्नपामोक्खा बहवे संजत्तगा णावावाणियगा परिवसामो, तते णं अम्हे अन्नया कयाई गणिमं च ४ तहेव अहीणमतिरित्तं जाव कुंभगस्स रन्नो उवणेमो २ । तते णं से कुंभए मल्लीए विदेहरायंवरकन्नाए तं दिव्वं कुंडलजुयलं पिणद्धेति २ पडिव्विसज्जेति, तं एस णं सामी ! अम्हेहिं कुंभरायभवणंसि मल्ली विदेहे अच्छेरए दिढे तं नो खलु अन्ना कावि तारिसिया देवकन्ना वा जाव जारिसिया णं मल्लीविदेहा, तते णं चंदच्छाए ते अरहन्नगपामोक्खे सक्कारेति सम्माणेति २ पडिविसज्जेति, तते णं चंदच्छाए वाणियगजणियहासे दूतं सद्दावेति जाव जइविय णं सा सयं रज्जसुक्का, तते णं ते दूते हढे जाव पहारेत्थ गमणाए २, ३ ॥ सूत्रं ७६ ॥
'उस्सुक्कं वियरइत्ति शुल्काभावमनुजानातीत्यर्थ: १ । 'गामागारे' त्यादाविदं द्रष्टव्यं- 'नगरखेडकब्बडमडंबदोणमुहपट्टणनिगमसन्निवेसाई' इति तत्र ग्रामो-जनपदाध्यासित: आकरो-हिरण्याद्युत्पत्तिस्थानं नगरं-करविरहितं खेटं-धूलीप्राकारं कर्बट-कुनगरं मडम्बं-दूरवर्तिसनिवेशान्तरं द्रोणमुखं-जलपथस्थलपथयुक्तं पत्तनं-जलपथस्थलपथयोरेकतरयुक्तं निगमो-वणिग्जनाधिष्ठित: सन्निवेश: कटकादीनामावास: २ । 'देवकन्नगा वे- त्यादाविदं दृश्यं- 'असुरकन्ना वा नागकन्ना वा जक्खकन्ना वा गंधव्वकन्ना वा रायकन्ना वे'ति, 'वाणियगजणियहासे'- त्ति नैगमोत्पादितमल्लीविषयानुराग इत्यर्थ: २,३ ॥ सूत्रं ७६ ॥
तेणं कालेणं २ कुणाला नाम जणवए होत्था, तत्थ णं सावत्थी नाम नगरी होत्था, तत्थ णं रूप्पी कुणालाहिवई नामं राया होत्था, तस्स णं रूप्पिस्स धुया धारिणीए देवीए अत्तया सुबाहुनामंदारिया होत्था, सुकुमाल जावरूवेण यजोव्वणेणं लावण्णेण य उक्किट्ठा उक्किट्ठसरीरा जाया यावि होत्था, तीसे णं सुबाहुए दारियाए अन्नदा चाउम्मासियमज्जणए जाए यावि होत्था, तते णं से रूप्पी कुणालाहिवई सुबाहुए दारियाए चाउम्मासियमज्जणयं उवट्ठियं जाणति २ कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-एवं खलु देवाणुप्पिया ! सुबाहुए दारियाए कल्लं चाउम्मासियमज्जणए भविस्सति तं कल्लं तुम्मे णं रायमग्गमोगाढंसि चउक्कंसि जल-थलय-दसद्धवन्नमल्लं साहरह जाव सिसिदामगंड
॥१७२॥
Page #173
--------------------------------------------------------------------------
________________
॥१७३
ओलइन्ति, तते णं से रुप्पी कुणालाहिवती सुवन्नागारसेणिं सद्दावेति २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! रायमग्गमोगाढंसि पुष्फमंडवंसि णाणाविहपंचवन्नेहिं तंदुलेहिं णगरं आलिहह तस्स बहुमज्झदेसभाए पट्टयं रएह २ जाव पच्चप्पिणंति १ ।
तते णं से रुप्पी कुणालाहिवई हत्थिखंधवरगए चाउरंगिणीए सेणाए महया भड-चडगर-रह-पहकर-विंदपरिक्खित्ते अंतेउरपरियालसंपरिवुडे सुबाहुं दारियं पुरतो कट्ट जेणेव रायमग्गे जेणेव पुष्फमण्डवे तेणेव उवागच्छति २ हत्थिखंधातो पच्चोरूहति २ पुष्फमंडवं अणुपविसति २ सीहासणवरगए पुरत्याभिमुहे सन्निसन्ने, तते णं ताओ अंतेउरियाओ सुबाहुंदारियं पट्टयंसि दुरूहेंति २ सेयपीतएहि कलसेहिं ण्हाणेति २ सव्वालंकारविभूसियं करेंति २ पिउणो पायं वंदिउं उवणेति, तते णं सुबाहुदारिया जेणेव रुप्पी राया तेणेव उवागच्छति २ पायग्गहणं करेति, तते णं से रूप्पी राया सुबाहुं दारियं अंके निवेसेति २ सुबाहुए दारियाए रूवेण य जोव्वणेण लावण्णेण य जाव विम्हिए वरिसधरं सद्दावेति २ एवं वयासी-तुमण्णं देवाणुप्पिया! मम दोच्चेणं बहूणि गामागरनगरगिहाणी अणुपविससि, तं अस्थि याई ते कस्सइ रन्नो वा ईसरस्स वा कहिंचि एयारिसए मज्जणए दिट्ठपुब्वे जारिसए णं इमीसे सुबाहुदारियाए मज्जणए ?, तते णं से वरिसधरे रुपि करयल जाव एवं वयासी-एवं खलु सामी ! अहं अन्नया तुन्भेणं दोच्चेणं मिहिलं गए तत्थ णं मए कुंभगस्स रन्नो धूयाए पभावतीए देवीए अत्तयाए मल्लीए विदेहरायकन्नगाए मज्जणए दिवे, तस्स णं मज्जणगस्स इमे सुबाहुए दारियाए मज्जणए सयसहस्सइमंपि कलं न अग्घेति, तए णं से रूप्पी राया वरिसधरस्स अंतिए एयमटुं सोच्चा णिसम्म सेसं तहेव मज्जणगजणितहासे दूतं सद्दावेति २ एवं वयासी०-जेणेव मिहिला नयरी तेणेव पहारित्थगमणाए २ ॥सूत्रं ७७॥
तेणं कालेणं २ कासी नाम जणवए होत्था, तत्थ णं वाणारसीनाम नगरी होत्था, तत्थ णं संखे नाम कासीराया होत्था, तते णं तीसे मल्लीए विदेहरायवरकन्नाए अन्नया कयाई तस्स दिव्वस्स कुंडलजुयलस्स संधी विसंघडिए यावि होत्था, ततेणं से कुंभए राया सुवन्नगारसेणिं सद्दावेति २ एवं वदासी-तुब्भे णं देवाणुप्पिया! इमस्स दिव्वस्स कुंडलजुयलस्स संधि संघाडेह, तए णं सा सुवन्नगारसेणी एतमटुं तहत्ति पडिसुणेति २ तं दिव्वं कुंडलजुयलं गेण्हति २ जेणेव सुवन्नगारभिसियाओ तेणेव उवागच्छंति २ सुवन्नगारभिसियासु णिवेसेति २ बहूहिं आएहि य जाव परिणामेमाणा इच्छंति तस्स दिव्वस्स कुंडलजुयलस्स संधि घडित्तए, नो चेव णं संचाएंति संघडित्तए २। तते णं सा सुवन्नगारसेणी जेणेव कुंभए तेणेव उवागच्छति २ करयल जाव वद्धावेत्ता एवं वदासी-एवं खलु सामी ! अज्ज तुब्भे अम्हे सद्दावेह २ जावा
X॥१७३॥
Page #174
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाङ्गम्
॥१७४ ॥
संधि संघाडेत्ता एतमाणं पच्चप्पिणह, तते णं अम्हे तं दिव्वं कुंडलजुयलं गेण्हामो जेणेव सुवन्नगारभिसियाओ जाव नो संचाएमो संपाडित्तए, तते णं अम्हे सामी! एयस्स दिव्वस्स कुंडलस्स अन्नं सरिसयं कुंडलजुयलं घडेमो, तते णं से कुंभए राया तीसे सुवन्नगारसेणीए अंतिए एयमढे सोच्चा निसम्म आसुरुत्ते तिवलियं भिउडी निडाले साहट्ट एवं वदासी-से केणं तुब्भे कलायाणं भवह? जे णं तुब्भे इमस्स कुंडलजुयलस्स नो संचाएह संधि संघाडेत्तए?, ते सुवन्नगारे निव्विसए आणवेति १। तते णं ते सुवन्नगारा कुंभेणं रण्णा निविसया आणत्ता समाणा जेणेव साति २ गिहातिं तेणेव उवागच्छंति २ सभंडमत्तोवगरणमायाओ मिहिलाए रायहाणीए मज्झमझेणं निक्खमंति २ विदेहस्स जणवयस्स मज्झमज्झेणं जेणेव कासी जणवए जेणेव वाणारसी नयरी तेणेव उवागच्छंति २ अग्गुज्जाणंसि सगडीसागडं मोएन्ति २ महत्थं जाव पाहुडं गेण्हंति २ त्ता वाणारसीनयरी मझमझेणं जेणेव संखे कासीराया तेणेव उवागच्छंति २ करयल जावं एवं वयासी-अम्हे णं सामी ! मिहिलातो नयरीओ कुंभएणं रन्ना निविसया आणत्ता समाणा इहं हव्वमागता तं इच्छामो णं सामी ! तुब्भं बाहुच्छायापरिग्गहिया निब्भया निरुबिग्गा सुहंसुहेणं परिवसिउंतते णं संखे कासीराया ते सुवन्नगारे एवं वदासी-किन्नं तुब्भे देवाणुप्पिया! कुंभएणं रन्ना निव्विसया आणत्ता?, तते णं ते सुवनगारा संखं एवं वदासी-एवं खलु सामी ! कुंभगस्स रन्नो धूयाए पभावतीए देवीए अत्तयाए मल्लीए कुंडलजुयलस्स संधी विसंघडिए तते णं से कुंभए सुवन्नगारसेणि सद्दावेति २ जाव निव्विसया आणत्ता, तं एएणं कारणेणं सामी! अम्हे कुंभएणं निव्विसया आणत्ता, तते णं से संखे सुवन्नगारे एवं वदासी-केरिसिया णं देवाणुप्पिया ! कुंभगस्स धूया पभावतीदेवीए अत्तया मल्ली विदेहवररायकन्ना, तते णं ते सुवन्नगारा संखरायं एवं वदासी-णो खलु सामी! अन्ना काई तारिसिया देवकन्ना वा गंधव्वकन्नगा वा जाव जारिसिया णं मल्ली विदेहवररायकन्ना, तते णं से संखे कुंडलजुअलजणितहासे दूतं सद्दावेति जाव तहेव पहारेत्थ गमणाए २ ॥सूत्रं ७८॥
'भिसियाओ'त्ति आसनानि तिवलियं भिउडि निडाले साहट्ट'त्ति त्रिवलीकां-वलित्रयोपेतां भृकुटी-भ्रूविकारं संहत्य-अपनीयेति, केणं तुब्भे कलायाणं भवह'त्ति के यूयं कलादाना-सुवर्णकाराणां मध्ये भवथ?, न कोऽपीत्यर्थो, निर्विज्ञानत्वात्, अथवा के यूयं सुवर्णकाराणां पुत्राद्यन्यतमा भवथ, अथवा के यूयं कलादा:?, न केऽपीत्यर्थ: णमित्यलङ्कारे, शेषं सुगमं ॥सूत्रं ७८ ॥
का
Page #175
--------------------------------------------------------------------------
________________
॥१७॥
तेणं कालेणं २ कुरुजणवए होत्था हत्थिणाउरे नगरे अद्रीणसत्तू नाम राया होत्था जाव विहरति, तत्थ णं मिहिलाए कुंभगस्स पुत्ते पभावतीए अत्तए मल्लीए अणुजायए मल्लदिन्नए नाम कुमारे जाव जुवराया यावि होत्था, तते णं मल्लदिन्ने कुमारे अन्नया कोडुंबियपुरिसे सद्दावेति २ गच्छह णं तुब्भे मम पमदवणंसि एगं महं चित्तसभं करेह अणेग जाव पच्चप्पिणंति, तते णं से मल्लदिन्ने चित्तगरसेणि सद्दावेति २ एवं वयासी-तुब्भे णं देवाणुप्पिया! चित्तसभं हावभावविलासविब्बोयकलिएहिं रूवेहि चित्तेह २ जाव पच्चप्पिणह, तते णं सा चित्तगरसेणी तहत्ति पडिसुणेति २ जेणेव सयाई गिहाई तेणेव उवागच्छंति २ तूलियाओ वन्नए य गेण्डंति २ जेणेव चित्तसभा तेणेव उवागच्छंति २ त्ता अणुपविसंति २ भूमिभागे विरंचंति २ भूमि सज्जेंति २ चित्तसभं हावभाव जाव चित्तेउं पयत्ता यावि होत्था, तते णं एगस्स चित्तगरस्स इमेयारूवा चित्तगरलद्धी लद्धा पत्ता अभिसमन्नागया-जस्स णं दुपयस्स वा चउपयस्स वा अपयस्स वा एगदेसमवि पासति तस्स णं देसाणुसारेणं तयाणुरूवं निव्वत्तेति, तए णं से चित्तगरदारए मल्लीए जवणियंतरियाए जालंतरेण पायंगुटुं पासति, तते णं तस्स णं चित्तगरस्स इमेयारूवे जाव सेयं खलु ममं मल्लीएवि पायंगुट्ठाणुसारेणं सरिसगं जाव गुणोववेयं रूवं निव्वत्तित्तए, एवं संपेहेति २ भूमिभागं सज्जेति २ मल्लीएवि पायंगुट्ठाणुसारेणं जाव निव्वत्तेति, तते णं सा चित्तगरसेणी चित्तसभं जाव हावभाव जाव चित्तेति २ जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छंति २ जाव एतमाणत्तियं पच्चप्पिणंति १।
तए णं मल्लदिन्ने चित्तगरसेणिं सक्कारेइ २ विपुलं जीवियारिहं पीइदाणं दलेइ २ पडिविसज्जेइ, तए णं मल्लदिन्ने अन्नया ण्हाए अंतेउरपरियालसंपरिवुडे अम्मधाईए सद्धि जेणेव चित्तसभा तेणेव उवागच्छति २ चित्तसभं अणुपविसइ २ हावभावविलासविब्बोयकलियाई रूवाइं पासमाणे २ जेणेव मल्लीए विदेहवररायकन्नाए तयाणुरूवे रूवे णिव्वत्तिए तेणेव पहारेत्थ गमणाए, तए णं से मल्लदिन्ने कुमारे मल्लीए विदेहवररायकन्नाए तयाणुरूवं रूवे निव्वत्तियं पासति २ इमेयारूवे अन्भत्थिए जाव समुप्पज्जित्था-एस णं मल्ली विदेहवररायकन्नत्तिकट्ट लज्जिए वीडिए विअडे सणियं २ पच्चोसक्कइ, तए णं मल्लदिन्नं अम्मधाई सगियं २ पच्चोसक्कंतं पासित्ता एवं वदासी-किन्नं तुमं पुत्ता ! लज्जिए वीडिए (वइडे) विअडे सणियं २ पच्चोसक्कसि ?, तते णं से मल्लदिन्ने अम्मघाति एवं वदासी-जुत्तं णं अम्मो! मम जेट्ठाए भगिणीए गुरुदेवयभूयाए लज्जणिज्जाए मम चित्तगरणिव्वत्तियं सभं अणुपविसित्तए?, तएणं अम्मधाई मल्लदिन्नं कुमारं एवं वयासी-नो खलु पुत्ता ! एस मल्ली, एस णं मल्ली विदेहवररायकन्ना चित्तगरएणं तयाणुरूवे रूवे णिव्वत्तिए, तते णं मल्लदिन्ने
॥१७५ ॥
Page #176
--------------------------------------------------------------------------
________________
अ.८
जाताधर्म
कथाङ्गम्
-
प्रतिबोध
प्रपंच सू.७३
॥१७६ ॥
अम्मधाईए एयमढे सोच्चा आसुरुत्ते एवं बयासी-केस णं भो चित्तयरए अपत्थियपत्थिए जाव परिवज्जिए जे णं मम जेट्ठाए भगिणीए गुरुदेवयभूयाए जाव निव्वत्तिएत्तिकट्ट तं चित्तगरं वझं आणवेइ २ ।
तएणं सा चित्तगरस्सेणी इमीसे कहाए लट्ठा समाणा जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छइ २ त्ता करयलपरिग्गहियं जाव वद्धावेइ २त्ता एवं वयासी-एवं खलु सामी! तस्स चित्तगरस्स इमेयारूवा चित्तकरलद्धी लद्धा पत्ता अभिसमन्नागया जस्स णं दुपयस्स वा जाव णिव्वत्तेति तं मा णं सामी! तुन्भे तं चित्तगरं वझं आणवेह, तं तुन्भे णं सामी! तस्स चित्तगरस्स अन्नं तयाणुरूवं दंडं निव्वत्तेह, तए णं से मल्लदिन्ने तस्स चित्तगरस्स संडासगं छिंदावेइ २ निव्विसयं आणवेइ, तए णं से चित्तंगरए मल्लदिनेणं णिव्विसिए आणत्ते समाणे सभंड-मत्तोवगरण-मायाए मिहिलाओ णयरीओ णिक्खमइ २ विदेहं जणवयं मज्झमझेणं जेणेव कुरुजणवए जेणेव हत्थिणाउरे नयरे जेणेव अदीणसत्तू राया तेणेव उवागच्छति २ त्ता भंडणिखें करेइ २ चित्तफलगं सज्जेइ २ मल्लीए विदेहवररायकन्नाए पायंगुट्ठाणुसारेण रूवं णिव्वत्तेइ २ कक्खंतरंसि छु भइमहत्थं ३ जाव पाहुडं गेण्हइ २ हत्थिणापुरं नयरं मझमज्झेणं जेणेव अदीणसत्तू राया तेणेव उवागच्छति २ तं करयल जाव वद्धावेइ पाहुडं उवणेति २ एवं वयासी एवं खलु अहं सामी! मिहिलाओ रायहाणीओ कुंभगस्स रन्नो पुत्तेणं पभावतीए देवीए अत्तएणं मल्लदिन्नेणं कुमारेणं निविसए आणत्ते समाणे इह हव्वमागए, तं इच्छामि णं सामी! तुब्मं बाहुच्छायापरिग्गहिए जाव परिवसित्तए ३।
तते णं से अदीणसत्तू राया तं चित्तगरदारयं एवं वदासी-किन्नं तुम देवाणुप्पिया! मल्लदिण्णेणं निव्विसए आणत्ते?, तए णं से चित्तयरदारए अदीणसत्तुराय एवं वदासी-एवं खलु सामी! मल्लदिन्ने कुमारे अण्णया कयाई चित्तगरसेणिं सद्दावेइ २ एवं वयासी-तुब्मेणं देवाणुप्पिया ! मम चित्तसभं तं चेव सव्वं भाणियव्वं जाव मम संडासगं छिंदावेइ २ निविसयं आणवेइ, तं एवं खलु अंह सामी! मल्लदिनेणं कुमारेणं निव्विसए आणत्ते, तते णं अदीणसत्तू राया तं चित्तगरं एवं वदासी-से केरिसए णं देवाणुप्पिया! तुमे मल्लीए तदाणुरूवे रूवे निव्वत्तिए?, तते णं से चित्तगरदारए कक्खंतराओ चित्तफलयं णीणेति २ अदीणसत्तुस्स उवणेइ २ एवं वयासी-एस णं सामी! मल्लीए विदेहवररायकन्नाए तयाणुवरूस्स रूवस्स केइ आगारभावपडोयारे निव्वत्तिए णो खलु सक्का केणइ देवेण वा जाव मल्लीए विदेहरायवरकण्णगाए तयाणुरूवे रूवे निव्वत्तित्तए, तते णं अदीणसतू पडिरूवजणितहासे दूयं सद्दावेति २ एवं वदासी-तहेव जाव पहारेत्थ गमणाए ४॥सूत्रं ७९॥
॥१७६ ॥
Page #177
--------------------------------------------------------------------------
________________
___'पमयवणंसि'त्ति गृहोद्याने 'हावभावविलासविब्बोयकलिएहि'ति हावभावादय: सामान्येन स्त्रीचेष्टाविशेषा; विशेष: पुनरयम्- “हावो मुखविकार; चार स्याद्, भावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥१॥ इति, अन्ये त्वेवं विलासमाहुः- “स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव । उत्पद्यते
विशेषो य: श्लिष्टोऽसौ विलास: स्यात् ॥१॥” बिब्बोकलक्षणं चेदम्- 'इष्टानामर्थानां प्राप्तावभिमानगर्भसम्भूत: । स्त्रीणामनादरकृतो विब्बोको नाम विज्ञेयः ॥१॥” 'तूलियाउ'त्ति तूलिका बालमय्यश्चित्रलेखनकूर्चिका: १ । 'तदणरूवं' रूवं'ति दृष्टवा द्विपदाधुचितमाकारमिति, 'अंतेउरपरियालेण'न्ति अन्तःपुरं च
परिवारश्च अन्तःपुरलक्षणो वा परिवारो य: स तथा ताभ्यां तेन वा सम्परिवृत; लज्जितो वीडितो व्यई: इत्येते त्रयोऽपि पर्यायशब्दा: लज्जाप्रकर्षाभिधानायोक्ता; यूह 'लज्जणिज्जाए'त्ति लज्ज्यते यस्याः सा लज्जनीया ४ ॥सूत्रं ७९ ॥
तेणं कालेणं २ पंचाले जणवए कंपिल्ले पुरे नयरे जियसत्तू नाम राया पंचालाहिवई, तस्स णं जितसत्तुस्स धारिणीपामोक्खं देविसहस्सं आरोहे होत्था, तत्थ णं मिहिलाए चोक्खा नामं परिव्वाइया रिउव्वेद जाव परिणिट्ठिया यावि होत्था, तते णं सा चोक्खा परिवाइया मिहिलाए बहूणं राईसर जाव सत्थवाहपभिंतीणं पुरतो दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणी पण्णवेमाणी परूवेमाणी उवदंसेमाणी विहरति, तते णं सा चोक्खा परिव्वाइया अन्नया कयाई तिदंडं च कुंडियं च जाव धाउरत्ताओ य गेण्हइ २ परिवाइगावसहाओ पडिनिक्खमइ २ पविरलपरिव्वाइया सद्धिं संपरिवुडा मिहिलं रायहाणि मझमझेणं जेणेव कुंभगस्स रन्नो भवणे जेणेव कण्णंतेउरे जेणेव मल्ली विदेहवररायकन्नाए तेणेव उवागच्छइ २ उदय-परिफासियाए दब्भोवरि पच्चत्थुयाए भिसियाए निसियति २ त्ता मल्लीए विद्देहवररायकन्नाए पुरतो दाणधम्मं च जाव विहरति १। ।
तते णं मल्ली विदेहा चोक्खं परिव्वाइयं एवं वयासी-तुब्भे णं चोक्खे! किंमूलए धम्मे पन्नत्ते?, तते णं सा चोक्खा परिव्वाइया मल्लि विदेहं एवं वदासी-अम्हंणं देवाणुप्पिए! सोयमूलए धम्मे पण्णवेमि, जण्णं अम्हं किंचि असुई भवइ तण्णं उदएणय मट्टियाए जाव अविग्घेणं सग्गं गच्छामो, तए णं मल्ली विदेह-वररायकन्नाए चोक्खं परिव्वाइयं एवं वदासी-चोक्खा! से जहा नामए केई पुरिसे रुहिरकयं वत्थं रुहिरेण चेव धोवेज्जा अस्थि णं चोक्खा! तस्स रुहिरकयस्स वत्थस्स रुहिरेणं धोव्वमाणस्स काई सोही?, नो इणढे समढे, एवामेव चोक्खा! तुब्भे णं पाणाइवाएणं जाव मिच्छादसणसल्लेणं नत्थि काई सोही, जहा व तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव धोव्वमाणस्स, तए णं सा चोक्खा परिव्वाइया मल्लीए विदेह वररायकन्नाए एवं वुत्ता समाणा संकिया कंखिया विइगिच्छिया भेयसमावण्णा जाया यावि
Page #178
--------------------------------------------------------------------------
________________
ताधर्मथाङ्गम्
११७८ ।।
होत्या, मल्लीए णो संचाएति किंचिवि पामोक्खमाइक्खित्तए तुसिणीया संचिट्ठति, तते णं तं चोक्खं मल्लीए बहुओ दासचेडीओ हीलेंति निंदंति खिसंति गरहंति अप्पेगतिया हेरुयालंति अप्पेगतिया मुहमक्कडिया करेंति अप्पेगतिया वग्घाडीओ करेंति अप्पेगतिया तज्जेमाणीओ तालेमाणीओ निच्छुभंति, तए णं सा चोक्खा मल्लीए विदेहवररायकन्नाए दासचेडियाहिं जाव गरहिज्जमाणी हीलिज्जमाणी आसुरुता जाव मिसिमिसेमाणी मल्लीए विदेहराय-वरकण्णाए पओसमावज्जति, भिसियं गेण्हति २ कण्णंतेउराओ पडिनिक्खमति २ मिहिलाओ निग्गच्छति २ परिव्वाइयासंपरिवुडा जेणेव पंचालजणवए जेणेव कंपिल्लपुरे बहूणं राइसर जाव परूवेमाणी विहरति २ ।
तणं से जियसत्तू अन्नदा कदाई अंतेउरपरियालसद्धि संपरिवुडे एवं जाव विहरति, तते णं सा चोक्खा परिव्वाइयासंपरिवुडा जेणेव जितसत्तुस्स रण्णो भवणे जेणेव जितसत्तू तेणेव उवागच्छइ २ त्ता अणुपविसति २ जियसत्तुं जएणं विजएणं वद्धावेति, तते णं से जितसत्तू चोक्खं परिव्वाइयां संपरिवुडं एज्जमाणं पासति २ सीहासणाओ अब्भुट्ठेति २ चोक्खं सक्कारेति २ आसणेणं उवणिमंतेति, तते णं सा चोक्खा उदगपरिफासियाए जाव भिसियाए निविसइ, जियसत्तुं रायं रज्जे य जाव अंतेउरे य कुसलोदंतं पुच्छइ, तते णं सा चोक्खा जियसत्तुस्स रन्नो दाणधम्मं च जाव विहरति ३ ।
तणं से जियसत्तू अप्पणो ओरोहंसि जाव विम्हिए चोक्खं एवं वदासी-तुमं णं देवाणुप्पिया ! बहूणि गामागर जाव अडह बहूण य रातीसरगिहातिं अणुपविससि तं अत्थियाइं ते कस्सवि रन्नो वा जाव एरिसए ओरोहे दिट्ठपुव्वे जारिसए णं इमे मह उवरोहे ?, तए णं सा चोक्खा परिव्वाइया जियसत्तुं ईसिं अवहसियं करेइ २ जियसत्तुं एवं वयासी एवं च सरिसए णं तुमं देवाणुप्पिया ! तस्स अगडदद्दरस्स ? के णं देवाणुप्पिए ! से अगडदद्दरे ?, जियसत्तू ! से जहा नामए अगडदद्दरे सिया, से णं तत्थ जाए तत्येव वुड्डे अण्णं अगडं वा तलागँ वा दहं वासरं सागरं वा अपासमाणे चैवं भण्णइ-अयं चैव अगडे वा जाव सागरे वा, तए णं तं कूवं अण्णे सामुद्दए दद्दरे हव्वमागए, तए णं से कुवदद्दरे तं सामुद्ददद्दरं एवं वदासी-से केस णं तुमं देवाणुप्पिया ! कत्तो वा इह हव्वमागए ?, तते णं से सामुद्दए दद्दरे तं कूवदद्दरं एवं वयासौ एवं खलु देवाणुप्पिया ! अहं सामुद्दए दद्दरे, तए णं से कूवदद्दरे तं सामुद्दयं दद्दरं एवं वयासी एमहालए णं देवाणुप्पिया ! से सँमुद्दे ?, तसे सामुद्दए दद्दरे तं कूवदद्दरं एवं वयासी महालए णं देवाणुष्पिंया ! समुद्दे, तएँ णं से दद्दरे पाएणं लीहं कड्डेइ २ एवं वयासी एमहालए देवाप्पिया ! समुद्दे ?, णौ इणट्ठे समट्ठे, महालए णं से समुद्दे, तए णं से कूवदद्दुरे पुरच्छिमिल्लाओ तीराओ उफिडित्ताणं गच्छइ २
अ. ८
प्रतिबुद्ध
नृतस्या
गमनं
सू. ७४
- ।।१७८ ॥
Page #179
--------------------------------------------------------------------------
________________
एवं वयासी-एमहालए णं देवाणुप्पिया! से समुद्दे ?, णो इणढे समढे, तहेव एवामेव तुमंपि जियसत्तू अन्नेसि बहूणं राईसर जाव
सत्थवाहपभिईणं भज्जं वा भगिणीं वा धूयं वा सुण्हं वा अपासमाणे जाणेसि जारिसए मम चेव णं ओरोहे तारिसए णो अण्णस्स, तं एवं ॥१७९ ॥६
खलु जियसत्तू ! मिहिलाए नयरीए कुंभगस्स धूता पभावतीए अत्तिया मल्ली नामंति रूवेण य जुव्वणेण जाव नो खलु अण्णा काई देवकन्ना वा जारिसिया मल्ली, विदेहवररायकण्णाए छिण्णस्सवि पायंगुट्ठगस्स इमे तवोरोहे सयसहस्सतिमंपिकलं न अग्घइत्तिकट्ट जामेव दिसं पाउन्भूया तामेव दिसं पडिगया, तते णं से जितसत्तू परिव्वाइया-जणितहासे दूयं सद्दावेति २ जाव पहारेत्थ गमणाए ४ ॥सूत्रं ८०॥
___ 'पामोक्खं ति उत्तरं आक्षेपस्य परिहार इत्यर्थः 'हीलंती'त्यादि हीलयन्ति जात्याधुघट्टनत: निन्दन्ति-मनसा कुत्सन्ति खिसंति परस्परस्याग्रत: तद्दोषकीर्तनेन हो गर्हन्ते-तत्समक्षमेव हेरुयालिं'ति विकोपयन्ति मुखमर्कटिकात:असूयया स्वमुखवक्रता: कुर्वन्ति, वग्याडियाओ'त्ति उपहासार्था रुतविशेषा: २ । कुसलोदंत'ति कुशलवार्ता, अगडदद्दरे सिय'त्ति कूपमण्डूको भवेत् ४ ॥सूत्रं ८० ॥
तते णं तेसि जियसत्तुपामोक्खाणं छण्हं राईणं दूया जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तते णं छप्पिय दूतका जेणेव मिहिला तेणेव उवागछन्ति २ मिहिलाए अग्गुज्जाणंसि पत्तेयं २ खंधावारनिवेसं करेंति २ मिहिलं रायहाणी अणुपविसंति २ जेणेव कुंभए तेणेव उवागच्छन्ति २ पत्तेयं २ करयल जाव साणं २ राईणं वयणाति निवेदेति, तते णं से कुंभए तेसिं दूयाणं अंतिए एयमढे सोच्चा आसुरुत्ते जाव तिवलियं भिउडिं एवं वयासी-न देमि णं अहं तुब्भं मल्ली विदेहवरकण्णंतिकट्ट ते छप्पि दूते असक्कारिय असम्माणिय अवद्दारेणं णिच्छुभावेति, तते णं जितसत्तुपामोक्खाणं छण्हं राईणं दूया कुंभएणं रन्ना असक्कारिया असम्माणिया अवदारेणं णिच्छुभाविया समाणा जेणेव सगा २ जाणवया जेणेव सयाति २ णगराई जेणेव सगा २ रायाणो तेणेव उवागच्छंति करयलपरिग्गहिय-दसनहं सिरावत्तं जाव कट्ट एवं वयासी-एवं खलु सामी ! अम्हे जितसत्तुपामोक्खाणं छण्हं राईणं या जमगसमगं चेव जेणेव मिहिला जाव अवदारेणं निच्छुभावेति, तं ण देइ णं सामी ! कुंभए मल्ली विदेहवररायाकन्ना, साणं २ राईणं एयमटुं निवेदंति १।
तते णं ते जियसत्तुपामोक्खा छप्पि रायाणो तेसिं दूयाणं अंतिए एयमटुं सोच्चा निसम्म आसुरुत्ता अण्णमण्णस्स दूयसंपेसणं करेंति २ E एवं वदासी-एवं खलु देवाणुप्पिया! अम्हं छण्हं राईणं दूया जमगसमगं चेव जाव निच्छूढा, तं सेयं खलु देवाणुप्पिया! अम्हं कुंभगस्स जत्तं
गेण्हित्तएत्तिकट्ट अण्णमण्णस्स एतमटुं पडिसुणेति २ ण्हाया सणद्धा हत्थिखंधवरगया सकोरंटमल्लदामा जाव सेयवरचामराहिं
Page #180
--------------------------------------------------------------------------
________________
अ.८ अर्हनक
ज्ञाताधर्म
कश्चाङ्गम् ।
॥१८० ॥
महया-हय-गय-रह-पवर-जोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिवुडा सव्विड्डीए जाव रवेणं सएहिं २ नगरेहितो जाव निग्गच्छति २ एगयओ मिलायंति २ जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तते णं कुंभए राया इमीसे कहाए लढे समाणे बलवाउयं सद्दावेति २ एवं वदासी-खिप्पामेव जाव यह जाव सेण्णं सन्नाहेह जाव पच्चप्पिणंति, तते णं कुंभए ण्हाते सण्णद्धे हत्थिखंधवरगये सकोरंटमल्लदामे सेयवरचामरए महया हयगयरहपवरजोहकलिए मिहिलं मॉमज्झेणं णिज्जाति २ विदेहं जणवयं मज्झमज्झेणं जेणेव देसअंते तेणेव उवागच्छति २ खंधावारनिवेसं करेति २ जियसत्तुपामोक्खा छप्पिय रायाणो पडिवालेमाणे जुज्झसज्जे पडिचिट्ठति, तते णं ते जियसत्तुपामोक्खा छप्पिय रायाणो जेणेव कुंभए तेणेव उवागच्छंति २ कुंभएणं रन्ना सद्धि संपलग्गा यावि होत्था, तते णं ते जियसत्तुपामोक्खा छप्पि रायाणो कुंभयं रायं हयमहिय-पवर-वीरघाइय-निवडिय-चिंधद्धयप्पडागं किच्छप्पाणोवगयं दिसो दिसिं पडिसेहंति २।
तते णं से कुंभए जितसत्तुपामोक्खेहिं छहिं राईहिं हयमहित जाव पडिसेहिए समाणे अत्थामे अबले अवीरिए जाव अधारणिज्जमितिकट्ट सिग्धं तुरियं जाव वेइयं जेणेव मिहिला तेणेव उवागच्छति २ मिहिलं अणुपविसति २ मिहिलाए दुवारातिं पिहेइ २ रोहसज्जे चिट्ठति, ततै णं ते जितसत्तुपामोक्खा छप्पि रायाणो जेणेव मिहिला तेणेव उवागच्छंति २ मिहिलं रायहाणिं णिस्संचारं णिरुच्चारं सव्वतो समंता
ओलंभित्ताणं चिटुंति, तते णं से कुंभए मिहिलं रायहाणि रुद्धं जाणित्ता अन्भंतरियाए उवट्ठाणसालाए सीहासणवरगए तेर्सि जितसत्तुपामोक्खाणं छण्हं रातीणं छिद्दाणि य विवराणि य मम्माणि य अलभमाणे बहूहिं आएहि य उवाएहि य उप्पत्तियाहि य ४ बुद्धीहिं परिणामेमाणे २ किंचि आयं वा उवायं वा अलभमाणे ओहतमणसंकप्पे जाव झियायति ३।
इमं च णं मल्ली विदेहवररायकन्ना बहाया जाव बहूहिं खुज्जाहिं परिवुडा जेणेव कुंभए तेणेव उवागच्छति २ कुंभगस्स पायग्गहणं करेति तते णं कुंभए मल्लि विदेहवररायकन्नं णो आढाति नो परियाणाइ तुसिणीए संचिट्ठति, तते णं मल्ली विदेहवररायकन्ना कुंभगं एवं वयासी-तुब्भे णं ताओ! अण्णदा मम एज्जमाणं जाव निवेसेह, किण्णं तुब्भं अज्ज ओहतमणसंकप्पे झियायह?, तते णं कुंभए मल्लि विदेहवररायकन्नं एवं वयासी-एवं खलु पुत्ता ! तव कज्जे जितसत्तु-पमुक्खेहिं छहिं रातीहिं दूया संपेसिया, ते णं मए असक्कारिया जाव निच्छूढा, तते णं ते जितसत्तुपामुक्खा तेसिं दूयाणं अंतिए एयमढे सोच्चा परिकुविया समाणा मिहिलं रायहाणि निस्संचारं जाव चिटुंति,
॥१८॥
Page #181
--------------------------------------------------------------------------
________________
॥१८१
तते णं अहं पुत्ता तेसिं जितसत्तुपामोक्खाणं छण्हं राईणं अंतराणि अलभमाणे जाव झियामि, तते णं सा मल्ली विदेहवररायकन्ना कुंभयं रायं एवं वयासी-मा णं तुम्भे ताओ ! ओहयमणसंकप्पा जाव झियायह, तुन्भे णं ताओ ! तेसि जियसत्तुपामोक्खाणं छण्हं राईणं पत्तेयं २ रहसियं दूयसंपेसे करेह, एगमेगं एवं वदह-तव देमि मल्लि विदेहवररायकण्णंतिकट्ट संझाकाल-समयसि पविरलमणूसंसि निसंतंसि पडिनिसंतसि पत्तेयं २ मिहिलं रायहाणि अणुष्पवेसेह २ गब्भघरएसु अणुप्पवेसेह मिहिलाए रायहाणीए दुवाराई पिधेह २ रोहसज्जे चिट्ठह, तते णं कुंभए एवं करेइ तं चेव जाव पवेसेति रोहसज्जे चिटुंति ४।
तते णं ते जितसत्तुपामोक्खा छप्पिय रायाणो कल्लं पाउन्भूया जाव जालंतरेहिं कणगमयं मत्थयछिडे पउमुप्पलपिहाणं पडिम पासंति, एस णं मल्ली विदेहरायवरकण्णत्तिकट्ट मल्लीए विदेहवररायकन्नाए रूवे य जोव्वणे य लावण्णे य मुच्छिया गिद्धा जाव अज्झोववण्णा अणिमिसाए दिट्ठीए पेहमाणा २ चिटुंति, तते णं सा मल्ली विदेहवररायकन्ना हाया जाव पायच्छित्ता सव्वालंकारविभूषिया बहूहिं खुज्जाहिं जाव परिक्खित्ता जेणेव जालघरए जेणेव कणयपडिमा तेणेव उवागच्छति २ तीसे कणगपडिमाए मत्थयाओ तं पउमं अवणेति, तते णं गंधे णिद्धावति, से जहा नामए अहिमडेति वा जाव असुभतराए चेव५।।
तते णं ते जियसत्तुपामोक्खा तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ उत्तरिज्जएहिं आसातिं पिहेंति २ त्ता परम्मुहा चिट्ठति, तते णं सा मल्ली विदेहवररायकन्ना ते जितसतुपामोक्खे एवं वयासी-किण्णं तुब्भं देवाणुप्पिया! सएहि २ उत्तरिज्जेहिं जाव परम्मुहा चिट्ठह ?, तते णं ते जितसत्तुपामोक्खा मल्ली विदेहवररायकन्नां एवं वयंति-एवं खलु देवाणुप्पिए! अम्हे इमेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ जाव चिट्ठामो, तते णं मल्ली विदेहवररायकन्ना ते जितसत्तुपामुक्खे एवं वयासी-जइ ता देवाणुप्पिया! इमीसे कणगपडिमाए जाव पडिमाए कल्लाकल्लि ताओ मणुण्णाओ असण ४ एगमेगे पिंडे पक्खिप्पमाणे २ इमेयारूवे असुभे पोग्गलपरिणामे इमस्स (किमंग) पुण
ओरालिय-सरीरस्स खेलासवस्स वंतासवस्स पित्तासवस्स सुक्कसोणिय-पूयासवस्स दुरूवऊसास-नीसासस्स दुरूव-मुत्त-पुतियपुरीस-पुण्णस्स सडण जाव धम्मस्स केरिसए परिणामे भविस्सति ?, तं मा णं तुब्भे देवाणुप्पिया! माणुस्सएसु कामभोगेसु सज्जह रज्जह गिज्झह मुज्झह अज्झोववज्जह, एवं खलु देवाणुप्पिया! तुम्हे अम्हे इमाओ तच्चे भवग्गहणे अवरविदेहवासे सलिलावर्तिसि विजए वीयसोगाए रायहाणीए महब्बलपामोक्खा सत्तवि य बालवयंसया रायाणो होत्था सहजाया जाव पव्वतिता, तए णं अहं देवाणुप्पिया! इमेणं
॥१८
॥
Page #182
--------------------------------------------------------------------------
________________
जाताधर्म
कथाङ्गम्
तालपिशाच स्वरूप सू.७५
॥१८२॥
कारणेणं इत्थीनामगोयं कम निव्वत्तेमि जति णं तुन्भं चोत्थं उवसंपज्जित्ताणं विहरह, तते णं अहं छ8 उवसंपज्जित्ताणं विहरामि सेसं तहेव सव्वं, तते णं तुब्भे देवाणुप्पिया! कालमासे कालं किच्चा जयंते विमाणे उववण्णा तत्थ णं तुब्भे देसूणाति बत्तीसातिं सागरोवमाई ठिती, तते णं तुब्भे ताओ देवलोयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे २ जाव साइं २ रज्जाति उवसंपज्जित्ताणं विहरह, तते णं अहं देवाणुप्पिया! ताओ देवलोयाओ आउक्खएणं जाव दारियत्ताए पच्चायाया,-किं थ तयं पम्हुडं जं थ तया भो जयंतपवरंमि । वुत्था समयनिबद्धं देवा! तं संभरह जाति ।१॥६॥
तते णं तेसिं जियसत्तुपामोक्खाणं छण्हं रायाणं मल्लीए विदेहवररायकन्नाए अंतिए एतमटुं सोच्चा णिसम्म सुभेणं परिणामेणं पसत्थेणं अज्झवसाणेणं लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं ईहावूहमग्गणगवेसणं करमाणस्स सण्णिज्जाइस्सरणे समुष्पन्ने, एयमटुं सम्म अभिसमागच्छंति, तए णं मल्ली अरहा जितसत्तुपामोक्खे छप्पि रायाणो समुप्पण्णजाइसरणे जाणित्ता गम्भघराणं दाराई विहाडावेति, तते णं ते जितसत्तुपामोक्खा जेणेव मल्ली अरहा तेणेव उवागच्छंति २ तते णं महब्बलपामोक्खा सत्तविय बालवयंसा एगयओ अभिसमन्नागया यावि होत्था, तते णं मल्लीए अरहाते जितसत्तूपामोक्खे छप्पिय रायाणो एवं वयासी-एवं खलु अहं देवाणुप्पिया ! संसारभयउव्विग्गा जाव पव्वयामि तं तुम्भे णं किं करेह किं च ववसह (वसह) जाव किं भे हियसामत्थे ?, जियसत्तू पामुक्खाणं छप्पिय रायाणो मल्लि अरहं एवं वयासी-जति णं तुम्भे देवाणुप्पिया ! संसार जाव पव्वयह अम्हे णं देवाणुप्पिया! के अण्णे आलंबणे वा आहारे वा पडिबंधे वा जह चेवणं देवाणुप्पिया! तुन्भे अम्हे इओ तच्चे भवग्गहणे बहुसु कज्जेसु य मेढी पमाणं जाव धम्मधुरा होत्था तहा चेवणं देवाणुप्पिया ! इण्हिपि जाव भविस्सह, अम्हेविय णं देवाणुप्पिया! संसारभउब्बिग्गा जाव भीया जम्मणमरणाणं देवाणुप्पियाणं सद्धि मुंडा भवित्ता जाव पव्वयामो । तते णं मल्ली अरहा ते जितसत्तुपामोक्खे एवं वयासी-जण्णं तुब्भे संसार जाव मए सद्धिं पव्वयह तं गच्छह णं तुब्भे देवाणुप्पिया! सएहिं २ रज्जेहिं जेटे पुत्ते रज्जे ठावेह २ त्ता पुरिससहस्सवाहिणीओ सीयाओ दुरूहह दुरूढा समाणा मम अंतियं पाउन्भवह, तते णं ते जितसत्तुपामुक्खा मल्लिस्स अरहतो एतमट्ठ पडिसुणेति ७।।
तते णं मल्ली अरहा ते जितसत्तुपामुक्खाण छप्पिय रायाणो गहाय जेणेव कुंभए तेणेव उवागच्छइ उवागच्छित्ता कुंभगस्स पाएसु पाडेति, तते णं कुंभए ते जितसत्तुपामुक्खाण छप्पिय रायाणो विपुलेणं असण-पाण-खाइम-सायमेणं पुष्फवस्थगंधमल्लालंकारेणं सक्कारेति जाव
॥१८॥
क
Page #183
--------------------------------------------------------------------------
________________
॥१८३
& पडिविसज्जेति, तते णं ते जियसत्तुपामोक्खा कुंभएणं रण्णा विसज्जिया समाणा जेणेव साइं २ रज्जाति जेणेव नगरात तेणेव उवागच्छंति र २ सगाई रज्जाति उवसंपज्जित्ता विहरंति, तते णं मल्ली अरहा संवच्छरावसाणे निक्खमिस्सामित्ति मणं पहारेति ८ ॥सूत्रं ८१॥
'जमगसमगंति युगपत् 'जतं गिण्हित्तए'त्ति यात्रां-विग्रहार्थं गमनं ग्रहीतुं-आदातुं विधातुमित्यर्थः, 'बलवाउय'ति बलव्यापृतं सैन्यव्यापारवन्तं 'संपलग्गे'त्यत्र यो मिति शेष: 'हयमहियपवरवीरघाइयविवडियचिंधद्धयपडागे'ति हत:-सैन्यस्य हतत्वात् मथितो-मानस्य निर्मथनात् प्रवरा वीरा-भटा घातिता विनाशिता यस्य स तथा विपतिता चिह्नध्वजा:-चिह्नभूतगरुडसिंहधरा 'वलकध्वजादयः पताकाश्च हस्तिनामुपरिवर्त्तिन्य: प्रबलपरबलप्रयुक्तानेकतीक्ष्णक्षुरप्रहारप्रकरण दण्डादिच्छेदनाद्यस्य स तथा, तत: पदचतुष्कस्य कर्मधारय, अथवा हयमथिता:-अश्वमर्दिता: प्रवरवीरा यस्य घातिताश्च सत्यो विपतिताश्चिह्नध्वजपताका यस्य स तथा तं, 'दिसोदिसं'ति दिशो दिशि सर्वत इत्यर्थः 'पडिसेहंति'त्ति आयोधनाद्विनिवर्तयन्ति निराकुर्वन्तीत्यर्थ: २। _ 'अधारणिज्जं'ति अधारणीयं धारयितुमशक्यं परबलमितिकृत्वा, अथवा अधारणीयं-अयापनीयं यापना कर्तुमात्मनो न शक्यत इतिकृत्वा 'निस्संचारं
तिर द्वारापद्वारैः जनप्रवेशनिर्गमवर्जितं यथा भवति 'निरुच्चारं' प्राकारस्योर्ध्वं जनप्रवेशनिर्गमवर्जितं यथा भवति अथवा उच्चार:-पुरीषं तद्विसर्गार्थं यज्जनानां I
बहिर्निर्गमनं तदपि स एवेति तेन वर्जितं यथा भवत्येवं सर्वतो-दिक्षु समन्तात्-विदिक्षु 'अवरुध्य रोधकं कृत्वा तिष्ठन्ति स्मेति३। । RE 'रहस्सिए'त्ति रहसिकान् गुप्तान् 'दूतसंप्रेषान्' दूतप्रेषणानि 'पविरलमणूसंसित्ति प्रविरला: मनुष्या: मार्गादिषु यस्मिन् सन्ध्याकालसमये स तथा तस्मिन्,
तथा'निशान्तेषु' गृहेषु'प्रतिनिश्रान्ता' विश्रान्ता यस्मिन् मनुष्या इतीह द्रष्टव्यं, स तथा तत्र,अथवा सन्ध्याकालसमये सति तथा तत्रैव य: प्रविरलो मनुष्यो-मानुषजनो का SEW मार्गेषु भवति तत्र निशान्तेषु प्रतिनिश्रान्ते इत्यर्थ:४। 8 'जइ तावे'त्यादि, यदि तावदस्याहारपिण्डस्यायं परिणाम: अस्य पुनरौदारिकशरीरस्य कीदृशो भविष्यतीति सम्बन्ध, इह च 'किमंग पुण'त्ति यत्क्वचिद्
दृष्यते तत:'इमस्स पुण'त्ति पठनीयं वाचनान्तरे तथादर्शनात्, 'कल्लाकल्लिति प्रतिदिनं 'खेलासवेत्यादि खेल-निष्ठीवनं तदाश्रवति-क्षरतीति खेलाश्रवं तस्य एवं शेषाण्यपि पदानि, नवरं वान्तं-वमनं पित्तं-दोषविशेष: शुक्र-सप्तमो धातुः शोणितं-आर्त्तवं सामान्येन वा रुधिरं 'पूर्य' परिपक्वं तदेव ॥१८३ ॥
दूरूपौ-विरूपावुच्छ्वासनि:श्वासौ यस्य तत्तथा तस्य, दूरूपेण मूत्रकेण पूतिकेन वा-अशुभगन्धवता पुरीषेण पूर्णं यत्तत्तथा तस्य, तथा शटनं-अङ्गल्यादेः कुष्ठादिना का र पतनं छेदन-बाह्वादेर्विध्वंसनं च-क्षय: एते धर्मा:-स्वभावा यस्य तत्तथा तस्य, 'सज्जह' सज्जत सङ्गं कुरुत 'रज्यत' रागं कुरुत 'गिज्झह' गृध्यत गृद्धि अशा प्राप्तभोगेष्वतृप्तिलक्षणां कुरुत 'मुज्झह' मुह्यत मोह-तद्दोषदर्शने मूढत्वं कुरुत 'अज्झोववज्जह' अध्युपपद्यध्वं तदप्राप्तप्रापणायाध्युपपत्तिं तदेकाग्रतालक्षणांसह
Page #184
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाङ्गम्
॥ १८४ ॥
कुरुत, 'किं थ तयं' गाहा 'कि'मिति प्रश्ने, 'थ' इति वाक्यालङ्कारे, 'तकत्' तत् 'पम्हुट्टं'ति विस्मृतं 'जं'ति यत् थ इति वाक्यालङ्कारे 'तदा' तस्मिन् काले 'भो' इत्यामन्त्रणे 'जयंतप्रवरे' जयन्ताभिधाने प्रवरेऽनुत्तरविमाने 'वुत्थ'ति उषिता निवासं कृतवन्तः 'सयमनिबद्धं' मनसा निबद्धसङ्केतं यथा प्रतिबोधनीया वयं परस्परेणेति, समकनिबद्धां वा सहितैर्या उपात्ता जातिस्तां देवाः अनुत्तरसुराः सन्तः, 'त'ति त एव तां वा देवसम्बन्धिनीं स्मरत जाति-जन्म यूयमिति ॥ १ ॥ ६ ॥ सूत्र ८१ ॥
ते काले २ सक्कस्सासणं चलति, तते णं सक्के देविंदे ३ आसणं चलियं पासति २ ओहिं पउंजति २ मल्लि अरहं ओहिणा आभोएति २ इमेयारूवे अब्भतिथए जाव समुप्यज्जित्था एवं खलु जंबुद्दीवे २ भारहे वासे मिहिलाए कुंभगस्स रन्नो पुत्ती मल्ली अरहा निक्खमिस्सामित्ति मणं पहारेति, तं जीयमेयं तीयपच्चुप्पन्नमणागयाणं सक्काणं ३ अरहंताणं भगवंताणं निक्खममाणाणं ईमेयारूवं अत्थसंपयाणं दलित्तए, तंजहा- तिण्णेव य कोडिसया अट्ठासीति च होंति कोडीओ। असितिं च सयसहस्सा इंदा दलयंति अरहाणं ॥ १ ॥ एवं संपेहेति २ वेसमणं देवं सद्दावेति २ ता एवं वयासी एवं खलु देवाणुप्पिया ! जंबुद्दीवे २ भारहे वासे जाव असीतिं च सयसहस्साइं दलइत्तए, तं गच्छ्ह णं देवाणुप्पिया ! जंबुद्दीवे भारहे वासे कुंभगस्स रन्नो भवणंसि इमेयारूवं अत्थसंपदाणं साहराहि २ खिप्पामेव मम एयमाणत्तियं पच्चप्पिणाहि तते णं से वेसमणे देवे सक्केणं देविंदेणं ३ एवं वुत्ते हट्टे करयल जाव पडिसुणेइ २ जंभए देवे सद्दावेइ २ एवं वयासी- गच्छहणं तुभे देवाणुप्पिया ! जंबुद्दीवं दीवं भारहं वासं मिहिलं रायहाणि कुंभगस्स रन्नो भवणंसि तिन्नेव य कोडिसया अट्ठासीयं च कोडीओ असियं च सयसहस्साइं अयमेयारूवं अत्थसंपयाणं साहरह २ मम एयमाणत्तियं पच्चप्पिणह, तते णं ते जंभगा देवा वेसमणेणं जाव सुणेत्ता उत्तरपुरच्छिमं दिसीभागं अवक्कमंत २ जाव उत्तरवेडव्वियाइं रूवाइं विउव्वंति २ ताए उक्किट्ठाए जाव वीइवयमाणा जेणेव जंबुद्दीवे २ भारहे वासे जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रण्णो भवणे तेणेव उवागच्छंति २ कुंभगस्स रन्नो भवणंसि तिन्नि कोडिसया जाव साहरति २ जेणेव वेसमणे देवे तेणेव उवागच्छंति २ करयल जाव पच्चष्पिणंति, तते णं से वेसमणे देवे जेणेव सक्के देविंदे देवराया तेणेव उवागच्छइ २ करयल जावं पच्चप्पिणति १ ।
तणं मल्ली अरहा कल्लाकल्लि जाव मागहओ पायरासोत्ति बहूणं सणाहाण य अणाहाण य पंथियाण य पहियाण य करो (कायको) डियाण य कप्पडियाण य एगमेगं हिरण्णकोडिं (हत्थमासं) अट्ठ य अणूणातिं सयसहस्सातिं इमेयारूवं अत्थसंपदाणं दलयति,
अ. ८. पिशाचस्य उपद्रवः सू. ७५
।।१८४ ।।
Page #185
--------------------------------------------------------------------------
________________
।।१८५ ।।
तएां से कुंभए मिहिलाए रायहाणीए तत्थ २ तहिं २ देसे २ बहूओ महाणससालाओ करेति, तत्थ णं बहवे मणुया दिण्णभइभत्तवेयणा विपुलं असण ४ उवक्खडेंति २ जे जहा आगच्छंति तंजहा पंथिया वा पहिया वा करोडिया वा कप्पडिया वा पासंडत्था वा गिहत्था वा तस्स य तहा आसत्थस्स वीसत्थस्स सुहासणवरगतस्स तं विपुलं असणं ४ परिभाएमाणा परिवेसेमाणा विहरंति २ ।
तते णं मिहिलाए सिंघाडग जाव बहुजणो अण्णमण्णस्स एवमातिक्खति एवं खलु देवाणुप्पिया ! कुंभगस्स रण्णो भवणंसि सव्वकामगुणियं किमिच्छियं विपुलं असणं ४ बहूणं समणाण य जाव (सुरासुरियं) परिवेसिज्जति, 'वरवरिया घोसिज्जति किमिच्छियं दिज्जए बहुविहीयं । सुरअसुरदेवदाणवनरिंदमहियाण निक्खमणे ॥१ ॥ तते णं मल्ली अरहा संवच्छरणं तिन्नि कोडिसया अट्ठासीतिं च होंति कोडीओ असितिं च सयसहस्साइं इमेयारूवं अत्यसंपदाणं दलइत्ता निक्खमामित्ति मणं पहारेति ३ ॥ सूत्रं ८२ ॥
'जाव मागहओ पायरासो'त्ति मगधदेशसम्बन्धिनं प्रातराशं प्राभातिकं भोजनकालं यावत् प्रहरद्वयादिकमित्यर्थः, 'बहुण'मित्यादि, सनाथेभ्यः-सस्वामिकेभ्य: अनाथेभ्यो-रङ्केभ्य: 'पंथियाणं 'ति पन्थानं नित्यं गच्छन्तीति पान्थास्त एव पान्थिकास्तेभ्यः 'पहियाणं'ति पथि गच्छन्तीति पथिकास्तेभ्यः प्रहितेभ्यो वा केनापि क्वचित् प्रेषितेभ्य इत्यर्थ: करोट्याकपालेन चरन्तीति करोटिकास्तेभ्यः क्वचित् 'कायकोडियाणं'ति पाठस्तत्र काचो - भारोद्वहनं तस्य कोटी भागः काचकोटी तया ये चरन्ति काचकोटिकास्तेभ्यः कर्पटैश्चरन्तीति कार्पटिका: कापटिका वा कपटचारिणस्तेभ्य, 'एगमेगं हत्थामासं 'ति वाचनान्तरे दृश्यते तत्र हस्तेन हिरण्यस्यामर्श - परामर्शो ग्रहो हस्तामर्श: तत्परिमाणं हिरण्यमपि स एवोच्यते अतस्तमेकैकमेकैकस्मै ददाति स्म, प्रायिकं चैतत्सम्भाव्यते ' वरवरिया घोसिज्जइ किमिच्छियं दिज्जइ बहुविहीयंति वचनात् अत एव 'एगा हिरण्णकोडी' त्याद्यपि शक्रार्पितहिरण्यदानप्रमाणमेव, यतोऽन्यदपि . स्वकीयधनधान्यादिगतं दानं सम्भवतीति, 'तत्थ तत्थ'त्ति अवान्तरपुरादौ देशे देशे श्रृङ्गाटकादौ 'तहिं तहिं 'ति तत्र तत्र महापथपथादीनां भागे भागे अतिबहुषु स्थानेष्विति तात्पर्यमिति, महानससाला - रसवतीगृहाणि 'दिण्णभयभत्तवेयण'त्ति दत्तं वितीर्णं भृतिभक्तलक्षणं द्रव्यभोजनस्वरूपं वेतनं मूल्यं येभ्यस्ते तथा 'पाखंड'त्ति लिङ्गिनः २ ।
'सव्वकामगुणियं 'ति सर्वे कामगुणा-अभिलषणीयपर्याया रूपरसगन्धस्पर्शलक्षणा: सन्ति सञ्जाता वा यत्र तत् सर्वकामगुणिकं सर्वकामगुणितं वा, कः किमीप्सतीत्येवमिच्छानुसारेण यद्दीयते तत्किमीप्सितं, बहुभ्यः श्रमणेभ्यो ब्राह्मणेभ्यः सनाथेभ्य इत्यादि पूर्ववत्, 'सुरासुरिय'ति वाचनान्तरे दृष्यते तत्र भोजने अयं च सूरोऽयं च सूरो भुंक्तां च यथेष्टमित्येवं या परिवेषणक्रिया सा सूरासूरिका पुटापुटिकादीनामिवात्र समासः तया सूरासूरिकया, तृतीयार्थे चेह सूत्रनिर्देशे द्वितीया
।।१८५ ।।
Page #186
--------------------------------------------------------------------------
________________
अ.८ अर्हनकपरीक्षा प्रशंसा च सू. ७५
ई द्रष्टव्येति, वरवरिया' गाहा वरस्य-इष्टार्थस्य वरण-ग्रहणं वरवरिका, वरं वृणुत वरं वृणुतेत्येवं संशब्दनं वरवरिकेति भावः सुरासुरैर्देवदानवनरेन्द्रैश्च महिता येते तथा 2 चार तेषां ३ ॥सू. ८२ ॥
तेणं कालेणं २ लोगंतिया देवा बंभलोए कप्पे रिटे विमाणपत्थडे सएहिं २ विमाणेहिं सएहिं २ पासायवडिसएहिं पत्तेयं २ चउर्हि ताधर्म
सामाणिय-साहस्सीहिं तिहिं परिसाहिं सत्तहिं अणिएहि सत्तर्हि अणियाहिवईहिं सोलसहिं आयरक्ख-देवसाहस्सीहिं अन्नेहि य बहूहिं कथाङ्गम्
लोगंतिएहिं देवेहिं सद्धि संपरिवुडा महयाहय-नट्टगीयवाइयजावरवेणं भुजमाणा विहरंति, तंजहा-'सारस्सयसाइच्चा वण्ही वरुणाय गद्दतोया ॥१८६ ॥ य। तुसिया अव्वाबाहा अग्गिच्चा चेव रिट्ठा य ॥१॥ तते णं तेसि लोयंतियाणं देवाणं पत्तेयं २ आसणातिं चलंति तहेव जाव अरहंताणं
निक्खममाणाणं संबोहणं करेत्तएत्ति तं गच्छामोणं अम्हेवि मल्लिस्स अरहतो संबोहणं करेमित्तिकद्र एवं संपेहेंति २ उत्तरपरच्छिमं दिसीभायं अवक्कमेति २ वेउव्वियसमुग्घाएणं समोहणंति २ संखिज्जाई जोयणाई एवं जहा जंभगा जाव जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रन्नो भवणे जेणेव मल्ली अरहा तेणेव उवागच्छंति २ अंतलिक्खपडिवन्ना सखिखिणियाइं जाव वत्थातिं पवर परिहिया करयल जाव ताहि इट्ठाहिं जाव एवं वयासी-बुज्झाहि भगवं! लोगनाहा पवत्तेहि धम्मतित्थं जीवाणं हियसुहनिस्सेयसकरं भविस्सतित्तिकट्ट दोच्चपि तच्चपि एवं वयंति २ मल्लि अरहं वंदंति नमसंति २ जामेव दिसि पाउन्भूआ तामेव दिसि पडिगया १।
तते णं मल्ली अरहा तेहिं लोगंतिएहिं देवेहिं संबोहिए समाणे जेणेव अम्मापियरो तेणेव उवागच्छति २ करयल जाव एवं वयासी-इच्छामि णं अम्मयाओ! तुम्भेहिं अभणण्णाते मुंडे भवित्ता जाव पव्वतित्तए, अहासह देवाणुप्पिया! मा पडिबंधं करेहि २।
तते णं कुंभए कोडुबियपुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव अट्ठसहस्सं सोवण्णियाणं जाव भोमेज्जाणंति, अण्णं च महत्थं जाव तित्थयराभिसेयं उववेह जाव उवढ़ति, तेणं कालेणं २ चमरे असरिंदे जाव अच्चुयपज्जवसाणा आगया, तते णं सक्के ३ आभिओगिए देवे सद्दावेति २ एवं वदासी-खिप्पामेव अट्ठसहस्सं सोवणियाणं जाव अण्णं च तं विउलं उवट्ठवेह जाव उवट्ठवेंति, तेवि कलसा ते चेव कलसे अणुपविट्ठा, तते णं से सक्के देविंदे देवराया कुंभराया मल्लि अरहं सीहासणंसि पुरत्थाभिमुहं निवेसेइ अट्ठसहस्सेणं सोवणियाणं जाव अभिसिंचंति, तते णं मल्लिस्स भगवओ अभिसेए वट्टमाणे अप्पेगतिया देवा मिहिलं च सम्भितरं बाहिं जाव सव्वतो समता परिधावंति, तए णं कुंभए राया दोच्चपि उत्तरावक्कमणं जाव सव्वालंकारविभूसियं करेति २ कोडुंबियपुरिसे सद्दावेइ २त्ता एवं वयासी-खिप्पामेव मणोरमं सीयं उवट्ठवेह ते उवट्ठवेंति ३।
॥१८६ ॥
Page #187
--------------------------------------------------------------------------
________________
॥१८७॥
तते णं सक्के ३ आभिओगिएदेवे सद्दावेति २ एवं वयासी खिप्पामेव अणेगखंभ-सयसन्नि-विटुं जाव मणोरमं सीयं उवट्ठवेह जाव सावि सीया तं चेव सीयं अणुपविट्ठा, तते णं मल्ली अरहा सीहासणाओ अब्भुढेति २ जेणेव मणोरमा सीया तेणेव उवागच्छति २ मणोरमं सीयं अणुपयाहिणी-करेमाणा मणोरमं सीयं दुरूहति २ सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने, तते णं कुंभए अट्ठारस सेणिप्पसेणीओ सद्दावेति २ एवं वदासी-तुब्भे णं देवाणुप्पिया ! ण्हाया जाव सव्वालंकारविभूसिया मल्लिस्स सीयं परिवहह जाव परिवहंति, तते णं सक्के देविंदे देवराया मणोरमाए दक्खिणिल्लं उवरिल्लं बाहं गेण्हति, ईसाणे उत्तरिल्लं उवरिल्लं बाहं गेण्हति, चमरे दाहिणिल्लं हेट्ठिल्लं बाहं गेण्हति, बली उत्तरिल्लं हेट्ठिल्लं बाहं गेहति, अवसेसा देवा जहारिहं मणोरमं सीयं परिवहंति ४। .
"पुब्बि उक्खित्ता माणुस्सेहिं तो हट्ठरोमकूवेहिं । पच्छा वहति सीयं असुरिंद-सुरिंद-नागिंदा ॥१॥ चल-चवल-कुंडल भूषण)धरा सच्छंद-विउब्वियाभरणधारी। देविंद-दाणविंदा वहंति सीय जिणिंदस्स ॥२॥
तते णं मल्लिस्स अरहओ मणोरमं सीयं दुरूढस्स इमे अट्ठट्ठमंगलगा पुरतो अहाणु पुव्वी एवं निग्गमो जहाजमालिस्स, तते णं मल्लिस्स अरहतो निक्खममाणस्स अप्पेगइया देवा मिहिलं रायहाणिं आसिय संमज्जियं संमटुंसूइरत्यंतरावण-विहियं करेंति अभितरवासविहिगाहा जाव परिधावंति, तते णं मल्ली अरहा जेणेव सहस्संबवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवांगच्छति सीयाओ पच्चोरुभति २ आभरणालंकारं पभावती पडिच्छति, तते णं मल्ली अरहा सयमेव पंचमुट्ठियं लोयं करेति, तते णं सक्के देविंदे ३ मल्लिस्स केसे पडिच्छति, खीरोदगसमुद्दे पक्खिवइ (साहरइ) । तते णं मल्ली अरहा णमोऽत्थु णं सिद्धाणतिकट्ट सामाइयचरित्तं पडिवज्जति, जं समयं च णं मल्ली अरहा चरित्तं पडिवज्जति तं समयं च णं देवाणं माणुसाण य णिग्घोसे तुरियनिणायगीयवातियनिग्घोसे य सक्कस्स वयणसंदेसेणं णिलुक्के यावि होत्था, जं समयं चणं मल्ली अरहा सामातियं चरित्तं पडिवन्ने तं समयं च णं मल्लिस्स अरहतो माणुसधम्माओ उत्तरिए मणपज्जवनाणे समुप्पन्ने ५। ___मल्ली णं अरहा जे से हेमंताणं दोच्चे मासे चउत्थे पक्खे पोससुद्धे तस्स णं पोससुद्धस्स एकारसीपक्खेणं पुव्वण्हकालसमयंसि अट्ठमेणं भत्तेणं अपाणएणं अस्सिणीहि नक्खत्तेणं जोगमुवागएणं तिहिं इत्थीसएहिं अभितरियाए परिसाए तिहिं पुरिससएहिं बाहिरियाए परिसाए सद्धिं मुंडे भवित्ता पव्वइए, मल्लि अरहं इमे अट्ठ णायकुमारा अणुपव्वइंसु तंजहा-णंदे यणंदिमित्ते सुमित्त बलमित्त भाणुमित्ते य । अमरवति
इ॥१८॥
Page #188
--------------------------------------------------------------------------
________________
अ.८
कथानम्
अमरसेणे महसेणे चेव अट्ठमए ॥१॥ तए णं से भवणवई ४ मल्लिस्स अरहतो निक्खमणमहिमं करेंति २ जेणेव नंदीसरवरे तेणेव
उवागच्छन्ति, अट्ठाहियं करेंति २ जाव पडिगया, तते णं मल्ली अरहा जंचेव दिवसं पव्वतिए तस्सेव दिवस्स पुव्वा(पच्चावरण्ह-कालसमयंसि ज्ञाताधर्म
असोग-वरपायवस्स अहे पुढवि-सिलापट्टयंसि सुहासणवरगयस्स सुहेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं पसत्थाहिं लेसाहिं विसुज्झमाणीहिं तयावरणकम्मरय-विकरणकरं अपुवकरणं अणुपविट्ठस्स अणंते जाव केवलनाणदंसणे समुप्पन्ने ६ ॥सूत्रं ८३॥
नृपस्या _ 'सारस्सय'गाहा सारस्वाता: १ आदित्या: २ वह्नयो ३ वरुणाश्च ४ गतोयाश्च ५ तुषिता: ६ अव्याबाधा: ७ आग्नेयाश्चे ८ त्यष्टौ
गमः ॥१८८॥ १ कृष्णराज्यवकाशान्तरस्थविमानाष्टकवासिनो रिष्ठाश्चेतिरिष्ठाख्यविमानप्रस्तटवासिन, क्वचित् दशविधा- एते व्याख्यायन्ते, अस्माभिस्तु सू.७६ स्थानाङ्गानुसारेणैवमभिहिता:१।
'हट्ठरोमकूवेहिंति रोमाञ्चितै: 'चलचवलकुंडलधर'त्ति चलाश्च ते चपलकुण्डलधराश्चेति विग्रहः, 'सच्छंदविउब्बियाभरणधारि'त्ति स्वच्छन्दाश्च ते पुशु विकुर्विताभरणधारिणश्च स्वच्छन्देन वा-स्वाभिप्रायेण विकुर्वितान्याभरणानि धारयन्तीति विग्रह:१। र 'जहा जमालिस्स'त्ति भगवत्यां यथा जमाले: निष्क्रमणं तथेह वाच्यमिहैव वा यथा मेघकुमारस्य, नवरं चामरधारितरुण्यादिषु शक्रेशानादीन्द्रप्रवेशत इह विशेषः, आसिय० अब्भंतरा वास विहि गाहा' इति अप्पेगइया देवा मिहिलं रायहाणिं सब्भितरबाहिरं आसियसंमज्जियं संमट्ठसुइरत्यंतरावणवीहियं करेंति,
अप्पेगइया देवा मंचाइमंचकलियं करेंती'त्यादिर्मेघकुमारनिष्क्रमणोक्तनगरवर्णकस्य तथा 'अप्पेगइया देवा हिरण्णवासं वासिंसु एवं सुवन्नवासं वासिंसु एवं छ रयणवइरपुष्फमल्लगंधचुण्णआभरणवासं वासिंसु' इत्यादिवर्षसमूहस्य तथा 'अप्पेगइया देवा हिरण्णविहिं भाइंसु एवं 'सुवण्णचुण्णविहिं भाइंसु'६
इत्यादिविधिसमूहस्य तीर्थकरजन्माभिषेकोक्तसङ्ग्रहार्था या: क्वचित् गाथाः सन्ति ता: अनुश्रित्य सूत्रमध्येयं यावद् 'अप्पेगइया देवा आधावेंति परिधावन्ती' त्येतदवसानमित्यर्थ; इदं च राजप्रश्नकृतादौ द्रष्टव्यमिति, 'निलुक्के'त्ति निलुक्कोऽन्तर्हित इत्यर्थ: ५।
'सुद्धस्स एक्कारसीपक्खेणं'ति शुद्धपक्षस्य या एकादशी तिथिस्तत्पक्षे-तद॰ णमित्यलङ्कारे 'णायकुमार'त्ति ज्ञाता:-इक्ष्वाकुवंशविशेषभूताः तेषांक क कुमारा:-राज्यारे ज्ञातकुमारा: 'तस्सेव दिवसस्स पुव्व(पच्च) वरण्हकालसमयंसि'त्ति यत्र दिवसे दीक्षां जग्राह तस्यैव पोषमासशुद्धैकादशीलक्षणस्यक
प्रत्यपराह्णकालसमये-पश्चिमे भागे इदमेवावश्यके पूर्वाह्न मार्गशीर्षे च श्रूयते, यदाह 'तेवीसाए णाणं उप्पन्नं जिणवराण पुव्वण्हे'त्ति तथा के 'मग्गसिरसुद्धएक्कारसीए मल्लिस्स अस्सिणीजोगि'त्ति तथा तत्रैवास्याहोरात्रं यावच्छद्मस्थपर्याय: श्रूयते तदत्राभिप्रायं बहुश्रुता विदन्तीति, श्राद्ध
Page #189
--------------------------------------------------------------------------
________________
'कम्मरयविकरणकर'ति कर्मरजोविक्षेपणकारि अपूर्वकरणमष्टमगुणस्थानकं, अनन्तं विषयानन्तत्वात् यावत्करणादिदं द्रष्टव्यं अनुत्तरं-समस्तज्ञानप्रधानं र निर्व्याघातं-अप्रतिहतं निरावरण-क्षायिकं कृत्स्नं-सर्वार्थग्राहकत्वात् प्रतिपूर्ण-सकलस्वांशयुक्तत्वात् पौर्णमासीचन्द्रवत् केवलवरज्ञानदर्शनं संशुद्धं वरविशेषग्रहणं सामान्यग्रहणं चेत्यर्थ:६ ॥सू.८३ ॥
तेणं कालेणं २ सव्वदेवाणं आसणाति चलंति समोसढा सुणेति अट्ठाहियामहिमं नंदीसरं जामेव दिसं पाउन्भूया कुंभएवि निग्गच्छति, तते णं ते जितसत्तुपामुक्खा छप्पियरायाणो जेट्टपुत्ते रज्जे ठावेत्ता पुरिससहस्सवाहिणीयाओ दुरूढा सव्विड्डीए जेणेव मल्ली अरहा जाव पज्जुवासंति, तते णं मल्ली अरहा तीसे महालियाए कुंभगस्स तेसिंच जियसत्तुपामुक्खाणं धम्मं कहेति परिसा जामेव दिसि पाउन्भूया तामेव दिसिं पडिगया, कुंभए समणोवासए जाते, पडिगए, पभावती य समणोवासिया जाया पडिगया, तते णं जितसत्तू छप्पि राया धम्म सोच्चा आलित्तए णं भंते ! जाव पव्वइया, चोद्दसपुग्विणो अणंते केवले सिद्धा, तते णं मल्ली अरहा सहसंबवणाओ निक्खमति २ बहिया जणवयविहारं विहरइ१।
मल्लिस्सणं भिसगपामोक्खा अट्ठावीसं गणा अट्ठावीसं गणहरा होत्था, मल्लिस्स णं अरहओ चत्तालीसं समणसाहस्सीओ उक्कोसिया समण-संपया होत्था, बंधुमतिपामोक्खाओ पणपण्णं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया होत्था, सावयाणं एगा सतसाहस्सी चुलसीर्ति सहस्सा उक्कोसिया सावयाणं संपया होत्था, सावियाणं तिन्नि सयसाहसीओ पण्णढेि च सहस्सा, छस्सया चोद्दसपुवीणं, वीससया ओहिनाणीणं, बत्तीसं सया केवलणाणीणं पणतीसं सया वेउब्वियाणं, अट्ठसया मणपज्जवनाणीणं, चोइससया वाईणं, वीसं सया अणुत्तरोववातियाणं २।
मल्लिस्स अरहओ दुविहा अंतगडभूमी होत्था, तंजहा-जुयंतकरभूमी परियायतकरभूमि य, जाव वीसतिमाओ पुरिसजुगाओ जुयंतकरभूमि, दुवासपरियाए (दुमास, चउमास-परियाए) अंतमकासी, मल्ली णं अरहा पणवीसं धणूतिमुहूं उच्चत्तेणं वण्णेणं पियंगुसमे समचउरंस-संठाणे वज्जरिसभ-णारागसंघयणे मज्झदेसे सुहंसुहेणं विहरित्ता जेणेव सम्मेयसेलसिहरे पव्वए तेणेव उवागच्छइ २ त्ता संमेयसेलसिहरे पाओवगमणुववण्णे मल्लीण य अरहा एगं वाससतं आगारवासं पणपण्णं वाससहस्सातिं वाससयऊणाति केवलिपरियागं पाउणित्ता पणपण्णं वाससहस्साई सव्वाउयं पालइत्ता जे से गिम्हाणं पढमे मासे दोच्चे पक्खे चित्तसुद्धे तस्स णं चेत्तसुद्धस्स चउत्थीए भरणीए
१८९॥
Page #190
--------------------------------------------------------------------------
________________
कथाम
॥१९०॥
णक्खत्तेणं अद्धरत्तकालसमयंसि पंचहिं अज्जियासएहिं अभितरियाए परिसाए पंचहिं अणगारसएहिं बाहिरियाए परिसाए मासिएणं भत्तेणं - अपाणएणं वग्घारियपाणी खीणे वेयणिज्जे आउए नामे गोए सिद्धे, एवं परिनिव्वाण-महिमा भाणियव्वो जहा जंबुद्दीव-पण्णत्तीए, नंदीसरे
अट्ठाहियाओ पडिगयाओ३। ज्ञाताधर्म
एवं खलु जंबू! समणेणं भगवया महावीरेणं अट्ठमस्स नायज्झयणस्स अयमढे पण्णत्तेत्तिबेमि ४ ॥सूत्रं ८४ ॥८॥
'अट्ठाहियामहिमति अष्टानामह्नां समाहारोऽष्टाहं तदस्ति यस्यां महिमायां साऽष्टाहिका, इदं च व्युत्पत्तिमात्रं प्रवृत्तिस्तु महिमामात्र एवेति दिवसस्य मध्ये र तवयं न विरुध्यते इति १ ।
'दुविहा अंतकरभूमि'त्ति अन्तकरा:-भवान्तकरा: निर्वाणयायिनस्तेषां भूमि:-कालान्तरभूमि; 'जुयंतकरभूमी'त्ति इह युगानि-कालमानविशेषास्तानि च SC क्रमवर्तीनि तत्साधाद्ये क्रमवर्त्तिनो गुरुशिष्यप्रशिष्यादिरूपा: पुरुषास्तेऽपि युगानि तै: प्रमिताऽन्तकरभूमि: युगान्तकरभूमि; 'परियायतकरभूमि'ति
पर्याय:-तीर्थकरस्य केवलित्वकालस्तमाश्रित्यान्तकरभूमिर्या सा तथा तत्र, 'जावे'त्यादि इह पञ्चमी द्वितीयार्थे द्रष्टव्या ततो यावद्विंशतितमं पुरुष-एव युगं पुरुषयुगं 8E विंशतितमं प्रतिशिष्यं यावदित्यर्थ: युगान्तकरभूमिमल्लिजिनस्याभवत्, मल्लिजिनादारभ्य तत्तीर्थे विंशतितमं पुरुषं यावत् साधव: सिद्धास्तत: परं
सिद्धिगमनव्यवच्छेदोऽभूदिति हृदयं, 'दुवासपरियाए'त्ति द्विवर्षपर्याये केवलिपर्यायापेक्षया भगवति जिने सति अन्तमकार्षीत्-भवान्तमकरोत् तत्तीर्थे साधु रात्र र कश्चिदपीति, 'दुमासपरियाए' इति क्वचित् क्वचिच्च 'चउमासपरियाए' इति दृश्यते, 'वग्धारियपाणी'ति प्रलम्बितभुजः, 'जहा जंबुद्दीवपन्नत्तीए'त्ति यथा जम्बूद्वीपप्रज्ञप्त्यां ऋषभस्य निर्वाणमहिमोक्तस्तथेह मल्लिजिनस्य वाच्य इत्यर्थः ।
स चैवमर्थत:-यत्र समये मल्लिरहन् कालगतो व्यतिक्रान्त: समुद्घात: छिन्नजातिजरामरणबन्धन: सिद्धः तत्र समये शक्रश्चलितासन: प्रत्युक्तावधिर्विज्ञातजिननिर्वाण: सपरिवारः सम्मतशैलशिखरेऽवततार, ततोऽसौ विमना निरानन्दोऽश्रुपूर्णनयनो जिनशरीरकं त्रि: प्रदक्षिणीकृत्ये अनतिदूरासन्ने र नमस्यन् पर्युपास्ते स्म, एवं सर्वेऽपि वैमानिकादयो देवराजा; ततः शक्रो देवैनन्दनवनात् आनायितगोशीर्षसरसदारुविहितचितित्रय: क्षीरसमुद्रादानीतक्षीरोदकेन । जिनदेहं स्नापयामास गोशीर्षचन्दनेनानुलिलेप हंसलक्षणं शाटकं निवासयामास सर्वालङ्कारविभूषितं चकार, शेषा देवा गणधरानगारशरीरकाण्येवं चक्रुः शक्रस्ततो पू र देवैस्तिस्र: शिबिका: कारयामास, तत्रैकत्रासौ जिनशरीरमारोपयामास महा च चितिस्थाने नीत्वा चितिकायां स्थापयामास, शेषदेवा गणधरानगारशरीराणि:
द्वयो: शिबिकयोरारोप्य चित्योः स्थापयामासुः ततः शक्रादेशादग्निकुमारा देवास्तिसृष्वपि चितिष्वग्निकार्य विकृतवन्तो वायुकुमारास्तु वायुकायं शेषदेवाश्च शक
Page #191
--------------------------------------------------------------------------
________________
।।१९१ ।।
कालागुरुप्रवरकुन्दरुक्कतुरुक्क धूपान् घृतं मधु च कुम्भायशः प्रचिक्षिपुः तती मांसादिषु दग्धेषु मेघकुमारा देवा: क्षीरोदकेन चितीर्निर्वापयामासुः ततः शक्रो भगवतो • दक्षिणमुपरितनं सक्थि जग्राह ईशानश्च वामं चमरोऽधस्तनं दक्षिणं बलिर्वामं शेषां यथाऽर्हमङ्गोपाङ्गानि गृहीतवन्तः ततस्तीर्थकरादिचितिक्षितिषु महास्तूपान् चक्रुः परिनिर्वाणमहिमानं च ।
ततः शक्रो नन्दीश्वरे गत्वा पूर्वस्मिन्नञ्जनकपर्वते जिनायतनमहिमानं चकार तल्लोकपालास्तु चत्वारश्चतुर्षु पूर्वाञ्जनपार्श्ववर्त्तिषु दधिमुखपर्वतेषु सिद्धायतनमहिमानं चक्रु; एवमीशानः उत्तरस्मिंस्तल्लोकपालास्तत्पार्श्ववर्त्तिदधिमुखरेषु चमरो दक्षिणाञ्जनके तल्लोकपालास्तथैव बलिः पश्चिमेऽञ्जनके तल्लोकपालास्तथैव, ततः शक्रः स्वकीये विमाने गत्वा सुधर्म्मसभामध्यव्यवस्थितमाणवकाभिधानस्तम्भवर्त्तिवृत्तसमुद्गकानवतार्य सिंहासने निवेश्य तन्मध्यवर्त्तिजिनसक्थीन्यपूपुजत् मल्लिजिनसक्थि च तत्र प्राक्षिपद् एवं सर्वं देवा इंति ३ ।
'एवं'मित्यादि निगमनम् ॥ इह च ज्ञाते यद्यपि दृष्टान्तदान्तिकयोजना सूत्रेण न दर्शिता तथापि द्रष्टव्या, अन्यथा ज्ञातात्वानुपपत्तेः सा च किलैवम्-उग्गतवसंजमवओ पगिट्ठफलसाहगस्सवि जियस्स । धम्मविसएवि सुहुमावि होइ माया अणत्थाय ॥ १ ॥ जह मल्लिस्स महाबलभविं तित्थयरनामबंधेऽवि । तवविसय थेवमाया जाया जुवइत्तउत्ति ॥ २ ॥ [ उग्रतप:संयमवतः प्रकृष्टफलसाधकस्यापि जीवस्य धर्मविषयाऽपि सूक्ष्माऽपि भवति माया पुनरनर्थाय ॥ १ ॥ यथा मल्ल्या महाबलभवे तीर्थकरनामबन्धेऽपि तपोविषया स्तोका माया जाता युवतिभावहेतुः ॥२ ॥] ४ ॥सू. ८४ ॥ अष्टमज्ञातविवरण समाप्तमिति ॥८ ॥
॥९ ॥ अथ माकन्दीनाम नवमज्ञातविवरणम् ॥
अथ नवमं विव्रियते, अस्य च पूर्वेण सहायमभिसम्बन्धः- पूर्वत्र मायावतोऽनर्थ उक्तः इह तु भोगेष्वविरतिमतोऽनर्थो विरतिमतश्चार्थोऽभिधीयते इत्येवसम्बद्धंजइ णं भंते ! समणेणं जाव संपत्तेणं अट्ठमस्स णायज्झयणस्स अयमट्ठे पण्णत्ते, नवमस्स णं भंते! नायज्झयणस्स समणेणं जाव संपत्तेणं के अट्ठे पण्णत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ चंपा नामं नयरी होत्था, तीसे णं चंपाए णयरीए कोणिए णामं राया होत्था, तत्थ णं चंपाए णयरीए बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं पुण्णभद्दे णामं चेइए होत्था, तत्थ णं माकंदी नामं सत्थवाहे परिवसति, अड्ढे, तस्स णं भद्दा नामं भारिया, तीसे णं भद्दाए अत्तया दुवे सत्थवाहदारया होत्था, तंजहा- जिणपालिए य जिणरक्खिए य, तते णं तेसिं मागंदियदारगाणं
- ।।१९१ ।।
Page #192
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाङ्गम्
।।१९२ ।।
अण्णया कयाई एगयओ इमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था एवं खलु अम्हे लवणसमुद्दे पोयवहणेणं एक्कारस वारा ओगाढा सव्वत्थविय णं लद्धट्ठा कयकज्जा अणहसमग्गा पुणरवि निययघरं हव्वमागया, तं सेयं खलु अम्हं देवाणुप्पिया ! दुवालसमंपि लवणसमुद्द पोतवहणेणं ओगाहित्तएत्तिकट्ट अण्णमण्णस्सेतमट्टं पडिसुर्णेति २ त्ता जेणेव अम्मापियरो तेणेव उवागच्छंति एवं वदासी एवं खलु अम्मयाओ ! एक्कारस वारा तं चेव जाव निययं घरं हव्वमागया, तं इच्छामो णं अम्मयाओ ! तुम्हेहिं अब्भणुण्णाया समाणा दुवालसमं लवणसमुद्दे पोयवहणेणं ओगाहित्तए १ ।
तणं ते मागंदियदारए अम्मापियरो एवं वदासी-इमे ते जाया ! अज्जग जाव परिभाएत्तए तं अणुहोह ताव जाया ! विउले माणुस्सए इड्डीसक्कारसमुदए, किं भे सपच्चवाएणं निरालंबणेणं लवणसमुद्दोत्तारेणं ?, एवं खलु पुत्ता ! दुवालसमी जत्ता सोवसग्गा यावि भवति, माणं तुभे दुवे पुत्ता ! दुवालसमंपि लवणसमुद्दं जाव ओगाहेह, मा हु तुब्धं सरीरस्स वावत्ती भविस्सति, तते णं मागंदियदारगा अम्मापियरो दोच्वंपिं तच्वंपि एवं वदासी एवं खलु अम्हे अम्मयाओ! एक्कारस वारा लवणं ओगाहित्तए, तते णं ते मागंदीदारए अम्मापियरो जाहे नो संचाएंति बहूहिं आघवणाहिं पण्णवणाहि य आघवित्तए वा पन्नवित्तए वा ताहे अकामा चेव एयमट्ठ अणुजाणि (मण्णि) त्था, तते णं ते मागंदियदारगा अम्मापिऊहिं अब्भणुणाया समाणा गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च जहा अरहण्णगस्स जाव लवणसमुद्द बहूई जोअणसयाई ओगाढा २ ।। सूत्रं ८५ ।।
सर्वं सुगमं, नवरं निरालंबणेण' निष्कारणेन प्रत्यपायसम्भवे वा त्राणायाऽऽलम्बनीयवस्तुवर्जितेन ॥सू. ८५ ॥
तते णं तेसिं मागंदियदारगाणं अणेगाइं जोयणसयाई ओगाढाणं समाणाणं अणेगाइं उप्पाइयसयाति पाउब्भूयातिं, तंजहा-अकाले गज्जियं जाव थणियसद्दे कालियवाते तत्थ समुट्ठिए, तते णं सा णावा तेणं कालियवातेणं आहुणिज्जमाणी २ संचालिज्जमाणी २ संखोभिज्जमाणी २ सलिल-तिक्खवेगेहिं आयट्टिज्जमाणी २ कोट्टिमंसि करतलाहते विव तेंदूसए तत्थेव २ ओवयमाणी य उप्पयमाणी य उप्पयमाणीविव धरणीयलाओ सिद्धविज्जाहरकन्नगा, ओवयमाणीविव गगणतलाओ भट्ठविज्जा विज्जाहर- कन्नगाविव, पलायमाणीविव महागरुल- वेगवित्तासिया भुयगवर-कन्नगा, धावमाणीविव महाजण रसियसद्द- वित्तत्था ठाणभट्ठा आसकिसोरी, णिगुंजमाणीविव गुरुजण दिट्ठावराहा सुयण कुलकन्नगा, घुम्ममाणीविव विचीपहार - सततालिया, गलिय-लंबणाविव गगणतलाओ, रोयमाणीविव
अ. ८
शंख
नृपागमः
सू. ७८
।।१९२ ।।
Page #193
--------------------------------------------------------------------------
________________
॥१९३
सलिल-गंट्ठि-विप्पइरमाण-घोरंसुवाएहिं णववहू उवरतभत्तुया, विलवमाणीविव परचक्क-रायाभिरोहिया परम-महब्भयाभिद्दया । महापुरवरी, झायमाणीविव कवडच्छोमरमणाप्पओगजुत्ता जोगपरिव्वाइया, णिसासमाणीविव महाकंतार-विणिग्गयपरिस्संता परिणयवया अम्मया, सोयमाणीविव तवचरणखीण-परिभोगा चयण-काले देववरवहू, संचुण्णिय-कट्ठकूवरा भग्ग-मेढि-मोडिय-सहस्समाला सूलाइयत्त)वंक-परिमासा फलहंतर-तडतडेंत-फुटुंत-संधि-वियलंत-लोहकीलिया सव्वंग-वियंभिया परिसडिय-रज्जु-विसरंत-सव्वगत्ता आमग-मल्लग-भूया अकयपुण्ण-जण-मणोरहोविव चिंतज्जमाणगुरुई हाहकय-कण्णधार-णाविय-वाणियग-जण-कम्मगार-विलिविया णाणाविह-रयण-पणियसंपुण्णा बहूहिं पुरिससएहि रोयमाणेहिं कंदमाणेहिं सोयमाणेहिं तिप्पमाणेहिं विलवमाणेहिं एगं महं अंतो जलगयं गिरि-सिहर-मासायइत्ता संभग्गकूवतोरणा मोडिय-झयदंडा वलय-सय-खंडिया करकरस्स तत्थेव विद्दवं उवगया। तते णं तीए णावाए भिज्जमाणीए बहवे पुरिसा विपुलपणियं भंडमायाए अंतो जलंमि णिमज्जावि यावि होत्था ॥सत्रं ८६॥
'कालियावाए तत्थ'त्ति कालिकावात:-प्रतिकूलवायु, 'आहुणिज्जमाणी'त्यादि आधूयमाना कम्पमाना विद्रवमुपगतेति सम्बन्ध; सञ्चाल्यमाना-स्थानात् र स्थानान्तरनयनेन सङ्क्षोभ्यमाना-अधो निमज्जनत: तद्गतलोकक्षोभोत्पादाद्वा सलिलातीक्ष्णवेगैरतिवर्त्यमाना-आक्रम्यमाणा कुट्टिमे करतलेनाहतो य: स तथा स 28 इव 'तेंदूसए'त्ति कन्दुकः तत्रैव प्रदेशेऽध: पतन्ती वा-अधो गच्छन्ती उत्पतन्ती वा-ऊर्ध्वं यान्ती तथोत्पतन्तीव धरणीतलात् सिद्धविद्या विद्याधरकन्यका तथाऽध:
पतन्तीव गगनतलाद् भ्रष्टविद्या विद्याधरकन्यका तथा विपलायमानेव-भयाद्धावन्तीव महागरुडवेगवित्रासिता भुजगकन्यका धावन्तीव महाजनस्य रसितशब्देन का वित्रस्ता स्थानभ्रष्टाऽश्वकिशोरी तथा विगुञ्जन्तीव अव्यक्तशब्दं कुर्वन्तीव अवनमन्तीव वा गुरुजनदृष्टापराधा-पित्राद्युपलब्धव्यलीका सुजनकुलकन्यका कुलीनेति र
भाव; तथा घूर्णन्तीव-वेदनया थरथरायमाणेव वीचिप्रहारशतताडिता हि स्त्री वेदनया घूर्णतीति वेदनयेव घूर्णयन्तीत्येवमुपमानं द्रष्टव्यं, गलितलम्बनेक-आलम्बनाद् : भ्रष्टेव गगनतलाद्-आकाशात् पतितेति गम्यते, यथा क्षीणबन्धनं फलाद्याकाशात् पतति एवं साऽपीति, क्वचित्तु गलितलम्बना इत्येतावदेव दृश्यते, तत्र लम्ब्यन्ते ही इति लम्बना:-नङ्गरास्ते गलिता यस्यां सा तथा, तथा रुदन्तीव, कैः केत्याह-सलिलभिन्ना ये ग्रन्थयस्ते सलिलग्रन्थय: ते च ते 'विप्पइरमाणत्ति विप्रकिरन्तश्च सलिलं कर
क्षरन्त इति समास: त एव स्थूरा अश्रुपातास्तैर्नववधूरुपरतभर्तृका तथा विलपन्तीव, कीदृशी केत्याह-परचक्रराजेन-अपर-सैन्यनृपतिनाऽभिरोहिता-सर्वत: कृतनिरोधा या सा तथा, परममहाभयाभिद्रुता महापुरवरी, तथा क्षणिकस्थिरत्वसाधर्म्यात् ध्यायन्तीव कीदृशी केत्याह-कपटेन-वेषाद्यन्यथात्वेन यच्छा तेना प्रयोग-परप्रतारणव्यापारः तेन युक्ता या सा तथा योगपरिव्राजिका-समाधिप्रधानव्रतिनीविशेष; तथा नि:श्वसन्तीव अधोगमनसाधर्म्यात् बा
Page #194
--------------------------------------------------------------------------
________________
तद्गतजननि:श्वाससाधाद्वा नि:श्वसन्तीव कीदृशी केत्याह-महाकान्तारविनिर्गता परिश्रान्ता च या सा तथा परिणतवया-विगतयौवना 'अम्मय'त्ति अम्बा का पुत्रजन्मवती, एवंभूता हि स्त्री श्रमप्रचुरा भवति ततश्चात्यर्थं नि:श्वसितीत्येवं सा विशेषितेति, ‘तथा तद्गतजनविषादयोगात् शोचन्तीव, कीदृशीर जाताधर्म
केवेत्याह-तपश्चरणं-ब्रह्मचर्यादि तत्फलमपि उपचारात् तपश्चरणं-स्वर्गसम्भवभोगजातं तस्य क्षीण: परिभोगो यस्याः सा तथा, च्यवनकाले देववरवधू; अथवा कथाङ्गम् 'उप्पयमाणीविवे'त्यादाविवशब्दस्यान्यत्र योगादुत्पतन्ती नौ; केव? -सिद्धविद्याविद्याधरकन्यकेवेत्यादि व्याख्येयमिति, तथा सञ्चूर्णितानि काष्ठानि कूवरं च-तुण्डं र शत्रुनृपा॥१९४॥
यस्याः सा तथा, तथा भग्ना मेढी-सकलफलकाधारभूतकाष्ठरूपा यस्याः सा तथा, मोटितो-भग्नः सहसा-अकस्मात् सहस्रसङख्यजनाश्रयभूतो वा मालो-मालक:
उपरितनभागो जनाधारो यस्याः सा तथा, तत: पदद्वयस्य कर्मधारयः, तथा शूलाचितेव-शूलाप्रोतेव गिरिश्रृङ्गारोहणेन निरालम्बनतां गतत्वाच्छूलाचिता वङ्को-वक्र: धु परिमर्शो-जलधिजलस्पर्शो यस्याः सा तथा तत: कर्मधारय:अथवा शूलायित:-आचरितशूलारूप: स्कन्दितपरिकरत्वात् 'सूलाइत्तत्ति पाठे तु शूलायमानो वङ्कच-वक्र: कर इ'परिमासो'त्ति नौगतकाष्ठविशेषो नाविकप्रसिद्धो यस्यां सा तथा, फलकान्तरेषु-सङ्घटितफलकविवरेषु तटतटायमाना:-तथाविधध्वनि विदधाना: स्फुटन्तो-विघटमाना: सन्धयो-मीलनानि यस्यां सा तथा, विगलन्त्यो लोहकीलिका यस्यां सा तथा, तत: कर्मधारय; तथा सर्वाङ्ग-सर्वावयवैर्विजृम्भिता-विवृततां गता यासा तथा, परिशटिता रज्जव:-फलकसङ्घातनदवरिका यस्या: सा तथा,अत एव विसरंत'त्ति विशीर्यमाणानि सर्वाणि गात्राणि यस्याःसा तथा, तत:कर्मधारयः आमकमल्लकभूता-अपक्वशरावकल्पा, जलसम्पर्के क्षणेन विलयनात्, तथा अकृतपुण्यजनमनोरथ इव चिन्त्यमाना-कथमियमेतामापदं निस्तरिष्यतीत्येवं विकल्प्यमाना गुर्वी-गुरुका, आपदः सकाशात् दुःसमुद्धरणीयत्वात् निष्पुण्यजनेनापि स्वो मनोरथ: कथमयं पूरयिष्यत इत्येवं चिन्त्यमानो दुर्निर्वहत्वाद् गुरुरेव भवन्तीति तेनोपमेति, तथा हाहाकृतेन-हाहाकारेण कर्णधाराणां-निर्यामकाणां नाविकानां-कैवर्तानां वाणिजकजनानां कर्मकराणां च प्रतीतानां विलपितं-विलापो यस्यां सा तथा, नानाविधै रत्नैः पण्यैश्च-भाण्डैः सम्पूर्णा या सा तथा, 'रोयमाणेहिंति सशब्दमश्रूणि विमुञ्चत्सु 'कंदमाणेहिति शोकात् महाध्वनि मुञ्चत्सुक 'सोयमाणेहि' शोचत्सु मनसा खिद्यमानेषु 'तिप्पमाणेहिति भयात् प्रस्वेदलालादि तर्पत्सु 'विलपत्सु' आर्त जल्पत्सु एकं महत् 'अंतो जलगय'ति जलान्तर्गतं गिरिशिखरमासाद्य सम्भग्न: कूपक:-कूपकस्तम्भो यत्र यत्र सितपटो निबध्यते तोरणानि च यस्यां सा तथा, तथा मोटिता ध्वजदण्डा यस्यां सा तथा, वलकानां-दीर्घदारुरूपाणां शतानि खण्डानि यस्यां सा तथा अथवा वलयशतैः-वलयाकारखण्डशतैः खण्डिता या सा तथा, 'करकर'त्ति करकरेतिशब्दं विदधाना तत्रैव जलधौ विद्रवं-विलयमुपगतेति ॥सू. ८६ ॥ .
॥१९४॥
Page #195
--------------------------------------------------------------------------
________________
॥१९५॥
तते णं ते मागंदियदारगा छेया दक्खा पत्तट्ठा कुसला मेहावी णिउण-सिप्पोवगया बहुसु पोतवहण-संपराएसु कयकरण-लद्धविजया अमूढा अमूढहत्था एग महं फलगखंडं आसादेंति, जंसिं च णं पदेसंसि से पोयवहणे विवन्ने तंसिं च णं पदेसंसि एगे महं रयणद्दीवे णाम दीवे होत्था अणेगाई जोअणाति आयाम-विक्खंभेणं अणेगाई जोअणाई परिक्खेवेणं णाणा-दुमसंड-मंडिउद्देसे सस्सिरीए पासातीए ४, तस्स णं बहुमज्झ-देसभाए तत्थ णं महं एगे पासायवडेंसए होत्था अब्भुग्गय-मूसियए जाव सस्सिरीभूयरूवे पासातीए ४ तत्थ णं पासाय-वडेंसए रयणद्दीवदेवया नामं देवया परिवसति पावा चंडा रुद्दा साहसिया, तस्स णं पासायवडिंसयस्स चउद्दिसि चत्तारि वणसंडा किण्हा किण्होभासा १।
तते णं ते मागंदियदारगा तेणं फलयखंडेणं उब्बुडमाणा (उवुज्झमाणा) २ रयणीदीवंतेणं संवूढा (संघ) ढा) यावि होत्था, तते णं ते मागंदियदारगा थाहं लभंति २ मुहुत्ततरं आससंति २ फलगखंडं विसज्जेंति २ रयणद्दीवं उत्तरंति २ फलाणं मग्गणगवेसणं करेंति २ फलाति गिण्हंति २ आहारेंति २ णालिएराणं मग्गणगवेसणं करेंति २ नालिएराइं फोडेंति २ नालिएर-तेल्लेणं अण्णमण्णस्स गत्ताई अब्भंगेति २ पोक्खरणीतो ओगाहिंति २ जलमज्जणं करेंति २ जाव पच्चुत्तरंति २ पुढवि-सिलापट्टयंसि निसीयंति २ आसत्था वीसत्था सुहासणवरगया चंपानयरिं अम्मापिउ-आपुच्छणं च लवणसमुद्दोत्तारं च कालियवाय-समुत्थणं च पोतवहण-विवत्तिं च फलयखंडस्स आसायणं च रयणद्दीवुत्तारं च अणुचिंतेमाणा २ ओहतमणसंकप्पा जाव झियायेन्ति २।
तते णं सा रयणद्दीवदेवया ते मागंदियदारए ओहिणा आभोएति असिफलग-वग्गहत्था सत्तट्ठतलप्पाणं उई वेहासं उप्पयति २ ताते उक्किट्ठाए जाव देवगईए वीइवयमाणी २ जेणेव मागंदियदारए तेणेव आगच्छति २ आसुरुत्ता मागंदियदारए खर-फरुस-निट्ठर-वयणेहिं एवं वदासी-हं भो मागंदियदारया! अप्पत्थियपत्थिया जति णं तुब्भे मए सर्द्धि विउलाति भोगभोगाई भुंजमाणा विहरह तो भे अस्थि जीविअं, अहण्णं तुब्भे मए सद्धि विउलात जाव नो विहरह तो भे इमेणं नीलुप्पल-गवल-गुलिय जाव खुरधारेणं असिणा रत्तगंडमंसुयाई माउयाहिं उवसोहियाई तालफलाणीव सीसाइं एगंते एडेमि, तते णं ते मागंदियदारगा रयणदीवदेवयाए अंतिए सोच्चा भीया करयल जाव एवं वयासी-जण्णं देवाणुप्पिया ! वतिस्ससि तस्स आणाउववाय-वयणनिद्देसे चिट्ठिस्सामो, तते णं सा रयणद्दीवदेवया ते मागंदियदारए गेण्हति २ जेणेव पासायवर्डिसए तेणेव उवागच्छइ २ असुभ-पोग्गलावहारं करेति २ सुभपोग्गल-पक्खेवं करेति २त्ता पच्छा तेहिं सद्धि विउलार्ति भोगभोगाई भुंजमाणी विहरति कल्लाकल्लि च अमयफलाति उवणेति३ । ।सूत्र ८७॥
॥१९५॥
का
Page #196
--------------------------------------------------------------------------
________________
।
अ.८
नपागम
॥१९६॥
___'पोयवहणसंपराएK'ति सम्पराय: सङ्ग्राम: तद्वद्यानि भीषणानि पोतवहनकार्याणि तानि यथोच्यन्ते तेषु, देवताविशेषणानि विजयचौरविशेषणवद् का गमनीयानि १।
और 'असिखेडगवग्गहत्थ'त्ति खड्गफलकाभ्यां व्यग्रौ हस्तौ यस्याः सा तथा, 'रत्तगंडमंसुयाईति रक्तौ-रञ्जितौ गण्डौ यस्तानि रक्तगण्डानि तानि ज्ञाताधर्म
श्मश्रूणि-कूर्चकेशा: ययोस्ते रक्तगण्डश्मश्रुके 'माउयाहिं उवसोहियाईति इह माउयाउ उत्तरौष्ठोमाणि सम्भाव्यन्ते अथवा 'माउया' सख्यो मातरो वा ताभिः उपशोभिते-समारचितकेशत्वादिना जनितशोभे उपशोभिते वा-निर्मलीकृते शिरसी-मस्तके छित्वेति वाक्यशेषः 'जण्णं देवाणुप्पिए' त्यादि यं कञ्चनप्रेष्याणामपि
प्रेष्यं देवानुप्रिया वदिष्यति-उपदेक्ष्यति यदुतायमाराध्यः 'तस्स'त्ति तस्यापि आस्तां भवत्या: आज्ञा-अवश्यं विधेयतया आदेश: उपपात:-सेवावचनं-अनियमपूर्वक छर आदेश एव निर्देश:-कार्याणि प्रति प्रश्ने कृते यन्नियतार्थमुत्तरमेतेषां समाहारद्वन्द्वः तत्र, अथवा यद्देवानां प्रिया वदिष्यति 'तस्स'त्ति तत्र आज्ञादिरूपे स्थास्यामः वर्तिष्याम इति, अमयफलाई'ति अमृतोपमफलानि ३ ॥सू. ८७ ॥
तते णं सा रयणदीवदेवया सक्कवयण-संदेसेणं सुट्ठिएणं लवणाहिवइणा लवणसमुद्दे तिसत्तखुत्तो अणुपरियट्टियव्वेत्ति जं किंचि तत्थ तणं वा पत्तं वा कटुं वा कयवरं वा असुई पूतियं दुरभिगंधमचोक्खं तं सव्वं आहुणिय २ तिसत्तखुत्तो एगते एडेयव्वंतिकट्ट णिउत्ता १।।
तते णं सा रयणद्दीवदेवया ते मार्गदियदारए एवं वदासी-एवं खलु अहं देवाणुप्पिया! सक्कवयणसंदेसेणं सुट्ठियएणं तं चेव जाव णिउत्ता, तं जाव अहं देवाणुप्पिया ! लवणसमुद्दे जाव एडेमि ताव तुब्मे इहेव पासायवडिंसए सुहंसुहेणं अभिरममाणा २ चिट्ठह, जति णं तुब्मे एयंसि अंतरंसि उब्बिग्गा वा उस्सुया वा (उप्पिच्छ वा) उप्पुया वा भवेज्जाह तो णं तुम्भे पुरच्छिमिल्लं वणसंडं गच्छेज्जाह तत्थ णं दो ऊऊ सया साहीणा तंजहा-पाउसे य वासारत्ते य
तत्थ उ कंदल-सिलिंध-दंतो णिउर-वरपुष्फ-पीवरकरो। कडयज्जण-णीव-सरभि-दाणो पाउस-उऊ-गयवरो साहीणो॥१॥ तत्थ य-सुरगोवमणि-विचित्तो दद्दर-कुलर-सियउज्झर-रवो। बरहिणविंद-परिणद्धसिहरो वासारत्तो उऊपव्वतो साहीणो॥२॥
॥१९६॥
Page #197
--------------------------------------------------------------------------
________________
तत्थ णं तुब्भे देवाणुप्पिया ! बहुसु वावीसुय जाव सरसरपंतियासु बहूसु आलीघरएसु य मालीघरएसु य जाव कुसुमघरएसु य सुहंसुहेणं अभिरममाणा विहरेज्जाह, जति णं तुब्भे एत्थवि उब्बिग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तो णं तुब्मे उत्तरिल्लं वणसंडं गच्छेज्जाहू, तत्थ णं दो ऊऊ सया साहीणा तंजहासरदो य हेमंतो य,
तत्थ उ सणसत्तवण्णकउओ नीलुप्पल-पउम-नलिणसिंगो। सारस-चक्कवाय-रवितघोसो सरय-ऊऊ-गोवती साहीणो ॥१॥ तत्थ य सियकुंदधवल (विमल)जोण्हो कुसुमित-लोद्ध-वणसंड-मंडलतलो।
तुसार-दगधार-पीवरकरो हेमंत-ऊऊससी सया साहीणो ॥२॥ तत्थ णं तुन्भे देवाणुप्पिया!वावीसु य जाव विहरेज्जाह, जति णं तुब्भे तत्थवि उव्विग्गा उस्सुया वा जाव भवेज्जाह तो णं तुब्मे अवरिल्लं वणसंडं गच्छेज्जाह, तत्थ णं दो ऊऊ साहीणा, तंजहा-वसंते य गिम्हे य,
तत्थ उ सहकार-चारुहारो किंसुय-कणियारासोग-मउडो। ऊसित-तिलग-बउलायवत्तो वसंत-उऊणरवती साहीणो ॥१॥ तत्थ य पाडल-सिरीस-सलिलो मलिया-वासंतिय-धवलवेलो।
सीयल-सुरभि-अनिल-मगरचरिओ गिम्ह-ऊऊ-सागरो साहीणो॥२॥ तत्थ णं बहुसु जाव विहरेज्जाह, जति णं तुब्मे देवाणुप्पिया! तत्थवि उव्विग्गा उस्सुया भवेज्जाह तओ तुब्भे जेणेव पासायवडिंसए तेणेव उवागच्छेज्जाह, ममं पडिवालेमाणा २ चिट्ठज्जाह, मा णं तुम्मे दक्खिणिल्लं वणसंडं गच्छेज्जाह, तत्थ णं महं एगे उग्गविसे चंडविसे घोर भोग)विसे महाविसे अइकायमहाकाए जहा तेयनिसग्गे मसि-महिसामूसाकालए नयण-विस-रोसपुण्णे अंजण-पुंज-नियरप्पगासे रत्तच्छे जमल-जुयल-चंचल-चलंतजीहे घरणि-यल-वेणिभूए उक्कड़-फुड-कुडिल-जडिल-कक्खड-वियङ-फडाडोव-करणदच्छे लोहा-गर-धम्ममाण-धमधमेंतघोसे अणागलिय-चंडतिव्वरोसे समुहि तुरियं चवलं धमधमंत-दिट्ठीविसे सप्पे य परिवसति, मा णं तुब्भं सरीरगस्स वाक्त्ती भविस्सइ २।
Page #198
--------------------------------------------------------------------------
________________
जाताधर्म
सू. ८१
ते मागंदियदारए दोच्चंपि तच्चंपि एवं वदति २ वेउब्विय-समुग्घाएणं समोहणति २ ताए उक्किट्ठाए लवणसमुदं तिसत्तखुत्तो अणुपरियट्टेडं पयत्ता यावि होत्था ३ ॥सूत्रं ८८॥
'सक्कवयणसंदेसेण'ति शक्रवचनं चासौ सन्देशश्च-भाषकान्तरेण देशान्तरस्थस्य भणनं शक्रवचनसन्देश: तेन, अशुचिकं अपवित्रं
समुद्रस्याशुद्धिमात्रकारकं पत्रादीति प्रक्रम: पूतिकं-जीर्णतया कुथितप्रायं दुरभिगन्धं-दुष्टगन्धं, किमुक्तं भवति? -अचोक्ष-अशुद्धं, 'तिसत्तखुत्तो'त्ति त्रिभिर्गुणिता: कथाङ्गम् र सप्त त्रिसप्त वारा: त्रिसप्तकृत्वा एकविंशतिवारानित्यर्थः१ ।
साई 'एयंसि अंतरंसित्ति एतस्मिन्नवसरे विरहे वा 'उव्विग्ग'त्ति उद्विग्नौ उद्वेगवन्तौ 'उप्पिच्छत्ति भीतौ पाठान्तरेण उत्प्लुतौ-भीतावेव 'उस्सुय'त्ति उत्सुकौ ॥१९८॥
अस्मत्समागमनं प्रति, 'तत्थ णं दो उदू' इत्यादि, तत्र-पौरस्त्ये वनखण्डे द्वौ ऋतू-कालविशेषौ सदा स्वाधानौ-अस्तित्वेन स्वायत्तौ, तज्जन्यानां
वनस्पतिविशेषपुष्पादीनां सद्भावात्, तद्यथा-प्रावृट् वर्षारात्रश्च, अषाढश्रावणौ भाद्रपदाश्चयुजौ चेत्यर्थ; अनयोरेव रूपकालङ्कारेण वर्णनाय गीतिकाद्वयम् । 'तत्थ धु इउ'इत्यादि, तत्रैव पूर्ववनखण्डे नान्यत्रौदीच्ये पश्चिमे वेत्यर्थ: कन्दलानि च-प्रत्यग्रलता: सिलिन्धाश्च-भूमिस्फोटा, अन्ये त्वाहु:-कन्दलप्रधाना: सिलिन्ध्रा-वृक्षविशेषा
ये प्रावृषि पुष्यन्ति सितकुसुमाश्च भवन्ति त एव कुसुमिता: सन्तो दन्ता यस्य धवलत्वसाधर्म्यात् स: कन्दलसिलीन्ध्रदन्तः इह च सिलीन्ध्राणां कुसुमितत्वविशेषणं
सामर्थ्याव्याख्यातं, कुसुमाभावे तेषां प्रावृषोऽन्यत्रापि कालान्तरे सम्भवादिति, तथा 'निउरो'त्ति वृक्षविशेष: तस्य यानि वरपुष्पाणि तान्येव पीवर-स्थूरः करो यस्य पुणेस तथा, कुटजार्जुननीपा-वृक्षविशेषास्तत्पुष्पाणि कुटजार्जुननीपानि तान्येव सुरभिदानं-सुगन्धिमदजलं यस्य स तथा, प्रावृट् ऋतुरेव गजवरः प्रावृऋतुगजवरः स्वाधीन, इह सिलिन्ध्रादिवनस्पतीनां कालान्तराकृतकुसुमानां सदाकुसुमितानां भावादात्मवशोऽस्तीति भावः ॥१॥ .
तथा तत्रैव वनखण्डे सुपगोपा-इन्द्रगोपकाभिधाना रक्तवर्णाः कीटास्त एव मणय: पद्मरागादय: तैर्विचित्र:-कर्बुरो यः स तथा, तथा दर्दुरकुलरसितं-मण्डूकसमूहरटितं तदेव उज्झररवो-निर्झरशब्दो यत्र स तथा बर्हिणवृन्देन-शिखण्डिसमूहेन परिणद्धानि-परिगतानि शिखराणि ऋतुपक्षे वृक्षसम्बन्धीनि पर्वतपक्षे कूटानी यत्र स तथा वर्षारात्रऋतुरेव पर्वत इति विग्रह; स्वाधीन:-स्वायत्तस्तद्धर्माणां सर्वदा तत्र भावादिति ॥२॥
'वावीसु'इत्यादि प्रथमाध्ययनवत्, 'सरओ हेमंतो यत्ति कार्त्तिकमार्गशीषौ पौषमाधौ चेत्यर्थ; इहापि गीतिकाद्वयं
'तत्थ उ'इत्यादि तत्रैव सनो-वल्कप्रधानो वनस्पतिविशेष:सप्तपर्ण:-सप्तच्छदस्तयो: पुष्पाणि सनसप्तपर्णानि तान्येव ककुदं-स्कन्धदेशविशेषो यस्य स तथा नीलोत्पलपद्मनलिनानि-जलजकुसुमविशेषास्तान्येव श्रृङ्गे यस्य स तथा, सारसाश्चक्रवाकाश्च-पक्षिविशेषास्तेषां 'रवियं'ति रुतं तदेव घोषो-नर्दितं यस्य स तथा शरदृतुरेव गोपति:-गवेन्द्रः शरदृतुगोपति: स्वाधीन: ॥१॥
॥१९८॥
Page #199
--------------------------------------------------------------------------
________________
॥१९९॥
म तथैव तत्र वनखण्डे सितानि यानि कुन्दानि-कुन्दाभिधानवनस्पतिकुसुमानि तान्येव धवला ज्योत्स्ना-चन्द्रिका यस्य स तथा पाठान्तरेण का 'सितकुंदविमलजोण्हो'त्ति स्पष्टं, कुसुमितो यो लोध्रवनखण्डः स एव मण्डलतलं-बिम्बं यस्य स तथा, तुषारं-हिमं तत्प्रधाना: या उदकधारा-उदकबिन्दुप्रवाहास्ता एव पीवरा:-स्थूला: करा:-किरणा यस्य स तथा, हेमन्तऋतुरेव शशी-चन्द्र इति विग्रहः स्वाधीनः ॥२ ॥
तथैव 'वसंते गिम्हे यत्ति फाल्गुनचैत्रौ वैशाखज्येष्ठौ चेत्यर्थः
'तत्थ उ' इत्यादि गीतिकाद्वयं, तत्र च सहकाराणि-चूतपुष्पाणि तान्येव चारुर्हारो यस्य स तथा, किंशुकानि-पलाशस्य कुसुमानि कर्णिकाराणि-कर्णिकारस्य इ अशोकानि चाशोकस्य तान्येव मुकुटं-किरीटं यस्य स तथा, उच्छ्रितं-उन्नतं तिलकबकुलानि-तिलकबकुलकुसुमानि तान्येवातपत्रं-छत्रं यस्य स तथा, वसन्त ऋतुर्नरपति: स्वाधीन: प्रतीतम् ।१ ॥ ___तत्र च पाटलाशिरीषाणि-पाटलाशिरीषकुसुमानि तान्येव सलिलं यत्र स तथा मल्लिका-विचकिलो वासन्तिका-लताविशेष: तत्कुसुमानि मल्लिकावासन्तिकानि तान्येव धवला-सिता वेला-जलवृद्धिर्यस्य स तथा, शीतल: सुरभिश्चं योऽनिलो-वायुः स एव मकरचरितं यत्र स तथा, इह चानिलशब्दस्य अकारलोप: प्राकृतत्वात् 'अरणं रणं अलायं लाउय'मित्यादिवत्, ग्रीष्मऋतुसागरः स्वाधीन इति ॥२॥
'उग्गविसे' इत्यादि: उग्रं दुर्जरत्वाद्विषं यस्य स उपविष; एवं सर्वत्र, नवरं चण्डं झगिति व्यापकत्वात्, पाठान्तरे तु 'भोगविसे' इति तत्र भोग: शरीरं स एव विषं यस्येति, घोरं परम्परया पुरुषसहस्रस्यापि घातकत्वात्, महत् जम्बूद्वीपप्रमाणशरीरस्यापि विषतयाऽऽभवनात्, कायान्-शरीराणि शेषाहीनामतिक्रान्तोऽतिकाय: छ अत एव महाकाय; 'जहा तेयनिसग्गे'त्ति शेषविशेषणानि यथा गोशालकचरिते तथेहाध्येतव्यानीत्यर्थ: तानि चैतानि मसिमहिसमूसाकालगे' मषी च महिषश्च
मूषा च-स्वर्णादितापनभाजनविशेष: इति द्वन्द्वः एता इव कालको य: स तथा, 'नयणविसरोस-पुण्णो' नयनविषेण-दृष्टिविषेण रोषेण च पूर्ण इत्यर्थ; 'अंजणपुंजनिगरप्पगासे' कज्जलपुज्जानां निकर इव प्रकाशते य: स तथा, रत्तच्छे जमलजुयल-चंचलचलंतजीहे' यमलं-सहवर्त्ति युगल-द्वयं चञ्चलं च यथा भवत्येवं चलन्त्यो:-अतिचपलयोर्जिह्वयोर्यस्य स तथा, 'धरणितलवेणिभूए' धरणीतलस्य वेणीभूतो-वनिताशिरस: केशबन्धविशेष इव य: कृष्णत्वदीर्घत्वश्लक्ष्णत्वपश्चाद्भागत्वादिसाधर्म्यात् स तथा, 'उक्कडफुडकुडिल- जडिलकक्खड-विगडफडाडोव-करणदच्छे उत्कटो बलवतान्येनाध्वंसनीयत्वात् स्फुटो-व्यक्त: प्रयलविहितत्वात् कुटिल:-तत्स्वरूपत्वात् जटिल:-स्कन्धदेशे केसरिणामिवाहीनां केसरसद्भावात् कर्कशो-निष्ठरो बलवत्त्वात् विकटश्च-विस्तीणों य: स्फटाटोप:-फणासंरम्भ: तत्करणे दक्षो य: स तथा, 'लोहागरधम्ममाण-धमधमेंतघोसे' लोहाकरे ध्मायमानं-अग्निना ताप्यमानं
मे
-
र
का
Page #200
--------------------------------------------------------------------------
________________
र
जाताधर्मकथाङ्गम्
प्रतिमया प्रतिबोधः
॥२००॥
लोहमिति गम्यते. तस्येव युद्धमधमायमानो-धमधमेतिवर्णव्यक्तिमिवोत्पादयन् घोष:-शब्दो यस्य स तथा, 'अणागलिय- चंडतिव्वरोसे' को अनर्गलित:-अनिवारितोऽनाकलितो वा-अप्रमेयश्चण्डतीव्र:-अत्यर्थतीव्रो रोंषो यस्य स तथेति, 'समुहिं तुरियं चवलं धमंतत्ति शुनो मुखं श्वमुखं तस्येवाचरणं श्वमुखि कौलेयकस्येव भषणतां त्वरितचपलं-अतिचटुलतया धमन्-शब्दं कुर्वन्नित्यर्थ: २ ॥ ॥ सूत्रं ८८ ॥
तए मं ते मागंदियदारया तओ मुहुत्तंतरस्स पासायवडिंसए सई वा रतिं वा धिर्ति वा अलभमाणा अण्णमण्णं एवं वदासी-एवं खलु देवाणुप्पिया ! रयणद्दीवदेवया अम्हे एवं वदासी-एवं खलु अहं सक्कवयणसंदेसेणं सुविएणं लवणाहिवइणा जाव वावत्ती भविस्सइ, तं सेयं खलु अहं देवाणुप्पिया ! पुरच्छिमिल्ले वणसंडं गमित्तए, अणमण्णस्स एयमटुं पडिसुणेति २ जेणेव पुरच्छिमिल्ले वणसंडे तेणेव उवागच्छंति २ तत्थणं वावीसुयजाव अभिरममाणा आलीघरएसुयजाव विहरंति, ततेणं ते मागंदियदारया तत्थविसईवाजाव अलभमाणा जेणेव उत्तरिल्ले वणसंडे तेणेव उवागच्छंति २ तत्थ णं वावीसु य जाव जालीघरएस य विहरंति, तते णं ते मागंदियदारया तत्थवि सतिं वा जाव अलभमाणा जेणेव पच्चथिमिल्ले वणसंडे तेणेव उवागच्छंति २ जाव विहरति १ ।
तते णं ते मागंदियदारया तत्थवि सतिं वा जाव अलभमाणा अण्णमण्णं एवं वदासी-एवं खलु देवाणुप्पिया ! अम्हे रयणदीवदेवया एवं वयासी-एवं खलु अहं देवाणुप्पिया ! सक्कस्स वयणसंदेसेणं सुट्टिएण लवणाहिवइणा जाव मा णं तुन्भं सरीरगस्स वावत्ती भविस्सति तं भवियव्वं एत्थ कारणेणं, तं सेयं खलु अम्हं दक्खिणिल्लं वणसंडं गमित्तएतित्तिकट्ट अण्णमण्णस्स एतमटुं पडिसुणेति २ जेणेव दक्खिणिल्ले वणसंडे तेणेव पहारेत्थ गमणाए, तते णं गंधे निद्धाति से जहा नामए अहिमडेति वा जाव अणिद्रुतराए चेव, तते णं ते मागंदियदारया तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ उत्तरिज्जेहिं आसातिं पिहेंति २ जेणेव दक्खिणिल्ले वणसंडे तेणेव उवागया तत्थ णं महं एग आघा(यातणं पासंति २ अट्ठिय-रासि-सतसंकुलं भीम-दरिसणिज्ज एगं च तत्थ सूलाइतयं पुरिसं कलुणाति विस्सराति कट्ठाति कुव्वमाणं पासंति, भीता जाव संजातभया जेणेव से सूलातियपुरिसे तेणेव उवागच्छंति २ तं सूलाइयं एवं वदासी-एस णं देवाणुप्पिया ! कस्साघयणे तुमं च णं के कओ वा इहं हव्वमागए केण वा एमेयारूवं आवतिं पाविए ? २ । ___ तते णं से सूलातियए पुरिसे मागंदियदारए एवं वदासी-एस णं देवाणुप्पिया ! रयणदीवदेवयाए आघयणे, अहण्णं देवाणुप्पिया ! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ कागंदीए आसवाणियए विपुलं पणियभंडमायाए पोतवहणेणं लवणसमुई ओयाए, तते णं अहं
॥२०॥
कई
Page #201
--------------------------------------------------------------------------
________________
।।२०१॥
पोयवहण-विवत्तीए निव्वुडु-भंडसारे एग फलगखंडं आसाएमि, तते णं अहं उखुज्झमाणे २ रयणदीवंतेणं संवूढे, तते णं सा रयणदीवदेवया ममं ओहिणा पासइ २ ममं गेण्हइ २ मए सद्धि विपुलार्ति भोंगभोगाति भुंजमाणी विहरति, तते णं सा रयणदीवदेवया अण्णदा कयाई अहालहुसगंसि अवराहसि परिकुविया समाणी ममं एतारूवं आवतिं पावेइ, तं ण णज्जति णं देवाणुप्पिया ! तुम्हंपि इमेसिं सरीरगाणं का मण्णे आवती भविस्सइ ? ३ ।
तते णं ते मागंदियदारया तस्स सूलाइयगस्स अंतिए एयमत्थं सोच्चा णिसम्म बलियतरं भीया जाव संजायभया सूलाइतयं पुरिसं एवं वयासी-कहण्णं देवाणुप्पिया! अम्हे रतणदीवदेवयाए हत्थाओ साहत्थि णित्थरिज्जामो?, तते णं से सूलाइयए पुरिसे ते मागंदियदारए एवं वदासी-एस णं देवाणुप्पिया ! पुरच्छिमिल्ले वणसंडे सेलगस्स जक्खस्स जक्खाययणे सेलए नाम आसरूवधारी जक्खे परिवसति, तए णं से सेलए जक्खे चोद्दसट्ठ-मुट्ठि-पुण्णमासिणीसु आगयसमए पत्तसमये महया २ सद्देणं एवं वदति-कं तारयामि कं पालयामि ?, तं गच्छह णं तुन्भे देवाणुप्पिया ! पुरच्छिमिल्लं वणसंड सेलगस्स जक्खस्स महरिहं पुष्फच्चणियं करेह २ जण्णुपायवडिया पंजलिउडा विणएणं पज्जुवासमाणा चिट्ठह, जाहे णं से सेलए जक्खे आगतसमए पत्तसमए एवं वदेज्जा-कं तारयामि कं पालयामि ?, ताहे तुब्भे वदह-अम्हे तारयाहि अमहे पालयाहि, सेलए भे जक्खे परं रयणदीवदेवयाए हत्थाओ साहत्थि णित्थारेज्जा, अण्णहा भे न याणामि इमेसि सरीरगाणं का मण्णे आवई भविस्सइ? ।। सूत्रं ८९ ॥
'सई वत्ति सुखलक्षणफलबहुलतां स्मृति वा स्मरणं अतिव्याकुलचित्ततया न लभते स्म रति-चित्तरमणं 'घिई वत्ति धृति चित्तस्वास्थ्यमिति १ । आसय इंति आस्ये-मुखे 'पिहिति'त्ति पिधन्त: स्थगयन्त: 'आघयणं'ति वधस्थानं 'सूलाइयगं'ति शूलिकाभिन्नं कणुलाई'ति करुणाजनकत्वात् 'कट्ठाईति कष्ट-दुःखं र तत्प्रभवत्वात् 'विस्सराईत्ति विरूपशब्दस्वरूपत्वात् वचनानीति गम्यते, 'कूजन्तं' अव्यक्तं शब्दायमानं २ । 'काकंदीए'त्ति काकन्दीनगरी तद्भवः ओयाए'
त्तिक उपायात:-उपागत; 'अहालहुस्सगंसित्ति यथाप्रकारे लघुस्वरूपे ३ । 'उद्दिट्ठ'त्ति अमावास्या 'आगयसमए'त्ति आसन्नीभूतोऽवसरो यस्य स इत्यर्थ; प्राप्तस्तु का साक्षादेव, 'हत्थाओ'त्ति हस्ताद् ग्रहणप्रवृत्तात् 'साहत्यि'ति स्वहस्तेन ४ ॥ सूत्रं८९ ॥
तते णं ते मागंदियदारया तस्स सूलाइयस्स अंतिए एयमटुं सोच्चा निसम्म सिग्धं चंडं चवलं तुरियं चेइयं जेणेव पुरच्छिमिल्ले वणसंडे श्रई जेणेव पोक्खरिणी तेणेव उवागच्छंति पोखरिणिं गाहंति २ जलमज्जणं करेन्ति २ जाई तत्थ उप्पलाइं जाव गेहंति २ जेणेव सेलगस्स
॥२०१॥
Page #202
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाङ्गम्
॥ २०२ ॥
जक्खस्स जक्खाययणे तेणेव उवागच्छंति २ आलोए पणामं करेंति २ महरिहं पुप्फच्चणियं करेंति २ जण्णुपायवडिया सुस्सूसमाणा णमंसमाणा पज्जुवासंति, तते णं से सेलए जक्खे आगतसमए पत्तसमए एवं वदासी-कं तारयामि कं पालयामि ?, तते णं ते मागंदियदारया उट्ठाए उट्ठेति कयल जाव एवं वयासी अम्हे तारयाहि अम्हे पालयाहि, तए णं से सेलए जक्खे ते मागंदियदारया एवं वयासी एवं खलु देवाप्पिया ! तुम सद्धि लवणसमुद्देणं मज्झं २ वीइवयमाणेणं सा रयणदीवदेवया पावा चंडा रुद्दा खुद्दा साहसिया बहूहिं खरएहि य महिय अणुलोमेहि य पडिलोमेहि य सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसग्गं करेहिति, तं जति णं तुब्भे देवाणुप्पिया ! रणदीवदेवयाए एतमट्टं आढाह वा परियाणह वा अवयेक्खह वा तो भे अहं पिट्ठातो विधुणामि, अह णं तुब्भे रयणदीवदेवयाए एतमट्ठ ढाह णो परियाह णो अवे (वय) क्खह तो भे रयणदीवदेवया हत्थातो साहत्थि णित्थारेमि तए णं ते मागंदियदारया सेलगं जक्खं एवं वदासी-जण्णं देवाणुप्पिया ! वइस्संति तस्स णं उववायवयणणिद्दसे चिट्ठिस्सामो १ ।
तसे सेल जक्खे उत्तरपुरच्छिमं दिसीभागं अवक्कमति २ वेडव्विय-समुग्धाएणं समोहणति २ संखेज्जातिं जोयणाई दंडं निस्सरइ दोच्चपि तच्वंपि वेडव्वियसमुग्धाएणं समोहणति २ एगं महं आसरूवं विउव्वइ २ ते मागंदियदारए एवं वदासी-हं भो मागंदिया ! आरुह णं देवाणुप्पिया ! मम पिट्ठसि तते णं ते मागंदियदारया हट्ट तुट्ठे सेलगस्स जक्खस्स पणामं करेंति २ सेलगस्स पिट्टि दुरूढा, तते णं से सेल ते मागंदियदारया दुरूढे जाणित्ता सत्तट्ट-तालप्पमाणमेत्तातिं उड्डुं वेहासं उप्पयति, उप्पइत्ता य ताए उक्किट्ठाए तुरियाए देवयाए लवणसमुहं मज्झंमज्झेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव चंपा नयरी तेणेव पहारेत्थ गमणाए २ ॥ सूत्रं ९० ॥
'सिंगारेहिं'ति श्रृङ्गाररसोपेतै: कामोत्कोचकैः करुणैस्तथैव उपसर्गे - उपद्रवैर्वचनचेष्टाविशेषरूपैः 'अवयेक्खह' अपेक्षध्वं १ ॥ सूत्रं ९० ॥
तणं सा रयणदीवदेवया लवणसमुद्दं तिसत्तखुत्तो अणुपरियट्टति जं तत्थ तणं वा जाव एडेति, जेणेव पासायवडेंसए तेणेव उवागच्छति २ ते मागंदिया पासायवर्डिसए अपासमाणी जेणेव पुरच्छिमिल्ले वणसंडे जाव सव्वतो समंता मग्गणगवेसणं करेति २ तेसिं मायंदियदारगाणं कत्थइ सुतिं वा ३ अलभमाणी जेणेव उत्तरिल्ले एवं चेव पच्चत्थिमिल्लेवि जाव अपासमाणी ओहिं पउंजति, ते मागंदियदारए सेलएणं सद्धि लवणसमुज्झमज्झेणं बीइवयमाणे २ पासति २ आसुरुत्ता असिखेडगं गेण्हति २ सत्तट्ठ जाव उप्पयति २ ताए उक्तिट्ठाए जेणेव मागंदियदारया तेणेव उवागच्छति २ एवं वदासी-हं भो मार्गदियदारया ? अप्पत्थिय-पत्थिया किण्णं तुब्भे जाणह ममं विप्पजहाय सेलएणं
अ. ८
मल्ली जिनस्य
सांवत्सरिव
दानं
सू. ८२
॥ २०२ ॥
Page #203
--------------------------------------------------------------------------
________________
।।२०३
जक्खेणं सद्धिं लवणसमुई मज्झमझेणं वीतीवयमाणा?, तं एवमवि गए जइ णं तुम्भे ममं अवयक्खह तो भे अस्थि जीवियं, अहण्णं णावयक्खह तो भे इमेणं नीलुप्पल-गवल जाव एडेमि, तते णं ते मागंदियदारया रयणदीवदेवयाए अंतिए एयमढे सोच्चा णिसम्म अभीया अतत्था अणुव्विग्गा अक्खुभिया असंभंता रयणदीवदेवयाए एयमटुं नो आदति नो परियाणंति णो अवयक्खंति, अणाढायमाणा अपरिजाणमण्णा अणवयक्खमाणा सेलएण जक्खेण सद्धिं लवमसमुई मज्झमझेणं वीतिवयंति १ ।।
तते णं सा रयणदीवदेवया ते मागंदिया जाहे नो संचाएति बहूहिं पडिलोमेहि य उवसग्गेहि य चालित्तए वा खोभित्तए वा विप्परिणामित्तए वा लोभित्तए वा ताहे महुरेहिं सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसंग्गेउं पयत्ता यावि होत्था, हं भो मागंदियदारगा ! जति णं तुन्भेहिं देवाणुप्पिया ! मए सद्धिं हसियाणि य रमियाणि यललियाणि यकीलियाणि य हिंडियाणि य मोहियाणि यताहे णं तुन्भे सव्वाति अगणेमाणा ममं विप्पजहाय सेलएणं सद्धिं लवणसमुई मज्झमझेणं वीइवयह, तते णं सा रयणदीवदेवया जिणरक्खियस्स मणं ओहिणा आभाएति आभोएत्ता एवं वदासी-णिच्चंऽपिय णं अहं जिणपालियस्स अणिट्ठा५ निच्चं मम जिणपालिए अणिद्वे५ निच्चंपिय णं अहं जिणरक्खियस्स इट्ठा५ निच्चंपियणं ममं जिणरक्खिए इढे ५, जति णं ममंजिणपालिए रोयमाणी कंदमाणी सोयमाणी तिप्पमाणीं विलवमाणींणावयक्खति किण्णं तुमं जिणरक्खिया ! ममं रोयमाणिं जाव णावयक्खसि ? २ ।
तते णं-सा पवररयणदीवस्स देवया ओहिणा उ जिणरक्खियस्स मणं । नाऊण वधनिमित्तं उवरि मागंदियदारगाणं दोण्हंपि ॥१॥ दोसकलिया सललियं णाणाविहचुण्णवासमीस(सिय) दिव्वं । घाणमण-निव्वुइकरं सव्वोउय-सुरभि-कुसुमबुढेि पमुंचमाणी ॥२॥ णाणा-मणि-कणग-रयण-घंटिय-खिखिणि-णेऊर-मेहल-भूसणरवेणं।
दिसाओ विदिसाओ पूरयंती वयगमिणं वेति सा सकलुसा ॥३॥ होल वसुल गोल णाह दइत पिय रमण कंत सामिय णिग्धिण णित्थक्क । छि (थ) ण्ण णिक्किव अकयण्णुय सिढिलभाव निल्लज्ज लुक्ख अकलुण जिणरक्खिय मज्झं हिययरक्खगा! ॥४॥
।।२०३॥
Page #204
--------------------------------------------------------------------------
________________
णहु जुज्जसि एक्कियं अणाहं अबंधवं तुज्झ चलण-ओवाय-कारियं उज्झिउं महणणं । गुणसंकर! अहं तुमे विहूणा ण समस्थावि जीविउं खणंपि।।५।।
इमस्स उअणेग-झस-मगरविविध-सावय-सयाउलघरस्स। रयणागरस्स मज्झे अप्पाणं वहेमि तुज्झ पुरओ। एहि णियत्ताहि जइसि कुविओ खमाहि एक्कावराह मे ॥६॥
केवलंच तुज्झ यं विगत-घण-विमल-ससिमंडलगार (लोवम) सस्सिरीयं ।
सारय-नवकमल-कुमुद-कुवलय (विमलादलनिकर-सरिसनिभं । नयणं वयणं पिवासागयाए सद्धा मे पिच्छिउं जे अवलोएहि ता इओ ममं णाह जा ते पेच्छामि वयणकमलं ॥७॥ एवं सप्पणय-सरल-महुरातिं पुणो २ कलुणाई वयणाति । जंपमाणी सा पावा मग्गओ समण्णेइ पावहियया ॥८॥३।
तते णं से जिणरक्खिए चलमणे तेणेव भूसणरवेणं कण्णसुह-मणोहरेणं तेहि य सप्पणय-सरल-महर-भणिएहिं संजायदिउणराए रयणदीवस्स देवयाए तीसे सुंदरथण-जहण-वयण-कर-चरण-नयण-लावन्न-रूव-जोव्वणासिरिं च दिव्वं सरभसउवमूहियाइं जाति विब्बोय-विलासियाणि य विहसिय-सकडक्ख-दिट्टि-निस्ससिय-मलि- (ण) यउवललित-ठियगमण-पणयखिज्जिय-पासादीयाणि य सरमाणे रागमोहियमई अवसे कम्म (वेगनडिए) -वसगए अवयक्खति मग्गतो सविलियं, ४।
ततेणं जिणरक्खियं समुप्पन्न-कलुणभावं मच्चुगलस्थल्लणोल्लियमई अवयक्खंतं तहेव जक्खे य सेलए जाणिऊण सणियं २ उविहति (तहेव सणिय) नियगपिट्ठाहि विगयसत्थं (सङ्घ, सई), तते णं सा रयणदीवदेवया निस्संसा कलुणं जिणरक्खियं सकलुसा सेलगापिट्ठाहि उवयंतं दास! मओसित्ति जंपमाणी अप्पतं सागरसलिलं गेण्हिय बाहाहि आरसंतं उर्दू उव्विहति, अंबरतले ओवयमाणं च मंडलग्गेण पडिच्छित्ता नीलुप्पल-गवल-अयसिप्पगासेण असिवरेणं खंडाखंडिं करेति २ तथ्य विलवमाणं तस्स य सरसवहियस्स घेत्तूण अंगमंगार्ति
॥२०४॥ सरुहिराई उक्खित्तबलिं चउद्दिसिं करेति सा पंजली पहिला५ ।। ।। सूत्रं ९१ ॥
... 'मए सद्धि हसियाणि'इत्यादि, इह क्तप्रत्ययो भावे तस्य चोपाधिभेदेन भेदस्य विवक्षणाद् बहुवचनं, अन्यथा यधुवाभ्यां मया सार्द्ध हसितं चेत्यादि वाच्यं कर बा स्यात्, तथा रतानि च अक्षादिभि: ललितानि च ईप्सितानि लीला वा 'कीलियाणि यत्ति जलान्दोलनकक्रीडादिभिः हिण्डितानि च वनादिषु विहृतानि मोहितानिशा
Page #205
--------------------------------------------------------------------------
________________
॥२०५॥
च-निधुवनानि, एतच्च वाक्यं काक्वाऽध्येयं, तत उपालम्भ: प्रतीयते, 'तए णं सा रयणदीवेत्यादि सूत्रं वाचनान्तरे रूपकविशेषद्वयभ्रान्तिं करोति २ । तथाहि
'सा पवररयणदीवस्स देवया ओहिणा उ जिणरक्खिअस्स वहनिमित्तं उवरिं माइंदिदारगाण दोण्हंपि' इत्येकं 'दोसकलिया सलीलयं का नाणाविहचुण्णवासमीसियं दिव्वं घाणमणनिव्वुइकरं सव्वोउयसुरहिकुसुमवुट्ठिकर पमुंचमाणी' इति द्वितीय, एवमन्यान्यपि परिभावनीयानि पद्यानि, कर र पद्यबन्धं हि विना तुकारादिनिपातानां पादपूरणार्थानां निर्देशो न घटते, अपरिमितानि च छन्दःशास्त्राणीति, अर्थस्त्वेवम्-सा देवता जिनरक्षितस्य ज्ञात्वा भावमिति के
शेषो वधनिमित्तं तस्यैव, वचनमिदं ब्रवीति स्मेति सम्बन्धः ॥१॥'दोसकलिय'त्ति द्वेषयुक्ता, सलीलयंति सलीलं यथा भवतीत्यर्थ; 'चुण्णवास'त्ति चूर्णलक्षणा र वासा: चूर्णवासा: तैर्मिश्रा या सा तथा तां दिव्यां घ्राणमनोनिवृत्तिकरी सर्वर्तुकानां सुरभीणां च कुसुमानां या वृष्टिः सा तथा तां प्रमुञ्चन्ती ॥२॥ तथा कई नानामणिकनकरत्नानां सम्बन्धीनि घण्टिकाश्च किङ्किण्यश्च क्षुद्रघण्टिका नुपूरौ च प्रतीतौ मेखला च-रसना एतल्लक्षणानि यानि भूषणानि तेषां यो रवस्तेन इति रूपकार्धं 'दिसाओ विदिसाओ पूरयंती वयणमिणं बेइ यत्ति विदिशश्च पूरयन्ती वचनमिदं वक्ष्यमाणं ब्रवीति सा देवता, 'सकलुस'त्ति सह कलुषेण पापेन र वर्तते या सा तथेति तृतीयं ॥३॥
हे हो(हा)ल हे वसुल हे गोल एतानि च पदानि नानादेशापेक्षया पुरुषाधामन्त्रणवचनानि गौरवकुत्सादिगर्भाणि वर्तन्ते, हो (हा) ल इति दशवैकालिके होल RBइति दृश्यते, तथा नाथ !- योगक्षेमकरिन् ! दयति !-वल्लभ ! रक्षित ! इति वा प्रिय !-प्रेमकत: ! रमण-भर्त: ! कान्त !- कमनीय ! स्वामिक !-अधिपते !निघृण !
- निर्दय ! सस्नेहाया वियोगदुःस्थाया मम परित्यागात् 'नित्थक्क'त्ति अनवसरज्ञ अनुरक्ताया ममाकाण्डे एव त्यागादित्यर्द्ध 'छिण्ण'त्ति स्त्यान ! कठिन घर मदीयात्यन्तानुकूलचरिताद्रवीकृतहृदयत्वात् निष्कृप ! मम दुःखिताया अप्रतीकारात्,अकृतज्ञ ! मदीयोपकारस्यानपेक्षणात् शिथिलभाव !अकस्माद् मम मोचनात् र
निर्लज्ज ! प्रतिपन्नत्यागात् रूक्ष ! स्नेहकार्याकरणात् अकरुण ! हे जिनरक्षित मम हृदयरक्षक !-वियोगदुःखेन शतधास्फुटतो हृदयस्य त्रायक पुनर्मम स्वीकरणत इत्यर्थः इति चतुर्थ ४॥
।।२०५ 'नहु' नैव युज्यसे-अर्हसि एककामनाथामबान्धवां तव चलनोपपातकारिकां- पादसेवाविधायिनीमुज्झितुमधन्यामिति इह च समानार्थानकशब्दोपादानेऽपि न पुनरुक्तदोष: सम्भ्रमाभिहितत्वात्, यदाह- "वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवंस्तथा निन्दन् । यत्पदमसकृद् ब्रूयात् तत्पुनरुक्तं न दोषाय ॥१॥"
इति अर्धं, हे गुणसंकर!-गुणसमुदायरूप !हं इति अकारलोपदर्शनादहमिति दृश्यं त्वया विहिना न समर्था जीवितुं क्षणमपीति पञ्चमं ॥५॥ तथा 'इमस्स उत्ति हक अस्य पुन: अनेके ये झषा-मत्स्या मकरा-ग्राहा: विविधश्चापदाश्च-जलचरक्षुद्रसत्त्वरूपास्तेषां यानि शतानि तेषामाकुलगृहं आकीर्णगेहं झषादीनां वा सदा-नित्यं न
Page #206
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाङ्गम्
||२०६ ||
कुलगृहमिव कुलगृहं यः स तथा तस्येत्यर्द्ध रत्नाकरस्य- समुद्रस्य मध्ये आत्मानं 'वहेमि'त्ति हन्मि तव भवतः पुरतः अग्रतः तथा एहि निवर्त्तस्व 'जइसि'त्ति यदि भवसि कुपितः क्षमस्वैकापराधं त्वं मे इति षष्ठं ॥६ ॥
'तुज्झ यत्ति तव च विगतघनं विमलं च यच्छशिमण्डलं तस्येवाकारो यस्य श्रिया च सह यद्वर्त्तते तत्तथा, पाठान्तरेण विगतघनविमलशशिमण्डलेनोपमा यस्य सश्रीकं च यत्तत्तथा शारदं- शरत्कालसम्भवं यन्नवं-प्रत्ययं कमलं च-सूर्यबोध्यं कुमुदं च चन्द्रबोध्यं कुवलयं च-नीलोत्पलं तेषां यो दलनिकर- दलवृन्दं तत्सदृशे नितरां भात इति- निभे च नयने यत्र तत्तथा, पाठान्तरेण शारदनवकमलकुमुदे च ते विमुकुले च ते विकसिते शेषं तथैव, वदनं मुखं प्रतीति वाक्यशेषः, पिपासागतायाःमुखदर्शनजलपानेच्छया आयातायाः तां वा गतायाः प्राप्तायाः कस्याः ? - मे मम श्रद्धा - अभिलाषः किं कर्तुं ? -प्रेक्षितुं - अवलोकयितुं जे इति पादपूरणे निपातः अवलोकय ता इति-ततस्तावदिति वा इत:- अस्यां दिशि मां नाथ जा इति येन यावदिति वा ते तव प्रेक्षे वदनकमलमिति रूपकं ॥७॥
एवं सप्रणयानि सस्नेहानीव सरलानि सुखावगम्याभिधेयानि मधुराणि च भाषया कोमलानि यानि तानि तथा, तथा करुणानि - करुणोत्पादकत्वात् वचनानि जल्पन्ती सा पापा क्रियया मार्गतः पृष्ठतः समन्वेति समनुगच्छति पापहृदयेति ॥ ८ ॥ ३ ॥
ततोऽसौ जिनरक्षितश्चलमना:- अभ्युपगमाच्चलितचेताः 'अवयक्खइत्ति सम्बन्ध किंभूतः ? – सञ्जातद्विगुणरागः पूर्वकालापेक्षया, कस्यां ? – रत्नद्वीपदेवतायां, केन कैश्चेत्याह-तेनं च-पूर्वोक्तेन भूषणरवेण कर्णसूखो मनोहरश्च यस्तेन तैश्च पूर्ववर्णितैः सप्रणयसुरलमधुरभणितै, तथा तस्या देवतायाः सुन्दरं यत्स्तनजघनवदनकरचरणनयनानां लावण्यं स्पृहणीयत्वं तच्च रूपं च शरीरसुन्दरत्वं च यौवनं च-तारुण्यं तेषां या श्रीः- सम्पत् सा तथा तां च दिव्यां- देवसम्बन्धिनीं स्मरन्निति सम्बन्ध, तथा सरभसानि - सहर्षाणि यान्युपगूहितानि-आलिङ्गितानि तानि तथा 'बिब्बोयकाः' स्त्रीचेष्टाविशेषाः विलसितानि च नेत्रविकारलक्षणानि च . तानि तथा, विहसितानि च-अर्द्धहसितादीनि सकटाक्षा:-सापाङ्गदर्शना: दृष्टयो-विलोकितानि निःश्वसितानि च कामक्रीडायाः समुद्भवानि मान च-पुरुषाभिलषणीययोषिदङ्गमर्दनानि च पाठान्तरेण भणितानि च रतकूजितानि उपललितानि च क्रीडितविशेषरूपाणि पाठान्तरेण ललितानि - ईप्सितानि क्रीडितानि वा स्थितानि च स्वभवनेषु उत्सङ्गासनादिषु वा अवस्थानानि गमनानि च-हंसगत्या चङ्क्रमणानि प्रणयखेदितानि च प्रणयरोषणानि प्रसादितानि च-कोपप्रसादनानीति द्वन्द्वस्तानि च स्मरन्- चिन्तयन् रागमोहितमतिः अवश आत्मन इति गम्यते, कर्म्मवशं कर्मणः पारतन्त्र्यं गतो यः स तथा पाठान्तरे कर्म्मवशात् वेगेन मोहस्य नडितो-विडम्बितो यः स कर्म्मवशवेगनडित; 'अवइक्खइत्ति अवेक्षते - निरीक्षते स्म मार्गतः पृष्ठतोऽवलोकयति तामागच्छन्तीमित्यर्थः, 'सविलियं'ति सव्रीडं सलज्जमित्यर्थः ४ ।
Page #207
--------------------------------------------------------------------------
________________
'मच्चुगलथल्लणोल्लियमईति मृत्युना-यमराक्षसेन 'गलत्थल्ला' हस्तेन गलग्रहणरूपा तया नोदिता-स्वदेशगमनवैमुख्येन यमपुरीगमनाभिमुखीकृता छ मतिर्यस्य स तथा तं अवेक्खमाणं तथैव यक्षस्तु शैलको ज्ञात्वा शनै: २ 'उव्विहईत्ति उद्विजहाति-ऊद्ध्वं क्षिपति, 'तहेव सणिय' इत्येतत् पदद्वयं वाचनान्तरे और
नोपलभ्यते निजकपृष्ठात्- शरीरावयवविशेषात् विगयसत्थं'ति विगतस्वास्थ्यं पाठान्तरे विगतश्रद्धो यक्ष: शैलक इति, 'ओवयंत'ति अवपतन्तं 'सरसबहियस्स'त्ति सरसं-अभिमानरसोपेतं वधितो-हतो य: स तथा तस्य 'अंगमंगाईति शरीरावयवान् 'उक्खित्तबलिं'ति उत्क्षिप्त:-ऊद्धर्व आकाशे क्षिप्तो न भूमिपट्टादिषु निवेशितो यो बलि-देवतानामुपहारः स तथा तं चतुर्दिशं करोति, सा देवता 'पंजलि'त्ति प्रकृताञ्जलि: प्रकृष्टतोषवती ५ ॥सूत्रं ९१ ॥
एवामेव समणाउसो! जो अम्हं निग्गंथाण वा २ अंतिए पव्वतिए समाणे पुणरवि माणुस्सए कामभोगे आसायति पत्थयति पीहेति अभिलसति से णं इह भवे चेव बहूणं समणाणं ४ जाव संसारं अणुपरियट्टिस्सति, जहा वा से जिणरक्खिए
छलओ अवयक्खतो निरावयक्खो गओ अविग्घेणं। तम्हा पवयणसारे निरावयक्खेण भवियव्वं ॥१॥ भोगे अवयक्खंता पडंति संसारसायरे घोरे।
भोगेहिं निरवयक्खा तरंति संसारकंतारं ॥२॥ ॥सूत्रं ९२ ॥ 'एवमेवे'त्यादि निगमनं 'आसाय'त्ति प्राप्तानाश्रयति भजते-अप्राप्तान् प्रार्थयेतऋद्धिमन्तं याचते सपृहयति-अप्रार्थित इव यद्ययं श्रीमान् भोगान् में ददाति का तदा साधु भवति इत्येवंरूपां स्पृहां करोति अभिलषति-दृष्टादृष्टेषु शब्दादिषु भोगेच्छां करोतीत्यर्थं;
अत्रार्थे 'छलिउं' गाहा-छलितो-व्यंसितोऽनर्थं प्राप्त: 'अवकाङ्क्षन्' पश्चाद्भागमवलोकयन् जिनरक्षित इति प्रस्तुतमेव 'निरवयक्खो ' निरवकाङ्क्ष: oc पश्चाद्भागमनवेक्षमाणस्तन्निस्स्पृह इत्यर्थो गत:-स्वस्थानं प्राप्तोऽविघ्न-अन्तरायाभावेन जिनपालित इति वक्ष्यमाणं, एष दृष्टान्तानुवादो, दार्टान्तानुवादों,
दार्टान्तिकस्त्वेवं-यस्मादेवं तस्मात् 'प्रवचनसारे' चारित्रे लब्धे सतीति गम्यते 'निरवकाङ्क्षण' परित्यक्तभोगान् प्रति निरपेक्षेण-अनभिलाषवता भवतिव्यमिति
२०७ ॥
॥१॥
___ 'भोगे' गाहा चरित्रं प्रतिपद्यापि भोगानवकाङ्क्षन्तः पतन्ति संसारसागरे घोरे जिनरक्षितवत्, इतरे तु तरन्ति जिनपालितवत् समुद्रमिति ॥२॥ शेषं सूत्रसिद्धं ॥सूत्रं ९२॥
Page #208
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाइम्
अ.८ षट्राजा
नां दीक्षा मल्ली निर्वाण
सू.८४
॥२०८॥
तते णं सा रयणद्दीवदेवया जेणेव जिणपालिए तेणेय उवागच्छति बहूहिं अणुलोमेहि य पडिलोमेहि य खरमहूर-सिंगारेहिं कलुणेहि य उवसग्गेहि य जाहे नो संचाएइ चालित्तए वा खोभित्तए वा विष्परिणा-मित्तए वा ताहे संता तंता परितंता निविण्णा समाणा जामेव दिसिं पाउन्भूया तामेव दिसि पडिगया,
तते णं से सेलए जक्खे जिणपालिएण सद्धिं लवणसमुई मज्झमझेणं वीतीवयति २ जेणेव चंपानयरी तेणेव उवागच्छति २ चपाए नयरीए अग्गुज्जाणंसि जिणपालियं पट्ठातो ओयारेति २ एवं वयासी-एस णं देवाणुप्पिया! चंपानयरी दीसतित्तिकट्ट जिणपालियं आपुच्छति २ जामेव दिसि पाउन्भूए तामेव दिसि पडिगए ।सूत्रं ९३ ॥
तते णं जिणपालिए चंपं अणुपविसति २ जेणेव सए गिहे जेणेव अम्मापियरो तेणेव उवागच्छइ२ अम्मापिऊणं रोयमाणे जाव विलवमाणे जिणरक्खियवावत्तिं निवेदेति, तते णं जिणपालिए अम्मापियरो मित्तणाति जाव परियणेणं सद्धिं रोयमाणातिं बहूई लोइयाई मयकिच्चाई करेति २ कालेणं विगतसोया जाया, ततेणं जिणपालियं अन्नया कयाइ सुहासणवरगतं अम्मापियरोएवं वदासी-कहण्णं पुत्ता! जिणरक्खिए कालगए?, तते णं से जिणपालिए अम्मापिऊणं लवणसमुद्दोत्तारं च कालियवाय-समुत्थणं पोतवहणविवत्तिं च फलह-खंड-आसातणं च रयणदीवत्तारं च रयणदीवदेवयागिहं च भोगविभूई च रयणदीवदेवयाअप्पाहणं च सूलाइय-पुरिस-दरिसणं च सेलग-जक्ख-आरुहणं च रयणदीवदेवयाउवसग्गं च जिणरक्खियविवर्ति चलवणसमुद्दउत्तरणं च चंपागमणंच सेलगजक्खआपुच्छणंच जहाभूय-मवितह-मसंदिद्धि परिकहेति, तते णं जिणपालिए जाव अप्पसोगे जाव विपुलाति भोगभोगाई भुंजमाणे विहरति ।सूत्रं ९४ ॥
तेणं कालेणं २ समणे भगवं महावीरे समोसढे, धम्म सोच्चा पव्वतिए एक्कारसंगवी मासिएणं सोहम्मे कप्पे दो सागरोवमे, महाविदेहे सिज्झिहिति । एवामव समणाउसो! जाव माणुस्सए कामभोए णो पुणरवि आसाति से णं जाव वीतिवतिस्सति जहा वा से जिणपालिए। एवं खलु जंबू ! समणेणं भगवया महावीरेणं नवमस्स नायज्झयणस्स अयमढे पण्णत्तेत्तिबेमि ।।सूत्रं ९५ ।। नवमं अज्झयणं समत्तं ॥
इह विशेषोपनयमेवं वर्णयन्ति व्याख्यातार-१“जह रयणदीवदेवी तह एत्थं अविरई महापावा । अह लाहत्थी वणिया तह सुहकामा इहं जीवा ॥१ ॥ जह तेहिं भीएहिं दिवो आघायमंडले पूरिसो। संसारदुक्खभीया पासंति तहेव धम्मकहं ॥२ ॥ जह तेण तेसि कहिया देवी दुक्खाण कारणं घोरं । तत्तो च्चिय नित्थारो सेलगजक्खाओ नन्नत्तो ॥ ३ ॥ २ तह धम्मकही भव्वाण साहए दिट्ठअविरइसहावो। सयलदुहहेउभूओ विषया विरयंति जीवाणं ॥ ४ ॥ सत्ताणं दुहत्ताणं सरणं
॥२०८॥
श्रा
-
Page #209
--------------------------------------------------------------------------
________________
चरणं जिणिंदपन्नत्तं । आणंदरुवनिव्वाणसाहणं तहय देसेइ ॥ ५ ॥जह तेसि तरियन्वो रुद्दसमुद्दो तहेव संसारो । जह तेसि सगिहगमणं निव्वाणगमो तहा एत्थं ॥ -६ ॥जह सेलगपिट्ठाओ भट्ठो देवीइ मोहियमईओ। सावयसहस्सपउरंमि सायरे पाविओ निहणं ॥७ ॥ तह अविरईइ नडिओ चरणचुओ दुक्खसावयाइण्णे। निवडइ अपारसंसारसायरे दारुणसरूवे ॥ ८ ॥ जह देवीए अक्खोहो पत्तो सट्ठाण जीवियसुहाई। तह चरणट्ठिओ साहू अक्खोहो जाइ निव्वाणं ॥९॥ नवमज्ञाताध्ययनविवरणं समाप्तमिति ॥९॥
॥२०९
३ १यथा रत्नद्वीपदेवी तथात्राविरतिर्महापापा । यथा लाभार्थिनौ वणिजो तथा सुखकामा इह जीवा ॥१॥ यथा ताभ्यां भीताभ्यां दृष्ट आघातमण्डले पुरुषः संसारदुःखभीताः पश्यन्ति तवैव धर्मकश्वकं ॥२॥ - यथा तेन ताभ्यां कश्चिता दुःखानां घोरं कारणं देवी। तत एव शैलकयक्षात् निस्तारो नान्यस्मात् ॥३॥ और २ तथा धर्मकञ्चको भव्येभ्यः कञ्चयेत् इष्टमविरतिस्वभावम् । सकलदुःखहेतुभूतं विषयेभ्यो विरमयन्ति जीवान् ॥ ४ ॥ सत्वाना दुःखार्तानां शरणं चरण जिनेन्द्रप्रजप्त । आनन्दरूपनिर्वाणसाधनं तवैव दर्शयति
॥ ५ ॥ यथा ताभ्यां तरणीयो रुद्रः समुद्रस्तथैव संसारः । यथा तयोः स्वगृहगमनं निर्वाणगमनं तथाऽत्र ॥ ६ ॥ यथा शैलकपृष्ठात् प्रष्टो देवीमोहितमतिकः । चाफ्दसहस्रप्रचुरे सागरे प्राप्तो निधनम् ॥७॥ तथाऽविरत्या नटितवरणव्युतो दुःखश्वापदाकीणें । निपतत्यपारसंसारसागरे दारुणस्वरूपे ॥ ८ ॥ यथा देव्याऽक्षोभ प्राप्त स्वस्थानं जीवितसुखानि च । तथा चरणस्थितः साधुरक्षोभो याति निर्वाणम् ॥९॥
र
॥१० ॥ अथ चन्द्राख्य-दशमज्ञातम् ॥ अथ दशमं विवियते, तस्य चायं पूर्वेण सह सम्बन्ध:-अनन्तराध्ययनेऽविरतिवशवर्त्यवशवर्तिनोनर्थेतरावुक्ती, इह तु गुणहानिवृद्धिलक्षणावनौँ प्रमाद्यप्रमादिनोरभिधीयेते इत्येवंसम्बद्धमिदम्
जति णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं णवमस्स णायज्झयणस्स अयमढे पण्णत्ते, दसमस्स णं भंते ? नायज्झयणस्स समणेणं जाव संपत्तेणं के अट्ठ पन्नत्ते? एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नगरे सामी समोसढे गोयमसामी एवं वदासी-कहण्णं भंते! जीवा वइंति वा हायन्ति वा?, गोयमा! से जहा नामए बहुलपक्खस्स पाडिवयाचंदे पुण्णिमाचंदं पणिहाय हीणो वण्णेणं हीणे सोम्मयाए हीणे निद्धयाए हीणे कंतीए एवं दित्तीए जुत्तीए छायाए पभाए ओयाए लेस्साए मंडलेणं तयाणंतरं च णं बीयाचंदे पाडिवयं चंदं पणिहाय हीणतराए वण्णेणं जाव मंडलेणं तयाणंतरं च णं ततिआचंदे वितियाचंदे पणिहाय हीणतराए वण्णेणं जाव मंडलेणं, एवं खलु एएणं कमेणं परिहायमाणे २ जाव अमावस्साचंदे चारुद्दसिचंदं पणिहाय नढे वण्णेणं जाव नढे मंडलेणं १ ।
॥२०९॥
Page #210
--------------------------------------------------------------------------
________________
अ.९
माकदी
जातं
सू.८६
एवामेव समणाउसो! णो अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वइए समाणे हीणे खंतीए एवं मुत्तीए गुत्तीए अज्जवेणं मद्दवेणं लाघवेणं सच्चेणं तवेणं चियाए अकिंचणयाए बंभचेरवासेणं, तयाणंतरं च णं हीणे हीणतराए खंतीए जाव हीणतराए बंभचेरवासेणं, एवं खलु एएणं कर कमेणं परिहायमाणे २ णद्वे खंतीए जाव णटे बंभचेरवासेणं २ ।।
से जहा वा सुक्कपक्खस्स पाडिवयाचंदे अमावासाए चंदं पणिहाय अहिए वण्णेणं जाव अहिए मंडलेणं तयाणंतरं च णं बिइयाचंदे पडिवयाचदं पणिहाय अहिययराए वण्णेणं जाव अहियतराए मंडलेणं एवं खलु एएणं कमेणं परिवुडेमाणे २ जाव पुण्णिमाचंदे चाउद्दसिं चंदं पणिहाय पडिपुण्णं वण्णेणं जाव पडिपुण्णे मंडलेणं, एवामेव समणाउसो! जाव पव्वतिए समाणे अहिए खंतीए जाव बंभचेरवासेणं, तयाणतरं च णं अहिययराए खंतीए जाव बंभचेरवासेणं २ ।
एवं खलु एएणं कमेणं परिवड्डेमाणे २ जाव पडिपुन्ने बंभचेरवासेणं, एवं खलु जीवा वइंति वा हायंति वा, एवं खलु जंबू ! समणेणं 3 भगवता महावीरेणं दसमस्स णायज्झयणस्स अयमढे पण्णत्तेत्तिबेमि ३ ॥ सूत्रं ९६ ॥ दसमं णायज्झयणं समत्तं ॥१०॥
सर्वं सुगमम्, नवरं जीवानां द्रव्यतोऽन्तत्वेन प्रदेशतश्च प्रत्येकमसङ्ख्यातप्रदेशत्वेनावस्थितपरिमाणत्वात् वर्द्धन्ते गुणै: हीयन्ते च तैरवे । अनन्तरनिर्देशत्वेन हानिमेव तावदाह- ‘से जहे'त्यादि, 'पणिहाय'त्ति प्रणिधायापेक्ष्य 'वर्णेन' शुक्लतालक्षणेन 'सौम्यतया' सुखदर्शनीयतया 'स्निग्धतया' अरुक्षतया 'कान्त्या' कमनीयतया 'दीप्त्या' दीपनेन वस्तुप्रकाशनेनेत्यर्थः 'जुत्तीय'त्ति युक्त्या आकाशसंयोगेन,खण्डेन हि मण्डलेनाल्पतरमाकाशं युज्यते न पुनर्यावत्सम्पूर्णेन,'छायया' जलादौ प्रतिबिम्बलक्षणया शोभया वा 'प्रभया' उद्गमनसमये यद् अ॒तिस्फुरणं तया 'ओयाए'त्ति ओजसा दाहापनयनादिस्वकार्यकरणशक्त्या 'लेश्यया'
किरणरुपया 'मण्डलेन' वृत्ततया, क्षान्त्यादिगुणहानिश्च कुशीलसंसर्गात् सद्गरुणामपर्युपासनात् प्रतिदिनं प्रमादपदासेवनात् तथाविधचारित्रावरणकर्मोदयाच्च 8 कि भवतीति, गुणवृद्धिस्त्वेतद्विपर्ययादिति एवं च हीयमानानां जीवानां न वाञ्छितस्य निर्वाणसुखस्यावाप्तिरित्यनर्थः ।
. आह च- 'चंदोव्व कालपक्खे परिहाई पए पए पमायपरो। तह उग्घरविग्घरनिरंगणोवि न य इच्छियं लहइ ॥१॥"त्ति [चन्द्रे इव कृष्णपक्षे पनि परिहीयते पदे पदे प्रमादपरः । तथा उद्ग्रहविगृहनिञ्जनोऽपि द्रव्यतो नेप्सितं लभते ॥१॥] १ ।। PE गुणैर्वर्द्धमानानां तु वाञ्छितार्थावाप्तेरर्थ इति, विशेषयोजना पुनरेवम्-“जह चंदो तह साहू राहुवरोहो जहा तह पमाओ! वण्णाई गुणगणो जह तहा जखमाई समणधम्मो ॥१॥ पुण्णोवि पइदिणं जह हायंतो सव्वहा ससी नस्से। तह पुण्णचरित्तोऽविहु कुसीलसंसग्गिमाईहिं ॥२॥जणियपमाओ
।
Page #211
--------------------------------------------------------------------------
________________
|२११ ।।
साहू हायंतो पइदिणं खमाईहिं । जायइ नट्ठचरित्तो तत्तो दुखाइं पावेइ ॥ ३ ॥ तथा- 'हीणगुणोविहु होउं सुहगुरुजोगाइजणियसंवेगो । पुण्णसरुवो जायइ विवड्डमाणो ससहरोव्व ॥ ४ ॥ [ यथा चन्द्रस्तथाः साधुः राहूपरोधो यथा तथा प्रमादः । वर्णादिर्गुणगणो यथा तथा क्षमादिः श्रमणधर्मः ॥ १ ॥ पूर्णोऽपि प्रतिदिनं यथा हीयमानः सर्वथा नश्यति शशी । तथा पूर्णचारित्रोऽपि कुशीलसंसर्गादिभिः ॥ २ ॥ जातप्रमादः साधुः प्रतिदिनं हीयमानः क्षमादिभिः । जायते नष्टचारित्रः ततो दुःखानि प्राप्नोति ॥ ३ ॥ हीनगुणोऽपि भूत्वा शुभगुरुयोगादिजनितसंवेगः । पूर्णस्वरूपो जायते विवर्धमानः शशधर इव ॥ ४ ।।] २ ॥ सू. ९६ ॥ दशमज्ञातविवरणं समाप्तमिति ॥ १० ॥
॥ ११ ॥ अथ दावद्रव्याख्यमेकादशज्ञातम् ॥
अथैकादशमं विव्रियते-अस्य पूर्वेण सहायं सम्बन्ध: - पूर्वत्र च प्रमाद्यप्रमादिनोर्गुणहानिवृद्धिलक्षणावनर्थार्थावुक्तौ, इह तु मार्गाराधनविराधनाभ्यां तावुच्येते इतिसम्बद्धमिदम्
जति णं भंते! समणेणं भगवया महावीरेणं जाव संपतेणं दसमस्स नायज्झयणस्स अयमठ्ठे पण्णत्ते एक्कारसमस्स णं भंते! नायज्झयणस्स समणेणं भगवया महावीरेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ रायमिहे गोयमे एवं वदासीकह णं भंते ! जीवा आराहगा वा विराहगा वा भवंति ? गोयमा ! से जहा णामए एगंसि समुहकूलंसि दावद्दवा नामं रुक्खा पण्णत्ता किन्हा जाव निउरुंबभूया पत्तिया पुण्फिया फलिया हरियगरेरिज्जमाणा सिरीए अतीव उवसोभेमाणा २ चिट्ठिति १ ।
जया णं दोविच्चगा ईसि पुरेवाया पच्छावाया मंदावाया महावाया वायंति तदा णं बहवे दावद्दवा रुक्खा पत्तिया जाव चिट्ठति अप्पेगतिया दावद्दवा रुक्खा जुन्ना झोडा परिसडियपंडुपत्त्पुप्फफला सुक्करुक्खओ विव मिलायमाणा २ चिट्ठति, एवामेव समणाउसो ! जे अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वतिते समाणे बहूणं समणाणं ४ सम्मं सहति जाव अहियासेति बहूणं अण्णउत्थियाणं बहूणं गिहत्थाणं नो सम्म सहति जाव नो अहियासेति एस णं मए पुरिसे देसविराहए पण्णत्ते समणाउसो ! । जया णं सामुद्दगा ईसि पुरेवाया पच्छावाया मंदावाया महावाता वायंति तदा णं बहवे दावद्दवा रुक्खा जुण्णा झोडा जाव मिलायमाणा २ चिट्ठति, अप्पेगइया दावद्दवा रुक्खा पत्तिया पुफिया
॥२११ ।।
Page #212
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
जाव उवसोभेमाणार चिटुंति, एवामेवसमणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा पव्वतिए समाणे बहूणं अण्णउत्थियाणं बहूणं गिहत्थाणं सम्म सहति बहूर्ण समणाणं ४ नो सम्म सहति एस णं मए पुरिसे देसाराहए पन्नत्ते समणाउसो! २ । ।
जया णं नो दीविच्चगाणो सामुद्दगा ईसिं पुरेवाया पच्छावाया जाव महावाया तते णं सव्वे दावद्दवा रुक्खा जुण्णा झोडा जाव मिलायमाणा
२ चिटुंति, अप्पेगइया दावद्दवारुक्खा पत्तिया पुष्फिया जाव उवसोभेमाणा २ चिट्ठति, एवामेव समणाउसो! जाव पव्वतिए समाणे बहूणं कथाङ्गम् ।
समणाणं २ बहूणं अन्नउत्थियगिहत्थाणं नो सम्मं सहति एस णं मए पुरिसे सव्वविराहए पण्णत्ते समणाउसो!, जया णं दीविच्चगावि ॥२१२॥ सामुद्दगावि ईसिं पुरेवाया पच्छावाया जाव वायंति तदा णं सब्वे दावद्दवा रुक्खा पत्तिया जाव चिटुंति, एवामेव समणाउसो!जे अम्हं पव्वतिए
समाणे बहूणं समणाणं बहूणं अन्नउत्थियगिहत्थाणं सम्म सहति एस णं मए पुरिसे सब्बाराहए पनत्ते ३ । एवं खलु गोयमा! जीवा आराहगा वा विराहगा वा भवंति, एवं खलुजंबू! समणेणं भगवया एक्कारसमस्स नायझयणस्स अयमढे पण्णत्तेत्तिबेमि४ ॥ सूत्रं ९७ ॥ एक्कारसमं
नायज्ज्ञयणं समत्तं ॥ ११ ॥ य सर्वं सुगम, नवरं आराधका ज्ञानादिमोक्षमार्गस्य विराधका अपि तस्यैव 'जया ण'मित्यादि 'दीविच्चगा' द्वैप्या द्वीपसम्भवा ईषत्
पुरोवाता:-मनाक्-सस्नेहवाता इत्यर्थ: पूर्वदिक्सम्बन्धिनोवा,पथ्यावाता-वनस्पतीनां सामान्येन हिता वायव: पश्चाद्वाता वा मन्दा:-शनै: सञ्चरिण:महावाता-उदंडवाता सवान्ति तदा 'अप्पेगइय'त्ति अप्येके केचनापि स्तोका इत्यर्थः 'जुण्ण'त्ति जीर्णां इव जीर्णा, झोड-पत्रादिशाटनं, तद्योगात्तेऽपि झोडा; अत एव परिशटितानि 5 कानिचिच्च पाण्डूनि पत्राणि पुष्पफलानि च येषां ते तथा शुष्कवृक्षक इव म्लायन्तस्तिष्ठन्ति इत्येष दृष्टान्तो, योजना त्वस्यैवं एवामेवे'त्यादि, अण्णउत्थियाणं'ति
अन्ययूथिकानां-तीर्थान्तरीयाणां कापिलादीनामित्यर्थ, दुर्वचनादीनुपसर्गान् नो सम्यक् सहते इति, 'एस णं'ति य एवंभूत: एष पुरुषो देशविराधको जा ज्ञानादिमोक्षमार्गस्य २ ।
इयमत्र विकल्पचतुष्टयेऽपि भावना- यथा दावद्रव्यवृक्षसमूहः स्वभावतो द्वीपवायुभि: बहुतरदेशैः स्वसम्पद: समृद्धिमनुभवति देशेन चासमृद्धिं १ समुद्रवायुभिश्च देशैरसमृद्धिं देशेन च समृद्धि २ मुभयेषां च वायूनामभावे समृध्यभाव ३ मुभयसभ्दावे च सर्वत: समृद्धि ४ मेवं क्रमेण साधुः कुतीर्थिकगृहस्थानां यि दुर्वचनादीन्यसहमान: क्षान्तिप्रधानस्य ज्ञानादिमोक्षमार्गस्य देशतो विराधनां करोति, श्रमणादीनां बहुमानविषयाणां दुर्वचनादिक्षमणेन बहुतरदेशानामाराधनात् १
र श्रमणादिदुर्वचनानां त्वसहने कुतीर्थिकादीनां सहने देशानां विराधनेन देशत एवाराधनां करोति २ उभयेषामसहमानो विराधनायां सर्वथा तस्य वर्तते ३ सहमानश्च र सर्वथाऽऽराधनायामिति ४,३।
र
॥२१॥
Page #213
--------------------------------------------------------------------------
________________
इह पुनर्विशेषयोजनामेवं वर्णयन्ति-? 'जहदावद्दवतरुवणमेवं साहू जहेव दीविच्चा ।वाया तहसमणाइयसपक्खवयणाइंदुसहाई ॥१॥जह सामुद्दयवाया कर तहऽण्णतित्थाइकडुयवयणाई। कुसुमाइसंपया जह सिवमग्गाराहणा तह उ ॥२ ॥जह कुसुमाइविणासो सिवमग्गविराहणा तह नेया । जह दीववाउजोगे बहु इड्डी
और ईसि य अणिड्डी ॥ ३ ॥ तह साहम्मियवयणाण सहमाणाराहणा भवे बहुया । इयराणमसहणे पुण सिवमग्गविराहणा थोवा ॥ ४ ॥ जह जलहि वाउजोगे थेविड्डी ॥२१३॥
बहुयरा यऽणिड्डी य । तह परपक्खक्खमणे आराहणमीसि बहुययरं ॥५ ॥ जह
'उभयवाउविरहे सव्वा तरुसंपया विणट्ठत्ति । अनिमित्तोभयमच्छररुवे विराहणा तह य ॥६ ॥ जह उभयवाउजोगे सव्वसमिड्डी वणस्स संजाया। तह घर उभयवयणसहणे सिवमग्गाराहणा वुत्ता ॥७ ॥ ता पुन्नसमणधम्माराहणचित्तो सया महासत्तो । सव्वेणवि कीरंतं सहेज्ज सव्वंपि पडिकूलं ॥८ ॥ ॥ इति सूत्रं
९७ ॥ एकादशज्ञातविवरणं समाप्तं ॥११ ॥
पूरल १यचा दावद्वतस्वनमेचं साधव यथैव द्वीपगाः । वातास्तथा श्रमणादिकसपक्षवचनानि दुःसहानि ॥१॥ यथा समुद्रवातास्तथाऽन्यतीर्घिकादिकटुकवचनानि । कुसुमादिसपत् यथा शिवमार्गाराधना तवैव ॥
२ ॥ यथा कुसुमादिविनाशः । शिवमार्गविराधना तथा ज्ञेया। यथा द्वीपवायुयोगे बहुः ऋद्धिरीषच्चानृद्धि ॥ ३ ॥ तथा साधर्मिकवचनानां सहमानानामाराधना भवेद्वहुका। इतरेषामसहने पुन: शिवमार्गविराधना ह स्तोका ॥ ४ ॥ यथा जलविवायुयोगे स्तोकविहुकतराऽनर्दिा । तथा परपक्ष मणे आराधनेषत् बहुकतरा (विराधना) ॥५॥
१यचोभयवायुविरहे सर्वा तरुसंपत् विनष्टेति । अनिमित्तोभयमत्सरस्पेह विराधना तथा च ॥ ६ ॥ यथोभयवायुयोगे सर्वा समृद्धिर्वनस्य संजाता । तथोपयवचनसहने शिवमार्गाराधनोक्ता ॥७॥ तत् पूर्णश्रमणधर्माराधनाक्तिः सदा महासत्वः । सर्वेणापि क्रियमाणं सहेत सर्वमपि प्रतिकूल ॥८॥
॥१२ ॥ अथ उदकाख्यं द्वादशज्ञातम् ॥ अधुना द्वादशं विव्रियते, अस्य चैवं सम्बन्धः-अनन्तरज्ञाते चारित्रधर्मस्य विराधकत्वमाराधकत्वं चोक्तमिह तु चारित्राराधकत्वं प्रकृतिमलीमसानामपि रिक भव्यानां सद्गरुपरिकर्मणातो भवतीत्युदकोदाहरणेनाभिधीयते, इत्येवं सम्बद्धमिदम्
जति णं भंते! समणेणं जाव संपत्तेणं एक्कारसमस्स नायज्झयणस्स अयमढे पन्नत्ते, बारसमस्स णं भंते ! नायज्झयणस्स समणेणं जाव संपत्तेणं के अटे पंनत्ते? एवं खलु जंबू! तेणं कालेणं २ चंपा नाम नयरी पुण्णभद्दे जितसत्तू राया धारिणी देवी, अदीणसत्तू नाम कुमारे
॥२१३॥
Page #214
--------------------------------------------------------------------------
________________
कशम्
जुवराया यावि होत्था, सुबुद्धी अमच्चे जाव रज्जधुराचिंतए समणोवासए अहिदगय-जीवाजीवे तीसे णं चंपाए णयरीए बहिया उत्तरपुरच्छिमेणं । एगे परिहोदए यावि होत्था, मेय-वसा-मंस-रुहिर-पूय-पडल-पोच्चडे मयग-कलेवर-संछण्णे अमणुण्णे वण्णेणंजाव फासेणं, से जहा नामए '
अहिमडेति वा गोमडेति वा जाव मय-कुहिय-विणट्ठ-किमिणवावण्ण-दुरभिगंधे किमिजालाउले संसत्ते असुइ-विगय-बीभत्थ-दरिसणिज्जे, ॐ भवेयारूदे सिया?, णो इणद्वे समढे, एत्तो अणिट्ठतराए चे जाव गंधेणं पण्णत्ते ।। सूत्रं ९८ ॥
सर्वं सुगमं नवरं 'फरिहोदए'त्ति परिखाया:-खातवलयस्योदकं परिखोदकं, चापीति समुच्चये, ततश्चंपादिकोऽर्थोऽभूद् एवं परिखोदकं चाभूदित्येवं, च: १४॥ १३ समुच्चये इति, 'मेये'त्यादि, अत्र मेदःप्रभृतीनां पटलेन-समूहेन 'पोच्चडं' विलीनं मृतकानां यथा वा द्विपदादीनां कडेवरैः संछन्नं यत्तत्तथा,
अह्यादिकडेवरविशेषणायाह-मृतं-जीवविमुक्तमात्रं सद्यत् कुथितंईषत्दुर्गन्धमित्यर्थः तथा विनष्टं-उच्छूनत्वादिविकारवत् 'किमिणं'ति कतिपयकृमिवत् व्यापन्नं च-शकुन्यादि भक्षणाद्वीभत्सतां गतं सद्यद्दरभिगन्धं-तीव्रतरदुष्टगन्धं तत्तथा ॥ सू. ९८ ॥
तते णं से जितसत्तू राया अण्णदा कदाइ ण्हाए कयबलिकम्मे जाव अप्प-महग्याभरणालंकिय-सरीरे बहूहिं राईसर जाव सत्थवाहपभितिहिं सद्धि भोयणवेलाए सुहासणनवरगए विपुलं असणं ४ जाव विहरति, जिमित-भुत्तुत्तरायए जाव सुइभूते तंसि विपुलंसि असण-पाण-खाइम-साइमंसि जाव जायविम्हए ते बहवे ईसर जाव पभितीए एवं वयासी-अहो णं देवाणुप्पिया! इमे मणुण्णे असणे ४ वण्णेणं उववेए जाव फासेणं उववेते अस्सायणिज्जे विस्सायणिज्जे पीणणिज्जे दीवणिज्जे दप्पणिज्जे मयणिज्जे बिहणिज्जे सविदिय-गाय-पल्हायणिज्जे, तते णं ते बहवे ईसर जाव पभियओ जितसत्तुं एवं वयासी-तहेव णं सामी ! जण्णं तुब्भे वदह अहो णं इमे मणुण्णे असणं ४ वण्णेणं उववेए जाव पल्हायणिज्जे, तते णं जितसत्तू सुबुद्धि अमच्चं एवं वयासी-अहो णं सुबुद्धी ! इमे मणुण्णे असणे ४ जाव पल्हायणिज्जे, तए णं सुबुद्धी जितसत्तुस्सेयमटुं नो आढाइ जाव तुसिणीए संचिट्ठति, तते णं जितसत्तुणा सुबुद्धी दोच्चंपि तच्चंति एवं वुत्ते समाणे जितसत्तुं ॥
रायं एवं वदासी-नो खलु सामी ! अहं एयंसि मणुण्णंसि असण-पाण-खाइम-साइमंसि केइ विम्हए, एवं खलु सामी ! सुब्भिसद्दावि पुग्गला दुब्भिसद्दत्ताए परिणमंति दुब्भिसद्दावि पोग्गला सुब्मिसद्दत्ताए परिणमंति, सुरूवावि पोग्गला दुरूवत्ताए परिणमंति दुरूवावि पोग्गला सुरूवत्ताए परिणमंति, सुन्भिगंधावि पोग्गला दुब्भिगंधत्ताए परिणमंति दुब्भिगंधावि पोग्गला सुब्भिगंधत्ताए परिणमंति, सुरसावि पोग्गला
॥२१४॥
Page #215
--------------------------------------------------------------------------
________________
॥२१५॥
दुरसत्ताए परिणमंति दुरसावि पोग्गला सुरसत्ताए परिणमंति सुहफासावि पोग्गला दुहफासत्ताए परिणमंति दुहफासावि पोग्गला सुहफासत्ताए परिणमंति पओग-वीससा-परिणयावि य णं सामी! पोग्गला पण्णत्तार ।
तते णं से जितसत्तू सुबूद्धिस्स अमच्चस्स एवमातिक्खमाणस्स ४ एयमटुं नो आढाति नो परियाणई तुसिणीए संचिट्ठइ, तए णं से जितसत्तू अण्णदा कदाई हाए आसखंध-वरगते महया भड-चडग-रहआस-वाहणियाए निज्जायमाणे तस्स फरिहोदगस्स अदूरसामंतेणं वीतीवयइ, तते णं जितसत्तू तस्स फरिहोदगस्स असुभेणं गंघेणं अभिभूते समाणे सएणं उत्तरिज्जगेणं आसगं पिहेइ, एगंतं अवक्कमति, ते बहवे ईसर जाव पभितिओ एवं वदासी-अहो णं देवाणुप्पिया इमे फरिहोदए! अमणुण्णे वण्णेणं ४ से जहा नामए अहिमडेति वा जाव अप्तणामतराए चेव, तए णं ते बहवे राईसरपभिइ जाव एवं वयासी-तहेव णं तं सामी! जंणं तुब्भे एवं वयह, अहो णं इमे फरिहोदए अमणुण्णे वण्णेणं ४ से जहा णामए अहिमडे इ वा जाव अमणामतराए चेव, तए णं से जियसत्तू सुबुद्धिं अमच्चं एवं वदासी-अहो णं सुबुद्धी! इमे फरिहोदए अमणुण्णे वण्णेणं से जहा नामए अहिमडेइ वा जाव अमणामतराए चेव, तए णं सुबुद्धी अमच्चे जाव तुसिणीए संचिट्ठइ, तए णं से जियसत्तू राया सुबुद्धिं अमच्चं दोच्चंपि तच्चपि एव वयासी-अहो णं तं चेव
तए णं से सुबुद्धी अमच्चे जियसप्तुणा रन्ना दोच्चंपि तच्चपि एवं वुत्ते समाणे एवं वयासी-नो खलु सामी! अम्हं एयंसि फरिहोदगंसि केइ विम्हए, एवं खल सामी ! सुन्भिसद्दावि पोग्गला दुब्भिसद्दत्ताए परिणमंति, तं चेव जाव पओग-वीससा-परिणयावि यणं सामी ! पोग्गला पण्णत्ता, तते णं जितसत्तू सुबुद्धिं एवं चेव, मा णं तुमं देवाणुप्पिया! अप्पाणं च परं च तदुभयं वा बहूहि य असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेण य वुग्गाहेमाणे वुष्पाएमाणे विहराहि २ । ___ तते णं सुबुद्धिस्स इमेयारूवे अन्मथिए ५ समुप्पज्जित्था-अहो णं जितसत्तू संते तच्चे तहिए अवितहे सन्भूते जिणपण्णत्ते भावे णो उवलभति, तं सेयं खलु मम जितसत्तुस्स रण्णो संताणं तच्चाणं तहियाणं अवितहाणं सब्भूताणं जिणपण्णत्ताणं भावाणं अभिगमणट्ठयाए एयमटुं उवाइणवेत्तए, एवं संपेहेति २ पच्चतिएहिं पुरिसेहिं सद्धिं अंतरावणाओ नवए घडयपडए पगेण्हति २ संझाकाल-समयंसि पविरलमणुस्संसिणिसंत-पडिनिसंतंसि जेणेव फरिहोदए तेणेव उवागए २ तं फरिहोदगं गेण्हावेति २ नवएसु घडएसु गालावेति २ नवएसु घडएसु पक्खिवावेति २ सज्जक्खारं पक्खिवावेइ २ लंछियमुहिते करावेति २ सत्तरत्तं परिवसावेति २ दोच्चंपि नवएसु घडएसु गालावति
॥२१५॥
Page #216
--------------------------------------------------------------------------
________________
ताधर्मकथाङ्गम्
।।२१६ ।।
नवएसु घडएसु पक्खिवावेति २ सज्जक्खारं पक्खिवावेइ लंछियमुद्दिते कारवेति २ सत्तरत्तं परिवसावेति २ तच्वंपि णवएसु घडएसु जाव संवसावेति एवं खलु एएणं उवाएणं अंतरा गलावेमाणे अंतरा पक्खिवावेमाणे अंतरा य विपरिवसावेमाणे २ सत्त २ रातिंदिया विपरिवसावेति, तते णं. से फरिहोदए सत्तमसत्तयंसि परिणममाणंसि उदगरयणे जाए यावि होत्या अच्छे पत्थे जच्च तणुए फलिहवण्णाभे audi उववेते ४ आसायणिज्जे जाव सव्विंदिय-गाय पल्हायणिज्जे ३ ।
तते णं सुबुद्धी अमच्चे जेणेव से उदगरयणे तेणेव उवागच्छति २ करयलंसि आसादेति २ तं उदगरयणं वण्णेणं उववेयं ४ आसायणिज्जं जाव सव्विदिय-गाय-पल्हायणिइज्जं जाणित्ता हट्ठतुट्टे बहूहिं उदगसंभारणिज्जेहिं दव्वेहिं संभारेति २ जितसत्तुस्स रण्णो पाणियधरियं सद्दावेति २ एवं वयासी तुमं च णं देवाणुप्पिया ! इमं उदगरयणं गेण्हाहि २ जितसत्तुस्स रन्नो भोयणवेलाए उवणेज्जासि, तते णं से पाणियधरिए सुबुद्धियस्स एतमट्टं पडिसुर्णेति २ तं उदगरयणं गिण्हाति २ जितसत्तुस्स रण्णो भोयणवेलाए उवट्ठरेति, तते णं से जितसत्तू राया तं विपुलं असणं ४ आसाएमाणे वीसाएमाणे जाव विहरइ, जिमियभुत्तुत्तरायएवि य णं जाव परमसुइभूए तंसि उदगरयणे जायविम्हएते बहवे ईर जाव एवं वयासी- अहो णं देवाणुप्पिया ! इमे उदगरयणे अच्छे जाव सव्विदियगाय- पल्हायणिज्जे, तते णं बहवे राईसर जाव एवं वयासी तहेव णं सामी ! जण्णं तुम्मे वदह जाव एवं चेव पल्हायणिज्जे, तते णं जितसत्तू राया पाणियधरियं सद्दावेति २ एवं वयासी-तं एस णं तुब्भे देवाप्पिया ! उदगरयणे कओ आसादिते ?, तते णं से पाणियधरिए जितसत्तुं एवं वदासी एस णं सामी ! मए उदगरयणे सुबुद्धिस्स अंतियाओ आसादिते ४ ।
तणं जितसत्तू सुबुद्धि अमच्चं सद्दावेति २ एवं वयासी- अहो णं सुबुद्धी केणं कारणेणं अहं तव अणिट्टे ५ जेणं तुमं मम कल्लाकल्लि भोयणवेलाए इमं उदगरयणं न उवट्ठवेसि ?, तए णं (तं एस णं) तुमे देवाणुप्पिया ! उदगरयणे कओ उवलद्धे ?, तते णं सुबुद्धी जितसत्तुं एवं वयासी-एस णं सामी ! से फरिहोदर, तते णं से जितसत्तू सुबुद्धि एवं यासी-केणं कारणेणं सुबुद्धी ! एस से फरिहोदए ?, तते णं सुबुद्धी जितसत्तुं एवं वयासी एवं खलु सामी ! तुम्हे तया मम एवमातिक्खमाणस्स ४ एतमट्ठे नो सद्दहह तते णं मम इमेयारूरे अब्भत्थिते ६ अहो णं जितसत्तू संते जाव भावे नो सद्दहति नो पत्तियति नो रोएति तं सेयं खलु ममं जियसत्तुस्स रन्नो संताणं जाव सब्भूताणं जिणपन्नत्ताणं भाव अभिगमणट्टयाए एतमट्ठ उवाइणावेत्तए, एवं संपेहेमि २ तं चेव जाव पाणियधरियं सद्दावेमि २ एवं वदामि तुमं णं देवाणुप्पिया !
अ. ९
दारकाणां रत्नदीपस्य
प्राप्तिः
सू. ८७
४ ।।२१६ ।।
Page #217
--------------------------------------------------------------------------
________________
॥२१७॥
उदगरतणं जितसत्तुस्स रन्नो भोयणवेलाए उवणेहि, तं एएणं कारणेणं सामी ! एस से फरिहोदए । तते णं जितसत्तू राया सुबुद्धिस्स अमच्चस्स एवमातिक्खमाणस्स ४ एतमटुं नो सद्दहति ३ असद्दहमाणे ३ अभितरट्ठाणिज्जे पुरिसे सद्दावेति २ एवं वदासी-गच्छह णं तुब्भे देवाणुप्पिया! अंतरावणाओ नवघडए पडए य गेण्हह जाव उदग-संहारणिज्जेहिं दव्वेहिं संभारेह तेऽवि तहेव संभारेंति २ जितसत्तुस्स उवणेति, तते णं जितसत्तू राया तं उदगरयणं करयलंसि आसाएति आसातणिज्जं जाव सबिदिय-गाय-पल्हायणिज्जं जाणित्ता सुबुद्धि अमच्च सद्दावेति २ एवं वयासी-सुबुद्धी ! एए णं तुमे संता तच्चा जाव सब्भूया भावा कतो उवलद्धा?, तते णं सुबुद्धी जितसत्तुं एवं वदासी-एएणं सामी! मए संता जाव भावा जिणवयणातो उवलद्धा५ ।
तते णं जितसत्तू सुबुद्धि एवं वयासी तं इच्छामि णं देवाणुप्पिया! तव अंतिए जिणवयणं निसामेत्तए, तते णं सुबुद्धी जितसत्तुस्स विचित्तं केवलिपन्नत्तं चाउज्जामं धम्म परिकहेइ, तमाइक्खति जहा जीवा बझंति जाव पंच अणुव्वयाति, तते णं जितसत्तू सुबुद्धिस्स अंतिए धम्म सोच्चा णिसम्म हट्ठ तुढे सुबुद्धि अमच्चं एवं वयासी-सद्दहामि णं-देवाणुप्पिया! निग्गंथं पावयणं ३ जाव से जहेयं तुब्भे वयह तं इच्छामि णं तव अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं जाव उवसंपज्जिताणं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधं करेह तए णं से जियसत्तू सुबुद्धिस्स अमच्चस्स अंतिए पंचाणुव्वइयं जाव दुवालसविहं सावयधर्म पडिवज्जइ, तते णं जितसत्तू समणोवासए अभिगय-जीवाजीवे जाव पडिलाभेमाणे विहरति ६ ।
तेणं कालेणं २ थेरागमणं जियसत्तू राया सुबुद्धी य निग्गच्छति, सुबुद्धी धम्म सोच्चा जं णवरं जियसत्तुं आपुच्छामि जाव पव्वयामि, अहासुहं देवाणुप्पिया!, तते णं सुबुद्धी जेणेव जितसत्तू तेणेव उवागच्छति २ एवं वयासी-एवं खलु सामी! मए थेराणं अंतिए धम्मे निसन्तेसेऽविय धम्मे इच्छियए पडिच्छिए ३, तए णं अहं सामी ! संसारभउव्विग्गे भीए जाव इच्छामि णं तुन्भेहिं अन्भणुन्नाए समाणे थेराणं अंतिए जाव पव्वइत्तए, तते णं जितसत्तू सुबुद्धि एवं वयासी-अच्छासु(मु) ताव देवाणुप्पिया ! कतिवयाति वासाइं उरालातिं जाव भुंजमाणा ततो पच्छा एगयओ थेराण अंतिए मुंडे भवित्ता जाव पव्वइस्सामो, तते णं सुबुद्धी जितसत्तुस्स एयमट्ठ पडिसुणेति, तते णं तस्स जित्तसत्तुस्स सुबुद्धीणा सद्धिं विपुलाई माणुस्सगाई कामभोगाइं पच्चणुब्भवमाणस्स दुवालसवासाई वीतिक्कंताई ७ । तेणं कालेणं २ थेरागमणं तते णं जितसत्तू धम्म सोच्चा एवं जं नवरं देवाणुप्पिया ! सुबुद्धिं अमच्च आमंतेमि जेट्ठपुत्तं रज्जे ठवेमि, तएणं तुब्भं जाव पव्वयामि,
।।२१७॥
Page #218
--------------------------------------------------------------------------
________________
ताधर्म-
मिलन सू.८८
के अहासुहं देवाणुप्पिया?, तते णं जितसत्तू जेणेव सए गिहे तेणेव उवागच्छति २ सुबुद्धिं सद्दावेति २ एवं वयासी-एवं खलु मए थेराणं जाव पव्वज्जामि, तुमंणं किं का करेसि?,तते णं सुबुद्धी जितसत्तु एवं वयासी-जाव के अन्ने आहारे वा जाव पव्वयामि, तं जति णं देवाणुप्पिया जाव पव्वयह गच्छह णं देवाणुप्पिया ! जेट्ठपतं च
कुडुंबे ठावेहि २ सीयं दुरुहित्ताणं ममं अंतिए सीया जाव पाउब्भवेति, तते णं सुबुद्धीए सीया जाव पाउब्भवइ तते णं जितसत्तू कोडुंबियपपुरिसे सद्दावेति २ एवं वयासी-गच्छहणं तुब्भे देवाणुप्पिया !अदीणसत्तस्स कुमारस्स रायाभिसेयं उवट्ठवेह जाव अभिसिंचंति जाव पव्वतिए । तते णं जितसत्तू रायरिसी एक्कारस अंगाई अहिज्जति बहूणि वासाणि परियाओ मासियाए सिद्धे ते णं सुबुद्धी एक्कारस अंगाई अहिज्जति बहूणि वासाणि जाव सिद्धे । एवं खलु जंबू ! समणेणं भगवया महावीरेणं बारसमस्स नायज्झयणस्स अयन्टठे पण्णत्तेत्तिबेमि८ ॥ सूत्रं ९९ ॥ बारसमं नाअज्झयणं समत्तं ॥१२॥
'सुब्मिसद्दावित्ति शुभशब्दा अपि, 'दुन्मिसद्दत्ताए'त्ति दुष्टशब्दतया, 'पओगवीससापरिणय'त्ति प्रयोगेण-जीवव्यापारेण विश्रसया च-स्वभावेन परिणता:-अवस्थान्तरमापन्ना ये ते तता१ ।
'आसखंधवरगए'त्ति अश्व एव स्कन्धः-पुद्गलप्रचयरूपो वर-प्रधानोऽश्वस्कन्धवरोऽथवा स्कन्धप्रदेशप्रत्यासत्तेः पृष्टमपि स्कन्ध इति व्यपदिष्टमिति, 'असब्भावुब्मावणाहिति असतां भावानां-वस्तूनां वस्तुधर्माणां वा या उद्भावना-उत्क्षेपणानि तास्तथा ताभिर्मिथ्यात्वाभिनिवेशेन च-विपर्यासाभिमानेन व्युग्राहयन्-विविधत्वेनाधिक्येन च ग्राहयन् व्युत्पादयन्-अव्युत्पन्नमति व्युत्पन्नं कुर्वन् २ ।
'संते' इत्यादि सतो-विद्यमानान्'तच्चे ति तत्त्वरूपानैदंपर्यसमनितानित्यर्थ; अत एव तथ्यान्-सत्यान्, एतदेवव्यतिरेकेणोच्यते-अवितथान्न वितथानित्यर्थ; . किमुक्तं भवति?- सद्भूतान् सता प्रकारेण भूतान-यातान् सद्भूतान् एकार्था वैते शब्दा; 'अभिगमणट्ठयाए' अवगमलक्षणाय अर्थायेत्यर्थः, 'एतमटुंति एवं
(त)-पुद्गलानामपरापरपरिणामलक्षणमर्थं 'उवाइणावित्तए'त्ति उपादापयितुं ग्राहयितुमित्यर्थः 'अंतरावणाउत्ति परिखोदकमार्गान्तरालवर्तिनो हट्टात् S कुम्भकारसम्बन्धिन इत्यर्थः 'सज्जखारति सद्यो भस्म, 'अच्छे'त्यादि, अच्छं-निर्मलं, पथ्यं-आरोग्यकर जात्यंप्रधानमिति भावः तनुक लघु सुजरमिति हृदयं ३ । - 'उदगसंभारणिज्जेहिं' उदकवासकै:-बालकमुस्तादिभि: संभारयति-संभृतं करोति ५.।
इहाध्ययने यद्यपि सूत्रेणोपनयो न दर्शित: तथाऽप्येवं द्रष्टर्य:-"मिच्छत्तमोहियमणा पावपसत्तावि पाणिणो विगुणा। फरिहोदगंव गुणिणो हवंति वरगुरुपसावाओ ॥१॥"त्ति (मिथ्यात्वमोहितमनस: पापप्रसक्ता अपि प्राणिनो विगुणाः । परिखोदकभिव गुणिनो भवन्ति वरगुरुप्रसादात् ॥ १ ॥ ॥ शाडू द्वादशज्ञातविवरणं समाप्तम् ॥१२ ॥
Page #219
--------------------------------------------------------------------------
________________
॥ १३ ॥ अथ दर्दुरनाम त्रयोदशज्ञातम् ॥ अथ त्रयोदशं व्याख्यायते, अस्य च पूर्वेण सहायं सम्बन्धः-अनन्तराध्ययने संसर्गविशेषाद् गुणोत्कर्ष उक्त; इह तु संसर्गविशेषाभावाद् गुणापकर्ष उच्यते, बा ॥२१९॥ ॐइत्येवं सम्बद्धमिद्म
___ जति णं भंते ! समणेणं जाव संपत्तेणं बारसमस्स णायझयणस्स अयमढे पण्णत्ते, तेरसमस्स णं भंते ! नायज्झयणस्स समणेणं जाव ई संपत्तेणं के अट्ठ पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे गुणसिलए चेतिए, समोसरणं, परिसा निग्गया, तेणं कालेणं २ सोहम्मे
कप्पबे दद्दरवडिंसए विमाणे सभाए सुहम्माए दद्दरंसि सींहासणंसि दद्दरे देवे चउहि सामाणियसाहस्सीहिं चउहि अग्गमहिसीहिं सपरिसाहिं एवं जहा सुरियाभो जाव दिव्वाति भोगभोगाइं (जमाणो विहरइ, इम च णं केवलकप्पं जंबुद्दीवं २ विपुलेणं ओहिणा आभोएमाणे २ जाव नट्टरिहिं उवदंसित्ता पडिगते जहा सुरियाभे १ । ।
भंतेति भगवं गोयमे समणं भगवं महावीर वंदइ नमसति २ एवं वयासी-अहो णं भंते ! दद्दरे देवे महिड्डिए २ दद्दरस्स णं भंते ! देवस्स सा दिव्वा देविड्डी ३ कहिं गया कहिं अणुपविट्ठा?, गोयमा! सरीरं गया सरीरं अणुपविट्ठा कूडागारदिट्ठतो, दद्दरेणं भंते ! देवेणं सा दिव्वा देविड्डी ३ किण्णा लद्धा जाव अभिसमन्नागया?, एवं खलु गोयमा ! इहेव जंबुद्दीवे २ भारहे वासे रायगिहे गुणोसलए चेतिए सेणिए राया, तत्थ णं रायगिहे गंदे णामं मणियारसेट्ठी अड्डे दित्ते, तेणं कालेणं २ अहं गोयमा! समोसड्डे परिसा णिग्गया, सेणिए राया निग्गए, तते णं से नंदे मणियारसेट्ठी इमीसे कहाए लढे समाणे ण्हाए पायचारेणं जाव पज्जुवासति, णंदे धर्म सोच्चा समणोवासए जाते, तते णं अहं रायगिहाओ पडिनिक्खन्ते बहिया जणवयविहारं विहरामि, तते णं से णंदे मणियारसेट्ठी अन्नया कदाइ असाहुदंसणेण य अपज्जुवासणाए हा य अणणुसासणाय य असुस्सूसणाए य सम्मत्तज्जेवेहि परिहायमाणेहिं २ मिच्छत्तपज्जवेहिं परिवड्डमाणेहिं २ मिच्छत्तं विप्युडिवन्ने जाए यावि होत्था २ ।
तते णं नंदे मणियारसेट्ठी अन्नता गिम्हकालसमयंसि जेट्ठामूलंसि मासंसि अट्ठमभत्तं परिगेण्हति २ पोसहसालाए जाव विहरति, तते णं
॥२१९॥
Page #220
--------------------------------------------------------------------------
________________
।
हितोपदेश प्राप्ति सू.८९
णंदस्स अट्ठमभत्तंसि परिणममाणंसि तण्हाए छुहाए य अभिभूतस्स समाणस्स इमेयारूवे अब्भत्थिते ५ धन्ना णं ते जाव ईसरपभितओ जेसिं णं रायगिहस्स बहिया बहूओ वावीतो पोक्खरणीओ जाव सरसरपंतियाओ जत्थ णं बहुजणो ण्हाति य पियति य पाणियं च संवहति, तं सेयं खलु ममं कल्लं पाउप्पभायाए सेणियं आपुच्छित्ता रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए वेभारपव्वयस्स अदूरसामंते वत्थुपाढगरोइतंसि भूमिभागंसि जाव णंदं पोक्खरणिं खणावेत्तएत्तिकट्ट, एवं संपेहेति २ कल्लं पाउप्पभायाए जाव पोसहं पारेति २ प्रहाते कयबिलकम्मे मित्तणाइ जाव संपरिबुडे महत्थं जाव पाहुडं रायारिहं गेण्हति २ जेणेव सेणिए राया तेणेव उवागच्छति २ जाव पाहुडं उवट्ठबेति २ एवं वयासी-इच्छामि णं सामी ! तुब्भेहिं अब्मणुन्नाए समाणे रायगिहस्स बहिया जाव खणावेत्तए, अहासुहं देवाणुप्पिया! ३ । ___ तते णं णंदे सेणिएणं रन्ना अब्भणुण्णाते समाणे हट्ठ तुढे रायगिहं मझमझेणं निग्गच्छति २ वत्थुपाढयरोइयंसि भूमिभागसि णंदं पोक्खरणिं खणाविउं पयत्ते यावि होत्था, तते णं सा गंदा पोक्खरणी अणुपुल्वेणं खणमाणा २ पोक्खरणी जाया यावि होत्था चाउक्कोणा समतीरा अणुपुव्व-सुजाय-वप्प-सीयलजला संछण्ण-पत्त-बिस-मुणाला बहुप्पल-पउम-कुमुद-नलिण-सुभग-सोगंधिय- पुंडरीयमहापुंडरीय- सयपत्त-सहस्सपत्तपफुल्ल- केसरोववेया परिहत्थ-भमंत-मच्छ-छप्पय-अणेग-सउण-गण-मिहुण-वियरीय- सद्दन्नइय-महुरसरनाइया पासाईया ४ । तते णं से णंदे मणियारसेट्ठीणंदाए पोक्खरणीए चउद्दिसिं चत्तारिवणसंडे रोवावेति । तएणं ते वणसंडा अणुपुवेणं सारक्खिज्जमाणा य संगोविज्जमाणा य संवड्ढियमाणा य से वणसंडा जाया किण्हा जाव निकुरुंबभूया पत्तिया पुफिया जाव उवसोभेमाणा २ चिट्ठति । तते णं नंदे पुरच्छिमिल्ले वणसंडे एगं महं चित्तसंभ करावेति अणेगखंभसय-संनिविट्ठ पासाइयं ४, तत्थ णं बहूणि किण्हाणि य जाव सुक्किलाणि य कट्ठकम्माणि य पोत्थकम्माणि य चित्तकम्माणि य लिप्पकम्माणि य गंथिम-वेढिम-पूरिम-संघातिम कम्माणि य
उवदंसिज्जमाणाई २ चिटुंति, तत्थ णं बहूणि आसणाणि य सयणाणि य अत्थुयपच्चत्थुयाई चिट्ठति, तत्थ णं बहवे णडा य णट्टा य जाव सह दिन-भइभत्त-वेयणा तालायरकम्मं करेमाणा विहरंति ४ । ।
रायगिहविणिग्गओ य जत्थ बहू जणो ते सुपुव्वन्नत्थेसु आसणसयणेसु संनिसन्नो य संतुयट्टो य सुणमाणो य पेच्छमाणो य सोहेमाणो नई य सुहंसुहेणं विहरइ, तते णं णंदे दाहिणिल्ले वणसंडे एगंमहं महाणससालं करावेति अणेगखंभ सयसंनिविट्ठ जाव रूवं, तत्थ णं बहवे
हार
॥२२०॥
व
Page #221
--------------------------------------------------------------------------
________________
॥२२१ ॥
पुरिसा दिन्नभइभत्तवेयणा विपुलं असणं ४ उवक्खडेंति बहूणं समण-माहण-अतिही- किवण-वणीमगाणं परिभाएमाणा २ विहरंति, तते णं णंदे मणियारसेट्ठी पच्चत्थिमिल्ले वणसंडे एगं महं तेगिच्छियसालं करेति, अणेगखंभसयसन्निविद्वं जाव रूवं, तत्थ णं बहवे वेज्जा य वेज्जपुत्ताय जाणुया य जाणुयपुत्ता य कुसला य कुसलपुत्ता य दिन्न भइभत्तवेयणा बहूणं वाहियाणं गिलाणाण य रोगियाण य दुब्बलाण य इच्छं कम्मं करेमाणा विहरंति, अण्णे य एत्थ बहवे पुरिसा दिन्न भइभत्तवेयणा तेसिं बहूणं वाहियाण य रोगियाण य गिलाणाण य दुब्बलाण य ओसह - भेसज्ज-भत्तपाणेणं पडियारकम्मं करेमाणा विहरंति, तते णं णंदे, उत्तरिल्ले वणसंडे एवं महं अलंकारियसभं करेति, अणेगखं भसत-संनिवट्टं जाव पडिरूवं, तत्थ णं बहवे अलंकारियपुरिसा दिन्नभइभत्तवयणा बहूणं समणाण य अणाहाण य गिलाणाण य रोगियाण यदुब्बाण य अलंकारियकम्मं करेमाणा २ विहरंति ५ ।
तणं ती दाए पोखरणीए बहवे सणाहा य अणाहा य पंथियां य पहिया य करोडिया कारिया तणहारया पत्तहारया कट्ठहारया अप्पेगतिया ण्हायंति अप्पेगतिया पाणियं पियंति अप्पेगतिया पाणियं संवहंति अप्पेगतिया विसज्जितसेय- जल्लमलपरिस्सम-निद्दखुप्पिवासा सुहंसुहेणं विहरति । रायगिहविणिग्गओवि जत्थ बहुजणो किं ते जलरमण- विविहमज्जण- कयलिलयाघरयकुसुमसत्थरय- अणेगसउण- गणरुयरिभितसंकुलेसु सुहंसुहेणं अभिरममाणो २ विहरति । तते णं णंदाए पोक्खरिणीए बहुजणो ण्हायमाणो पाणियं च संवहमाणो य अन्नमन्नं एवं वदासी- धण्णे णं देवाणुप्पिया ! णंदे मणियारसेट्ठी कयत्थे जाव जम्मजीवियफले जस्स णं इमेयारूवा णंदा पोक्खरणी चाउक्कोणा जाव पडिरूवा, जस्स णं पुरत्थिमिल्ले तं चेव सव्वं चउसुवि वणसंडेसु जाव रायगिहविणिग्गओ जत्थ बहुजणो आसणेसु य सयणेसु य सन्निसन्नो य संतुयट्टो य पेच्छमाणो य साहेमाणो य सुहंसुहेणं विहरति, तं धन्ने कयत्थे कयपुन्ने जाव कया णं लोया ! सुलद्धे माणुस्सए जम्मजीवियफले नंदस्स मणियारस्स ६ ।
तते णं रायगिहे संघाडग जाव बहुजणो अन्नमन्नस्स एवमातिक्खति ४, धन्ने णं देवाणुप्पिया ! णंदे मणियारे सो चेव गमओ जाव सुहंसुहेणं विहरति । तते णं से णंदे मणियारे बहुजणस्स अंतिए एतमट्ठे सोच्चानिसम्म हट्ट २ धाराहय- कलंबुगंपिव समूससियरोमकूवे परं सायासोक्ख- मणुभवमाणे विहरति ७ ।। सूत्रं १०० ॥
॥२२१ ॥
Page #222
--------------------------------------------------------------------------
________________
AN
ताधर्म
सर्व सुगम, नवरं 'एवं सुरियाभेत्ति यथा राजप्रश्नकृते सूरिकाभो देवो वर्णितः एवं अयमपि वर्णनीयः, कियता वर्णकेनेत्याह 'जाव दिव्वाई र इत्यादि, स चायं वर्णक: 'तिहिं परिसाहिं सत्तहिं, अणिएहिं सत्तहिं अणियाहिवईहिं' इत्यादि 'इमं च णं केवलकप्पति इमं च केवल-परिपूर्ण: स चासौ की कल्पश्च-स्वकार्यकरणसमर्थ इति केवलकल्प: केवल एव वा केवलकल्प: तं 'आभोएमाणे' इव यावत्करणादिदं दृश्यं पासइ समणं भगवं महावीर'
मित्यादि। FOR 'कूडागारदिद्रुते'त्ति एवं चासौ 'से केणद्वेणं भंते ! एवं वुच्चइ सरीरगं गया सरीरगं अणुपविट्ठा?, गोयमा! से जहा नामए कूडागारसाला इसिया दुहओ' बहिरन्तश्च 'गुत्ता लित्ता' सावरणत्वेन गोमयाधुपलेपनेन च, उभयतो गुप्तत्वमेवाह-गुप्ता-बहिः प्राकारावृता गुत्तदुवारा-अन्तप्तेत्यर्थः अथवा गुप्ता
गुप्तद्वारा द्वाराणां केषांचित् स्थगितत्वात् केषांचिच्चास्थगितत्वादिति 'निवाया' वायोरप्रवेशात् 'निवायगंभीरा' किल महद् गृहं निवातं प्रायो न भवतीत्यत आह निवातगम्भीरा निवातविशालेत्यर्थ, 'तीसे णं कूडागारसालाए अदूरसामंते एत्थ णं महं एगे जणसमूहे चिट्ठइ, तए णं से जणसमूहे एगं महं अब्भवद्दलयं वा वासवद्दलयं वा महावायं वा एज्जमाणं पासइ पासित्ता तं कूडागारसालं अंतो अणुपविसित्ताणं चिट्ठ इ से तेणटेणं गोयमा ! एवं वुच्चइ सरीरगं गया सरीरगं
अणुपविट्ठत्ति, असाधु-दर्शनेनेत्ति साधूनामदर्शननात एवं 'अपर्युपासनया' असेवनया 'अननुशासनया' शिक्षाया अभावेन 'अशुश्रूषणया' श्रवणेच्छाया R अभावेन 'सम्यक्त्वपर्यवैः सम्यक्त्वरूपपरिणामविशेषैरेवं मिथ्यात्वपर्यवैरपि मिथ्यात्वं विशेषेण प्रतिपन्नो विप्रतिपन्न: २। कू काष्ठकर्माणि - दारुमयपुत्रिकादिनिर्मापणानि एवं सर्वत्र, नवरं पुस्तं-वस्त्रं चित्रं लेप्यं च प्रसिद्धं ग्रंथिमानि- यानि सूत्रेण प्रथ्यन्ते मालावत् वेष्टिमानि-यानि छ वेष्टनतो निष्पाद्यन्ते पुष्पमालालम्बूसकवत् पूरिमाणि-यानि पूरणतो भवन्ति कनकादिप्रतिमावत् सङ्घातिमानि-सातनिष्पाद्यानि रथादिवत् उपदर्श्यमानानि लोकैरन्योऽन्यमित्यर्थः, 'तालायरकर्म'ति प्रेक्षणककर्मविशेष: ४।
'तेगिच्छियसालं ति चिकित्साशालं - अरोगशाला वैद्या-भिषग्वरा: आयुर्वेदपाठका: वैद्यपुत्रा-तत्पुत्रा एव 'जाणुयति ज्ञायकाः शास्त्रानध्यायिनोऽपि शास्त्रज्ञप्रवृत्तिदर्शनेन रोगस्वरूपत: चिकित्सावेदिनः कुशला:-स्ववितर्काच्चिकित्सादिप्रवीणाः, 'वाहियाणं ति व्याधिताना विशिष्टचित्तपीडावतां शोकादिविप्लुतचित्तानामित्यर्थः अथवा विशिष्टा आधिर्यस्मात् स व्याधि:- स्थिररोग: कुष्ठादिस्तद्वतां ग्लानानां-क्षीणहर्षाणामशक्तानामित्यर्थ: रोगितानां
सञ्जातज्वरकुष्ठादिरोगाणामाशुधातिरोगाणां वा 'ओसह'मित्यादि औषधं-एकद्रव्यरूपं भैषज-द्रव्यसंयोगरूपं अथवा औषधं-एकानेकद्रव्यरूपं भैषजं तु-पथ्यं भक्तं N तु- भोजनमात्र प्रतिचारककर्म प्रतिचारकत्वं 'अलंकारियसहति नापितकर्मशाला ५ ।'
॥२२२ ॥
EVRAN
Page #223
--------------------------------------------------------------------------
________________
र 'विसज्जिएत्यादि विसृष्टस्वेदजल्लमलपरिश्रमनिद्राक्षुत्पिपासाः तत्र जल्लोऽस्थिरो मालिन्यहेतुर्मलस्तु स एव कठिनी-भूत इति, 'रायगिहे'त्यादि घाराजगृहविनिर्गतोऽपि चात्र बहुजन: किं ते' त्ति किं तद् यत्करोति?, उच्यते - जलरमणै:-जलक्रीडाभि: विविधमज्जन:- बहुप्रकारस्नानै: कदलीनां च लतानां चES
गृहकैः कुसुमश्रस्तरैः अनेकशकुनिगणरुतैश्च रिभितै:-स्वरघोलनावद्भिर्मधुरैरित्यर्थ: सकुलानि यानि तानि तथा तेषु पुष्करणीवनखण्डलक्षणेषु पञ्चसु वस्तुष्विति ॥२२३॥
प्रक्रम: 'संतुयट्टो य' त्ति शयित; 'साहेमाणो यत्ति प्रतिपादयन् 'गमयत्ति पूर्वोक्तः पाठः६ । 'सायासोक्खं ति सातात् सातवेदनीयोदयात् सौख्यं-सुखं ७ ॥ सूत्रं १००॥
तते णं तस्स नंदस्स मणियारसेहिस्स अन्नया कयाई सरीरगंसि सोलस रोयायंका पाउन्मूया तंजहा “सासे कासे जरे दाहे, कुच्छिसूले भगंदरे ६ । अरिसा अजीरए दिट्ठिमुद्धसूले अगारए १० ॥१।अच्छिवेयणा कन्नवेयणा कंडू दउदरे कोढे?। तते णं से णंदे मणियारसेट्ठी सोलसहिरोयायंकेहिं अभिभूते समाणे कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-गच्छह णं तुब्मे देवाणुप्पिया! रायगिहे सिंघाडग जाव पहेसु महया सद्देणं उग्रोसेमाणा २ एवं वयासी-एवं खलु देवाणुप्पिया! णंदस्स मणियारसेट्ठिस्स सरीरगंसि सोलस रोयायंका पाउन्मूता तंजहा - 'सासे जाव कोढे' तं जो णं इच्छति देवाणुप्पिया! वेज्जो वा वेज्जपुत्तो वा जाणुओ वा २ कुसलो वा २ नंदस्स मणियारस्स तेसिं च णं सोलसहं रोयायंकाणं एगमवि रोयायंकं उवसामेत्तए तस्स णं देवाणुप्पिया! मणियारे विउलं अत्थसंपदाणं दलयतित्तिकट्ट दोच्चपि तच्चपि घोसणं घोसेह २ पच्चप्पिणह तेवि तहेव पच्चप्पिणंति १।
तते णं रयिगहे इमेयारूवं घोसणं सोच्चा णिसम्म बहवे वेज्जा य वेज्जपुत्ता य जाव कुसलपुत्ता य सत्थ-कोस-हत्थगया य कोसग - पाय-हत्यगया य सिलियाहत्थगया य गुलियाहत्थगया य ओसहभेसज्जहत्थगया य सएहिं २ गिहेहितो निक्खमंति २ रायगिह मज्झमझेणं जेणेव णंदस्स मणियारसेट्ठिस्स गिहे तेणेव उवागच्छन्ति २णंदस्स सरीरं पासंति, तेसिं रोयायंकाणं णियाणं पुच्छंति णंदस्स मणियारस्स बहूहिं उव्वलणेहि य उव्वट्टणेहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि य सेयणेहि य अवदहणेहि य अवण्हाणेहि य अणुवासणेहि य ॥२२३॥ वत्थिकम्मेहि य निरूहेहि य सिरावेहेहि य तच्छणाहिय पच्छणाहि य सिरावेढेहि य तष्पणाहि य पुढवाएहि य छल्लीहि य वल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुप्फेहि य फलेहि य बीएहि य सिलि-(ला)याहि य गुलियाहि य ओसहेहि य मेसज्जेहि इच्छंति तेसिं सोलसण्हं रोयायंकाणं एगमवि रोयायंकं उवसामित्तए, नो चेवणं संचाएंति उवसामेत्तए, तते णं ते बहवे वेज्जा य६ जाहे नो संचाएंति तेसिं सोलसण्हं रोगाणं एगमवि रोगायंकं उवसमितिए ताहे संता तंता जाव पडिगया २।
Page #224
--------------------------------------------------------------------------
________________
अ.९
ताधर्म
कथाइम
रक्षितचलन
२२४॥
तते णं नंदे तेहिं सोलसेहिं रोयायंकेहिं अभिभूते समाणे णंदापोक्खरणीए मुच्छिए ४ तिरिक्खजोणिएहिं निबद्धाउते बद्धपएसिए अट्टदुहट्टवसट्टे कालमासे कालं किच्चा नंदाए पोक्खरणीए दद्दरीए कुच्छिसि दद्दरत्ताए उववन्ने । तए णं णंदे दद्दरे गब्भाओ विणिम्मुक्के समाणे उम्मुक्क-बालभावे विनाय - परिणयमित्ते जोव्वणग-मणुपत्ते णंदाए पोक्खरणीए अभिरममाणे २ विहरति , तते णं णंदाए पोक्खरणीए बहू जणे ण्हायमाणो य पियइ य पाणियं च संवहमाणो अन्नमन्नस्स एवमातिक्खति ४ धन्ने णं देवाणुप्पिया ! णंदे मणियारे जस्स णं इमेयारूवा गंदा पुक्खरणी चाउक्कोणा जाव पडिरूवा जस्स णं पुरथिमिल्ले वणसंडे चित्तसभा अणेगखंभसयसंनिविट्ठा तहेव चत्तारि सहाओ जावजम्मजीवियफले, ततेणं तस्स दडुरस्सतं अभिक्खणं २ बहुजणस्स अंतिए एयमढे सोच्चा णिसम्म इमेयारूवे अब्भत्थिए ६-से कहिं मन्ने मए इमेयारूवे सद्दे णिसंत-पुव्वेत्तिकट्ट सुभेण परिणामेणं जाव जाइसरणे समुप्पन्ने, पुव्वजाति सम्मं समागच्छति, तते णं तस्स दद्दरस्स इमेयारूवे अब्भत्थिए पत्थिए मणोगए सैकप्पे समुष्पजित्था एवं खलु अहं इहेव रायगिहे नगरे णंदे णाम मणियारे अड्डे ३।
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे, तएणं समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइए सत्तसिक्खावइए जाव पडिवन्ने, तए णं अहं अन्नया कयाई असाहुदंसणेण य जाव मिच्छत्तं विप्पडिवन्ने, तए णं अहं अन्नया कयाई गिम्हे कालसमयंसि जाव उपसंपज्जिता णं विहरामि, एवं जहेव चिंता आपुच्छणा नंदापुक्खरिणी वणसंडा सहाओ तं चेव सव्वं जाव नंदाए पुक्खरणीए दद्दरीए कुच्छिसि दद्दरत्ताए उववन्ने, तं अहो णं अहं अहन्ने अपुन्ने अकयपुन्ने निग्गंथाओ पावयणाओ नढे भट्ठे परिब्भटे तं सेयं खलु ममं सयमेव पुवपडिवन्नातिं पंचाणुव्वयांति सत्तसिक्खावयाति उवसंपज्जित्ताणं विहरित्तए, एवं संपेहेतिर पुव्वपडिवन्नातिं पंचाणुव्बयाई सत्तसिक्खावयाई आरुहेति २ इमेयारूवं अभिग्गहं अभिगिण्हति कप्पड़ में जावजीवं छटुंछद्रेणं अणिक्खित्तेणं अप्पाणं भावमाणस्स विहरित्तए, छट्ठस्सवि य णं पारणगंसि कप्पड़ मे गंदाए पोक्खरणीए परिपेरतेसु फासुरण ण्हाणोदएणं उम्मद्दणोलोलियाहि य वित्ति कप्पेमाणस्स विहरित्तए, इमेयारूवं अभिग्गहं अभिगेण्हति जावज्जीवाए छटुंछट्टेणं जाव विहरति ४।।
तेणं कालेण२ अहं गोयमा! गुणसिलए समोसढे परिसा निग्गया, तएणं नंदाए पुक्खरिणीए बहुजणोण्हायमाणो पाणियं च संवहमाणो य अन्नमन्नं एवं वयासी जाव समणे ३ इहेव गुणसिलए चेइए, तं गच्छामो णं देवाणुप्पिया समोसढे समणं भगवं महावीरं वंदामो जाव पज्जुवासामो, एयं मे इह भवे परभवे य हियाए जाव अणुगामियत्ताए भविस्सइ, तए णं तस्स दद्दरस्स बहुजणस्स अंतिए एयमढे सोच्चा
म
I॥२२४॥
Page #225
--------------------------------------------------------------------------
________________
॥२२५ ॥
निसम्म हट्ठ २ धायाहयकलंबुगंपिव समुससियरोमकूवे अयमेयारूवे अन्भत्थिए ५ समुष्पज्जित्था-एवं खलु समणे भगवं महावीरे इहेव गुणसिलए चेइए समोसढे तं गच्छामि णं वंदामि णं जाव पज्जुवासामि एवं संपेहेति २ णंदाओ पुक्खरणीओ सणीयं २ उत्तरइ जेणेव रायमग्गे तेणेव उवागच्छति २ ताए उक्किठाए ५ दद्दरगईए वीतिवयमाणे जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए, इमं च णं सेणिए राया भंभसारे ण्हाए कयकोउय-मंगलपायच्छित्ते जाव सव्वालंकारविभूसिए हत्थिखंधवरगए सकोरंट - मल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धव्वमाणीहिं हयगयरह- जोह-कलियाए महया भडचडगर-आसवाहणियाए चाउरंगिणीए सेणाए सद्धि संपुरिवुडे मम पायवंदते हव्वमागच्छति ५।
तते णं से दद्दरे सेणियस्स रन्नो एगेणं आसकिसोरएणं वामपाएणं अक्कंते समाणे अंतनिग्यातिए कते यावि होत्था, तते णं से दद्दरे अत्थामे अवले अवीरिए अपुरिसकार - परक्कमे अधारणिज्ज - मित्तकट्ट एर्गतमवक्कमति २ करयल - परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी-नमोऽत्थु णं जाव संपत्ताणं नमोऽत्थु णं मम धम्मायरियस्स जाव संपाविउकामस्स पुब्बिपिय णं मए समणस्स भगवतो महावीरस्स अंतिए थूलए पाणातिवाए पच्चक्खाए जाव थूलए परिग्गहे पच्चक्खाए, तं इयाणिपि तस्सेव अंतिए सव्वं पाणातिवायं पच्चक्खामि जाव सव्वं परिग्गहं पच्चक्खामि, जावजीवं सव्वं असणं ४ पच्चक्खामि जावजीवं जंपिय इमं सरीरं इटुं कंतं जाव मा फुसंतु एयपि णं चरिमेहिं ऊसासनीसासेहिं वोसिरामित्तिकट्ट, तए णं से दद्दरे कालमासे कालं किच्चा जाव सोहम्मे कप्पे दद्दरवडिंसए विमाणे उववायसभाए दद्दरदेवत्ताए, उववन्ने, एवं खलु गोयमा! दद्दरेणं सा दिव्वा देविड़ी लद्धा३ । दद्दरस्स णं भंते ! देवस्स केवतिकालं ठिई पण्णत्ता? गोयम! चत्तारि पलिओवमाइं ठिती पन्नत्ता से णं दद्दरे देवे महाविदेहे वासे सिज्झिहिति बुझिहिति जाव अंतं करेहिइ । एवं खलु समणेणं भगवया महावीरेणं तेरसमस्स नायज्झयणस्स अयम? पण्णत्तेत्तिबेमि ६ ॥ सूत्रं १०१॥ तेरसमं णायज्झयणं समत्तं ॥ १३ ॥
'सासे'त्यादि श्लोक: प्रतीतार्थ; नवरं, 'अजीरए'त्ति आहारपरिणति: 'दिट्ठीमुद्धसूले'त्ति दृष्टिशूल-नेत्रशूलं मूर्द्धशूलं - मस्तकशूलं, अकारए'त्ति भक्तद्वेष: कि 'अच्छिवेयणे'त्यादि श्लोकातिरिक्तं, 'कंडु'त्ति खर्जु; 'दउदरे'त्ति दकोदरं जलोदरमित्यर्थः १ । E 'सत्थकोसे'त्यादिशस्त्रकोश:-क्षुरनखरदनादिभाजनं सहस्ते गत:-स्थितो येषां ते तथा,एवं सर्वत्र,नवरं शिलिका-किराततिक्तकादितृणरूपा: प्रततपाषाणरूपा
वा शस्त्रतीक्ष्णीकरणार्था; तथा गुटिका - द्रव्यसंयोगनिष्पादित-गोलिका: ओषधभेषजे तथैव 'उव्वलणेही'त्यादि उद्वेलनानि - देहोपलेपनविशेषा: यानि च
॥२२५ ॥
Page #226
--------------------------------------------------------------------------
________________
अ.९
चलन
नई देहाद्धस्तामर्शनेनापनीयमानानि मलादिकमादायोद्वलंतीति उद्वर्तनानि - तान्येव विशेषस्तु लोकरूढिसमवसेय इति, स्नेहपानानि- द्रव्यविशेषपक्वघृतादि-पानानि । को वमनानि च प्रसिद्धानि विरेचनानि-अधोविरेका: स्वेदनानि- सप्तधान्यकादिभि:अवदहनानि - दम्भनानि अपस्नानानि-स्नेहापनयनहेतुद्रव्यसंस्कृतजलेन स्नानानि । ॐ अनुवासना:- चर्मयंत्रप्रयोगेणापानेन जठरे तैलविशेषप्रवेशनानि बस्तिकर्माणि - चर्मवेष्टनप्रयोगेण शिरःप्रभृतीनां स्नेहपूरणानि गुदे वा वादिक्षेपणानिक
निरुहा-अनुवासना एवं केवलं द्रव्यकृतो विशेष: शिरोवेधा - नाडीवेधनानि रुधिरमोक्षणानीत्यर्थ: तक्षणानि - त्वच: क्षुरप्रादिना तनूकरणानि प्रक्षणानि - हस्वानि र त्वचो विदारणानि शिरोबस्तय:-शिरसि बद्धस्य चर्मकोशस्य संस्कृततैलापूरलक्षणा, प्रागुक्तानि बस्तिकर्माणि सामान्यानि अनुवासना निरुहशिरोबस्तयस्तु तद्भेदाः का
तर्पणानि-स्नेहद्रव्यविशेषैर्वृहणानि पुटपाका: कुष्ठिकानां कणिकावेष्टितानामग्निना पचनानि अथवा पुटपाका: - पाकविशेषनिष्पन्ना औषधविशेषा: छल्लयो - धुर रोहिणीप्रभृतयः वल्ल्यो- गुडूचीप्रभृतयः कन्दादीनि प्रसिद्धानि, ऐतैरिच्छन्ति एकमपि रोगमुपशमयितुमिति २ । कई निबद्धाउए'त्ति प्रकृतिस्थित्यनुभागबन्धापेक्षया 'बंधपएसएत्ति प्रदेशबन्धापेक्षयेति ३। 'अंतनिग्घाइए'त्ति निर्घातितान्त; 'सव्वं पाणाइवायं
पच्चक्खामि' इत्यनेन यद्यपि सर्वग्रहणं तथापि तिरश्चां देशविरतिरेव, इहार्थे गाथेर “तिरियाणं चारित्तं निवारियं अह य तो पुणो तेसिं। सुव्वइ बहुयाणपिहु महव्वयारोहणं समए ॥१॥ न महव्वयसम्भावेवि
चरणपरिणामसम्भवो तेसिं । न बहुगुणाणंपिजओ केवलसंभूइपरिणामो ॥२॥' इति [तिरश्चां चारित्रं निवारितं, अथ च तहा पुनस्तेषाम् श्रूयते बहूनामपि महाव्रतारोपणं समये ॥१॥न महाव्रतसद्भावेऽपि चरणपरिणामसंभवस्तेषां । बहुगुणानामपि न यत: केवलसंभूतिपरिणाम: ॥२॥] । इह यद्यपि सूत्रे उपनयो नोक्तः तथाऽप्येवं द्रष्टव्य: - “संपन्नगुणोवि जओ सुसाहुसंसग्गिवज्जिओ पायं । पावइ गुणपरिहाणी दद्दरजीवोव्व मणियारो। ॥१॥ [संपन्नगुणोऽपि यत:
सुसाधुसंसर्गवर्जित: प्राय: । प्राप्नोति गुणपरिहाणिं दर्दुरजीव इव मणिकारः ॥१॥]त्ति, अथवा-तित्थयरवणंदणत्यं चलिओ भावेण पावए सग्गं । जह दद्दरदेवेणं पर Eg पत्तं वेमाणियसुरत्तं ॥२॥' [तीर्थकरवन्दनार्थ चलितो भावेन प्राप्नोति स्वर्गम्। यथा दर्दुरदेवेन प्राप्तं वैमानिकसुरत्वम् ॥१॥] त्ति ॥ सूत्रं १०१ ॥
त्रयोदशज्ञातविवरणं समाप्तम् ॥१३॥
॥२२६ ॥
Page #227
--------------------------------------------------------------------------
________________
॥१४॥ अथ तेतलिपुत्रनाम चतुर्दशज्ञातम्॥
००००००
२२७॥
अथ चतुर्दशज्ञातं विवियते - अस्य चायं पूर्वेणं सहाभिसम्बन्धः पूर्वस्मिन् सतां गुणानां सामग्र्यभावे हानिरुक्ता, इह तु तथाविधसामग्रीसद्भावे र ईगुणसम्पदुपजायते इत्यभिधीयते, इत्येवंसम्बद्धमिदम्।।
__ जति णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं तेरसमस्स नायज्झयणस्स अयमढे पण्णत्ते, चोद्दसमस्स णं भंते? नायज्झयणस्स समणेणं जाव संपत्तेणं के अढे पन्नत्ते?, एवं खलु जंबू! तेणं कालेणं २ तेयलिपुरं नाम नगर पमयवणे उज्जाणे कणगरहे राया, तस्स णं कणगरहस्स पउमावती देवी, तस्स णं कणगरहस्स तेयलिपुत्ते णामं अमच्चे सामदंडभेयउवप्पयाणनीइ-सुपउत्तनय-विहण्णू विहरइ, तत्थ णं तेयलिपुरे कलादे नाम मूसियारदारए होत्था अड्डे जाव अपरिभूते, तस्स णं भद्दा नाम भारिया, तस्स णं कलायस्स मूसियार-दारयस्स धूया भद्दाए अत्तया पोट्टिला नामंदारिया होत्था रूवेण जोव्वणेण य लावन्नेण उक्किट्ठा २, तते णं पोट्टिला दारिया अन्नदा कदाइ पहाता सव्वालंकारविभूसिया चेडिया-चक्कवाल-संपरिवुडा उप्पिं पासाय-वरगया आगासतलगंसि कणगमएणं तिंदूसएणं कीलमाणी २ विहरति, इमं च णं तेयलिपुत्ते अमच्चे ण्हाए आसखंधवरगए महया भडचडगर-आस-वाहणियाए णिज्जायमाणे कलायस्स मूसियारदारगस्स गिहस्स अदूरसामंतेणं वीतिवयति १।
तते णं से तेयलिपुत्ते मूसियारदारगगिहस्स अदूरसामंतेणं वीतीवयमाणे २ पोट्टिलं दारियं उप्पि पासाय वरगयं आगासतलगंसि कणगतिदूसएणं कीलमाणीं पासति २ पोट्टिलाए दारियाए रूवे य ३ जाव अज्झोववन्ने कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-एस णं देवाणुप्पिया! कस्स दारिया किनामधेज्जा?, तते णं कोडुंबियपुरिसे तेयलिपुत्तं एवं वदासी-एस णं सामी! कलायस्स मूसियारदारयस्स धूता भद्दाए अत्तया पोट्टिला नामंदारिया रूवेण य जाव सरीरा, तते णं से तेयलिपुत्ते आसवाहणियाओ पडिनियत्ते समाणे अभितरट्ठाणिज्जे पुरिसे सद्दावेति २ एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! कलादस्स मूसियारदारयस्स धूयं भद्दाए अत्तयं पोट्टिलं दारियं मम भारियत्ताए
॥२२७॥
Page #228
--------------------------------------------------------------------------
________________
ताधर्म
उपनयः
२२८॥
वरेह, तते णं ते अब्भंतहाणिज्जा पुरिसा तेतलिणा एवं वुत्ता समाणा हट्ठ तुट्ठ जाव हियया करयल जाव कट्ट तहत्ति पडिसुणंति २ जेणेव कलायस्स मूसियारदारयस्स गिहे तेणेव उवागया, तते णं से कलाए मूसियारदारते तेयलिपुत्त-पुरिसे एज्जमाणे पासति २ हट्ठ-तुढे आसणाओ अन्भुटेति र सत्तट्ठपदातिं अणुगच्छति २ आसणेणं उवणिमंतेति २ आसत्ये वीसत्थे सुहासणवरगए एवं वयासी-संदिसंतु णं देवाणुप्पिया! किमागमणपओयणं?, तते णं ते अभितरवाणिज्जा पुरिसा कलायमूसियारदारयं एवं वयासी-अम्हे णं देवाणुप्पिया! तव धूयं भद्दाए अत्तयं पोट्टिलं दारियं तेयलिपुत्तस्स भारियत्ताए वरेमो, तं जति णं जाणसि देवाणुप्पिया! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिज्जउ णं पोट्टिला दारिया तेयलिपुत्तस्स, ता भण देवाणुप्पिया! किं दलामो सुक्कं?२। । ___ तते णं कलाए मुसियारदारए ते अभिमतरट्ठाणिज्जे पुरिसे एवं वदासी-एस चेव णं देवाणुप्पिया! मम सुंक्के जन्नं तेतलिपुत्ते मम दारियानिमित्तेणं अणुग्गहं करेति, ते अमितर-ठाणिज्जे पुरिसे विपुलेणं असण-पाण-खाइम-साइमेणं पुष्फवत्थगंध-मल्लालंकारेणं सक्कारेइ, सम्माणेइ २ पडिविसज्जेइ तए णं कलायस्सवि मूसियारदारयस्स गिहाओ पडिनिक्खमइ २ जेणेव तेयलिपुत्ते अमच्चे तेणेव उवागच्छति २ तेतलिपुत्तं अमच्चं एयमटुं निवेयंति, तते णं कलादे मूसियदारए अन्नया कयाई सोहणंसि तिहि-नक्खत्त-मुहुत्तंसि पोट्टिलं दारियं ण्हायं सव्वालंकारभूसियं सीयं दुरूहेइ २ त्ता मित्तणाइनियय-सजण-संबंधि-परिजणस्स सद्धि संपरिवुडे सातो गिहातो पडिनिक्खमति २ सव्विड्डीए तेयलीपुरं मझमझेणं जेणेव तेतलिस्स गिहे तेणेव उवागच्छति २ पोट्टिलं दारियं तेतलिपुत्तस्स सयमेव भारियत्ताए दलयति, तते णं तेतलिपुत्ते पोट्टिलं दारियं भारियत्ताए उवणीयं पासति २ पोट्टिलाए सद्धिं पट्टयं दुरूहति २ सेतापीतएहि कलसेहि अप्पाणं मज्जावेति २ अग्गिहोमं करेति २ पाणिग्गहणं करेति २ पोट्टिलाए भारियाए मित्तणाति जाव परिजणं विपुलेणं असण-पाण-खातिम-सातिमेणं पुप्फवस्थगंधमल्लालंकारेणं जाव पडिविसज्जेति । तते णं से तेतलिपुत्ते पोट्टिलाए भारियाए अणुरत्ते अविरत्ते उरालाई जाव विहरति ३ ॥सूत्रं १०२॥
सर्वं सुगम, नवरं 'कलाए'त कलादो नाम्ना मूषिकारदारक इति पितृव्यपदेशेनेति १ । 'अभित्तरठाणिज्जे'त्ति आभ्यन्तरानाप्तानित्यर्थ: २ ॥सूत्रं १०२ ॥ तते णं से कणगरहे राया रज्जे यरडे य बले य वाहणे य कोसे य कोट्ठागारे य अंतेउरे य मुच्छिते ४ जाते २ पुत्ते वियंगेति, अप्पेगइयाणं
I॥२२८॥
Page #229
--------------------------------------------------------------------------
________________
॥२२९ ॥
हत्थंगुलियाओ छिंदति अप्पेगइयाणं हत्थंगुट्ठए छिंदति एवं पायंगुलियाओ पायंगुट्ठएवि कन्नसक्कुलीएवि नासापुडाई फालेति अंगमंगाति वियंगेति, तते णं तीसे पउमावतीए देवीए अन्नया पुव्वरत्तावरत्तकालसमयंसि अयमेयारूवे अब्भतिथए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-एवं खलु कणगरहे राया रज्जे य जाव पुत्ते वियंगेति जाव अंगमंगाई वियंगेति, तं जति अहं दारयं पयायामि सेयं खलु ममं तं दारगं कणगरहस्स रहस्सियं चेव सारक्खमाणीए संगोवेमाणीए विहरित्तएत्तिकट्टु एवं संपेहेति २ तेयलिपुत्तं अमच्चं सद्दावेति २ एवं वयासी एवं खलु देवाणुप्पिया ! कणगरहे राया रज्जे य जाव विथंगेति तं जति णं अहं दैवाणुप्पिया ! दारगं पयायामि तते गं तुमं कणगरहस्स रहस्सियं चेय अणुपुव्वेणं सारक्खमाणे संगोवेमाणे संवहि, तते णं से दारए उम्मुक्कबालभावे जोव्वणगमणुप्पत्ते तव य मम य भिक्खाभायणे भविस्सति, तते णं से तेयलिपुत्ते पउमावतीए एयमट्टं पडिसुणेति २ पडिगए १ ।
तते णं पउमावती य देवी पोट्टिला य अमच्ची सममेव गब्धं गेण्हति सममेव परिवहति, तते णं सा पडमावती नवण्हं मासाणं जाव पियदंसणं सुरूवं दारगं पयाया, जं रर्याणि च णं पउमावती दारयं पयाया, तं स्यणि च णं पोट्टिलावि अमच्ची नवण्हं मासाणं विणिहायमावन्नं दारियं पयाया, तते णं सा पउमावती देवी अम्मधाइं सद्दावेति २ एवं वयासी- गच्छाहि णं तुमे अम्मो ! तेयलिगिहे तेयलिपुत्तं रहस्सिययं (रहस्सियं) चेव सद्दावेहि, तते णं सा अम्मधाई तहत्ति पडिसुणेति २ अंतेडरस्स अवद्दारेणं निग्गच्छति २ जेणेव तेयलिस्स गिहे जेणेव तेयलिपुत्ते तेणेव उवागच्छति २ करयल जाव एवं वदासी एवं खलु देवाणुप्पिया ! पउमावती देवी सद्दावेति २ ।
तणं यत् अम्मधातीए अंतीए एयम सोच्चा हट्ट २ अम्मधातीए सद्धिं सातो गिहाओ णिग्गच्छति २ अंतेउरस्स अवद्दारेणं रहस्सियं चेव अणुपविसति २ जेणेव पउमावती तेणेव उवागच्छति करयल जाव एवं वयासी-संदिसंतु णं देवाणुप्पिया ! जं मए कायव्वं ?, तते णं पउमावती तेयलीपुत्तं एवं वयासी एवं खलु कणगरहे राया जाव वियंगेति अहं च णं देवाणुप्पिया ! दारगं पयाया तं तुमं णं देवाप्पिया ! तं दारगं गेहाहि जाव तव मम य भिक्खाभायणे भविस्सतित्तिकट्ट तेयलिपुत्तं दलयति, तते णं तेयलिपुत्ते पउमावतीए हत्थातो दारगं गेहति उत्तरिज्जेणं पिहेति २ अंतेउरस्स रहस्सियं अवदारेणं निग्गच्छति २ जेणेव सए गिहे जेणेव पोट्टिला भारिया तेणेव उवागच्छति २ पोट्टिलं एवं वयासी-एवं खलु देवाणुप्पिया ! कणगरहे राया रज्जे य जाव वियंगेति अयं च णं दारए कणगरहस्स पुत्ते पउमावईए अत्तए तेणं तुमं देवाणुप्पिया ! इमं दारगं कणगरहस्स रहस्सियं चेव अणुपुव्वेणं सारक्खाहि य संगोवेहि य संवड्डेहि य, तते णं एस दा
॥२२९ ।।
Page #230
--------------------------------------------------------------------------
________________
र
ताधर्मथाइम्
अ.९ जिनपालित
स्वैर्य सू. ९३-९४-९
२३०
उम्मुक्कबालभावे तव य मम य पउमावतीए य आहारे भविस्सतित्तिकट्ट पोट्टिलाए पासे णिक्खिवति पोट्टिलाओ पासाओ तं विणिहायमावन्नियं दारियं गेण्हति २ उत्तरिज्जेणं पिहेति २ अंतेउरस्स अवद्दारेण अणुपविसति २ जेणेव पउमावती देवी तेणेव उवागच्छति २ पउमावतीए देवीए पासे ठावेति २ जाव पडिनिग्गते ३।
तते णं तीसे पउमावतीए अंगपडियारियाओ पउमावइं देविं विणिहायमावन्नियं च दारियं पयायं पासंति २ त्ता जेणेव कणगरहे राया तेणेव उवागच्छति २ ता करयल जाव एवं वयासी-एवं खलु सामी ! पउमावती देवी मइल्लियं दारियं पयाया, तते णं कणगरहे राया तीसे मइल्लियाएदारियाए नीहरणं करेति बहूणि लोइयाइं मयकिच्चाई करेति कालेणं विगयसोए जाते, तते णं से तेतलिपुत्ते कल्ले कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-खिप्पामेव चारगसोहणं जाव ठितिपडियं जम्हा णं अम्हं एस दारए कणगरहस्स रज्जे जाए तं होउ णं दारए नामेणं कणगज्झए जाव भोगसमत्थे जाते ४॥ सूत्रं १०३ ॥
ततेणं सा पोट्टिला अन्नया कयाई तेतलिपुत्तस्स अणिट्ठा५ जाया यावि होत्था णेच्छइ य तेयलिपुत्ते पोट्टिलाए नामगोत्तमवि सवणयाए, किं पुण दरिसणं वा परिभोगं वा?, तते णं तीसे पोट्टिलाए अन्नया कयाई पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे ५ जाव समुष्पज्जित्था-एवं खलु अहं तेतलिस्स पुदिव इट्ठा५ आसि इयाणिं अणिट्ठा ५ जाया, नेच्छइ य तेयलिपुत्ते मम नाम जाव परिभोगं वा ओहयमणसंकप्पा जाव झियायति, तए णं तेतलिपुत्ते पोट्टिलं ओहयमणसंकप्पं जाव झियायमाणं पासति २ एवं वदासी-मा णं तुमं देवाणुप्पिया! ओहयमणसंकप्पा जाव झियाहह, तुम णं मम महाणसंसि विपुलं असणं ४ उवक्खडावेहि २ बहूणं समणमाहण जाव वणीमगाणं देयमाणी य दवावेमाणी य विहराहि १।
तते णं सा पोट्टिला तेयलिपुत्तेणं एवं वुत्ता समाणा हट्ठ-तुद्वा जाव तेयलिपुत्तस्स एयमटुं पडिसुणेति २ कल्लाकल्लि महाणसंसि विपुलं असण ४ जाव दवावेमाणी विहरति ३ ॥ सूत्रं १०४॥
तेणं कालेणं २ सुव्वयाओ नामं अज्जाओ ईरियासमिताओ जाव गुत्तबंभयारिणीओ बहुस्सुयाओ बहुपरिवाराओ पुव्वाणुपुचि जेणामेव तेयलिपुरे नयरे तेणेव उवागच्छंति २ अहापडिरूवं उग्गहं उग्गिण्हंति २ संजमेण तवसा अप्पाणं भावेमाणिओ विहरंति, ततेणं तासिं सुव्बयाणं अज्जाणं एगे संघाडए पढमाए पोरसीए सज्झायं करेति जाव अडमाणीओ तेतलिस्स गिह अणुपविट्ठाओ, तते णं सा पोट्टिला ताओ अज्जाओ
॥२३०॥
Page #231
--------------------------------------------------------------------------
________________
॥२३१
एज्जमाणीओ पासति २ हट्ठ-तट्ठा जाव आसणाओ अन्भवति २ वंदति नमंसति २ विपुलं असण ४ पडिलाभेति २ एवं वयासी-एवं खलु अहं अज्जाओ! तेयलिपुत्तस्स पुदि इट्ठा ५ आसी इयाणि अणिट्ठा ५ जाव दंसणं वा परिभोगं वा तिकट्ट, ओहयमणसंकप्पा करयल पल्हत्थमुही अट्टज्झाणोवगया झियायइ तं तुब्भे णं अज्जातो सिक्खियाओ बहुनायाओ बहुपढियाओ बहूणि गामागर जाव आहिंडह बहूणं राईसर जाव गिहातिं अणुपविसह, तं अस्थि याई भे अज्जाओ ! केइ कहंचिचुन्नजोए वा मंतजोगे वा कम्मणजोए वा कम्मजोए वा हियउड्डावणे वा काउड्डावणे वा आभिओगिए वा वसीकरणे वा कोउयकम्मे वा भूइकम्मे वा मूले कंदे छल्ली वल्ली सिलिया वा गुलिया वा ओसहे वा भेसज्जे वा उवलद्धपुव्वे जेणाहं तेयलिपुत्तस्स पुणरवि इट्ठा ५ भवेज्जामि १।
तते णं ताओ अज्जाओ पोट्टिलाए एवं वुत्ताओ समाणीओ दोवि कन्ने ठाइंति २ पोट्टिलं एवं वदासी-अम्हे णं देवाणुप्पिया! समणीओ निग्गंथीओ जाव गुत्तबंभचारिणीओ नो खलु कप्पइ अम्हे एयप्पयारं कन्नेहिवि णिसामेत्तए, किमंग पुण उवदिसित्तए वा आयरित्तए वा?, अम्हे णं तव देवाणुप्पिया ! विचित्तं केवलिपन्नत्तं धर्म पडिकहिज्जामो, तते णं सा पोट्टिला ताओ अज्जाओ एवं वयासी-इच्छामि णं अज्जाओ!
तुम्हं अंतिए केवलिपन्नत्तं धम्म निसामित्तए, तते णं ताओ अज्जाओ पोट्टिलाए विचित्तं धम्म परिकहेंति, तते णं सा पोट्टिला धम्म सोच्चा निसम्म हट्ठ जाव एवं वयासी-सद्दहामिणं अज्जाओ! निग्गंथं पावयणं जाव से जहेयं तुब्मे वयह, इच्छामिणं अहं तुब्मं अंतिए पंचाणुव्वयाई जाव धम्म पडिवज्जित्तए, अहासुहं तए णं सा पोट्टिला तासिं अज्जाणं अंतिए पंचाणुव्वइयं जाव धम्म पडिवज्जइ ताओ अज्जाओ वंदति नमंसति २ पडिविसज्जेति, तए णं सा पोट्टिला समणोवासिया जाया जाव पडिलाभेमाणी विहरइ २॥सूत्रं १०५॥
वियंगेइत्ति व्यङ्गयति विगतकर्णनाशाहस्ताद्यङ्गान् करोतीत्यर्थ; 'विइंतेति'त्ति विकृतन्तति छिनत्तीत्यर्थ;, 'संरक्खमाणीय'त्ति संरक्षन्त्या: आपदः सङ्गोपयन्त्याः प्रच्छादनत: 'भिक्खाभायणे'त्ति भिक्षाभाजनमिव भिक्षाभाजनं तदस्माकं भिक्षोरिव निर्वाहकारणमित्यर्थ:३।
'पढमाए पोरुसीए सज्झाय' मित्यादौ यावत्करणादिदं द्रष्टव्यं- 'बीयाए पोरिसीए झाणं झियायइ तईयाए पोरिसिए अतुरियमचवलमसंभंते मुहपोत्तियं का पडिलेहेइ भायणवत्थाणि पडिलेहेइ भायणाणि पमज्जइ भायणाणि उग्गाहेइ २ जेणेव सुव्वयाओ अज्जाओ तेणेव उवागच्छन्ति २ सुव्वयाओ अज्जाओ वंदन्ति SS श नमंसन्ति २ एवं वयासी-इच्छामो णं तुब्भेहिं अब्भणुनाएतेयलिपुरे नयरे उच्चनीयमज्झिमाइंकुलाइंघरसमुयाणस्स भिक्खायरियाए अडित्तए अहासुहं देवाणुप्पिया ! पद्ध
॥२३१॥
Page #232
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाङ्गम्
||२३२ ॥
मा पडिवंधं, तए णं ताओ अज्जयाओ सुव्वयाहिं अज्जाहिं अब्भणुण्णायाओ समाणीओ सुव्वयाणं अज्जाणं अंतियाओ पडिस्सयाओ पडिनिक्खमिति अतुरियमचवलमसंभंताए गतीए जुगंतरपलोयणाए दिट्ठीए पुरओ रियं सोहेमाणीओ तेयलिपुरे नयरे उच्चनीयमज्झिमाइं कुलाई घरसमुयाणस्स भिक्खायरियं अडमाणीउत्ति गृहेषु समुदानं भिक्षा गृहसमुदानं तस्मै गृहसमुदानाय भिक्षाचर्या भिक्षानिमित्तं विचरणं अटन्त्य:- कुर्वाणा; 'अत्थि याइं भे 'त्ति आइंति-देशभाषायां भेत्ति-भवतीनां, 'चुण्णजोए'त्ति द्रव्यचूर्णानां योगः स्तम्भनादिकर्मकारी, 'कम्मणजोए 'त्ति कुष्ठादिरोगहेतु, 'कम्मजोए 'त्ति काम्ययोग: कमनीयताहेतु; 'हियउड्डावणे'त्ति हृदयोड्डापनं चित्ताकर्षणहेतु: 'काउड्डावणे'त्ति कार्याकर्षणहेतुः 'आभिओगिए'त्ति पराभिभवनहेतुः 'वसीकरणे 'त्ति वश्यताहेतुः 'कोउयकम्मे 'त्ति सौभाग्यनिमित्तं स्नपनादि 'भूइकम्मे 'त्ति मन्त्राभिसंस्कृतभूतिदानं १ ॥ सूत्रं १०५ ॥
तणं सीसे पोट्टिलाए कन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणाए अयमेयारूवे अब्भत्थिते पत्थिते मणोगते संकप्पे समुप्पज्जित्था एवं खलु अहं तेतलिपुत्तस्स पुव्विं इट्ठा ५ आसि इयाणि अणिट्ठा ५ जाव परिभोगं वा तं सेयं खलु मम सुव्वयाणं अज्जाणं अंतिए पव्वतित्तए, एवं संपेहेति २ कल्लं पाउप्पभायाए जेणेव तेतलिपुत्ते तेणेव उवागच्छति २ करयलपरिगहियं एवं वयासी एवं खलु देवाणुप्पिया ! मए सुव्वयाणं अज्जाणं अंतिए घम्मे णिसंते जाव अब्भणुन्नाया पव्वइत्तए, तते णं तेयलिपुत्ते पोट्टिलं एवं वयासी एवं खलु तुमं देवाणुप्पिए ! मुंडा (मुंडे) पव्वइया समाणी कालमासे कालं किच्चा अन्नतरेसु देवलोएसु देवत्ताए उववज्जिहिसि तं जति णं तुमं देवाप्पिया ! ममं ताओ देवलोयाओ आगम्म केवलिपन्नते धम्मे बोहिहि तोऽहं विसज्जेमि, अह णं तुमं ममं न संबोहेसि तो ते णं विसज्जेमि, ततेण सा पोट्टिला तेयलि पुत्तस्स एयमहं पडिसुणेति १ ।
तते णं तेयलिपुत्ते विपुलं असणं ४ उवक्खडावेति २ मित्तणाति जाव आमंतेइ २ जाव सम्माणेइ २ पोट्टिलं हायं जाव पुरिससहस्स-वाहणीयं सिअं दुरूहित्ता मित्तणाति जाव परिवुडे सव्विड्डिए जाव रखेणं तेतलीपुरस्स मज्झमज्झेणं जेणेव सुव्वयाणं उवस्सए तेणेव उवागच्छति २ सीयाओ पच्चोरुहति २ पोट्टिलं पुरतो कट्टु जेणेव सुव्वया अज्जा तेणेव उवागच्छति २ वंदति नम॑सति २ एवं वयासी एवं खलु देवाणुप्पिया ! मम पोट्टिला भारिया इट्ठा ५ एस णं संसारभउव्विग्गा जाव पव्वतित्तए पंडिच्छंतु णं देवाणुप्पिया ! सिस्सिणिभिक्खं दलयामि, अहासुहं मा णं पडिबंधं करेह, तते णं सा पोट्टिला सुव्वयाहिं अज्जाहिं एवं वृत्ता समाणा हट्ट जाव उत्तरपुरच्छिमे सयमेव आभरण-मल्लालंकारं ओमुयति २ सयमेव पंचमुट्ठियं लोयं करेइ २ जेणेव सुव्वयाओ अज्जाओ तेणेव उवागच्छइ २ वंदति नम॑सति २ एवं
अ. १०
चन्द्रज्ञातं सू. ९६
॥ २३२ ॥
Page #233
--------------------------------------------------------------------------
________________
।।२३३ ।।
वयासी- आलित्ते णं भंते! लोए एवं जहा देवाणंदा जाव एक्कारस अंगाई बहूणि वासाणि सामन्नपरियागं पाउणइ २ मासियाए संलेहणाए अत्ताणं झोसेत्ता स भत्ताइं अणसणाए आलोइयपडिक्कंते समाहिं पत्ता कालमासे कालं किच्चा अन्नतरेसु देवलोएसु देवत्ताए उववन्ना २ ।। सूत्रं १०६ ॥
से कणगरहे राया अन्नया कयाई कालधम्मुणा संजुत्ते यावि होत्या, तते णं राईसर जाव णीहरणं करेंति २ अन्नमन्नं एवं वयासी- एवं खलु देवाणुप्पिया ! कणगरहे राया रज्जे य जाव पुत्ते वियंगित्था, अम्हे णं देवाणुप्पिया ! रायाहीणा रायहिट्टिया रायाहीणकज्जा अयं च णं तेतली अमच्चे कणगरहस्स रन्नो सव्वद्वाणेसु सव्वभूमियासु लद्धपच्चए दिन्नवियारे सव्वकंज्जवट्टावए यावि होत्था, तं सेयं खलु अम्हं तेतलिपुत्तं अमच्चं कुमारं जातित्तएत्तिकट्टु अन्नमन्नस्स एयमठ्ठे पडिसुर्णेति २ जेणेव तेयलिपुत्ते अमच्चे तेणेव उवागच्छंति २ तेयलिपुत्तं एवं वयासी एवं खलु देवाणुप्पिया ! कणगरहे राया रज्जे य रट्ठे य जाव वियंगेइ, अम्हे य णं देवाणुप्पिया ! रायाहीणा जाव रायाहीणकज्जा, तुमं चणं देवाणुप्पिया ! कणगरहस्स रन्नो सव्वद्वाणेसु जाव रज्जधुराचिंतए, तं जड़ णं देवाणुप्पिया ! अत्थि केइ कुमारे रायलक्खणसंपन्ने अभिसेयारिहे तण्णं तुमं अम्हं दलाहि, जा णं अम्हे महया २ रायाभिसेएणं अभिसिचामो १ ।
तणं तेतलिपुत्ते तेसिं ईसरा जाव पभिइणं एतमट्टं पडिसुणेति २ कणगज्ज्ञयं कुमारं ण्हायं जाव सस्सिरीयं करेइ २ त्ता तेसिं ईसर जाव उवणेति २ एवं वयासी एस णं देवाणुप्पिया ! कणगरहस्स रन्नो पुत्ते पउमावतीए देवीए अत्तए कणगज्झए नामं कुमारे अभिसेयारिहे रायलक्खणसंपन्ने भए कणगरहस्स रन्नो रहसिययं संविड्डए, एयं णं तुब्भे महया २ रायाभिसेएणं अभिसिंचह, सव्वं च तेसिं उट्ठाण-परियावणियं परिकहेइ। तते णं ते ईसरपभिइओ कणगज्झयं कुमारं महया २ अभिसिंचंति । तते णं से कणगज्झए कुमारे राया जाए महया हिमवंत-महंतमलय-मंदिरमहिंदसारे वण्णओ जाव रज्जं पसासेमाणे विहरइ । तते णं सा पउमावती देवी कणगज्झयं रायं सद्दावेति २ एवं वयासी एस णं पुत्ता ! रज्जे जाव अंतेउरे य जाव तुमं च तेतलि
पुत्तस्स अमच्चस्स पहावेणं, तं तुमं णं तेतलिपुत्तं अमच्चं आढाहि परिजाणाहि सक्कारेहि सम्माणेहि इंतं अब्भुट्ठेहि ठियं पज्जुवासाहि वच्वंतं पडिसंसाहेहि अद्धासणेणं उवणिमंतेहि भोगं च से अणुवड्डेहि, तते णं से कणगज्झए पउमावतीए तहत्ति पडिसुणेति जाव भोगं च से वढे २ ॥ सूत्रं १०७ ॥
॥ २३३ ॥
Page #234
--------------------------------------------------------------------------
________________
अ.११
जाताधर्म
'रायाहीणा' इत्यादि राजाधीना: राज्ञो दूरेऽपि वर्तमाना राजवशवर्त्तिन इत्यर्थ; राजाधिष्ठितास्तेन स्वयमध्यासिता; राजाधीनानि-राजायत्तानि कार्याणि येषां - करते वयं राजाधीनकार्याः१ । और 'सव्वं च से उट्ठाणपरियावणिय' ति सर्वं च से-तस्य उत्थानं च-उत्पत्तिं परियापनिका च-कालान्तरं यावत् स्थितिरित्युत्थानपरियापनिकं तत्परिकथयतीति,
'वयंत पडिसंसाहेहि' त्ति विनयप्रस्तावात् वजन्तं प्रतिसंसाघय-अनुव्रज, अथवा वदन्तं प्रति संश्लाघय-साधूक्तं साध्वित्येवं प्रशंसां कुर्वित्यर्थ; भोग-वर्त्तनं २
॥ सूत्र १०७ ॥ ॥२३४॥ - तते णं से पोट्टिले देवे तेतलिपुत्तं अभिक्खणं २ केवलिपन्नते धम्मे संबोहेति, नो चेवणं से तेतलिपुत्ते संबुज्झति, तते णं तस्स पोट्टिलदेवस्स
इमेयारूवे अब्भत्थिते ५-एवं खलु कणगज्झए राया तेयलिपुत्तं आढाति जाव भोगं च संवड्डेति तते णं से तेतली अभिक्खणं २ संबोहिज्जमाणेवि धम्मे नो संबुज्झति, तं सेयं खलु कणगज्झयं तेतलिपुत्तातो विप्परिणामेत्तएत्तिकट्ट एवं संपेहेति २त्ता कणगज्झयं तेतलिपुत्तातो विप्परिणामेइ । तते णं तेतलिपुत्ते कल्लं बहाते जाव पायच्छित्ते आसखंधवरगए बहूहिं पुरिसेहिं सद्धि संपरिवुडे सातो गिहातो निग्गच्छति २ जेणेव कणगज्झए राया तेणेव पहारेत्थ गमणाए, तते णं तेतलिपुत्तं अमच्चं जे जहा बहवे राईसरतलवर जाव पभियओ पासंति ते तहेव आढायंति परिजाणंति अब्भुढेंति २ अंजलिपरिग्गहं करेंति इट्ठाहि कंताहिं जाव वग्गूहिं आलवेमाणा य संलवेमाणा य पुरतो य पिट्टतो य पासतो य मग्गतो य समणुगच्छंति, तते णं से तेतलिपुत्ते जेणेव कणगज्झए तेणेव उवागच्छति, तते णं कणगज्झए तेतलिपुत्तं एज्जमाणं पासति २ नो आढाति नो परियाणाति नो अब्भुटेति अणाढायमाणे ३ परम्मुहे संचिट्ठति, तते णं तेतलिपुत्ते कणगज्झयस्स रनो अंजलिं करेइ १। ___ तते णं से कणगज्झए राया अणाढायमाणे तुसिणीए परम्मुहे संचिट्ठति, तते णं तेतलिपुत्ते कणगज्झयं विष्परिणयं जाणित्ता भीते जाव संजातभए एवं वयासी-रुटे णं मम कणगज्झए राया, हीणे णं मम कणगज्झए राया, अव (दु) ज्झाए णं कणगज्झए, तं ण नज्जइ णं मम केणइ कुमारेण मारेहितित्तिकट्ट भीते तत्थे य जाव सणियं २ पच्चोसक्केति २ तमेव आसखंधं दुरूहेति २ तेतलिपुरं मज्झमज्झेणं जेणेव सए गिहे तेणेव पहारेत्थ गमणाए, तते णो तेयलिपुत्तं जे जहा ईसर जाव पासंति ते तहा नो आढायंति नो परियाणंति नो अब्मुटुंति नो अंजलिपरिग्गहं करेंति, इद्राहिं जाव ण संलवंति नो पुरओ य पिट्ठओ य पासओ य (मग्गतो य) समणुगच्छंति, तते णं तेतलिपुत्ते जेणेव
॥२३४॥
Page #235
--------------------------------------------------------------------------
________________
२३५ ॥
सए गिहे तेणेव उवागच्छति, जावि य से तत्थ बाहिरिया परिसा भवति, तंजहा-दासेति वा पेसेति वा भाइल्लएति वा सावि य णं नो आढाइ २, जाविय से अब्भितरिया परिसा भवति, तंजहा-पियाइ व माताति वा जाव सुण्हाति वा साविय णं वा नो आढाइ ३, २ ।
तते णं से तेतलिपुत्ते जेणेव वासघरे जेणेव सए सयणिज्जे तेणेव उवागच्छति २ सयणिज्जंसि णिसीयति २ एवं वयासी-एवं खलु अहं सयातो गिहातो निग्गच्छामि तं चेव जाव अभितरिया परिसा नो आढाति नो परियाणाति नो अब्भुटेति, तं सेयं खलु मम अप्पाणं जीवियातो वररोवित्तएत्तिकट्ट एवं संपेहेति २ तालउडं विसं आसगंसि पक्खिवति से य विसे णो संकमति, तते णं से तेतलिपुत्ते नीलुप्पल जाव असि खंधे ओहरति, तत्थवि य से धारा ओप (इ) ल्ला।
तते णं से तेतलिपुत्ते जेणेव असोगवणिया तेणेव उवागच्छति २ पासगं गीवाए बंधति २ रुक्खं दुरूहति २ पास रुक्खे बंधति २ अप्पाणं मुयति तत्थवि य से रज्जू छिन्ना, तते णं से तेतलिपुत्ते महतिमहालयं सिलं गीवाए बंधति २ अस्थाहमतारमपोरिसियंसि उदगंसि अप्पाणं मुयति, तत्थवि से थाहे जाते, तते णं से तेतलिपुत्ते सुक्कंसि तणकूडंसि अगणिकायं पक्खिवति २ अप्पाणं मुयति तत्थवि य से अगणिकाए विज्झाए, तते णं से तेतली एवं वयासी-सद्धेयं खलु भो समणा वयंति सद्धेयं खलु भो माहणा वयंति सद्धेयं खलु भो समणा माहणा वयंति, अहं एगो असद्धेयं वयामि एवं खलु अहं सह पुत्तेहिं अपुत्ते को मेऽदं सद्दहिस्सति?, सह मित्तेहिं अमिते को मेऽदं सद्दहिस्सति ?, एवं अत्थेणं दारेणं दासेहिं परिजणेणं ३ । ___एवं खलु तेयलिपुत्ते णं अमच्चेणं कणगज्झएणं रन्ना अवज्झाएणं समाणेणं तेयलिपुत्ते तालपुडगे विसे आसगंसि पक्खित्ते सेविय णो कमति को मयं सद्दहिस्सति ?, तेतलिपुत्ते नीलुप्पल जावखंधंसि ओहरिए तत्थविय से धाराओपाइाल्ला को मेदं सद्दहिस्सति ?, तेतलिपुत्तस्स पासगं गीवेए बंधेत्ता जाव रज्जू छिन्ना को मेदं सद्दहिस्सति?, तेतलिपुत्ते महासिलयं जाव बंधित्ता अत्थाह जाव उदगंसि अप्पा मुक्के तत्थविय णं थाहे जाए को मेयं सद्दहिस्सति ?, तेतलिपुत्ते सुक्कंसि तणकूडे अग्गी विज्झाए को मेदं सद्दहिस्सति ?, ओहतमणसंकप्पे जाव झियाइ। तते णं से पोट्टिले देवे पोट्टिलारूवं विउव्वति २ तेतलिपुत्तस्स अदूरसामंते ठिच्चा एवं वयासी हं भो! तेतलिपुत्ता ! पुरतो पवाए पिट्ठओ हत्थिभयं दुहओ अचक्खुफासे माझे सराणि वरिसयंति गामे पलित्ते रन्ने झियाति रन्ने पलित्ते गामे झियाति आउसो! तेतलिपुत्ता! कओ
Page #236
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाङ्गम्
वयामो?, तते णं से तेतलिपुत्ते पोट्टिलं एवं वयासी-भीयस्स खलु भो! पव्वज्जा सरणं उक्कंट्ठियस्स सद्देसगमणं छुहियस्स अन्नं तिसियस्स पाणं आउरस्स भेसज्जं. माइयस्स रहस्सं अभिजुत्तस्स पच्चयकरणं अद्धाणपरिसंतस्स वाहणगमणं हरिउकामस्स पवहणं किच्चं परं अभिओजितुकामस्स सहायकिच्चं खंतस्स दंतस्स जितिंदियस्स एत्तो एगमवि ण भवति, तते णं से पोट्टिले देवे तेयलिपुत्तं अमच्चं एवं वयासी-सुठु २ णं तुमं तेतलिपुत्ता ! एयमटुं आयाणिहित्तिकट्ट दोच्चंपि तच्चंपि एवं वयइ २ जामेव दिसं पाउन्भूए तामेव दिसि पडिगए ४ ।।
॥ सूत्रं १०८ ॥ ॥२३६ ॥ सई 'रूटे ण' मित्यादौ हीनोऽयं मम प्रीत्येति गम्यते, अपध्यातो-दुष्टचिन्तावान् ममेति-ममोपरि कनकध्वज: पाठान्तरेण दुर्ध्यातोऽहं-दुष्टचिन्ताविषयीकृतोऽहं हुई - कनध्वजेन राज्ञा, तत्-तस्मान्न ज्ञायते केनापि कुमारेण-विरूपमारणप्रकारेण मारयिष्यतीति २ । 'खंधंसि उवहरइ' इति स्कन्धे उपहरति विनाशयतीति 'धारा
ओसल्ल'त्ति अपदीर्णा कुष्ठीभूतेत्यर्थ,'अस्थाहिं' ति अस्तं-निरस्तमविद्यमानमधस्तलं प्रतिष्ठानं यस्य तदस्ताचं स्ताघो वा-प्रतिष्ठानं तदभावादस्ताघं, अतारं यस्य र तरणं नास्ति पुरुष: परिमाणं यस्य तत्पौरुषेयं तन्निषेधादपौरुषेयं तत: पदत्रयस्य कर्मधारयो, मकारौ च प्राकृतत्वात्, अतस्तत्र, 'सद्धेय'मित्यादि, श्रद्धेयं श्रमणा वदन्ति र आत्मपरलोकपुण्यपापादिकमर्थजातं, अतीन्द्रियस्यापि तस्य प्रमाणाबाधितत्वेन श्रद्धानगोचरत्वात्, अहं पुनरेकोऽश्रद्धेयं वदामि पुत्रादिपरिवारयुक्तस्यात्यर्थ राजसम्मतस्य च अपुत्रादित्वमराजसम्मतत्वं च विषखड्गपाशकजलाग्निभिरहिंस्यत्वं चात्मन: प्रतिपादयतो मम युक्तिबाधितत्वेन
जनप्रतीतेरविषयत्वेनाश्रद्धेयत्वादिति प्रस्तुतसूत्रभावना १ ।। घा 'तए ण' मित्यादि, हं भो ! इत्यामन्त्रणे, पुरत:-अग्रतः प्रपातो-गर्त्तः पृष्ठतो हस्तिभयं 'दुहओ'त्ति उभयत: अचक्षुःस्पर्श:-अन्धकार मध्ये-मध्यभागे यत्र
वयमास्महे तत्र शरा-बाणा निपतन्ति, ततश्च सर्वतो भयं वर्तते इत्यर्थ, तथा ग्राम: प्रदीप्तोऽग्निना ज्वलति, अरण्यं तु ध्यायतेऽनुपशान्तदाहं वर्तते, अथवा ध्यायतीव न ध्यायति,अग्नेरविध्यानेन जागर्तीवेत्यर्थः अथवा अरण्यंप्रदीप्तं ग्रामोध्यायते न विध्यायति एवं सर्वस्यापि भयानकत्वात् स्थानान्तरस्य चाभावादायुष्मंस्तेतलिपुत्र!
'कति क्व व्रजाम: भीतैर्गन्तव्यमस्माभिरिवान्येनापि भवतीति प्रश्न: उत्तरं च भीतस्य प्रव्रज्या शरणं भवतीति गम्यते, यथोत्कण्ठितादीनां स्वदेशगमनादीनि, तत्र 'छुहियस्स'त्ति बुभुक्षितस्य मायिनोवंचकस्य रहस्य-गुप्तचं शरणमिति सर्वत्र गमनीयं, अभियुक्तस्य-सम्पादितदूषणस्य प्रत्ययकरणं-दूषणापोहेन प्रतीत्युत्पादनं त अध्वानं अरियतो (अध्वपरिश्रान्तस्य)-गन्तुमशक्तस्य वाहनगमनं-शकटाद्यारोहणं तरीतुकामस्य नद्यादिकं प्लवनं-तरणं कृत्यं-कार्यं यस्य तत् प्लवनकृत्यं-तरकाण्डं परमभियोक्तुकामस्य-अभिभवितुकामस्य सहायकृत्यं-मित्रादिकृतं सहायकम्मेंति, अथ कथं भीतस्य प्रव्रज्या शरणं भवति अत उच्यते-'खंते'त्यादि क्षान्तस्य च
Page #237
--------------------------------------------------------------------------
________________
।।२३७ ।।
'क्रोधनिग्रहेण दान्तस्येन्द्रियनोइन्द्रियदमेन जितेन्द्रियस्य विषयेषु रागादिनिरोधः 'एत्तो 'त्ति एतेभ्योऽनन्तरोदितेभ्योऽग्रतः प्रपातादिभ्यो भयेभ्यः एकमपि भयं न भवति ४ ॥ सू. १०८ ॥
तते णं तस्स तेयलिपुत्तस्स सुभेणं परिणामेणं जाइसरणे समुप्पन्ने, तते णं तस्स तेयलिपुत्तस्स अयमेयारूवे अब्भत्थिते ५ समुप्पज्जिज्जा एवं खलु अहं इहेव जंबुद्दीवे २ महाविदेहे वासे पोक्खलावतीविजये पोंडरीगिणीते रायहाणीए महापउमे नामं राया होत्या, तते णं अहं राणं अंतिए मुंडे भवित्ता जाव चोद्दस पुव्वाति अहिज्जित्ता बहूणि वासाणि सामन्नपरियाए पालयित्ता, मासियाए संलेहणाए महासुक्के कप्पे देवे, तणं अहं ताओ देवलोयाओ आउक्खएणं इहेव तेयलिपुरे तेयलिस्स अमच्चस्स भद्दाए भारियाए दारगत्ताए पच्चायाते, तं सेयं खलु मम पुव्वदिट्ठाइं महव्वयाइं सयमेव उवसंपज्जित्ताणं विहरित्तए एवं संपेहेति २ सयमेव महव्वयाइं आरुहेति २ जेणेव पमयवणे उज्जाणे तेणेव उवागच्छति २ असोग-वरपायवस्स अहे पुढवि-सिला पट्टयंसि सुहनिसन्नस्स अणुचिंतेमाणस्स पुव्वाहीयातिं सामाइय- मातियाई चोद्दसपुव्वाइं सयमेव अभिसमन्नागयाइं । तते णं तस्स तेयलिपुत्तस्स अणगारस्स सुभेणं परिणामेणं जाव तयावरणिज्जाणं कम्माणं, खओवसमेणं कम्मरयविकरणकरं अपुव्वकरणं पविट्ठस्स केवलवर णाणदंसणे समुप्पन्ने | सूत्र १०९ ॥
तए णं तेतलिपुरे नगरे अहासन्निहिएहिं वाणमंतरेहिं देवेहिं देवीहि य देवदुंदुभीओ समाहयाओ दसद्धवन्ने कुसुमे निवाइए, दिव्वे गीयगंधव्वनिनाए कए यावि होत्था, तते णं से कणगज्झए राया इमीसे कहाए लद्धट्टे एवं वयासी एवं खलु तेतलि मए अवज्झाते मुंडे भवित्ता पव्वतिते तं गच्छामि णं तेयलिपुत्तं अणगारं वंदामि नम॑सामि २ एयमट्टं विणएणं भुज्जो २ खामेमि, एवं संपेहेति २ ण्हाए चाउरंगिणीए णा जेणेव पयव उज्जाणे जेणेव तेतलिपुत्ते अणगारे तेणेव उवागच्छाति २ तेतलिपुत्तं अणगारं वंदति नम॑सति २ एयमठ्ठे च विणएणं भुज्जो २ खामेइ नच्चासन्ने जाव पज्जुवासइ, तते णं से तेयलिपुत्ते अणगारे कणगज्झयस्स रन्नो तीसे य महइ महालियाए परिसाए धम्मं परिकहेइ । १
गज्झराया तेतलिपुत्तस्स केवलिस्स अंतिए धम्मं सोच्चा णिसम्म पंचाणुव्वइयं सत्त- सिक्खावइयं सावगधम्मं पडिवज्जइ २ समणोवासए जाते जाव अहिगय-जीवाजीवे । तते णं तेतलिपुत्ते केवली बहूणि वासाणि केवलिपरियागं पाउणित्ता जाव सिद्धे । एवं खलु जंबू ! समणेणं भगवया महावीरेणं चोद्दसमस्स नायज्झयणस्स अयमठ्ठे पन्नत्तेत्तिबेमि २ ॥ सूत्रं ११० ॥ चउदसमं अज्झयणं समत्तं ॥१४॥
।।२३७ ।।
Page #238
--------------------------------------------------------------------------
________________
प्रव्रजितस्य सामायिकपरिणत्या शरीरादिषु निरभिष्वङ्गत्वात् मरणादिभयाभावादिति, एवं देवेनामात्य: स्ववाचा भीतस्य प्रव्रज्या श्रेयसीत्यभ्युपगमं कारयित्वा र एवमुक्तः 'सुट्ठ' इत्यादि, अयमों-भीतस्य प्रव्रज्या शरणमिति यदि प्रतिज्ञायते तदा सुष्ठ ते मतं, भयाभिभूतस्त्वमिदानीमसीति एतमर्थमाजानीहि-अनुष्ठानद्वारेणावबुध्यस्व प्रव्रज्यां विधेहीतियावत् ॥ सूत्र ११० ॥
इह च यद्यपि सूत्रे उपनयो नौक्त: तथाप्येवं दष्टव्यः “जाव न दुक्खं पत्ता माणब्भंसं च पाणिणो पायं । ताव न धम्मं गेण्हति भावओ तेयलीसुउव्व ॥१॥ [प्राणिनः प्रायेण तावन्न धर्मं गृह्णन्ति भावत: यावद्दखं न प्राप्ता मानभ्रंशं च तेतलिसुतवत् ॥१ ॥] त्ति समाप्तं चतुर्दशज्ञातविवरणम् ॥१४ ॥
ताताधर्म
कथाङ्गम्
E ॥२३८॥
सू.९९
॥ १५ ॥ अथ नन्दीफलं पंचदशज्ञातम् ॥
००००००
।
अधुना पञ्चदशं विव्रियते, अस्य चैवं पूर्वेण सह सम्बन्ध:-पूर्वस्मिन्नपमानाद्विषयत्यागः प्रतिपादित, इहं तु जिनोपदेशात्, तत्र च सत्यर्थप्राप्तिस्तदभावे त्वनर्थप्राप्तिरभिधीयत इत्येवंसम्बद्धमिदम्- . ____जति णं भंते ! समणेणं जाव संपत्तेणं चोद्दसमस्स नायज्झयणस्स अयमढे पण्णत्ते पन्नरसमस्स णं भंते ! नायज्झयणस्स समणेणं जाव
संपत्तेणं के अढे पन्नत्ते?, एवं खलु जंबु ! तेणं कालेणं २ चंपा नाम नयरी होत्था, पुन्नभद्दे चेइए जियसत्तु राया, तत्थ णं चंपाए नयरीए घण्णे णामं सत्थवाहे होत्था अड़े जाव अपरिभूए, तीसे णं चंपाए नयरीए उत्तरपुरच्छिमे दिसिभाए अहिच्छत्ता नाम नयरी होत्था, रिद्धस्थिमियसमिद्धा वन्नओ, तत्थ णं अहिच्छत्ताए नयरीए कणगकेउ नाम राया होत्था, महया वन्नओ, तस्स घण्णस्स सत्थवाहस्स अन्नदा कदाइ पुव्वरत्तावरत्त-कालसमयंसि इमेयारूवे अब्भस्थिते चिंतिए पत्थिए मणोगए संकप्पे समुपज्जित्था-सेयं खलु मम विपुलं पणियभंडमायाए अहिच्छत्तं नगरं वाणिज्जाएगमित्तए, एवं संपेहेति २ गणिमंच ४ चउव्विहं भंडं गेण्हइ२ सगडीसागडं सज्जेइ२ सगडीसागडं
॥२३८॥
Page #239
--------------------------------------------------------------------------
________________
॥२३९
भरेति २ कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! चंपाए नगरीए सिंघाडग जाव पहेसुं एवं खलु देवाणुप्पिया! धण्णे सत्थवाहे विपुले पणियभंडयाए इच्छति अहिच्छत्तं नगरं वाणिज्जाए गमित्तते, तं जो णं देवाणुप्पिया! चरए वा चीरिए वा चम्मखंडिए वा भिच्छुडे वा पंडुरगे वा गोतमे वा गोवतीते वा गिहिधम्मे वा गिहिधम्मचिंतए वा अविरुद्ध-विरुद्ध-वुडसावग-रत्तपड-निग्गंथप्पभिति-पासंडत्थे वा गिहत्थे वा तस्सणं धण्णेणं सद्धि अहिच्छत्तं नगरिं गच्छइ तस्स णं धण्णे अच्छत्तगस्स छत्तगं दलाइ अणुवाहणस्स उवाहणाउ दलयइ अकुंडियस्स कुंडियं दलयइ अपत्थयणस्स पत्थयणं दलयइ. अपक्खेवगस्स पक्खेवं दलयइ अंतराऽविय से पडियस्स वा भग्गस लु) ग्गस्स। साहेज्जं दलयति सुहंसहेण य णं अहिच्छत्तं संपावेतित्तिकटु दोच्चंपि तच्चपि घोसेह २ मम एयमाणत्तियं पच्चप्पिणह, तते णं ते कोडुंबियपुरिसा जाव एवं वदासी-हंदि सुणंतु भगवंतो चंपानगरीवत्थव्वा बहवे चरगा य जाव पच्चप्पिणंति १।
तते णं से कोडुंबिय-घोसणं सुच्चा चंपाए णयरीए बहवे चरगा य जाव गिहत्था य जेणेव धण्णे सत्थवाहे तेणेव उवागच्छन्ति, तते णं धण्णे तेसिं चरगाण य जाव गिहत्थाण य अच्छत्तगस्स छत्तं दलयइ जाव पत्थयणं दलाति, गच्छह णं तुब्भे देवाणुप्पिया! चंपाए नयरीए बहिया अग्गुज्जाणंसि ममं पडिवालेमाणा चिट्ठह, तते णं चरगा य जाव गिहत्था य धण्णेणं सत्थवाहेणं एवं वुत्ता समाणा जाव चिटुंति, तते णं धण्णे सत्थवाहे सोहणंसि तिहिकरणनक्खत्तंसि विपुलं असणं ४ उवक्खडावेइ २ त्ता मित्तनाई आमंतेति २ भोयणं भोयावेति २ आपुच्छति २ सगडीसागडं जोयावेति २ चंपानगरीओ निग्गच्छति णाइविप्पगिटेहिं अद्धाणेहिं वसमाणे २ सुहेहि वसहिपायरासेहिं अंगं जणवयं मज्झंमज्झेणं जेणेव देसग्गं तेणेव उवागच्छति २ सगडीसागडं मोयावेति २ सत्यणिवेसं करेति २ कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-तुब्भे णं देवाणुप्पिया! मम सत्थनिवेसंसि महया २ सद्देणं उग्रोसेमाणा २ एवं वदह-एवं खलु देवाणुप्पिया! इमीसे आगामियाए छिन्नावायाए दीहमद्धाए अडवीए बहुमज्झदेसभाए बहवे णंदिफला नाम रुक्खा पन्नत्ता किण्हा जाव पत्तिया पुफिया फलिया हरियरेरिज्जमाणा सिरीए अईव अतीव उवसोभेमाणा चिट्ठति मणुण्णा वन्नेणं ४ जाव मणुन्ना फासेणं मणुन्ना छायाए, तं जो णं देवाणुप्पिया! तेसिं नंदिफलाणं रुक्खाणं मूलाणि वा कंदाणि वा तयाणि वा पत्ताणि वा पुष्पाणि वा फलाणि वा बीयाणि वा हरियाणि वा आहारेति छायाए वा वीसमति तस्स णं आवाए भद्दए भवति ततो पच्छा परिणममाणा २ अकाले चेव जीवियातो ववरोवेंति, तं मा णं देवाणुप्पिया! केइ तेर्सि नंदिफलाणं
२३९॥
Page #240
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाङ्गम्
जितशत्रोः
बोध
॥२४०॥
मूलाणि वा जाव छायाए वा वीसमड, मा णं सेऽवि अकाले चेव जीवियातो वररोविज्जिस्सति, तुब्भे णं देवाणुप्पिया! अन्नेसिं रुक्खाणं मूलाणि य जाव हरियाणि य आहारे य छायासु वीसमहत्ति घोसणं घोसेह जाव पच्चप्पिणंति २।
तते णं भण्णे सत्थवाहे सगडीसागडं जोएति २ जेणेव नंदिफला रुक्खा तेणेव उवागच्छति २ तेसिं नंदिफलाणं अदूरसामंते सत्थणिवेसं करेति २ दोच्चंपि तच्चंपि को९वियपुरिसे सद्दावेति २ एवं वयासी-तुब्भे णं देवाणुप्पिया! मम सत्थनिवेसंसि महता सद्देणं उग्घोसेमाणा २ एवं वयह-एए णं देवाणुप्पिया! ते णंदिफला किण्हा जाव मणुना छायाए तं जो णं देवाणुप्पिया! एएसिं णंदिफलाणं रुक्खाणं मूलाणि वा कंदाणि वा पुष्पाणि वा तयाणि वा पत्ताणि वा फलाणि वा जाव अकाले चेव जीवियाओ ववरोवेंति, तंमा णं तुब्भे जाव दूरंदूरेणं परिहरमाणा वीसमह, मा णं अकाले जीवितातो वववोविस्संति, अन्नेसिं रुक्खाणं मूलाणि य जाव वीसमहत्तिकट्ट घोसणं पच्चप्पिणंति, तत्थ णं अत्थेगइया पुरिसा धण्णस्स सत्थवाहस्स एयमढे सद्दहति जाव रोयंति एयमटुं सद्दहमाणा तेसिं नंदिफलाण दूरंदूरेण परिहरमाणा २ अन्नेसिं रुक्खाणं मूलाणि य जाव वीसमंति, तेसि णं आवाए नो भद्दए भवति, ततो पच्छा परिणममाणा २ सुहरूवत्ताए ५ भुज्जो २ परिणमंति, एवामेव समणाउसो! जो अम्हं निग्गंथो वा २ जाव पंचसु कामगुणेसु नो सज्जेत्ति नो रज्जेति से णं इह भवे चेव बहूणं समणाणं ४ अच्चणिज्जे परलोए नो आगच्छति जाव वीतीवतिस्सति, तत्थ णं जे से अप्पेगतिया पुरिसा धण्णस्स एयमडं नो सद्दहति ३ घण्णस्स एतमट्डं असद्दहमाणा ३ जेणेव ते नंदिफला तेणेव उवागच्छंति २ तेसिं नंदिफलाणं मूलाणि य जाव वीसमंति तेसिणं आवाए भद्दए भवित ततो पच्छा परिणममाणा जाव ववरोवेंति, एवामेव समणाउसो! जो अम्हं निग्गंथो वा गिग्गंथी वा पव्वतिए पंचसु कामगुणेसु सज्जेति ३ जाव अणुपरियट्टिस्सति जहा व ते पुरिसा ३ ।
तते णं से धण्णे सगडीसागडं जोयावेति २ जेणेव अहितच्छत्ता नगरी तेणेव उवागच्छति २ अहिच्छत्ताए णयरीए बहिया अग्गुज्जाणे सत्थनिवेसं करेति २ सगडीसागडं मोयावेइ, तए णं से धण्णे सत्थवाहे महत्थं ३ रायरिहं पाहुडं गेण्हइ २ बहुपुरिसेहिं सद्धिं संपरिवुडे अहिच्छत्तं नयरं मझमझेणं अणुप्पविसइ जेणेव कणगकेऊ राया तेणेव उवागच्छति, करयल जाव वद्धावेइ, तं महत्थं ३ पाहुडं उवणेइ, तए णं से कणगकेऊ राया हट्टतुढे धण्णस्स सत्थवाहस्स तं महत्थं ३ जाव पडिच्छइ २ घण्णं सत्थवाहं सक्कारेइ सम्माणेइ २ उस्सुक्कं वियरति २
॥२४॥
Page #241
--------------------------------------------------------------------------
________________
॥२४१॥
पडिविसज्जेइ भंडविणिमयं करेइ २ पडिभंडं गेण्हति २ सुहंसुहेणं जेणेव चंपानयरी तेणेव उवागच्छति २ मित्तनाति वियगसजण-संबंधि परिजणे अभिसमन्नागते विपुलाई माणुस्सगाई जाव विहरति, तेणं कालेणं २ थेरागमणं धण्णे धम्म सोच्चा जेटुपुत्तं कुडुंबे ठावेत्ता पब्बइए एक्कारस सामाइयाति अंगाति बहूणि वासाणि जाव मासियाए संलेहणाए अन्नतरेसु देवलोएसु देवत्ताए उववन्ने महाविदेहे वासे सिज्झिहिति जाव अंतं करेति, एवं खलु जंबू!समणेणं भयवया महावीरेणं पन्नरसस्स नायज्झयणस्स अयमद्वे पण्णत्तेत्तिबेमि ४ ॥ सूत्रं १११॥पन्नरसमं नायज्झयणं समत्तं ॥ १५ ॥ ___ सर्वं सुगम, नवरं 'चरए वे'त्यादि, तत्र चरको-धाटिभिक्षाचरः चीरिको-रथ्यापतितचीवरपरिधान: चीरोपकरण इत्यन्ये चर्मखण्डक:- चर्मपरिधान: चर्मोपकरण र - इति चान्ये भिक्षाण्डो-भिक्षाभोजी सुगतशासनस्थ इत्यन्ये, पाण्डुराग:- शैव: गौतम:- लघुतराक्षमालाचर्चितविचित्रपादपतनादिशिक्षाकलापवद्वृषभकोपायत:
कणभिक्षाग्राही गोव्रतिक:- गोश्चर्यानुकारी, उक्तं च-"गावीहिं समं निग्गमपवेसठाणासणाइ पकरेंति । भुंजंति जहा गावी तिरक्खवासं विभावेंता ॥ १॥" [गोभिः समं प्रवेशनिर्गमस्थानासनादि प्रकुर्वन्ति । भुंजन्ति यथा गावस्तिर्यग्वासं विभावयन्तः ॥ १ ॥] गृहिधर्मा-गृहस्थधर्म एव श्रेयानित्यभिसन्धाय तद्यथोक्तकारी धर्मचिन्तको-धर्मसंहितापरिज्ञानवान् सभासदः अविरुद्धो- वैनयिक; उक्तं च- "अविरुद्धो विणयकारी देवाईणं पराए भत्तीए। जह
वेसियायणसुओ एवं अन्नेवि नायव्वा ॥१॥ [अविरुद्धो विनयकारी देवादीनां परया भक्त्या। यथा वैश्यायनसुत एवमन्येऽपि ज्ञातव्याः ॥ १ ॥] - विरुद्धो-अक्रियावादी परलोकानभ्युपगमात् सर्ववादिभ्यो विरुद्ध: एवं वृद्धः-तापस: प्रथममुत्पन्नत्वात् प्रायो वृद्धकाले च दीक्षाप्रतिपत्ते: श्रावको-ब्राह्मण: अन्ये तु
वृद्धश्रावक इति व्याचक्षते,सच ब्राह्मण एव,रक्तपट:- परिव्राजको निर्ग्रन्थ:-साधुःप्रभृतिग्रहणात् कापिलादिपरिग्रह इति, पत्थयणं'ति पथ्यदनं-शम्बलं पक्खिवं'ति अर्द्धपथेत्रुटितशम्बलस्य शम्बलपूरणं द्रव्यं प्रक्षेपक: पडियस्स'त्ति वाहनात्पतितस्यरोगेवा पतितस्य'भग्गरुग्गस्स'त्ति वाहनात् स्खलनाद्वा पतने भग्नस्य रुग्णस्य च-जीर्णतां गतस्येत्यर्थः 'हंदि'त्ति आमन्त्रणे१ ।
___ 'नाइविप्पगिद्धेहिं अद्धाणेहिंति नातिविप्रकृष्टेषु-नातिदीर्घष्वध्वसु-प्रयाणकमार्गेषु वसन् शुभैरनुकूलैः 'वसतिप्रातराशैः, आवासस्थान: - प्रातभोजनकालैश्चेत्यर्थ: 'देसग्गं'ति देशान्तं । इहोपनय: सूत्राभिहित एव २ ।
___विशेषत: पुनरेवं तं प्रतिपादयन्ति- “चंपा इव मणुयगती धणोव्व भयवं जिणो दएक्करसो। अहिछत्तानयरिसमं इह निव्वाणं मुणेयव्वं ॥१॥ र घोसणया इव तित्थंकरस्स सिवमग्गदेसणमहग्धं । चरगाइणोव्व इत्थं सिवसुहकामा जिया बहवे ॥२ ॥ नंदिफलाइ व्व इहं सिवपहपडिवण्णगाणा
Page #242
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाइम्
।।२४२ ।।
१ विसया । तब्भक्खणाओ मरणं जह तह विसएहिं संसारो ॥ ३ ॥ तव्वज्जणेण जह इट्ठपुरगमो विसयवज्जणेण तहा । • परमानंदनिबंधणसिवपुरगमणं मुणेयव्वं ॥ ४ ॥ [ चम्पेव मनुष्यगतिर्घन इव भगवान् जिनो दयैकरसः। अहिच्छत्रानगरीसममिह निर्वाणं ज्ञातव्यं ॥ १ ॥ . घोषणमिव तीर्थकरस्य शिवमार्गदशनमनधं । चरकादिवदत्र शिवसुखकामा जीवा बहवः ॥ २ ॥ नन्दीफलानीवेह शिवपथप्रतिपन्नानां विषयाः । तद्भक्षणात् मरणं यथा तथेह विषयैः संसारः ॥ ३ ॥ तद्वर्जनेनेष्टपुरगमो यथा विषयवर्जनेन तथा । परमानन्दनिबन्धनशिवपुरगमनं ज्ञातव्यं ॥ ४ ॥] ॥ सूत्रं १११ ॥ पञ्चदशज्ञातविवरण समाप्तम् ॥ १५ ॥
॥ १६ ॥ अथ अमरकंकानाम षोडशज्ञातम् ॥
000000
अथ षोडशं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः- पूर्वत्र विषयाभिष्वङ्गस्यानर्थफलतोक्ता इह तु तद्विषयनिदानस्य सोच्यते इत्येवंसम्बद्धमिदम्— जति णं भंते ! समणेण भगवया महावीरेणं जांव संपत्तेणं पन्नरसमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते, सोलसमस्स णं भंते णायज्झयणस्स णं समणेणं भगवया महावीरेणं के अट्ठे पण्णत्ते ? एवं खलु जंबू ! तेणं कालेणं २ चंपा नाम नयरी होत्था, तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसिभाए सुभूमिभागे उज्जाणे होत्था, तत्थ णं चंपाए नयरीए तओ माहणा भातरो परिवसंति, तंजहा- सोमे सोमदत्ते सोमभूती अठ्ठा जावरिउव्वेद ४ जाव सुपरिनिट्ठिया, तेसि णं माहणाणं तओ भारियातो होत्या, तंजहा- नागसिरी भूयसिरी जक्खसिरी सुकुमाल जाव तेसि णं माहणाणं इट्ठाओ विपुले माणुस्सए जाव विहरंति, तते णं तेसिं माहणाणं अन्नया कयाई एगयओ समुवागयाणं जाव इमेयारूवे
अ. १३
दर्दर
ज्ञातं
सू. १००
॥ २४२ ॥
Page #243
--------------------------------------------------------------------------
________________
॥२४॥
मिहो कहासमुल्लावे समुप्पज्जित्था, एवं खलु देवाणुप्पिया! अम्हं इमे विपुले धणे जाव सावतेज्जे अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएउं, तं सेयं खलु अम्हं देवाणुप्पिया? अन्नमन्नस्स गिहेसु कल्लाकल्लि विपुलं असणं ४ उवक्खडेड २ परिभुंजमाणाणं विहरित्तए, अन्नमन्नस्स एयमढे पडिसुणेति, कल्लाकल्लि अन्नमन्नस्स गिहेसु विपुलं असण ४ उवक्खडावेंति २ परिभुंजमाणा विहरंति १ ।।
तते णं तीसे नागसिरीए माहणीए अन्नया भोयणवारए जाते यावि होत्था, तते णं सा नागसिरी विपुलं असणं ४ उवक्खडेति २ एगं महं सालतियं तित्तालाउअं बहुसंभारसंजुत्तं णेहावगाढं उवक्खडावेति, एगं बिंदुयं करयलंसि आसाएइ तं खारं कडुयं अक्खज्जं अभोज्ज विसब्मूयं जाणित्ता एवं वयासी-धिरत्थु णं मम नागसिरीए अहन्नाए अपुन्नाए दूभगाए दूभगसत्ताए दूभगणिबोलियाए जीए णं मए सालइए बहुसंभारसंभिए नेहावगाढे उवक्खडिए सुबहुदव्वक्खएणं, नेहक्खए यकए, तं जति णं ममं जाउयाओ जाणिस्संति तो णं मम खिसिस्संति तं जाव ताव ममं जाउयाओ ण जाणंति ताव मम सेयं एयं सालतियं तित्तालाउ बहुसंभारणेहकयं एगते गोवेत्तए अन्नं सालइयं महुरालाउयं जाव नेहावगाढं उवक्खडेत्तए, एवं संपेहेति २ तं सालतियं जाव गोवेइ, अन्नं सालइयं महुरालाउयं उवक्खडेइ, तेसिं माहणाणं ण्हायाणं जाव सुहासण- वरगयाणं तं विपुलं असण ४ परिवेसेति, तते णं ते माहणा जिमित-भुत्तुत्तरागया समाणा आयंता चोक्खा परमसुइभूया सकम्मसंपउता जाया यावि होत्था, तते णं ताओ माहणीओ ण्हायाओ जाव विभूसियाओ तं विपुलं असण ४ आहारेंति २ जेणेव सयाई२
गेहाइं तेणेव उवागच्छति २ सककम्म-संपउत्तातो जायातो २ ॥ सूत्रं ११२ ॥ ____ सर्वं सुगम, नवरं 'सालइयंति शारदिकं सारेण वा-रसेन चितं-युक्तं सारचितं, 'तित्तालाउय'ति कटुकतुम्बकं 'बहुसंभारसंजुत्तं' बहुभिः सम्भारद्रव्यैः-उपरि प्रक्षेपद्रव्यस्त्वगेलाप्रभृतिभि: संयुक्तं यत्तत्तथा 'स्नेहावगाढं' स्नेहव्याप्तं 'दूभगसत्ताए'त्ति दुर्भगः सत्त्व:-प्राणी यस्याः सा तथा 'दूभगनिंबोलियाए'त्ति निम्बगुलिकेव-निम्बफलमिव अत्यनादेयत्वसाधर्म्यात् दुर्भगाणां मध्ये निम्बगुलिका दुर्भगनिम्बगुलिका, अथवा दुर्भगानां मध्ये निर्बोलिता-निमज्जिता दुर्भगनिर्बोलिता, 'जाउयाउ'त्ति देवराणां जाया भार्या इत्यर्थ: २ ॥ सूत्रं ११२ ॥
तेणं कालेणं २ धम्मघोसा नाम थेराजाव बहुपरिवाराजेणेव चंपा नाम नगरी जेणेव सुभूमिभागे उज्जाणे तेणेव उवागच्छति २ अहापडिरुवं ई जाव विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया, तए णं तेसिं धम्मघोसाणं थेराणं अंतेवासी धम्मरुई नाम अणगारे ओराले
Page #244
--------------------------------------------------------------------------
________________
अ.१३
ज्ञाताधर्मकथाङ्गम्
नन्दाद्धेन
वाप्यादिइ करणं
सू. १००
॥२४४॥
जाव तेउलेस्से मासं मासेणं खममाणे विहरति, तते णं से धम्मरुई अणगारे मासखमण-पारणगंसि पढमाए पोरिसीए सज्झायं करेइ २ बीयाए पोरिसिए एवं जहा गोयमसामी तहेव उग्गाहेति २ तहेव धम्मघोसं थेरं आपुच्छइ जाव चंपाए नयरीए उच्चनीयमज्झिमकुलाइं जाव अडमाणे जेणेव नागसिरीए माहणीए गिहे तेणेव अणुपविटे, तते णं सा नागसिरी माहणी धम्मरुइं एज्जमाणं पासइ २ त्ता तस्स सालइयस्स तित्तकडुयस्स बहुसंभारसंजुत्तस्स हावगाढस्स निसिरणट्ठयाए हट्ठातुट्ठा उठेति २ जेणेव भत्तघरे तेणेव उवागच्छति २ तं सालतियं तित्तकडुयं च बहुसंभार संजुत्तं नेहावगाढं धम्मरुइस्स अणगारस्स पडिग्गहंसि सव्वमेव निसिरइ, तते णं से धम्मरुई अणगारे अहापज्जत्तमितिकट्ट णागसिरीए माहणीए गिहातो पडिनिक्खमति २ चंपाए नगरीए मज्झंमज्झेणं पडिनिक्खमति २ जेणेव सुभूमिभागे उज्जाणे जेणेव धम्मघोसा थेरा तेणेव उवागच्छति २ धम्मघोसस्स अदूरसामंते अन्नपाणं पडिदंसेइ २ अन्नपाणं करयलंसि पडिदंसेति १ ।
तते णं ते धम्मघोसा थेरा तस्स सालइतस्स नेहावगाढस्स गंधेणं अभिभूया समाणा ततो सालइयातो नेहावगाढाओ एवं बिंदुगं गहाय करयलंसि आसादेति, तित्तगं खारं कडुयं अखज्जं अभोज्जं विसभूयं जाणित्ता धम्मरुई अणगारं एवं वदासी-जति णं तुमं देवाणुप्पिया! एयं सालइयं जाव नेहावगाढं आहारेसि तो णं तुमं अकाले चेव जीवितातो ववरोविज्जसि, तं मा णं तुमं देवाणुप्पिया! इमं सालतियं जाव आहारेसि, मा णं तुमं अकाले चेव जीविताओ ववरोविज्जसि, तं गच्छ णं तुमं देवाणुप्पया! इमं सालतियं एगंतमणावाए अचित्ते थंडिले परिट्ठवेहि २ अन्नं फासुयं एसणिज्जं असण ४ पडिगाहेत्ता आहारं आहारेहि, तते णं से धम्मरुई अणगारे धम्मघोसेणं थेरेणं एवं वुत्ते समाणे धम्मघोसस्स थेरस्स अंतियाओ पडिनिक्खमति २ सुभूमिभाग-उज्जाणाओ अदूरसामंते थंडिल्लं पडिलेहेति २ ततो सालइयातो एगं बिंदुगं गहेइ २ थंडिलंसि निसिरति, तते णं तस्स सालतियस्स तित्तकडुयस्स बहुसंभारसंजुत्तस्स नेहावगाढस्स गंधेणं बहूणि पिपीलिगा-सहस्साणि पाउन्भूयाणि जा जहा य णं पिपीलिका आहारेति सा तहा अकाले चेव जीवितातो ववरोविज्जति, तते णं तस्स धम्मरुइस्स अणगारस्स इमेयारूवे अन्भत्थिए ५ समुष्पज्जित्था-जइ ताव इमस्स सालतियस्स जाव एगंमि बिंदुगंमि पक्खित्तंमि अणेगातिं पिपीलिका-सहस्साई ववरोविज्जति तं जति णं अहं एयं सालइयं थंडिल्लंसि सव्वं निसिरामि तते णं बहूणं पाणाणं ४ वहकरणं भविस्सति, तं सेयं खलु ममेयं सालइयं जाव गाढं सयमेव आहारेत्तए, मम चेव एएणं सरीरेणं णिज्जाउत्तिकट्ट एवं संपेहेति २ मुहपोत्तियं पडिलेहेति २ ससीसोवरियं कायं पमज्जेति २ तं सालइयं तित्तकडुयं बहुसंभारसंजुत्तं नेहावगाढं बिलमिव पन्नगभूतेणं अप्पाणेणं सव्वं सरीरकोटुंसि पक्खिवति २ ।
॥२४४॥
Page #245
--------------------------------------------------------------------------
________________
॥२४५॥
तते णं तस्स धम्मरुइस्स तं सालइयं जाव नेहावगाढं आहारियस्स समाणस्स मुहत्तंतरेणं परिणममाणंसि सरीरगंसि वेयणा पाउन्भूता उज्जला जाव दुरहियासा, तते णं से धम्मरुची अणगारे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमितिकट्ट आयारभंडगं एगते ठवेइ २ थंडिल्लं पडिलेहेति २ दब्मसंथारगं संथारेइ २ दग्भसंथारगं दुरूहति २ पुरत्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं एवं वयासी-नमोऽत्थु णं अरहंताणं जाव संपत्ताणं, णमोऽत्थु णं धम्मघोसाणं थेराणं मम धम्मायरियाणं धम्मोवएसगाणं, पुल्विपि णं मए धम्मघोसाणं थेराणं अंतिए सव्वे पाणातिवाए पच्चक्खाए जावज्जीवाए जाव परिग्गहे, इयाणिपिणं अहं तेसिं चेव भगवंताणं अंतियं सव्वं पाणातिपात्तं पच्चक्खामि जाव परिग्गहं पच्चक्खामि जावज्जीवाए, जहा खंदओ जाव चरिमेहिं उस्सासनीसासेहिं वोसिरामित्तिकट्ट आलोइय-पडिक्कते समाहिपत्ते कालगए ३ ।'
तते णं ते धम्मघोसा थेरा धम्मरुइंअणगारं चिरं गयं जाणित्ता समणे निग्गंथे सद्दावेंति २ एवं वयासी-एवं खलु देवाणुप्पिया! धम्मरुइस्स अणगारस्स मासखमण-पारणगंसि सालइयस्स जाव गाढस्स णिसिरणट्ठयाए बहिया निग्गते चिराति तं गच्छह णं तुब्मे देवाणुप्पिया! धम्मरुइस्स अणगारस्स सव्वतो समंता मग्गण-गवेसणं करेह, तते णं ते समणा निग्गंथा जाव पडिसुणेति २ धम्मघोसाणं थेराणं अंतियाओ पडिनिक्खमंति २ धम्मरुइस्स अणगारस्स सव्वओ समंता मग्गणगवेसणं करेमाणा जेणेव थंडिल्लं तेणेव उवागच्छंति २ धम्मरुइस्स अणगारस्स सरीरगं निप्पाणं निच्चेटुं जीवविप्पजढं पासंति २ हा हा अहो अकज्जमितिकट्ट धम्मरुइस्स अणगारस्स परिनिव्वाणवत्तियं काउस्सग्गं करेंति, धम्मरुइस्स आयारभंडगं गेण्हंति २ जेणेव धम्मघोसा थेरा तेणेव उवागच्छंति २ गमणागमणं पडिक्कमंति २ एवं वयासी-एवं खलु अम्हे तुब्भं अंतियाओ पडिनिक्खमामो २ सुभूमिभागस्स उज्जाणाओ परिपेरंतेणं धम्मरुइस्स अणगारस्स सव्वं जाव करेमाणे जेणेव थंडिल्ले तेणेव उवागया २ जाव इहं हव्वमागया, तं कालगए णं भंते ! धम्मरुई अणगारे इमे से आयारभंडए ४ । ।
तते णं ते धम्मघोसा थेरा पुव्वगए उवओगं गच्छंति २ समणे निग्गंथे निग्गंथीओ य सद्दावेंति २ एवं वयासी-एवं खलु अज्जो! मम अंतेवासी धम्मरुची नाम अणगारे पगइभद्दए जाव विणीए मासंमासेणं अणिक्खित्तेणं तवोकम्मेणंजाव नागसिरीए माहणीए गिहे अणुपवितु, तए णं सा नागसिरी माहणी जाव निसिरइ, तए णं से धम्मरुई अणगारे अहापज्जत्तमितिकट्ट जाव कालं अणवकंखेमाणे विहरति, से णं
हा अहो गोवाओं परिणगारे इस
२४५ ॥
निसिरह तए विणीयमासमासेणं आणजिग्गंधीओ य सहायत्तिका
Page #246
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कचाङ्ग
॥२४६ ॥
धम्मरूई अणगारे बहूणि वासाणि सामन्नपरियागं पाउणित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा उड्ढ सोहम्म जाव। सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववन्ने, तत्थ णं अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिती पन्नत्ता, तत्थ धम्मरुइस्सवि देवस्स तेत्तीसं सागरोवमाई ठिती पण्णत्ता, सेणं धम्मरुई देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिति ५ ॥ सूत्र ११३ ॥
' "बिलमिवे' त्यादि बिले इव-रन्ध्र इव पन्नगभूतेन-सर्पकल्पेन आत्मना करणभूतेन सर्वं तदलाबु शरीरकोष्ठके प्रक्षिपति, यथा किल बिले सर्प आत्मानं प्रक्षिपति पार्थान् असंस्पृशन् एवमसौ वदनकन्दरपार्थान् असंस्पृशन् आहारेण तदसञ्चारणतस्तदलाबु जठरबिले प्रवेशितवानिति भाव: २ । ___'गमणागमणाए पडिक्कमंति'त्ति गमनागमन-ईर्यापथिकी ४ ॥ सूत्रं ११३ ॥
तं धिरत्थु णं अज्जो! णागसिरीए माहणीए अधन्नाए अपुन्नाए जाव जिंबोलियाए जाए णं तहारूवे साहू धम्मरुई अणगारे मासखमण-पारणगंसि सालइएणं जाव गाढेणं अकाले चेव जीवितातो ववरोविए, तते णं ते समणा निग्गंथा धम्मघोसाणं थेराणं अंतिए एतमढे सोच्चा णिसम्म चंपाए सिंघाडग-तिग-जाव बहुजणस्स एवमातिक्खंति-धिरत्थु णं देवाणुप्पिया! नागसिरीए माहणीए जाव णिबोलियाए जाए णं तहारूवे साहू साहूरूवे सालतिएणं जीवियाओ ववरोविए, तए णं तेसिं समणाणं अंतिए. एयमढे सोच्चा णिसम्म बहुजणो अन्नमन्नस्स एवमातिक्खति एवं भासति-धिरत्थु णं नागसिरीए माहणीए जाव जीवियाओ ववरोविते १ ।।
तते णं ते माहणा चंपाए नयरीए बहुजणस्स अंतिए एतमढे सोच्चा निसम्म आसुरुत्ता जाव मिसिमिसेमाणा जेणेव नागसिरी माहणी तेणेव उवागच्छंति २ णागसिरी माहणी एवं वदासी-हं भो! नागसिरी! अपत्थियपत्थिए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे धिरत्थु णं तव अधन्नाए अपुन्नाए जाव णिबोलियाते जाव णं तुमे तहारूवे साहू साहूरूवे मासखमणपारणगंसि सालतिएणं जाव ववरोविते, उच्चावएहिं अक्कोसणाहिं अक्कोसंति उच्चावयाहिं उद्धंसणाहिं उद्धंसेंति उच्चावयाहिं णिब्भत्थणाहिं णिन्मत्थंति उच्चावयाहि णिच्छोडणाहिं निच्छोडेंति तज्जेंति तालेति तज्जेत्ता तालेत्ता सयातो गिहातो निच्छुभंति, तते णं सा नागसिरी सयातो गिहातो निच्छूढा समाणी चंपाए नगरीए सिंघाडग-तिय-चउक्क-चच्चर-चउम्मुहमहापहपहेसु बहुजणेणं हीलिज्जमाणी खिसिज्जमाणी निंदिज्जमाणी गरहिज्जमाणी तज्जिज्जमाणी पव्वहिज्जमाणी धिक्कारिज्जमाणी थुक्कारिज्जमाणी कत्थइ ठाणं वा निलयं वा अलभमाणी २ दंडीखंडनिवसणा खंड-मल्लयखंडघडग-हत्थगया फुट्ट-हडाहड-सीसा मच्छिया-चडगरेणं अन्निज्जमाणमग्गा गेहंगेहेणं देहंबलियाए वित्तिं कप्पेमाणी विहरति २ ।
॥२४६
Page #247
--------------------------------------------------------------------------
________________
।।२४७॥
तते णं तीसे नागसिरीए माहणीए तब्मवंसि चेव सोलस रोगायंका पाउन्भूया, तंजहा-सासे कासे जोणिसूले जाव कोढे, तए णं सा नागसिरी माहणी सोलसहिं रोयायंकेहिं अभिभूता समाणी अट्टदुहट्टवसट्टा कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीस-सागरोवम-द्वितीएसुनरएसुनेरइयत्ताते उववन्ना साणं तओऽणंततरंसि उव्वट्टिता मच्छेसु उववन्ना, तत्थ णं सत्थवज्झा दाहवक्कतिए कालमासे कालं किच्चा अहेसत्तमीए पुढवीए उक्कोसाए तित्तीसं सागरोवम-द्वितीएसुनेरइएसु उववन्न, साणं ततोऽणंतरं उव्वट्टित्ता दोञ्चपि मच्छेसु उववज्जति, तत्थविय णं सत्थवज्झा दाहवक्कंतीए दोच्चंपि अहे सत्तमीए पुढवीए, उक्कोसं तेत्तीस-सागरोवम-द्वितीएसु नेरइएस उववज्जति, साणं तओहिंतो जाव उववट्टित्ता तच्चपि मच्छेसु उववन्ना, तत्थविय णं सत्थवज्झा जाव कालं किच्चा दोच्चंपि छट्ठीए पुढवीए उक्कोसेणं बावीस-सागरोवम-द्वितीएसुनेरइएस उववज्जति, तओऽणंतरं उव्वट्टित्ता नरएसु एवं जहा गोसाले तहा नेयव्वं जाव रयणप्पभाए सत्तसु उववन्ना, ततो उव्वट्टित्ता जाव इमाई खहयरविहाणाई जाव अदुत्तरं च णं खर-बायर-पुढविकाइयत्ताते तेसु अणेगसतसहस्स खुत्तो३ ॥सूत्रं ११४ ॥
'उच्चावयाहिं'ति असमञ्जसाभिः 'अक्कोसणाहिति मृताऽसि त्वमित्यादिभिर्वचनैः, 'उद्धंसणाहिति दुष्कुलीनेत्यादिभि: कुलाद्यभिमानपातनाथै, निच्छुहणाहिति नि:सरास्मद्हादित्यादिभि: 'निच्छोडणाहिति त्यजास्मदीयं वस्त्रादीत्यादिभिः 'तज्जेंति'त्ति ज्ञास्यसि पापे ! इत्यादिभणनत: 'तालिंति'त्ति 5 चपेटादिभि: हील्यमाना-जात्याधुघट्टनेन खिस्यमाना-परोक्षकुत्सनेन निन्द्यमाना-मनसा जनेन गर्यमाणा-तत्समक्षमेव तय॑माना-अङ्गलीचालनेन ज्ञास्यसि पापे पर
इत्यादि- भणनत: प्रव्यथ्यमाना-यष्ट्यादिताडनेन धिविक्रयमाणा धिक्शब्दविषयीक्रियमाणा एवं थूक्रियमाणा दण्डी-कृतसन्धानं जीर्णवस्त्रं तस्य खण्डं
निवसन-परिधानं यस्याः सा तथा, खण्डमल्लकं खण्डशरावं भिक्षाभाजनं खण्डघटकश्च-पानीय भाजनं ते हस्तयोर्गते यस्याः सा तथा, 'फुट्ट'ति स्फुटितया व स्फुटितकेशसञ्चयत्वेन विकीर्णकेशं 'हडाहडं'ति अत्यर्थं 'शीष शिरो यस्याः सा तथा, मक्षिकाचटकरेण-मक्षिकासमुदायेन अन्वीयमानमार्गा-अनुगम्यमानमार्गा
मलाविलं हि वस्तु मक्षिकाभिर्वेष्ट्यते एवेति, देह बलिमित्येस्याख्यानं देहवलिका तया, अनुस्वारो नैपातिक:२ ।
- 'सत्थवज्झत्ति शस्त्रवध्या जातेति गम्यते, 'दाहवक्कंतिए'त्ति दाहव्युत्क्रान्त्या-दाहोत्पत्त्या 'खहयरविहाणाई जाव अदुत्तरं चे' त्यत्र च गोशालकाध्ययनसमानं सूत्रं तत एव दृश्य, बहुत्वात्तु न लिखितं ३ ॥ सूत्रं ११४ ॥
॥२४७॥
Page #248
--------------------------------------------------------------------------
________________
अ.१४
ज्ञाताधर्म
पुत्रज्ञात
कथाङ्गम्
सू. १०२
॥२४८॥
सा णं तओऽणंतरं उव्वट्टित्ता इहेव जंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए सागरदत्तस्स सत्थवाहस्स भद्दाए भारियाए कुच्छिसि दारियत्ताए पच्चायाया, तते णं सा भद्दा सत्थवाही णवण्हं मासाणं दारियं पयाया सुकुमालकोमलियं गयतालुयसमाणं, तीसे दारियाए निव्वत्ते बारसाहियाए अम्मापियरो इम एतारूवं गोन्नं गुणनिष्फन्नं नामधेज्ज करेंति-जम्हा णं अम्हं एसा दारिया सुकुमाला गयतालुयसमाणा तं होउ णं अहं इमीसे दारियाए नामधेज्जे सुकुमालिया, तते णं तीसे दारियाए अम्मापितरो नामधेज्जं करेंति सूमालियत्ति, तए णं सा सूमालिया दारिया पंचधाईपरिग्गहिया तंजहा-खीरधाईए जाव गिरिकंदरमल्लीणा इव चंपकलया निव्वाए निव्वाघायंसि जाव परिवड्डइ, तते णं सा सूमालिया दारिया उम्मुक्कबालभावा जाव रूवेण य जोव्वणेण य लावण्णेण यं उक्किट्ठा उक्किट्ठसरीरा जाता यावि होत्था । सूत्रं ११५ ॥ सुकुमालककोमलिकां-अत्यर्थं सुकुमारां, गजतालुसमानां, गजतालुकं ह्यत्यर्थं सुकुमालं भवतीति ॥ सूत्रं ११५ ॥
तत्थ णं चंपाए नयरीए जिणदत्ते नाम सत्थवाहे अड्डे, तस्स णं जिणदत्तस्स भद्दा भारिया सूमाला इट्ठा जाव माणुस्सए कामभोए पञ्चणुब्भवमाणा विहरति, तस्स णं जिणदत्तस्स पुत्ते भद्दाए भारियाए अत्तए सागरए नामं दारए सुकुमाले जाव सुरूवे, तते णं से जिणदत्ते सत्थवाहे अन्नदा कदाई सातो गिहातो पडिनिक्खमति २ सागरदत्तस्स गिहस्स अदूरसामंतेणं वीतीवयइ इमं च णं सूमालिया दारिया ण्हाया चेडियासंघपरिवुडा उप्पिं आगासतलगंसि कणगतेंदूसएणं कीलमाणी २ विहरति, तते णं से जिणदत्ते सत्थवाहे सूमालियं दारियं पासति २ सूमालियाए दारियाए रूवे य ३ जायविम्हए कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-एस णं देवाणुप्पिया! कस्स दारिया किं वा णामधेज्जं से? तते णं ते कोडुंबियपुरिसा जिणदत्तेण सत्थवाहेणं एवं वुत्ता समाणा हट्ट करयल जाव एवं वयासी-एस णं देवाणुप्पिया ! सागरदत्तस्स सत्थवाहस्स धूया भद्दाए अत्तया सूमालिया नाम दारिया सुकुमालपाणिपाया जाव उक्किट्ठा उक्किट्ठ-सरीरा जाता यावि होत्था १ ।।
तते णं से जिणदत्ते सत्थवाहे तेसि कोडुबियाणं अंतिए एयमटुं सोच्चा जेणेव सए गिहे तेणेव उवागच्छति २ हाए जाव मित्तनाइपरिवुडे चंपाए नयरीए जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छइ, तए णं सागरदत्ते सत्थवाहे जिणदत्तं सत्थवाहं एज्जमाणं पासइ एज्जमाणं पासइत्ता आसणाओ अब्भुटेइ २ ता आसणेणं उवणिमंतेति २ आसत्थं वीसत्थं सुहासणवरगयं एवं वयासी-भण देवाणुप्पिया! किमागमण-पओयणं?, तते णं से जिणदत्ते सत्थवाहे सागरदत्तं सत्थवाहं एवं वयासी-एवं खलु अहं देवाणुप्पिया! तव धूयं भद्दाए अत्तियं
॥२४८॥
Page #249
--------------------------------------------------------------------------
________________
॥२४९ ॥
सूमालियं सागरस्स भारियत्ताए वरेमि, जति णं जाणाह देवाणुप्पिया! जुत्तं वा पत्तं वा सलाहणिझं वा सरिसो वा संजोगो ता दिज्जउ णं सूमालिया सागरस्स, तते णं देवाणुप्पिया! किं दलयामो सुक्कं सूमालियाए?, तए णं से सागरदत्ते तं जिणदत्तं एवं वयासी-एवं खलु देवाणुप्पिया! सूमालिया दारिया मम एगा एगजाया इट्ठा जाव किमंग पुण पासणयाए तं नो खलु अहं इच्छामि सूमालियाए दारियाए खणमवि विप्पओगं, तं जति णं देवाणुप्पिया! सागरदारए मम घरजामाउए भवति तो णं अहं सागरस्स दारगस्स सूमालियं दलयामि २ ।
तते णं से जिणदत्ते सत्थवाहे सांगरदत्तेणं सत्थवाहेणं एवं वुत्ते समाणे जेणेव सए गिहे तेणेव उवागच्छइ २ सागरदारगं सद्दावेति २ एवं वयासी-एवं खलु पुत्ता! सागरदत्ते सत्थवाहे मम एवं वयासी-एवं खलु देवाणुप्पिया! सूमालिया दारिया इट्ठा तं चेव तं जति णं सागरदारए मम घरजामाउए भवइ ता दलयामि तते णं से सागरए दारए जिणदत्तेणं सत्थवाहेणं एवं वुत्ते समाणे तुसिणीए, तते णं जिणदत्ते सत्थवाहे अन्नदा कदाइ सोहणंसि तिहिकरणे विउलं असण ४ उवक्खडावेति २ मित्तणाई-निययसजण-संबंधि-परिजणे आमंतेइ जाव सम्माणित्ता सागरं दारगं हायं जाव सव्वालंकारविभूसिय करेइ २ पुरिसहस्सवाहिणि सीयं दुरूहावेति २ मित्तणाइ जाव संपरिवुडे सविड्डीए सातो गिहाओ निग्गच्छति २ चंपानयरिं मज्झंमज्झेणं जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छति २ सीयाओ पच्चोरुहति २ सागरगं दारगं सागरदत्तस्स सत्थवाहस्स उवणेति । तते णं सागरदत्ते सत्थवाहे विपुलं असण ४ उवक्खडावेइ २ जाव सम्माणेत्ता सागरगं दारगं सूमालियाए दारियाए सद्धिं पट्टयं दुरूहावेइ २ सेयापीतएहिं कलसेहिं मज्जावेति २ होमं करावेति २ सागरं दारयं सूमालियाए दारियाए पाणिं गेण्हाविंति ३॥ सूत्रं ११६ ॥ _ 'जुत्तं वे'त्यादि युक्तं सङ्गतं 'पत्तंति प्राप्तं प्राप्तकालं पात्रं वा गुणानामेष पुत्र: श्लाघनीयं वा सदृशो वा संयोगो विवाह्ययोरिति २ ॥ सूत्रं ११६ ॥
तते णं सागरदारए सूमालियाए दारियाए इमं एयारूवं पाणिफासं पडिसंवेदेति से जहा नाम ए असिपत्ते इ वा जाव मुम्मुरे इ वा इतो अणिद्रुतराए चेव पाणिफासं पडिसंवेदेति, तते णं से सागरए अकामए अवस्सवसे तं मुपुत्तमित्तं संचिट्ठति, तते णं से सागरदत्ते सत्थवाहे सागरस्स दारगस्स अम्मापियरो मित्तणाइ विउलं असणं ४ पुष्फवत्थ जाव सम्माणेत्ता पडिविसज्जति, तते णं सागरए दारए सूमालियाए सद्धिं जेणेव वासघरे तेणेव उवागच्छति २ सूमालियाए दारियाए सद्धिं तलिगंसि निवज्जड़, तते णं ते सागरए दारए सूमालियाए दारियाए इमं एयारूवं अंगफासं पडिसंवेदेति, से जहा नामए असिपत्तेइ वा जाव अमणामयरागं चेव अंगफासं पच्चणुब्भवमाणे विहरति, तते णं से
श्र
Page #250
--------------------------------------------------------------------------
________________
ताधर्म
थाङ्गम्
॥ २५० ॥
सागरए अंगफासं असहमाणे अवसव्वसे मुहुत्तमित्तं संचिट्ठति तते णं से सागरदारए सूमालियं दारियं सुहपसुत्तं जाणित्ता सूमालियाए दारियाए पासाउ उट्ठेति २ जेणेव सए सयणिज्जे तेणेव उवागच्छति २ सयणीयंसि निवज्जइ १ ।
तणं सूमालिया दारिया तओ मुहुत्तंतरस्स पडिबुद्धा समाणी पतिवया पइमणुरत्ता पतिं पासे अपस्समाणी तलिमाउ उट्ठेति २ जेणेव से सयणिज्जे तेणेव उवागच्छति २ सागरस्स पासे णुवज्जइ, तते णं से सागरदारए सूमालियाए दारियाए दुच्वंपि इमं एयारूवं अंगफासं पडिसंवेदेति जाव अकामए अवसव्वसे मुहुत्तमित्तं संचिट्ठति, तते णं से सागरदारए सूमालियं दारियं सुहपसुत्तं जाणित्ता सयणिज्जाओ उट्ठेइ २ वासघरस्स दारं विहाडेति २ मारामुक्के विव काए जामेव दिसि पाउब्यूए तामेव दिसि पडिगए २ ॥ सूत्रं ११७ ॥
'से जहा नामए असिपत्तेइ वा इत्यत्र यावत्कारणादिदं द्रष्टव्यं 'करपत्तेइ वा खुरपत्तेइ वा कलंबचीरिगापत्तेइ वा सत्तिअग्गेति वा कोंतग्गेति वा • तोमरग्गेति वा भिडिमालग्गेइ वा सूचिकलावएति वा विच्छुयडंकेइ वा कविकच्छूइ वा इंगालेइति वा मुम्मुरेति वा अच्चीइ वा जालेइ वा अलाएति वा सुद्धागणीइ वा, भवेतारुवे ?, नो इणट्ठे समट्ठे, एत्तो अणिट्ठतराए चेव रू अकंततराए चेव अप्पियतराए चेव अमणुन्नतराए चेव अमणामतराए चेव'त्ति तत्रासिपत्रं खड्गः करपत्र- क्रकचं क्षुरपत्र- छुरः कदम्बचीरिकादीनि लोकरूयाऽवसेयानि वृश्चिकडङ्कः वृश्चिककण्टक, कपिकच्छु-खर्ज्जुकारी वनस्पतिविशेष, अङ्गारो-विज्वालोऽग्निकणः मुर्मुर - अग्निकणमिश्रं भस्म अर्चि:- इन्धनप्रतिबद्धा ज्वाला ज्वाला तु-इन्धनच्छिन्ना अलातं उल्मुकं शुद्धाग्निः- अयस्पिण्डान्तर्गतोऽग्निरिति १ ।
'अकामए 'त्ति अकामको निरभिलाष; 'अवस्सवसे त्ति अपस्ववश, अपगतात्मतन्त्रत्व इत्यर्थः 'तलियंसि निवज्जइत्ति तल्पे - शयनीये निषद्यते-शेते ‘पइंवड़'त्ति पति-भर्त्तारं व्रतयति-तमेवाभिगच्छामीत्येवं नियमं करोतीति पतिव्रता, पतिमनुरक्ता भर्त्तारं प्रति रागवतीति, 'मारामुक्केविव काए'त्ति मार्यन्ते प्राणिनो यस्यां शालायां सा मारा- शूना तस्या मुक्तो यः स मारामुक्तो माराद्वा-मरणान्मारकपुरुषाद्वा मुक्तो-विच्छुटितः काको- वायसः २ ॥ सू. ११७ ॥
तणं सूमालिया दारिया ततो मुहुत्तंतरस्स पडिबुद्धा पतिवया जाव अपासमाणी सर्याणिज्जाओ उट्ठेति सागरस्स दारगस्स सव्वतो समंता मग्गणगवेसणं करेमाणी २ वासघरस्स दारं विहाडियं पासइ २ एवं वयासी गए से सागरेत्तिकट्ट ओहयमणसंकप्पा जाव झियाय, तते गं सा भद्दा सत्यवाही कल्लं पाउप्पभायाए दासचेडियं सद्दावेति २ एवं वयासी- गच्छह णं तुमं देवाणुप्पिए! बहुवरस्स महसोहणियं उवणेहि तसा दासचेडी भद्दा एवं वृत्ता समाणी एयमट्टं तहत्ति पडिसुणंति, मुहधोवणियं गेण्हति २ जेणेव वासघरे तेणेव उवागच्छति २ सूमालियं
अ. १४
पोट्टिलया
सह
विवाहः सू. १०२
॥२५० ॥
Page #251
--------------------------------------------------------------------------
________________
२५१॥
दारियं जाव झियायमाणिं पासति २ एवं वयासी-किन्नं तुम देवाणुप्पिया! ओहयमणसंकप्पा जाव झियाहिसि ?, तते णं सा सूमालिया दारिया तं दासचेडीयं एवं वयासी-एवं खलु देवाणुप्पिया! सागरए दारए मम सुहपसुत्तं जाणित्ता मम पासाओ उडेति २ वासघरदुवारं अवगुण्डति जाव पडिगए, तते णं ततो अहं मुहुत्तंतरस्स जाव विहाडियं पासामि, गए णं से सागरएत्तिकट्ट ओहयमण जाव झियायामि १ । ___तते णं सा दासचेडी सूमालियाए दारियाए एयमढे सोच्चा जेणेव सागरदत्ते तेणेव उवागच्छइ २ त्ता सागरदत्तस्स एयमटुं निवेएइ, तते णं से सागरदत्ते दासचेडीए अंतिए एयमढे सोच्चा निसम्म आसुरुत्ते जेणेव जिणदत्तसत्थवाहगिहे तेणेव उवागच्छति २ जिणदत्तसत्थवाहं एवं वयासी-किण्णं देवाणुप्पिया! एवं जुत्तं वा पत्तं वा कुलाणुरूवं वा कुलसरिसं वा जन्नं सागरदारए सूमालियं दारियं अदिट्ठदोसं पइवयं विप्पजहाय इहमागओ बहूहिं खिज्जणियाहि य रुंटणियाहि य उवालभति, तए णं जिणदत्ते सागरदत्तस्स एयमढे सोच्चा सागरए दारए तेणेव उवागच्छति २ सागरयं दारयं एवं वयासी-दुट्ठ णं पुत्ता! तुमे कयं सागरदत्तस्स गिहाओ इहं हव्वमागते, तेणं तं गच्छह णं तुमं पुत्ता ! एवमवि गते सागरदत्तस्स गिहे, तते णं से सागरए जिणदत्तं एवं वयासी-अवि याति अहं ताओ! गिरिपडणं वा तरुपड़णं वा मरुप्पवायं वा जलप्पवेसं वा विसभक्खणं वा वेहाणसं वा सत्थोवाडणं वा गिद्धापिटुं वा पव्वजं वा विदेसगमणं वा अब्भूवगच्छिज्जामि नो खलु अहं सागरदत्तस्स गिहं गच्छिज्जा २ ।
तते णं से सागरदत्ते सत्थवाहे कुटुंतरिए सागरस्स एयमटुं निसामेति २ लज्जिए विलीए विड्डे जिणदत्तस्स गिहातो पडिनिक्खमइ जेणेव सए गिहे तेणेव उवागच्छति २ सुकुमालीयं दारियं सद्दावेइ २ अंके निवेसेइ २ एवं वयासी-किण्णं तव पुत्ता! सागरएणं दारएणं मुक्का?, अहं णं तुमं तस्स दाहामि जस्स णं तुम इट्ठा जाव मणामा भविस्ससित्ति सूमालियं दारियं ताहिं इट्ठाहिं वग्गूहि समासासेइ २ पडिविसज्जेइ। तए णं से सागरदत्ते सत्थवाहे अन्नया उप्पिं आगासतलगंसि सुहनिसण्णे रायमग्गं ओलोएमाणे २ चिट्ठति, तते णं से सागरदत्ते एगं महं दमगपुरिसं पासइ दंडिखंड-निवसणं खंडग-मल्लग-घडग-हत्थगयं मच्छिया-सहस्सेहिं जाव अन्निज्जमाणमग्गं, तते णं से सागरदत्ते कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-तुब्भे णं देवाणुप्पिया! एयं दमगपुरिसं विउलेणं असणपाणखाइमसाइमेणं पलोभेहि २ गिहं अणुप्पवेसेह २ खंडगमल्लगं खंडघडगं ते एगंते एडेह २ अलंकारियकम्मं कारेह २ ण्हायं कयबलिकम्मं जाव सव्वालंकार-विभूसियं करेह २ मणुण्णं असणं ४ भोयावेह २ मम अंतियं उवणेह, तए णं कोडुंबियपुरिसा जाव पडिसुणेति २ जेणेव से दमगपुरिसे तेणेव उवागच्छंति २त्ता तं दमगं असणं उवप्पलोभेति २ त्ता सयं गिह अणुपवेसिति २ तं खंडगमल्लगं खंडगघडगं च तस्स दमगपुरिसस्स एगते एडंति ३ ।।
Page #252
--------------------------------------------------------------------------
________________
जाताधर्म
कथाइम्
॥२५२॥
तते णं से दमगे तं खंडमल्लगंसि खंडघडगंसि य एंगते एडिज्जमाणंसि महयार सद्देणं आरसति, तए णं से सागरदत्ते तस्स दमगपुरिसस्स र तं महया २ आरसियसई सोच्चा निसम्म कोडुंबियपुरिसे एवं वयासी-किण्णं देवाणुप्पिया! एस दमगपुरीसे महया २ सद्देणं आरसति?, तते णं ते कोडुंबियपुरिसा एवं वयासी-एस णं सामी ! तंसि खंडमल्लगंसि खंडघडगंसि एगते एडिज्जमाणंसि महिया २ सद्देणं आरसइ, तते
अ.१४ णं से सागरदत्ते सत्थवाहे ते कोडुंबियपुरिसे एवं वयासी-मा णं तुब्मे देवाणुप्पिया! एयस्स दमगस्स तं खंड जाव एडेह पासे ठवेह जहा णं पत्तियं भवति, तेवि तहेण ठविति, तए णं ते कोडुबियपुरिसा तस्स दमगस्स अलंकारियकम्मं करेंति २ सयपाग-सहस्सपागेहिं तिल्लेहि अब्भंगेंति अभिगिए समाणे सुरभिगंधुव्वट्टणेणं गाय उव्वट्टिति २ उसिणोदग-गंधोदएणं सीतोदगेणं ण्हाणेति
* पावत्योः पम्हल-सुकुमाल-गंध-कासाईए गायाइं लूहंति २ हंसलक्खणं पट्टापडग) साडगं परिहंति २ सव्वालंकार-विभूसियं करेंति २ विउलं असणं सू. १०३ ४ भोयाति २ सागरदत्तस्स उवणेन्ति, तए णं सागरदत्ते सूमालियं दारियं ण्हायं जाव सव्वालंकारभूसियं करित्ता तं दमगपुरिसं एवं वयासी-एस णं देवाणुप्पिया? मम धूया इट्ठा एयं णं अहं तव भारियत्ताए दलामि भद्दियाए भद्दतो भविज्जासि ४ ।
तते णं से दमगपुरिसे सागरदत्तस्स एयमटुं पडिसुणेति २ सूमालियाए दारियाए सद्धिं वासघरं अणुपविसति सूमालियाए दारियाए सद्धि तलिगंसि निवज्जइ, तते णं से दमगपुरिसे सूमालियाए इमं एयारूवं अंगफासं पडिसंवेदेति, सेसं जहा सागरस्स जाव सयणिज्जाओ अब्भुटेति २ वासघराओ निग्गच्छति २ खंडमल्लगं खंडघडं च गहाय मारामुक्के विव काए जामेव दिसं पाउन्भूए तामेव दिसि पडिगए, तते णं सा सूमालिया जाव गए णं से दमगपुरिसेत्तिकट्ट ओहयमण जाव झियायति ५ ॥ सूत्रं ११८ ॥ __'बहुवरस्स'त्ति वधूश्च वरश्च वधूवरं तस्य १ । 'कुलाणुरूवं'ति कुलोचितं वणिज्जां वाणिज्यमिव 'कुलसरिसंति श्रीमद्वणिजां रत्नवाणिज्यमिव
'अदिट्ठदोसवडियंति न दृष्टे-उपलभ्यस्वरूपे दोषे-दूषणे पतिता-समापन्ना अदृष्टदोषपतिता तां, "खिज्जणियाहिति खेदक्रियाभि: का रुण्टनकादिभि:-रुदितक्रियाभिः 'मरुप्पवायं वत्ति निर्जलदेशप्रपातं 'सत्थोवाडणं'ति शस्त्रेणावपाटनं-विदारणमात्मन इत्यर्थः 'गिद्धपटुंति गृध्रस्पृष्टं-गृधैः स्पर्श जकडेवराणां मध्ये निपत्य गृधैरात्मनो भक्षणमित्यर्थ; अब्भुवेज्जामि'त्ति अभ्युपैमि २ ॥ सूत्रं ११८ ॥
तते णं सा भद्दा कल्लं पाउप्पभायाए दासचेडिं सद्दावेति २ एवं वयासी जाव सागरदत्तस्स एयम₹ निवेदेति, तते णं से सागरदत्ते तहेव र संभंते समाणे जेणेव वासहरे तेणेव उवागच्छति २ सूमालियं दारियं अंके निवेसेति २ एवं वयासी-अहो णं तुम पुत्ता ! पुरापोराणेणं जावई
Page #253
--------------------------------------------------------------------------
________________
POARAN
पच्चणुब्भवमाणी विहरसि तं मा णं तुमं पुत्ता! ओहयमण जाव झियाहि तुमं णं पुत्ता मम महाणसंसि विपुलं असणं ४ जहा पुट्टिला जाव परिभाएमाणी विहराहि, तते णं सा सूमालिया दारिया एयम₹ पडिसुणेति २ महाणसंसि विपुलं असणं जाव दलमाणी दवावेमाणी विहरइ १ ।
तेणं कालेणं २ गोवालियाओ अज्जाओ बहुस्सुयाओ एवं जहेव तेयलिणाए सुव्वयाओ तहेव समोसड्ढाओ तहेव संघाडओ जाव अणुपविढे तहेव जाव सूमालिया पडिलाभित्ता एवं वदासी-एवं खलु अज्जाओ! अहं सागरस्स अणिट्ठा ज़ाव अमणामा नेच्छइ णं सागरए मम नामं वा जाव परिभोगंवा, जस्स २ वियणं दिज्जामि तस्स र विय णं अणिट्ठाजाव अमणामा भवामि, तुब्भे यणं अज्जाओ! बहुनायाओ एवं जहा पुट्टिला जाव उवलद्धे जे णं अहं सागरस्स दारगस्स इट्ठा कंता जाव भवेज्जामि, अज्जाओ! तहेव भणंति तहेव साविया जाया तहेव चिंता तहेव सागरदत्तं सत्थवाहं आपुच्छति जाव गोवालियाणं अंतिए पव्वइया, तते णं सा सूमालिया अज्जा जाया ईरियासमिया जाव बंभयारिणी बहूर्हि चउत्थ-छ?-ट्ठम जाव विहरति २ ।।
तते णं सा सूमालिया अज्जा अन्नया कयाइ जेणेव गोवालियाओ अज्जाओ तेणेव उवागच्छति २ वंदति नमंसति २ एवं वयासी-इच्छामि णं अज्जाओ! तुब्भेहिं अब्भणुनाया समाणी चंपाओ बाहिं सुभूमिभागस्स उज्जाणस्स अदूरेसामंते छटुंछडेणं अणिक्खित्तेणं तवोकम्मेणं सूराभिमुही आयावेमाणी विहरित्तए, तते णं ताओ गोवालियाओ अज्जाओ सूमालियं एवं वयासी-अम्हे णं अज्जे ! समणीओ निग्गंथीओ ईरियासमियाओ जाव गुत्तबंभचारिणीओ नो खलु अम्हं कप्पति बहिया गामस्स जाव सण्णिवेसस्स वा छटुं २ जाव विहरित्तए, कप्पति णं अम्हं अंतो उवस्सयस्स वतिपरिक्खित्तस्स संघाडिबद्धियाए णं समतलपतियाए आयावित्तए, तते णं सा सूमालिया गोवालियाए एयमटुं नो सद्दहति नो पत्तियइ नो रोएति एयमटुं असद्दहेमाणी अपत्तियेमाणी अरोयेमाणी ३ सुभूमिभागस्स उज्जाणस्स अदूरसामंते छटुंछट्टेणं जाव विहरति ३ ॥ सूत्रं ११९ ॥ __ 'पुरा पोराणाण' मित्यत्र यावत्करणादेवं द्रष्टव्यं 'दुच्चिण्णाणं दुप्परक्कंताणं कडाणं पावाणं कम्माणं पावगं फल-वित्तिविसेसं' तिर अयमर्थ:-पुरा-पूर्वभवेषु पुराणानां-अतीतकालभाविनां तथा दुश्चीर्ण-दुश्चरितं मृषावादनपारदार्यादि तद्धेतुकानि कर्माण्यपि दुश्चीर्णानि व्यपदिश्यन्ते अतस्तेषामेव र
॥२५३॥
Page #254
--------------------------------------------------------------------------
________________
अ.१४
परावर्तन स.१०३
के दुष्पराक्रान्तानां नवरं दुष्पराक्रान्तं-प्राणिघातादत्तापहारादिकृतानां प्रकृत्यादिभेदेन, पुराशब्दस्येह सम्बन्ध; पापानां-अपुण्यरूपाणां 'कर्मणां' ज्ञानावरणादीनां को पापकं-अशुभं 'फलवृत्तिविशेष' उदयवर्त्तनभेदं 'प्रत्यनुभवन्ती' वेदयन्ती 'विहरसि' वर्तसे, कप्पड़ णं अम्हं' इत्यादि'अहं'ति अस्माकं मते प्रव्रजिताया इति
गम्यते, अन्त:-मध्ये 'उपाश्रयस्य' वसतेर्वृत्तिपरिक्षिप्तस्य परेषामनालोकवत इत्यर्थः 'संघाटी' निर्ग्रन्थिकाप्रच्छदविशेष: सा बद्धा-निवेशिता काये इति गम्यते वया ।
सा संघाटीबद्धिका तस्या; णमित्यलङ्कारे समतले द्वयोरपि भुवि विन्यस्तत्वात् पदे-पादौ यस्या: सा समतलपदिका तस्या: 'आतापयितुं' आतापनां कर्तुं कल्पते इति कच्चाङ्गम् ।
योग:३ ॥ सूत्रं ११९ ॥
तत्थ णं चंपाए ललिया नाम गोट्ठी परिवसति, नरवइदिण्णपयारा अम्मापिइ-नियय-निप्पिवासा वेसविहार- कयनिकेया नाणाविह-अविणयप्पहाणा अड्डा जाव अपरिभूया, तत्थ णं चंपाए देवदत्ता नामं गणिया होत्था सुकुमाला जहा अंडणाए, तते णं तीसे ललियाए गोट्ठीए अन्नया पंच गोट्ठिल्लग-पुरिसा देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पच्चणुब्भवमाणा विहरंति, तत्थ णं एगे गोट्ठिल्लगपुरिसे देवदत्तं गणियं उच्छंगे धरति एगे पिट्ठओ आयवत्तं धरेइ एगे पुष्फपूरयं रएइ एगे पाए रएइ (रावेइ) एगे चामरुक्खेवं करेइ, तते णं सा सूमालिया अज्जा देवदत्तं गणियं तेहिं पंचहिं गोट्ठिल्लपुरिसेहिं सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणीं पासति २ इमेयारूवे संकप्पे समुप्पज्जित्था-अहो णं इमा इत्थिया पुरा पोराणाणं कम्माणं सुचिण्णाणं सुपरक्कंताणं कडाणं कल्लाणाणं कम्माणं कल्लाणं फलवित्तिविसेष पच्चणुभवमाणी विहरइ, तं जति णं केइ इमस्स सुचरियस्स तवनियम-बंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अस्थि तो णं अहमवि आगमिस्सेणं भवग्गहणेणं इमेयारूवाइं उरालाई जाव विहरिज्जामित्तिकट्ट नियाणं करेति
२ आयावणभूमिओ पच्चोरुहति ॥ सूत्रं १२०॥ कि 'ललिय'त्ति क्रीडाप्रधाना 'गोट्टित्ति जनसमुदायविशेष: 'नरवइदिन्नपयार'त्ति नृपानुज्ञातकामचारा 'अम्मापिइनियगनिप्पिवासत्ति मात्रादिनिरपेक्षा
'वेसविहारकयनिकेय'त्ति वेश्याविहारेषु वेश्यामन्दिरेषु कृतो निकेतो-निवासो यया सा तथा, 'नाणाविहअविणयप्पहाणा' कण्ठ्यं 'पुष्फपूरयं रएइत्ति कर न पुष्पशेखरं करोति, 'पाए रएइ' पादावलक्तादिना रञ्जयति, पाठान्तरे 'रावेईत्ति घृतजलाभ्यामार्द्रयति ॥ सूत्रं १२० ॥
सते णं सा सूमालिया अज्जा सरीरबउसा जाया यावि होत्था, अभिक्खणं २ हत्थे धोवेइ पाए धोवेइ सीसं धोवेइ-मुहं धोवेइ थणंतराई नई घोवेइ कक्खंतराई धोवेइ गोज्झंतराइं धोवेइ जत्थ णं ठाणं वा सेज्ज वा निसीहियं वा चेएति तत्थवि य णं पुव्वामेव उदएणं अन्भुक्खइत्ता
Page #255
--------------------------------------------------------------------------
________________
ततो पच्छा ठाणं वा ३ चेएति, तते णं तातो गोवालियाओ अज्जाओ सूमालियं अजं एवं वयासी-एवं खलु देवाणुप्पिया! अज्जे अम्हे समणीओ निग्गंथीओ ईरियासमियाओ जाव बंभचेरधारिणीओ, नो खलु कप्पति अम्हं सरीरबाउसियाए होत्तए, तुमं च णं अज्जे! -
सरीरबाउसिया अभिक्खणं २ हत्थे धोवसि जाव चेदेसि, तं तुमं णं देवाणुप्पिए! तस्स ठाणस्स आलोएहि निंदाहि गरिहाहि पडिक्कमाहि ॥२५॥ विउट्टाहि सोहेहि अकरणयाए अब्भुढेहि अहारिहं तवो कम्मं पायच्छित्तं पडिवज्जाहि, तते णं सा सूमालिया गोवालियाणं अज्जाणं एयमटुं
नो आढाइ नो परिजाणति अणाढायमाणि अपरिजाणमाणी विहरति १ ।
तए णं ताओ अज्जाओ सूमालियं अज्ज अभिक्खणं २ अभिहीलंति निर्देति खिसेंति गरिहंति परिभवंति, अभिक्खणं २ एयमटुं निवारेति, तते णं तीए सूमालियाए समणीहिं निग्गंथीहिं हीलिज्जमाणीए जाव निवारिज्जमाणीए इमेयारूवे अब्भत्थिए जाव समुष्पज्जित्था, जया णं अहं अगारवासमज्झे वसामि तया णं अहं अप्पवसा, जया णं अहं मुंडे भवित्ता पव्वइया तया णं अहं परवसा, पुचि च णं मम । समणीओ आढंति परिजाणंति इयाणि नो आढंति २ तं सेयं खलु मम कल्लं पाउप्पभायाए जाव गोवालियाणं अंतियाओ पडिनिक्खमित्ता पडिएक्कं उवस्सयं उवसंपज्जित्ताणं विहरित्तएत्तिकट्ट एवं संपेहेति २ कल्लं पाउप्पभाए जाव गोवालियाणं अज्जाणं अंतियाओ पडिनिक्खमति २त्ता पाडिएक्कं उवस्सयं उवसंपज्जित्ता णं विहरति, तते णं सा सूमालिया अज्जा अणोहट्टिया अनिवारिया सच्छंदमई अभिक्खणंर हत्थे धोवेइ जाव चेएति तत्थविय णं पासत्था पासस्थविहारी ओसण्णा ओसण्णविहारी कुसीला २ संसत्ता २ बहूणि वासाणि सामण्णपरियागं पाउणति २ अद्धमासियाए संलेहणाए अप्पाणं झोसेत्ता तिसं भत्ताई अणसणाए छेएत्ता तस्स ठाणस्स
अणालोइय-अपडिक्कंता कालमासे कालं किच्चा ईसाणे कप्पे अण्णयरंसि विमाणंसि देवगणियत्ताए उववण्णा, तत्थेगतियाणं देवीणं नव कि पलिओवमाई ठिती पण्णत्ता, तत्थ णं सूमालियाए देवीए नव पलिओवमाई ठिती पन्नत्ता २ ॥ सूत्रं १२१ ॥
र 'सरीरबाउसिय'ति बकुश:-शबलचरित्र: स च शरीरत उपकरणतश्चेत्युक्तं शरीरबकुशा-तद्विभूषानुवर्तिनीति, 'ठाणंति कायोत्सर्गस्थानं निषदनस्थानं वा एक पाक 'शय्यां' त्वग्वर्त्तनं 'नषेधिकी स्वाध्यायभूमि चेतयति-करोति आलोएहि जावे' त्यत्र यावत्करणात् 'निन्दाहि गरिहाहि पडिक्कमाहि विउट्टाहि विसोहेहि SE अकरणयाए अब्भुटेहि अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जाहित्ति दृश्यमिति, तत्रालोचनं-गुरोर्निवेदनं निन्दनं-पश्चात्तापो गर्हणं-गुरुसमक्षं निन्दनमेव का प्रतिक्रमणं-मिथ्यादुष्कृतदानलक्षणं अकृत्यान्निवर्त्तनं वा वित्रौटनं-अनुबन्धच्छेदनं विशोधन-व्रतानां पुनर्नवीकरणं शेषं कण्ठ्यमिति १ ।
॥२५५ ॥
Page #256
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कचाङ्गम
॥२५६॥
'पाडिएक्कं ति पृथक्, अणोहट्टियत्ति अविद्यमानोऽपघट्टको-यदृच्छया प्रवर्त्तमानाया: हस्तग्राहादिना निवर्त्तको यस्याः सा तथा, तथा नास्ति निवारको-मैवं कार्षीरित्येवं निषेधको यस्याः सा तथा २ ॥ सूत्रं १२१ ॥
तेणं कालेणं २ इहेव जंबुद्दीवे द्दीवे भारहे वासे पंचालेसु जणवएसु कंपिल्लपुरे गाम नगरे होत्था, वन्नओ, तत्थ णं दुवए नाम राया होत्था, वन्नओ, तस्स णं चुलणी देवी धट्ठज्जुणे कुमारे जुवराया, तए णं सा सूमालिया देवी ताओ देवलोयाओ आउक्खएणं जाव चइत्ता इहेव जंबुद्दीवे २ भारहे वासे पंचालेसु जणवएसु कंपिल्लपुरे नयरे दुपयस्स रण्णो चुलणीए देवीए कुच्छिसि दारियत्ताए पच्चायाया, तते णं
SEE पोदिलाया .सा चुलणी देवी नवण्हं मासाणं जाव दारियं पयाया, तते णं तीसे दारियाए निव्वतबारसाहियाए इमं एयारूवं गुण्णं गुणनिप्फन्नं नामं
सू. १०४५ करिस्सामो दोवई त्ति, जम्हा णं एस दारिया दुवयस्स रण्णो धूया चूलणीए देवीए अत्तिया तं होउणं अम्हं इमीसे दारियाए नामधिज्जे दोवई, तए णं तीसे अम्मापियरो इमं एयारूवं गुण्णं गुणनिष्फन्नं नामधेज करिति दोवती, तते णं सा दोवई दारिया पंचधाइपरिग्गहिया जाव गिरिकंदर-मल्लीणा इव चंपगलया निवाय-निव्वाघायंसि सुहंसुहेणं परिवड्डइ १ ।।
तते णं सा दोवई रायवरकन्ना उम्मुक्कबालभावा जाव उक्किट्ठसरीराजाया यावि होत्था, तते णं तं दोवति रायवरकन्नं अण्णया कयाई अंतेउरियाओ ण्हायं जाव विभूसियं करेंति २ दुवयस्स रण्णो पायवंदिउं पेसंति, तते णं सा दोवती रायवरकन्ना जेणेव दुवए राया तेणेव उवागच्छइ २ दुवयस्स रण्णो पायग्गहणं करेति, तए णं से दुवए राया दोवतिं दारियं अंके निवेसेइ २ दोवईए रायवरकन्नाए रूवेण य जोव्वणेण य लावण्णेण य जायविम्हए दोवई रायवरकनं एवं वयासी-जस्स णं अहं पुत्ता! रायस्स वा जुवरायस्स वा भारियत्ताए सयमेव दलइस्सामि तत्थ णं तुमं सुहिया वा दुक्खिया वा भविज्जासि, तते णं ममं जावज्जीवाए हिययडाहे भविस्सइ, तंणं अहं तव पुत्ता! अज्जयाए सयंवरं विरयामि, अज्जयाए णं तुमं दिण्णं सयंवरा जण्णं तुमं सयमेव रायं वा जुवरायं वा वरेहिसि से णं तव भत्तारे भविस्सइत्तिकट्ट ताहि । इट्ठाहिं जाव आसासेइ २ पडिविसज्जेइ २ ॥ सूत्रं १२२ ।।
॥२५६॥ ___ 'अज्जयाए'त्ति अद्यप्रभृति ॥ सूत्रं १२२ ॥
तते णं से दुवए राया दूयं सद्दावेति २ एवं वयासी-गच्छह णं तुमं देवाणुप्पिया! बारवई नगरिं तत्थ णं तुमं कण्हं वसुदेवं समुद्दविजय-पामोक्खे दस दसारे बलदेवपामुक्खे पंच महावीरे उग्गसेण-पामोक्खे सोलस रायसहस्से पज्जुण्ण-पामुक्खाओ अद्भुट्ठाओ
Page #257
--------------------------------------------------------------------------
________________
व
॥२५७॥
कुमारकोडीओ संबपामोक्खाओ सट्ठि दुइंत-साहस्सीओ वीरसेण-पामुक्खाओ इक्कवीसं वीरपुरिस-साहस्सीओ महसेण-पामोक्खाओ छप्पन्नं बलवगसाहस्सीओ अन्ने य बहवे राईसर-तलवर-माडंबिय-कोडंबिय-इन्भ- सिट्ठि-सेणावइ- सत्थवाह-पभिइओ करयल-परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट जएणं विजएणं वद्धावेहि २ एवं वयाहि-एवं खलु देवाणुप्पिया ! कपिल्लपुरे नयरे दुवयस्स रण्णो धूयाए चुल्लणीए देवीए अत्तयाए धट्ठज्जुणकुमारस्स भगिणीए दोवईए रायवरकण्णाए सयंवरे भविस्सइ, तं णं तुब्भे देवाणुप्पिया! दुवयं रायं अणुगिण्हेमाणा अकालपरिहीणं चेव कंपिल्लपुरे नयरे समोसरह, तए णं से दूए करयल जाव कट्ट दुवयस्स रण्णो एयमटुं पडिसुणेति २ जेणेव सए गिहे तेणेव उवागच्छइ २ कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह जाव उवट्ठवेंति १ ।।
तए णं से दूए ण्हाते जाव अलंकार विभूसिए सरीरे चाउग्घंट आसरहं दुरुहइ २ बहूहिं पुरिसेहिं सन्नद्ध जाव गहियाऽऽउहपहरणेहिं सद्धिं संपरिवुडे कंपिल्लपुरं नगरं मझमझेणं निग्गच्छति, पंचालजणवयस्स मज्झमझेणं जेणेव देसप्यते तेणेव उवागच्छइ, सुरट्ठाजणवयस्स मज्झंमज्झेणं जेणेव बारवती नगरी तेणेव उवागच्छइ २ बारवई नगरिं मझमझेणं अणुपविसइ २ जेणेव कण्हस्स वासुदेवस्स बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ त्ता चाउग्घंटे आसरहं ठवेइ २ रहाओ पच्चोरुहति २ मणुस्स-वग्गुरा-परिक्खित्ते पायचार-विहारचारेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छति २ कण्हं वासुदेवं समुद्दविजय-पामुक्खे य दस दसारे जाव बलवग-साहस्सीओ करयल तं चेव जाव समोसरह । तते णं से कण्हे वासुदेवे तस्स दूयस्स अंतिए एयमढे सोच्चा निसम्म हट्ठ जाव हियए तं दूयं सक्कारेइ सम्माणेइ २ पडिविसज्जेइ२ ।
तएणं से कण्हे वासुदेवे कोडुंबियपुरिसं सद्दावेइ २ एवं वयासी-गच्छाहि णं तुमं देवाणुप्पिया! सभाए सुहम्माए सामुदाइयं भेरि तालेहि, तएणं से कोडुंबियपुरिसे करयल जाव कण्हस्स वासुदेवस्स एयमटुं पडिसुणेति २ जेणेव सभाए सुहम्माए सामुदाइया भेरी तेणेव उवागच्छइ २ सामुदाइयं भेरि महया २ सद्देणं तालेइ तए णं ताए सामुदाइयाए भेरीए तालियाए समाणीए समुद्दविजयपामोक्खा दस दसारा जाव महसेणपामुक्खाओ छप्पण्णं बलवगसाहस्सीओ ण्हाया जाव विभूसिया जहा विभव-इड्डि-सक्कार-समुदएणं अप्पेगइया हयगया एवं गयगया रहसीया संदमाणीगया अप्पेगइया पायविहारचारेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति २ करयल जाव कण्हं वासुदेवं जएणं
॥२५७॥
Page #258
--------------------------------------------------------------------------
________________
ER दीक्षा देवत्वं
सू. १०६
॥२५८ ॥
विजएणं वद्धावेंति, तए णं से कण्हे वासुदेवे कोडुबियपुरिसे सद्दावेति २ एवं वयासी-खिप्पामेव भो! देवाणुप्पिया! अभिसेक्कं हत्थिरयणं पडिकप्पेह हयगय जाव पच्चप्पिणंति, तते णं से कण्हे वासुदेवे जेणेव मज्जणघरे तेणेव उवागच्छति २ समुत्तजालाकुलाभिरामे जाव
अंजणगिरिकूडसन्निभं गयवई नरवई दुरूढे, तते णं से कण्हे वासुदेवे समुद्दविजय-पामुक्खेहिं दसहिं दसारहिं जाव अणंगसेणा-पामुक्खेहि आताधर्मকথা
अणेगाहिं गणिया-साहस्सीहिं सद्धिं संपरिवुडे सव्विट्टीए जाव रवेणं बारवइनयरिं मझंमज्झेणं निग्गच्छइ २ सुरट्ठाजणवयस्स मज्झंमज्झेणं जेणेव देसप्पंते तेणेव उवागच्छइ २ पंचाल-जणवयस्स मज्झमज्झेणं जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थगमणाए ३ ।
तए णं से दुवए राया दोच्चं दूयं सद्दावेइ २ एवं वयासी-गच्छ णं तुमं देवाणुप्पिया! हत्थिणारं नगरं तत्थ णं तुमं पंडुरायं सपुत्तयं जुहिडिल्लं भीमसेणं अज्जुणं नउलं सहदेवं दुज्जोहणं भाइसय-समग्गं गंगेयं विदुरं दोणं जयद्दहं सउणीं कीवं आसत्थामं करयल जाव कट्ट तहेव समोसरह, तए णं से दूए एवं वयासी-जहा वासुदेवे नवरं भेरी नत्थि जाव जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए २, एएणेव कमेणं तच्चं दूयं चंपानयरिं तत्थ णं तुम कण्णं अंगरायं सेल्लं नंदिरायं करयल तहेव जाव समोसरह चउत्थं यं सत्तिमई नयरिं तत्थ णं तमं सिसुपालं दमघोससुयं पंचभाइसयसंपरिवुडं करयल तहेव जाव समोसरह, पंचमगं दूयं हत्थसीसनयरं, तत्थ णं तुमं दमदंतं रायं करयल तहेव जाव समोसरह, छटुं दूयं महुरं नयरिं, तत्थ णं तुमं धरं रायं करयल जाव समोसरह, सत्तमं दूयं रायगिहं नगरं, तत्थ णं तुमं सहदेवं जरासिंधुसुयं करयल जाव समोसरह, अट्ठमं दूयं कोडिण्णं नयरं, तत्थ णं तुमं रूप्पि भेसगसुयं करयल तहेव जाव समोसरह, नवमं दूयं
विराडनयरं तत्थ णं तुमं कियगं भाउसयसमग्गं करयल जाव समोसरह, दसमं दूयं अवसेसेसु य गामागर-नगरेसु अणेगाई रायसहस्साई KE जाव समोसरह, तए णं से दूए तहेव निग्गच्छइ जेणेव गामागर जाव समोसरह ४ ।
___तए णं ताई अणेगाइं रायसहस्साइं तस्स दूयस्स अंतिए एयमढे सोच्चा निसम्म हट्ठ तुट्ठाई तं दूयं सक्कारेंति २ सम्मा0ति २ पडिविसज्जिति, तए णं ते वासुदेवपामुक्खा बहवे रायसहस्सा पत्तेयं २ ण्हाया सन्नद्धबद्धवम्मियकवया हत्थिखंध-वरगया हयगयरह-पवरजोह-कलियाए महया भड-चडगर-रहपहकर विंदपरिक्खित्ता सएहिं २ नगरेहितो अभिनिग्गछंति २ जेणेव पंचालजणवए तेणेव पहारेत्थ गमणाए चाउरंगिणीए सेणाए सद्धि संपरिवुडा ५ ॥ सूत्र १२३ ॥ ____तए णं से दुवए राया कोडुंबियपुरिसे सद्दावेइ २ एवं वयांसी-गच्छह णं तुम देवाणुप्पिया! कंपिल्लपुरे नयरे बहिया गंगाए महानदीए
॥२५८॥
Page #259
--------------------------------------------------------------------------
________________
(२५९
अदूरसामंते एगं महं सयंवरमंडवं करेह अणेगखंभसयसन्निविटुं लीलट्ठियसालभंजिआगं जाव पच्चप्पिणंति, तए णं से दुवए राया कोडुबियपुरिसे सद्दावेइ २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! वासुदेवपामुक्खाणं बहूणं रायसहस्साणं आवासे करेह तेवि करेत्ता पच्चप्पिणंति, तए णं दुवए वासुदेवपामुक्खाणं बहूर्ण रायसहस्साणं आगमं जाणेत्ता पत्तेयं २ हत्थिखंध जाव परिवुडे अग्धं च पज्जं च गहाय सव्विड्डिए कंपिल्लपुराओ निग्गच्छइ २ जेणेव ते वासुदेवपामुक्खा बहवे रायसहस्सा तेणेव उवागच्छइ २ ताई वासुदेवपामुक्खाई अग्घेण य पज्जेण य सक्कारेति सम्माणेइ २ तेसिं वासुदेवपामुक्खाणं पत्तेयं २ आवासे वियरति १ । ।
तए णं ते वासुदेवपामोक्खा जेणेव सया २ आवासा तेणेव उवागच्छंति २ हस्थिखंधाहिंतो पच्चोरुहंति २ पत्तेयं खंधावारनिवेसं करेंति २ सए २ आवासे अणुपविसंति २ सएसु २ आवासेसु आसणेसु य सयणेसु य सन्निसन्ना य संतुयट्टा य बहुहिं गंधव्वेहि य नाडएहि य उवगिज्जमाणा य उवणच्चिज्जमाणा य विहरंति, तते णं से दुवए राया कंपिल्लपुरं नगरं अणुपविसति २ विउलं असण ४ उवक्खडावेइ २ कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी-गच्छह णं तुब्मे देवाणुप्पिया! विउलं असणं ४ सुरं च मज्जं च मंसं च सीधुं च पसण्णं च सुबहु-पुष्फ-वत्थ-गंध-मल्लालंकारं च वासुदेवपामोक्खाणं रायसहस्साणं आवासेसु साहरह, तेवि साहरंति, तते णं ते वासुदेवपामुक्खातं विपुलं असणं ४ जाव पसन्नं च आसाएमाणा ४ विहरंति जिमियभुत्तुत्तरागयावि य णं समाणा आयंता परमसूइभूया सुहासणवरगया बहूर्हि . गंधवेहिं जाव विहरंति २। ___ तते णं से दुवए राया पुव्वावरण्ह-कालसमयंसि कोडुंबियपुरिसे सद्दावेइ २ त्ता एवं वयासी-गच्छह णं तुमे देवाणुप्पिया ! कंपिल्लपुरे सिंघाडग जाव पहेसु वासुदेवपामुक्खाणं रायसहस्साणं आवासेसु हत्थिखंधवरगया महया २ सद्देणं उग्घोसेमाणा २ एवं वदह-एवं खलु देवाणुप्पिया कल्लं पाउप्पभायाए जाव जलते दुवयस्सरण्णो धूयाए चुलणीए देवीए अत्तयाए धट्ठज्जुण्णस्स भगिणीए दोवईएरायवरकण्णाए संयवरे भविस्सइ, तं तुब्भे णं देवाणुप्पिया! दुवयं रायाणं अणुगिण्हेमाणा ण्हाया जाव विभूसिया हत्थिखंधवरगया सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धव्वमाणीहि हयगयरहपवरजोह-कलियाए चाउरंगिणीए सेणाए सद्धि संपरिवुडा महया भडचरगरेणं रहपहकरविंदेणं परिक्खित्ता जेणेव सयंवरामंडवे तेणेव उवागच्छह २ पत्तेयं नामंकेसु आसणेसु निसीयह २ दोवई रायकण्णं पडिवालेमाणा २ चिट्ठह घोसणं घोसेह २ मम एयमाणत्तियं पच्चप्पिणह, तए णं ते कोडुंबिया तहेव जाव पच्चप्पिणंति ३।
॥२५९ ॥
Page #260
--------------------------------------------------------------------------
________________
ज्ञाताधर्म-
ANI
अ.१४ तेतलपुत्रस्य बोधाय प्रयत्न सू. १०९
तए णं से दुवए राया कोडुंबिपुरिसे सद्दावेइ २ एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! सयंवरमंडपं आसिय-संमज्जि-ओवलितं सुगंधवरगंधियं पंचवण्ण-पुष्फ-पुंजोवयार-कलियं कालागरु-पवरकुंदुरुक्क-तुरुक्क जाव गंधवट्टिभूयं मंचाइमंचकलियं करेह २ वासुदेवपामुक्खाणं बहूणं रायसहस्साणं पत्तेयं २ नामंकाई आसणाई अत्थुयपच्चत्थुयाई रएह २ एयमाणत्तियं पच्चप्पिणह, तेवि जाव
पच्चप्पिणंति, ततेणं ते वासुदेवपामुक्खा बहवेरायसहस्सा कल्लं पाउप्पभायाए ण्हाया जाव विभूसिया हत्थिखंधवरगया सकोरंटमल्लदामेणं कचाङ्गम्
छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धव्बमाणीहिं हयगय जाव परिक्खित्ता सव्विड्डीए जाव रवेणं जेणेव सयंवरे तेणेव उवागच्छंति २ ॥२६० ॥ अणुपविसंति २ पत्तेयं २ नामंकेसु आसणेसु निसीयंति दोवइं रायवरकण्णं पडिवालेमाणा चिट्ठति, तए णं से दुवए राया कल्लं जाव जलंते
पहाए जाव विभूसिए हथिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं । सेयवरचामराहिं उद्धब्बमाणीहिं
हयगय-रहपवर-जोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडे कंपिल्लपुरं मज्झमज्झेणं निग्गच्छति, जेणेव सयंवरमंडवे जेणेव पुल वासुदेवपामुक्खा बहवे रायसहस्सा तेणेव उवागच्छति २ तेसिं वासुदेवपामुक्खाणं करयल जाव वद्धावेत्ता कण्हस्स वासुदेवस्स सेयवरचामरं
गहाय उववीयमाणे चिट्ठति ४ ॥ सूत्रं १२४ ॥
'अग्धं च'त्ति अर्धं पुष्पादीनि पूजाद्रव्याणि, 'पज्जं च'त्ति पादहितं पाद्यं' - पादप्रक्षालनस्नेहनोद्वर्तनादि १ । मद्यसीधुप्रसन्नाख्या: सुराभेदा एव २ ॥सूत्रं १२४ ॥
तए णं सा दोवई रायवरकन्ना जेणेव जिणघरे तेणेव उवागच्छइ २ त्ता जिणपडिमाणं अच्चणं करेइ (जेणेव मज्जणघरे तेणेव उवागच्छड़ २ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पविसाई मंगल्लाई वत्थाई पवरपरिहिया मज्जणघराओ पडिनिक्खमइ २ जेणेव जिणघरे तेणेव उवागच्छइ २ जिणघरं अणुपविसइ २ जिणपडिमाणं आलोए पणामं करेइ २ लोमहत्थयं परामुसइ एवं जहा सूरियाभो जिणपडिमाओ अच्चेइ२ तहेव भाणियव्वं जाव धूवं डहइ) २ वामं जाणुंअञ्चेति दाहिणं जाणुं धरणियलंसि णिवेसेति २ तिक्खुत्तो मुद्धाणं धरणियलंसि नमेइ २ ईसिं पच्चुण्णमति करयल जाव कट्ट एवं वयासी-नमोऽत्थु णं अरिहंताणं भगवंताणं जाव संपत्ताणं वंदइ नमसइ २ जिणघराओ पडिनिक्खमति २ जेणेव अंतेउरे तेणेव उवागच्छइ ॥ सूत्रं १२५ ॥
"जिणपडिमाणं अच्चणं करेइ'त्ति एकस्यां वाचनायामेतावदेव दृश्यते, वाचनान्तरे तु ण्हाया जाव सव्वालंकारविभूसिया मज्जणधराओ
॥२६०॥
Page #261
--------------------------------------------------------------------------
________________
॥२६१॥
पडिनिक्खमइ २ जेणामेव जिणघरे तेणामेव उवागच्छति २ जिणघरं अणुपविसइ २ जिणपडिमाणं आलोए पणामं करेइ २ लोमहत्थयं परामुसइ २ एवं जहा सूरियाभो जिणपडिमाओ अच्चेति तहेव भाणियव्वं जाव धूवं डहइत्ति इह यावत्करणात् अर्थत इदं दृश्य-लोमहस्तकेन जिनप्रतिमा: प्रमाटि
सुरभिणा गन्धोदकेन स्नपयति गोशीर्षचन्दनेनानुलिम्पति वस्त्राणि निवासयति, तत: पुष्पाणां माल्यानां-ग्रथितानामित्यर्थः गन्धानां चूर्णानां वस्त्राणामाभरणानां र चारोपणं करोति स्म, मालाकलापावलम्बनं पुष्पप्रकरं तन्दुलैर्दर्पणाद्यष्टमङ्गलालेखनं च करोति, 'वामं जाणुं अञ्चेइ'त्ति उत्क्षिपतीत्यर्थ: दाहिणं जाणुं धरणीतलंसि निहट्ट-निहत्य स्थापयित्वेत्यर्थः, तिक्खुत्तो मुद्धाणं धरणीतलंसि निबेसेइ-निवेशयतीत्यर्थ, 'ईसिं पच्चुन्नमति २ करतलपरिग्गहियं अंजलि मत्थए कट्ट एवं वयासी-नमोत्थु णं अरहंताणं जाव संपत्ताणं वंदति नमंसति २ जिणघराओ पडिनिक्खमइत्ति तत्र वन्दते चैत्यवन्दनविधिना प्रसिद्धेन नमस्यति पश्चात् प्रणिधानादियोगेनेति वृद्धाः ।
न च द्रौपद्या: प्रणिपातदण्डकमात्रं चैत्यवन्दनमभिहितं सूत्रे इति सूत्रमात्रप्रमाण्यादन्यस्यापि श्रावकादेस्तावदेव तदिति मन्तव्यं, चरितानुवादरूपत्वादस्य, न च चरितानुवादवचनानि विधिनिषेधसाधकानि भवन्ति, अन्यथा सूरिकाभादिदेववक्तव्यतायां बहूनां शस्त्रादिवस्तूनामर्चनं श्रूयते इति तदपि विधेयं स्यात्, X किञ्च-अविरतानां प्रणिपात-दण्डकमात्रमपि चैत्यवन्दनं सम्भाव्यते, यतो वन्दते नमस्यतीति पदद्वयस्य वृद्धान्तरव्याख्यानमेवमुपदर्शितं
जीवाभिगमवृत्तिकृता-“विरतिमतामेव प्रसिद्धचैत्यवन्दनविधिर्भवति, अन्येषां तथाऽभ्युपगमपुरस्सरकायोत्सर्गासिद्धेः ततो वन्दते सामान्येन नमस्करोति
आशयवृद्धेः प्रीत्युत्थानरूपनमस्कारेणे" ति किञ्च- "समणेण सावएण य अवस्स कायव्वयं हवइ जम्हा । अंतो अहो निसिस्स य तम्हा आवस्सयं नाम ॥१॥" कर तथा “जण्णं समणो वा समणी वा सावओवा साविया वा तच्चित्ते तल्लेसे तम्मणे उभओ कालं आवस्सए चिट्ठति तन्नं लोउत्तरिए भावावस्सए" [श्रमणेन श्रावकेण
चावश्यं कर्तव्यं भवति यस्मात् । अन्तरह्रो निशायाश्च तस्मादावश्यकं नाम ॥ १ ॥ यत् श्रमणो वा श्रमणी वा श्रावको वा श्राविका वा तच्चित्त: तन्मना: तल्लेश्य: उभयस्मिन् काले आवश्यकाय तिष्ठति तत् लोकोत्तरिकं भावावश्यकं] इत्यादेरनुयोगद्वारवचनात् तथा 'सम्यग्दर्शनसम्पन्न: प्रवचनभक्तिमान् षड्विधावश्यकनिरत: षट्स्थानयुक्तश्च श्रावको भवती' त्युमास्वातिवाचकवचनाच्च श्रावकस्य षड्विधावश्यकस्य सिद्धावावश्यकान्तर्गतं प्रसिद्धं चैत्यवन्दनं सिद्धमेव भवतीति ॥ सूत्रं १२५ ॥
तते णं तं दोवई रायवरकन्नं अंतेउरियाओ सव्वालंकार-विभूसियं करेंति किं ते? वरपायपत्तणेउरा जाव ई चेडिया-चक्कवाल-मयहरगविंद-परिक्खित्ता अंतेउराओ पडिणिक्खमति २ जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव
र
॥२६१ ॥
Page #262
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाङ्गम्
नृपस्य पृथक्त्वं सू.१०८
॥२६२ ।।
उवागच्छति २ किड्डावियाए लेहियाए सद्धि चाउग्घंटं आसरहं दुरूहति, तते णं से धट्ठज्जुणे कुमारे दोवतीए कण्णाए सारत्थं करेति, तते णं सा दोवती रायवरकण्णा कंपिल्लपुरं नयरं मझमझेणं जेणेव सयंवरमंडवे तेणेव उवागच्छति २ रहं ठवेति रहाओ पच्चोरुहति २ किड्डावियाए लेहियाए य सद्धिं सयंवरमंडपं अणुपविसति करयल जाव तेसिं वासुदेवपामुक्खाणं बहूणं रायवरसहस्साणं पणामं करेति १।
तते णं सा दोवती रायवरकन्ना एगं महं सिरिदामगंडं किं ते? पाडलमल्लियचंपय जाव सत्तच्छयाईहिं गंधद्धणि मुयंत परमसुहफासं दरिसणिज्जं गिण्हति, तते णं सा किड्डाविया जाव सुरूवा जाव वामहत्थेणं चिल्लगं दप्पणं गहेऊण सललियं दप्पणसंकंतबिंब-संदसिए य । से दाहिणेणं हत्थेणं दरिसिए पवररायसीहे फुड-विसय-विशुद्ध-रिभिय-गंभीर-महुर-भणिया सा तेसिं सव्वेसिं पत्थिवाणं अम्मापिऊणं वंस-सत्त-सामत्थ-गोत्त-विक्कंति-कंति-(कित्ति) -बहुविह-आगम-माहप्प- (रूव-जोव्वण-गुण-लावण्ण) -कुल-सील-जाणिया कित्तणं करेइ, पढमं ताव वण्हिपुंगवाणं दसदसार-वीरपुरिसाणं तेलोक्क-बलवगाणं सत्तुसय-सहस्समाणावमद्दगाणं भवसिद्धि-पवरपुंडरीयाणं । चिल्लगाणं बल-वीरिय-रूव-जोव्वण-गुण-लावन्न-कित्तिया कित्तणं करेति, ततो पुणो उग्गसेणमाईणं जायवाणं, भणति य-सोहग्गरूवकलिए वरेहि वरपुरिसगंधहत्थीणं जो हु ते होइ हिययदइओ २।।
तते णं सा दोवई रायवरकन्नगा बहूणं रायवर-सहस्साणं मज्झंमज्झेणं समतिच्छमाणी २ पुवकयणियाणेणं चोइज्जमाणी २ जेणेव पंच पंडवा तेणेव उवागच्छति २ ते पंचपंडवे तेणं दसद्धवण्णेणं कुसुमदाणेणं आवेढिय-परिवेढियं करेति २ त्ता एवं वयासी-एए णं मए पंच पंडवा वरिया, तते णं तेसिं वासुदेव-पामोक्खाणं बहूणि रायसहस्साणि महया २ सद्देणं उग्रोसेमाणा २ एवं वयंति-सुवरियं खलु भो! दोवइए रायवरकन्नाए २ तिकट्ट सयंवर-मंडवाओ पडिनिक्खमंति २ जेणेव सया २ आवासा तेणेव उवागच्छति, तते णं धट्ठज्जुण्णे कुमारे पंच पंडवे दोवर्ति रायवरकण्णं च चाउग्घंटं आसरहं दुरूहावेति २ त्ता कंपिल्लपुरं मज्झमझेणं जाव सयं भवणं अणुपविसति, तते णं दुवए राया पंच पंडवे दोवई रायवरकण्णं पट्टयं दुरूहावेति २ सेयापीएहि कलसेहि मज्जावेति २ अग्गिहोम कारवेति पंचण्हं पंडवाणं दोवतीए य पाणिग्गहणं करावेइ, तते णं से दुवए राया दोवतीए रायवरकण्णयाए इमं एयारूवं पीतिदाणं दलयति, तंजहा अट्ट हरिणकोडीओ जाव अट्ठ पेसणकारीओ दासचेडीओ, अण्णं च विपुलं धणकणग जाव दलयति, तते णं से दुवए राया ताई वासुदेवपामोक्खाई विपुलेणं असण-पाण-खाइम-साइमेणं पुष्फवस्थगंधमल्लालंकारेणं सक्कारेइ सम्माणेइ २ पडिविसज्जेति ३ ॥ सूत्र १२६ ॥
॥२२॥
श्री
Page #263
--------------------------------------------------------------------------
________________
सारत्थं ति · सारथ्यं सारथिकर्म, 'तए णं सा किडाविए' त्यादौ यावत्करणादेवं दृश्यं 'साभावियहंसा चोद्दहजणस्स उस्सुयकरं विचित्तमणिरयणबद्धच्छरुहं'ति तत्र क्रीडापिका-क्रीडनधात्री 'साभावियहस'त्ति साभाविक:-अकैतवकृतो घर्षोघर्षणं यस्य स तथा तं दर्पणमिति योगकर
र 'चोदहजणस्स ऊसुयकरे'ति तरुणलोकस्य औत्सुक्यकर- प्रेक्षणलम्पटत्वकरं 'विचित्तमणिरयणबद्धच्छरुहति विचित्रमणिरत्नैर्बद्धः छरुको-मुष्टिग्रहणस्थानं का ।।२६३
यस्य स तथा तं 'चिल्लगे' दीप्यमानं दर्पण-आदर्श 'दप्पणसंकंतबिंबसंदसिए य सेत्ति दर्पणे सङ्क्रान्तानि यानि राज्ञां बिम्बानि-प्रतिबिम्बानि तै: संदर्शिता: ।
-उपलम्भिता ये ते तथा तांश्च से-तस्या दक्षिणहस्तेन दर्शयति स्म द्रोपद्या इति प्रक्रम: प्रवरराजसिंहान्, स्फुटमर्थतो विशदं वर्णत: विशुद्धं शब्दार्थदोषरहति परिभितं-स्वरघोलनाप्रकारोपेतं गम्भीरं-मेघशब्दवत् मधुरं-कर्णसुखकरं भणितं-भाषितं यस्या: क्रीडादिकाया: सा तथा तां, मातापितरौ वंश-हरिवंशादिकंड
सत्त्वं-आपत्स्ववैक्लव्यकरमध्यवसानकरं च सामर्थ्य बलं गोत्रं-गौतमगोत्रादि विक्रान्ति-विक्रमं कान्ति-प्रभां पाठान्तरेणकीर्तिं वा-प्रख्याति - का बहुविधागम-नानाविधशास्त्रविशारदमित्यर्थ: माहात्म्यं-महानुभावतां कुलं-विशस्यावान्तरभेदं शीलं च-स्वभावं जानाति या सा तथा कीर्तनं करोति स्मेति,
वृष्णिपूङ्गवानां-यदुपुङ्गवानां यदुप्रधानानां दशाराणां-समुद्रविजयादीनां दशारस्य वा-वासुदेवस्य ये वरा वीराश्च पुरुषास्ते तथा ते च ते त्रैलोक्येऽपि बलवन्तश्चेति र विग्रहस्ततस्तेषां, शत्रुशतसहस्राणां-रिपुलक्षाणां मानमवमृद्गन्ति ये ते तथा तेषां, तथा भविष्यतीति भवा-भाविनी सा सिद्धिर्येषां ते भवसिसिद्धिकास्तेषां मध्ये वरपुण्डरीकाणीव वरपुण्डरीकाणि ये ते तथा तेषां, 'चिल्लगाणं'ति दीप्यमानानां तेजसा तथा बल-शारीरं वीर्य-जीवप्रभवं रूपं-शरीरसौन्दर्य यौवनं-तारुण्यं AS गुणान्-सौन्दर्यादीन् लावण्यं च-स्पृहणीयतां कीर्तयति या सा तथा, क्रीडापिकाकीर्तनं करोति स्म, पूर्वोक्तमपि किञ्चिद्विशेषाभिधानायाभिहितमिति न दुष्टं २।। ___'समइच्छमाणी'ति समतिक्रामन्ती, 'दसद्धवण्णेणं'तीह श्रीदामगण्डेन पूर्वगृहीतेनेति सम्बन्धनीयं ३ ॥सूत्रं १२६ ॥
तते णं से पंडू राया तेसिं वासुदेवपामोक्खाणं बहूणं रायसहस्साणं करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया ! हस्थिणाउरे नयरे पंचण्हं पंडवाणं दोवतीए ए देवीए कल्लाणकरे भविस्सति तं तुन्भे णं देवाणुप्पिया! ममं अणुगिण्हमाणा अकाल-परिहीणं (अकालए) समोसरह, तते णं वासुदेवपामोक्खा पत्तेयं २ जाव पहारेत्थ गमणाए । तते णं से पुंडराया कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी-गच्छह णं
॥२६३ ॥ तुब्मे देवाणुप्पिया! हत्थिणाउरे पंचण्हं पंडवाणं पंच पासायवडिसए कारेह अब्भुग्गयमूसिय वण्णओ जाव पडिरूवे। तते णं ते कोडुंबियपुरिसा पडिसुणेति जाव करावेंति, तते णं से पंडुए पंचहिं पंडवेहिं दोवईए देवीए सद्धि हयगयरहपवरजोह-कलियाए जाउरंगिणीए सेणाए सद्धिं संपरिवुडे कंपिल्लपुराओ पडिनिक्खमइ २ जेणेव हत्थिणाउरे तेणेव उवागए १।
Page #264
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाङ्गम्
अ.१४ नृपस्य बोधः सू. ११०
॥२६४॥
__तते णं से पंडुराया तेसिं वासुदेवपामोक्खाणं आगमणं जाणित्ता कोडुंबिय-पुरिसा सद्दावेइ २ एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! हत्थिणाउरस्स नयरस्स बहिया वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आवासे कारेह अणेगखंभसय तहेव जाव पच्चप्पिणंति, तते णं ते वासुदेवपामोक्खा बहवे रायसहस्सा जेणेव हत्थिणाउरे तेणेव उवागच्छन्ति, तते णं से पंडुराया तेसिं वासुदेवपामोक्खाणं आगमणं जाणित्ता हट्ठतुढे पहाए कयबलिकम्मे जहा दुपए जाव जहारिहं आवासे दलयति, तते णं ते वासुदेवपामुक्खा बहवे रायसहस्सा जेणेव सयाई २ आवासाइं तेणेव उवागच्छंति तहेव जाव विहरंति, तते णं से पंडुराया हत्थिणाउरं णयरं अणुपविसति २ कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-तुब्भे णं देवाणुप्पिया! विउलं असण-पाण-खाइम-साइमं उवणेह तेवि तहेव जाव उवणेति, तते णं ते वासुदेवपामोक्खा बहवे राया ण्हाया कयवलिकम्मा तं विपुलं असण ४ आसाएमाणा तहेव जाव विहरंति २।
। तते णं से पंडुराया पंच पंडवे दोवतिं च देवि पट्टयं दुरूहेति २ सीयापीएहिं कलसेहिं पहावेंति २ कल्लाणकारं करेति २ ते वासुदेवपामोक्खे बहवे रायसहस्से विपुलेणं असण ४ पुष्फवत्थेणं सक्कारेति सम्माणेति जाव पडिविसज्जेति, तते णं ताई वासुदेवपामोक्खाई बहूहिं रायसहस्साइं पंडूएण रण्णा विसज्जिया समाणा जेणेव साइं साइं रज्जाइं जेणेव साइं साइं नगराइं तेणेव पडिगयातिं ३ ॥सूत्रं १२७ ॥ 'कल्लाणकारे'त्ति कल्याणकरणं मङ्गलकरणमित्यर्थ: ३ ॥सूत्रं १२७॥
तते णं ते पंच पंडवा दोवतीए देवीए सद्धिं अंतो अंतेउर-परियाल सद्धिं कल्लाकल्लि वारंवारेणं ओरालाति भोगभोगाई भुंजमाणा विहरंति, तते णं से पंडू राया अन्नया कयाई पंचर्हि पंडवेहिं कोंतीए देवीए दोवतीए देवीए या सद्धिं अंतो अंतेउरपरियाल सद्धिं संपरिवुडे सीहासणा-वरगते यावी विहरति १। ।
इमं च मं कच्छुल्लणारए दंसणेणं अइभद्दए विणीए अंतो २ य कलुसहियए मज्झत्थोवत्थिए य अल्लीण-सोम-पियदंसणे सुरूवे अमइल-सगल-परिहिए कालमिय-चम्म-उत्तरासंग-रइयत्थे दण्ड-कमण्डलु-हत्थे जडा-मउड-दित्तसिरए जन्नोवइय-गणेत्तिय-मुंजमेहलवागलधरे हत्थकय-कच्छभीए पियगंधब्वे धरणि-गोयर-प्पहाणे संचरणावरण-ओवयण-उप्पयणिलेसणीसु य संकामणि-अभिओगपण्णत्ति-गमणी-थंभणीसु य बहुसु विज्जाहरीसु विज्जासु विस्सुयजसे इढे रामस्स य केसवस्स य पज्जुन्न-पईव-संब-अनिरुद्धणिसढउम्मुय-सारणगय-सुमुह-दुम्मुहातीण जायवाणं अधुट्ठाण कुमारकोडीणं हिययदइए संथवए कलह-जुद्ध-कोलाहलप्पिए
॥२६४॥
Page #265
--------------------------------------------------------------------------
________________
।। २६५ ।।
भंडणाभिलासी बहुसु य समर सय संपराएसु दंसणरए समंतओ कलहं सदक्खिणं अणुगवेसमाणे असमाहिकरे दसार- वरवीर- पुरिस - तिलोक्क- बलवगाणं आमंतेऊण तं भगवतीं एक्क (संका) मणि गगण-गमणदच्छं उप्पइओ गगण-मभिलंघयंतो गामागर - नगर - खेड - कब्बड-मडंब - दोणमुह-पट्टण-सवा (वा) ह-सहस्समंडियं थिमियमेइणीतलं णिब्भरजनपयं वसुहं ओलोइंतो रम्मं हथिणारं उवागए पंडुरायभवणंसि अइवगण समोवइए २ ।
तणं से पंडुराया कच्छुल्ल - नारयं एज्जमाणं पासति २ पंचहि पंडवेहिं कुंतीए य देवीए सद्धि आसणातो अब्भुट्टेति २ कच्छुल्लनारयं सत्तट्ठपयाई पच्चुग्गच्छइ २ तिक्खुत्तो आयाहिण-पयाहिणं करेति २ वंदति णमंसति महरिहेणं आसणेणं उवणिमंतेति, तते णं से कच्छुलनारए उदग-परिफोसियाए दब्भोवरिपच्चत्थुयाए भिसियाए णिसीयति २ पंडुरायं रज्जे जाव अंतेउरे य कुसलोदंतं पुच्छड़, तते णं से पंडुराया कोंतीदेवी पंच य पंडवा कच्छुल्लणारयं आढंति जाव पज्जुवासंति, तए णं सा दोवई कच्छुल्लनारयं अस्संजयं अविरयं अपडिहय-पच्चक्खाय-पावकम्मंतिकट्ट नो आढाति नो परियाणइ नो अब्भूट्टेति नो पज्जुवासति ३ ॥ सूत्रं १२८ ।।
'इमं च णं'ति इतश्च 'कण्छुल्लनारए ति एतन्नामा तापस, इह क्वचिद्यावत्करणादिदं दृश्यं, 'दंसणेणं अइभद्दए' भद्रदर्शन इत्यर्थ; 'विणीए अंतो अंत य कलुसहियए' अन्तरान्तरा दुष्टचित्तः केलीप्रियत्वादित्यर्थः 'मज्झत्थउवत्थिए य' माध्यस्थ्यं समतामभ्युपगतो व्रतग्रहणत इति भाव; 'अल्लीणसोमपियदंसणे सुरूवे' आलीनानां आश्रितानां सौम्यं अरौद्रं प्रियं च दर्शनं यस्य स तथा 'अमइलसगलपरिहिए' अमलिनं सकलं अखण्डं शकलं वा खण्डं वल्कवास इति गम्यते परिहितं निवसितं येन स तथा, 'कालमियचम्मउत्तरासंगरइयवत्थे' कालमृगचर्म उत्तरासङ्गेन रचितं वक्षसि येन से तथा 'दंडकमंडलुहत्थे जडामउडदित्तसिरए जन्नोवइयगणेत्तियमुंजमेहलावागलधरे' गणेत्रिका-रुद्राक्षकृतं कलाचिकाभरणं मुञ्जमेखला - मुञ्जमयः कटीदवरक: वल्कलं-तरुत्वक्, 'हत्थकयकच्छभीए' कच्छपिका तदुप-करणविशेष, 'पियगंधव्वे' गीतप्रिय, 'धवणिगोयरप्पहाणे' आकाशगामित्वात्, 'संचरणावरणउवयणिलेसणीसु य संकामणिअभिओगपण्णत्तिगमणीथंभणीसु य बहुसु विज्जाहरीसु विज्जासु विस्सुयजसे' इह सञ्चरण्यादिविद्यानामर्थः शब्दानुसारतो वाच्यः, विद्याधरसम्बन्धिनीषु विश्रुतयशा :- ख्यातकीर्त्तिः, 'इट्ठे रामस्स केसवस्स पज्जुन्नपईवसंबअनिरूद्धनिसढउम्मुयसारणगयसुमुहदुम्मुहाईणं जायवाणं अद्भुद्वाणं कुमारकोडीणं हिययदइए' वल्लभ इत्यर्थ, 'संथवे' एतेषां संस्तावक, 'कलहजुद्धकोलाहलप्पिए' कहलो वाग्युद्धं युद्धं तु-आयुधयुद्धं कोलाहलो- बहुजनमाहध्वनि, 'भंडणाभिलासी' भंडनं पिष्टातकादिभिः 'बहुसु य
'विज्जाहरिसु
य
• ॥ २६५ ॥
Page #266
--------------------------------------------------------------------------
________________
१५ नन्दीफल
बाताधर्म
॥२६६ ॥
सू. १११
समरसंपराएसु' समरसङ्ग्रामेष्वित्यर्थः, 'दसणरए समंतओ कलहं सदक्खिणं' सदानमित्यर्थ, 'अणुगवेसमाणे असमाहिकरे को दसारवरवीरपुरिसतेलोक्कबलवगाणं आमंतेऊणं तं भगवति एक्कमणि गमणत्थं उप्पइओ गगणतलमभिलंघयंतो छ
भागामागरनगरखेडकब्बडमडंवदोणमुहपट्टणसंबाहसहस्समंडियं थिमियमेइणीयं णिब्भरजनपदं वसुहं ओलोयंतो रम्मं हत्थिणपुरं उवागए'२। कथाङ्गम् A 'असंजयं अविरयं अप्पडिहयपच्चक्खायपावकम्मेत्तिकट्ट' असंयत: संयमरहितत्वात् अविरतो विशेषतस्तपस्यरतत्वात् न प्रतिहतानि-न प्रतिषेधितानि
अतीतकालकृतानि निन्दनत: न प्रत्याख्यातानि च भविष्यत्कालभावीनि पापकर्माणि-प्राणातिपातादिक्रिया येन अथवा न प्रतिहतानि ईसागरोपमकोटीकोट्यन्तःप्रवेशनेन सम्यक्त्वलाभत: न च प्रत्याख्यातानि सागरोपमकोटीकोट्या: सङ्ख्यातसागरोपमैयूँनताकरणेन सर्वविरतिलाभत: पापकर्माणि-ज्ञानावरणादीनि येन स तथेति पदत्रयस्य कर्मधारय: ३ ॥सूत्र १२८ ॥
तते णं तस्स कच्छुल्ल-णारयस्स इमेयारूवे अब्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुष्पज्जित्था अहो णं दोवती देवी रूवेणं य जोव्वणेण य लावण्णेण य पंचर्हि पंडवेहि अणुबद्धा समाणी ममं णो आढाति णो परियाणइ णो अब्भुढेइ नो पज्जुवासइ, तं सेयं खलु मम दोवतीए देवीए विप्पियं करित्तएतिकट्ट एवं संपेहेति २ पंडुयरायं आपुच्छइ २ उप्पयणि विज्ज आवाहेति २ ताए उक्किट्ठाए जाव विज्जाहरगईए लवणसमुदं मझमझेणं पुरत्थाभिमुहे वीइवतिउं पयत्ते यावि होत्था १।।
तेणं कालेणं तेणं समएणं धायइसंडे दीवे पुरथिमद्ध-दाहिण-भरहवासे अवरकंका णामं रायहाणी होत्था तते णं अमरकंकाए रायहाणीए पउमणाभे णामं राया होत्था महया हिमवंतमहंत मलयमंदिर महिंद सारे वण्णओ, तस्स णं पउमनाभस्स रन्नो सत्ता देवीसयाति ओरोहे होत्था, तस्स णं पउमनाभस्स रण्णो सुनाभे नाम पुत्ते जुवराया यावि होत्था, तते णं से पउमणाभे राया अंतो अंतेउरंसि ओरोहसंपरिवुडे सिंहासणवरगए विहरति, तए णं से कच्छुल्लणारए जेणेव अमरकंका रायहाणी जेणेव पउमनाहस्स भवणे तेणेव उवागच्छति २ पउमनाभस्स रन्नो भवणंसि झत्तिं वेगेणं समोवइए, तते णं से पउमनाभे राया कच्छुल्लं नारयं एज्जमाणं पासति २ आसणातो अब्भुट्ठति २ अग्घेणं जाव आसणेणं उवणिमंतेति, तए णं से कच्छुल्लनारए उदयपरिफोसियाए दब्भोवरि-पच्चत्थुयाते भिसियाए निसियाइ २ पउमनाभं रायं रज्जे य रट्टे य कोसे य कोट्ठागारे य बले य वाहणे य पुरे य अंतेउरे य कुसलोदंतं आपुच्छइ तते णं से पुउमनाभे राया णियगओरोहे जायविम्हए कच्छुल्लणारयं एवं वयासी-देवाणुप्पिया! बहूणि गामाणि जाव गेहाति अणुपविससि, तं अत्थि याइं ते कहिंचि देवाणुप्पिया! परिसए ओरोहे दिट्ठपुव्वे जारिसए णं मम ओरोहे? २ ।
॥६६॥
Page #267
--------------------------------------------------------------------------
________________
॥२६७॥
तते णं से कच्छुल्लनारए पउमनाभेणं रन्ना एवं वुत्ते समाणे ईसि विहसियं करेइ २ एवं वयासी-सरिसे णं तुम पउमणाभा ! तस्स अगडदरस्स, केणं देवाणुप्पिया! से अगडदद्दरे?, एवं जहा मल्लिणाए एवं खलु देवाणुप्पिया! जंबूद्दीवे २ भारहे वासे हत्थिणाउरे दुपयस्स रण्णो धूया चूलणीए देवीए अत्तया पंडुस्स सुण्हा पंचण्हं पंडवाणं भारिया दोवती देवी रूवेण य जाव उक्किट्ठसरीरा दोवईए णं देवीए छिन्नस्सवि पायंगुट्ठयस्स अयं तव ओरोहे सयंमंपि कलं ण अग्घतित्तिकट्ट, पउमणाभं आपुच्छति २ जाव पडिगए २, तते णं से पउमनाभे राया कच्छुल्लनारयस्स अंतिए एयमढे सोच्चा णिसम्म दोवतीए-देवीए वे य ३ मुच्छिए ४ दोवईए अज्झोववन्ने जेणेव पोसहसाला तेणेव उवागच्छति २ पोसहसालं जाव पुव्वसंगतियं देवं एवं वयासी-एवं खलु देवाणुप्पिया! जंबुद्दीवे २ भारहे वासे हथिणाउरे जाव सरीरा तं इच्छामि णं देवाणुप्पिया ! दोवती देवी इहमाणिय, तते णं पुव्वसंगतिए देवे पउमनाभं एवं वयासी-नो खलु देवाणुप्पिया! एवं भूयं वा भव्वं वा भविस्सं वा जण्णं दोवती देवी पंच पंडवे मोत्तूण अन्नेणं पुरिसेणं सद्धि ओरालातिं जाव विहरिस्सति, तहाविय णं अहं तव पियट्ठतयाए दोवती देविं इहं हव्वमाणेमित्तिकट्ट पउमणाभं आपुच्छइ २ ताए उक्किट्ठाए जाव लवणसमुई मझमज्झेणं जेणेव हत्थिणाउरे णयरे तेणेव पहारेत्थ गमणाए३।
तेणं कालेणं २ हत्थिणाउरे जुहिट्ठिल्ले राया दोवतीए सद्धि उप्पिं आगासतलंसि सुहपसुत्ते यावि होत्था, तए णं से पुव्वसंगतिए देवे जेणेव जुहिट्ठिल्ले राया जेणेव दोवती देवी तेणेव उवागच्छति २ दोवतीए देवीए ओसोवणियं दलयइ २ दोवर्ति देविं गिण्हइ २ ताए उक्किट्ठाए जाव जेणेव अमरकंका जेणेव पउमणाभस्स भवणे तेणेव उवागच्छति २ पउमणाभस्स भवणंसि असोगवणियाए दोवति देवी ठावेइ २ ओसोवणिं अवहरति २ जेणेव पउमणाभे तेणेव उवागच्छति २ एवं वयासी-एस णं देवाणुप्पिया ! मए हथिणाउराओ दोवती इह हव्वमाणीया तव असोगवणियाए चिट्ठति, अतो परं तुम जाणसित्तिकट्ट जामेव दिसि जाउन्भूए तामेव दिसि पडिगए ४ ।। ____तते णं सा दोवई देवी ततो मुहुत्तंतरस्स पडिबुद्धा समाणी तं भवणं असोगवणियं च अपच्चभिजाणमाणी एवं वयासी-नो खलु अम्हं एसे सए भवणे णो खलु एसा अम्हं सगा असोगवणिया, तं ण णज्जति णं अहं केणई देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा अन्नस्स रण्णो असोगवणियं साहरियत्तिकट्ट ओहयमणसंकप्पा जाव झियायति, तते णं से पउमणाभे राया ण्हाए जाव सव्वालंकारभूसिए अंतेउरपरियालसंपरिवुडे जेणेव असोगवणिया जेणेव दोवती देवी तेणेव उवागच्छति २ दोवती देवीं
॥२६७ ॥
Page #268
--------------------------------------------------------------------------
________________
जाताधर्मकथाइम्
अमरकंका
॥२६८॥
र भोजन
सू. ११२
ओहयमणसंकप्पा जाव झियायमाणीं पासति २ त्ता एवं वयासी-किण्णं तुमं देवाणुप्पिया! ओहय जाव झियाहि?, एवं खलु तुमं देवाणुप्पिया! मम पुत्वसंगतिएणं देवेणं जंबुद्दीवाओ२ भारहाओवासाओ हत्थिणापुराओ नयराओ जुहिट्ठिल्लस्स रण्णो भवणाओसाहरिया तं मा णं तुमं देवाणुप्पिया! ओहयमणसंकप्पा जाव झियाहि, तुम मए सद्धि विपुलाई भोगभोगाई भुंजमाणी विहराहि ५ ।
तते णं सा दोवती देवी पउमणाभं एवं वयासी-एवं खलु देवाणुप्पिया! जंबुद्दीवे २ भारहे वासे बारवतिए णयरीए कण्हे णामं वासुदेवे ममप्पियभाउए परिवसति, तं जति णं से छण्हं मासाणं ममं कूवं नो हव्वमागच्छइ तते णं अहं देवाणुप्पिया! जं तुमं वदसि तस्स आणा-ओवाय-वयण-णिद्देसे चिट्ठिस्सामि, तते णं से पउमे दोवतीए एयमटुं पडिसुणेत्ता २ दोवतिं देवि कण्णंतेउरे ठवेति, तते णं सा दोवती देवी छटुंछट्टेणं अनिक्खत्तेणं आयंबिल-परिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणी विहरति ६ ॥सूत्रं १२९ ।। __ 'कूवं'ति कूजकं व्यवर्तकबलमिति भाव:६ ॥सूत्रं १२९ ॥
तते णं से जुहुट्ठिल्ले राया तओ मुहुत्तंतरस्स पडिबुद्धे समाणे दोवर्ति देवि पासे अपासमाणो सयणिज्जाओ उद्वेइ २ ता दोवतीए देवीए सव्वओ समंता मग्गणगवेसणं करेइ २ ता दोवतीए देवीए कत्थइ सुई वा खुई वा पवत्तिं वा अलभमाणे जेणेव पंडुराया तेणेव उवागच्छति २ त्ता पंडुराय एवं वयासी-एवं खलु ताओ ! ममं आगासतलगंसि पसुत्तस्स पासातो दोवती देवी ण णज्जति केणइ देवेण वा दाणवेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा हिया वाणीया वा अवक्खित्तावा?, इच्छामिणं ताओ! दोवतीए देवीए सव्वतो समंता मग्गणगवेसणं करितह तते णं से पंडुराया कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी-गच्छह णं तुब्मे देवाणुप्पिया! हत्थिणाउरे नयरे सिंघाडग-तिय-चउक्क-चच्चर-महापहपहेसु महया २ सद्देणं उग्घोसेमाणा २ एवं वयाहि-एवं खलु देवाणुप्पिया! जुहिडिल्लस्स रण्णो आगासतलगंसि सुहपसुत्तस्स पासातो दोवती देवी ण णज्जति केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा हिया वा नीया वा अवक्खित्ता वा, तं जो णं देवाणुप्पिया! दोवतीए देवीए सुतिं वा जाव पवित्तिं वा परिकहेति तस्स णं पंडुराया विउलं अत्थसंपयाणं दाणं दलयतित्तिकट्ट घोसणं घोसावेह २ एयमाणत्तियं पच्चप्पिणह, तते णं ते कोडुंबियपुरिसा जाव पच्चप्पिणंति १ ।
तते णं से पंडू राया दोवतीए देवीए कत्थति सुई वा जाव अलभमाणे कोंती देवीं सद्दावेति २ एवं वयासी-गच्छह णं तुमं देवाणुप्पिया! बारवर्तिणयरिं कण्हस्स वासुदेवस्स एयमटुं णिवेदेहि कण्हे णं परं वासुदेवे दोवतीए मग्गणगवेसणं करेज्जा, अन्नहा न नज्जइ दोवतीए
॥२६८॥
Page #269
--------------------------------------------------------------------------
________________
॥२६९ ॥
देवी सुतीं वा खुतीं वा पवत्तीं वा उवलभेज्जा, तते णं सा कोंती देवी पंडुरण्णा एवं वृत्ता समाणी जाव पडिसुणेइ २ ण्हाया कयबलिकम्मा हत्थिखंधवरगया हत्थिणाउरं मज्झमज्झेण णिग्गच्छइ २ कुरुजणवयं मज्झमज्झेणं जेणेव सुरट्ठजणवए जेणेव बारवती णयरी जेणेव अगुज्जाणे तेणेव उवागच्छति २ हत्थिखंधाओ पच्चोरुहति २ कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! जेणेव बारवई णयरि तेणेव बारवतिं णयरिं अणुपविसह २ कण्हं वासुदेवं करयल जाव एवं वयह-एवं खलु सामी ! तुब्भं पिउच्छा कोंती देवी हत्थणाउराओ नयराओ इह हव्वमागयो तुब्धं दंसणं कंखति, तते णं ते कोडुंबियपुरिसा जाव कहेंति, तते णं कण्हे वासुदेवे कोडुंबियपुरिसाणं अंतिए सोच्चा णिसम्म हत्थिखंधवरगए हयगय बारवतीए य मज्झमज्झेणं जेणेव कोंती देवी तेणेव उवागच्छति २ हत्थिखंधातो पच्चोरुहति २ कोंतीए देवीए पायग्गहणं करेति २ कोंतीए देवीए सद्धि हत्यिखंधं दुरूहति २ बारवतीए णयरीए मज्झमज्झेणं जेणेव सए गिहे तेणेव उवागच्छति २ सयं गिहं अणुपविसति २ ।
ततेां से कहे वासुदेवे कोंतीं देवि ण्हायं कयबलिकम्मं जिमि भुत्तुत्तरागयं जाव सुहासणवरगयं एवं वयासी-संदिसउ णं पिउच्छा ! किमागमणपओयणं ?, तते णं सा कोंती देवी कण्हं वासुदेवं एवं वयासी एवं खलु पुत्ता ! हत्थिणाउरे णयरे जुहिट्ठिल्लस्स आगासतले सुहपसुत्तस्स पासाओ दोवती देवी ण णज्जति, केणइ अवहिया जाव अवक्खित्ता वा, तं इच्छामि णं पुत्ता ! दोवतीए देवीए मग्गणगवेसणं कयं, तते णं से कण्हे वासुदेवे कोंतीं पिउच्छि एवं वयासी जं णवरं पिउच्छा ! दोवतीए देवीए कत्थइ सुइं वा जाव लभामि तो णं अहं पायालाओ वा भवणातो वा अद्धभरहाओ वा समंतओ दोवतिं साहत्थि उवणेमित्तिकट्ट कोंती पिउच्छि सक्कारेति सम्माणेति जाव पडिविसज्जेति तते णं सा कोंती देवी कण्हेणं वासुदेवेणं पडिविसज्जिया समाणी जामेव दिसि पाउब्भूया तामेव दिसिं पडिगया ३ ।
ततेां से कहे वासुदेवे कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! बारवतिं एवं जहा पंडू तहा घोसणं घोसावेति जाव पच्चष्पिणंति, पंडुस्स जहा, तते णं से कण्हे वासुदेवे अन्नया अंतो अंतेउरगए ओरोहे जाव विहरति, इमं च णं कच्छुल्लए जाव समोवइए जाव णिसीइत्ता कण्हं वासुदेवं कुसलोदतं पुच्छइ । तते णं से कण्हे वासुदेवे कच्छुल्लं एवं वयासी-तुमं णं देवाणुपिया ! बहूणि गामा जाव अणुपविससि, तं अत्थि याइं ते कहिंवि दोवतीए देवीए सुती वा जाव उवलद्धा ?, तते णं से कच्छुल्ले कण्हं वासुदेवं एवं वासी एवं खलु देवाणुप्पिया ! अन्नया धायतीसंडे दीवे पुरत्थिमद्धं दाहिणड्डू-भरहवासं अवरकंका-रायहाणिं गए, तत्थ णं मए पउमनाभस्स
।।२६९ ।।
Page #270
--------------------------------------------------------------------------
________________
र वर्मरुव्य
ज्ञाताधर्मकथाङ्गम
॥२७०॥
रन्नो भवणंसि दोवती देवी जारिसिया दिट्ठपुव्वा यावि होत्था, तते णं कण्हे वासुदेवे कच्छुल्लं एवं वयासी-तुब्भं चेव णं देवाणुप्पिया! एवं पुवकम्म, तते णं से कच्छुल्लनारए कण्हेणं वासुदेवेणं एवं वुत्ते समाणे उप्पयणि विज्जं आवाहेति २ जामेव दिसि पाउन्भूए तामेव दिसिं पिडिगए ४।
तते णं से कण्हे वासुदेवे दूयं सद्दावेइ २ एवं वयासी-गच्छह णं तुमं देवाणुप्पिया! हस्थिणाउरं पंडुस्स रन्नो एयमढे निवेदेहि-एवं खलु देवाणुप्पिया! धायइसंडे दीवे पुरच्छिमद्धे अवरकंकाए रायहाणीए पउमणाभभवणंसि दोवतीए देवीए पउत्ती उवलद्धा, तं गच्छंतु पंच पंडवा चाउरंगिणीए सेणाए सद्धि संपरिवुडा पुरत्थिमवेयालीए ममं पडिवालेमाणा चिटुंतु, तते णं से दूए जाव भणति, पडिवालेमाणा चिट्ठह, तेवि जाव चिटुंति, तते णं से कण्हे वासुदेवे कोडुंबियपुरिसे सद्दावेइ २त्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! सन्नाहियं भेरिं ताडेह, तेवि तालेंति, तते णं तीसे सण्णाहियाए भेरीए सद्धं सोच्चा समुद्दविजय-पामोक्खा दसदसारा जाव छप्पण्णं बलवयसाहस्सीओ सन्नद्धबद्ध जाव गहियाउहपहरणा अप्पेगतिया हयगया गयगया जाव वग्गुरापरिक्खित्ता जेणेव सभा सुधम्मा जेणेव कण्हे वासुदेवे तेणेव उपागच्छंति २ करयल जाव वद्धावेंति ५।
तते णं कण्हे वासुदेवे हत्थिखंधवरगए सकोरेंट-मल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं अद्धव्वमाणीहिं हयगयरह-पवरतरजोह-कलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडे महया भड-चडगर-पहकरेणं बारवती णयरी मझमज्झेणं णिग्गच्छति, जेणेव पुत्थिमवेयाली तेणेव उवागच्छति २ पंचहि पंडवेहिं सद्धि एगयओ मिलइ २ खंधावारणिवेसं करेति २ पोसहसालं अणुपविसति २ सुट्ठियं देवं मणसि करेमाणे २ चिट्ठति, तते णं कण्हस्स वासुदेवस्स अट्ठमभत्तंसि परिणममाणंसि सुट्ठिओ आगतो, भण देवाणुप्पिया! जंमए कायव्वं, तते णं से कण्हे वासुदेवे सुट्ठियं एवं वयासी-एवं खलु देवाणुप्पिया! दोवती देवी जाव पउमनाभस्स भवणंसि साहरिया तण्णं तुम देवाणुप्पिया मम पंचहि पंडवेहिं सद्धि अप्पछट्ठस्स छह रहाणं लवणसमुद्दे मग्गं वियरेहि जण्णं अहं अमरकंका-रायहाणी दोवतीए कूवं गच्छामि, तते णं से सुट्टिए देवे कण्हं वासुदेवं एवं वयासी-किण्हं देवाणुप्पिया! जहा चेव पउमणाभस्स रन्नो पुव्वसंगतिएणं देवेणं दोवती जाव संहरिया तहा चेव दोवतिं देवि धायती-संडाओ दीवाओ भारहाओ जाव हत्थिणापुरं साहरामि, उदाहु पउमणाभं रायं सपुरबलवाहणं लवणसमुद्दे पक्खिवामि?, तते णं कण्हे वासुदेवे सुट्टियं देवं एवं वयासी-मा णं तुमं देवाणुप्पिया ! जाव साहराहि तुम णं देवाणुप्पिया! लवणसमुद्दे अप्पछट्ठस्स छण्हं रहाणं मग्गं वियराहि, सयमेव णं अहं दोवतीए कूवं गच्छामि।
॥२०॥
Page #271
--------------------------------------------------------------------------
________________
२७१॥
___तए णं से सुट्ठिए देवे कण्हं वासुदेवं एवं वयासी-एवं होड पंचहिं पंडवेहिं सद्धिं अप्पछट्ठस्य छण्हं रहाणं लवणसमुद्दे मग्गं वितरति, तते णं से कण्हे वासुदेवे चाउरंगिणीसेणं पडिविसज्जेति २ पंचहिं पंडवेहि सद्धि अप्पछ8 छहिं रहेहिं लवणसमुई मज्झंमज्झेणं वीतीवयति २ जेणेव अमरकंका रायहाणी जेणेव अमरकंकाए अग्गुज्जाणे तेणेव उवागच्छइ २ रहं ठवेइ २ दारुयं सारहि सद्दावेति एवं वयासी-गच्छह णं तुमं देवाणुप्पिया! अमरकंकारायहाणी अणुपविसाहि २ पउमणाभस्स रण्णो वामेणं पाएणं पायपीढं अक्कमित्ता कुंतग्गेणं लेहं पणामेहि तिवलियं भिउडि णिडाले साहट्ट आसुरुत्ते रुढे कुद्धे कुविए चंडिक्किए एवं वयासी-हं भो पउमणाहा! अपत्थियपत्थिया दुरंतपंतलक्खणा हीणपुन्नचाउद्दसा सिरीहिरिधीपरिवज्जिया अज्ज ण भवसि किन्नं तुम ण याणासि कण्हस्स वासुदेवस्स भगिणिं दोवतिं देवि इहं हव्वं आणमाणे?, तं एयमवि गए पच्चप्पिणाहि णं तुमं दोवर्ति देवि कण्हस्स वासुदेवस्स अहव णं जुद्धसज्जे णिग्गच्छाहि, एस णं कण्हे वासुदेवे पंचहिं पंडवेहि अप्पछढे दोवतीदेवीए कूवं हव्वमागए। ___ तते णं से दारुए सारही कण्हेणं वासुदेवेणं एवं वुत्ते समाणे हट्ठतुढे जाव पडिसुणेइ २ अमरकंकाराय हाणि अणुपविसति २ जेणेव पउमनाहे तेणेव उवागच्छति २ करयल जाव वद्धावेत्ता एवं वयासी-एस णं सामी! मम विणयपडिवित्ती इमा अन्ना मम सामिस्स समुहाणत्तित्तिकट्ट आसुरुत्ते वामपाएणं पायपीढं अणुक्कमति २ कोतग्गेणं लेहं पणामति २ त्ता जाव कूवं हव्वमागए, तते णं से पउमणाभे दारुणेणं सारहिणा एवं वुत्ते समाणे आसुरुत्ते तिवलि भिउडि निडाले साहट्ट एवं वयासी-णो अप्पिणामि णं अहं देवाणुप्पिया! कण्हस्स वासुदेवस्स दोवति, एसणं अहं सयमेव जुज्झसज्जो णिग्गच्छामित्तिकट्ट दारुय सारहिं एवं वयासी-केवलं भो! रायसत्थेसुदूये अवज्झेत्तिकट्ट असक्कारिय असम्माणिय अवद्दारेणं णिच्छुभावेति, तते णं से दारुए सारही पउमणाभेणं असक्कारिय जाव णिच्छुढे समाणे जेणेव कण्हें वासुदेवे तेणेव उवागच्छति २ करयल जाव कण्हं जाव एवं वयासी-एवं खलु अहं सामी ! तुन्भं वयणेणं जाव णिच्छुभावेति ८।
तते णं से पउमणाभे बलवाउयं सद्दावेति २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! आभिसेक्कं हत्थिरयणं पडिकप्पेह, तयाणंतरं च णं छेयायरिय-उवदेसमइ-विकप्पणाविगप्पेहिं सुनिउणेहिं उज्जलनेवत्थ-हत्थपरिवत्थियं सुसज्ज बद्धकवचिय-उप्पीलिय-कच्छ-वच्छ-बद्धगेवज्जयलयवरभूसण-विरायंतं अहियतेयजुत्तं सललित-वरकण्णपूरविराजितं पलंब-ओचूल-महुयर-कयंधगारं चित्तपरिच्छेयपच्छदं पहरणावरण-भरियजुद्धसज्जं सच्छत्तं सज्झयं सघंटं पंचामेलयपरिमंडियाभिरामं ओसारिय जमलजुयलघंटे विज्जुप्पणिद्धं वा कालमेहं
॥२७॥
Page #272
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाइम
अ.१ नागन
भवर सू. ११४
॥२७२ ॥
उप्पाइयपव्वयं व चंकमंतं सक्खं मत्त गुलु २ गुलंतं मणपवणजइणवेगं भीमं संगामियागोग्गं आभिसेक्कं हत्थिरयणं पडिकप्पेइ २ उवणेति, तते णं से पउमनाहे वम्मिय-सन्नद्ध-अभिसेयं दुरूहति २ हयगय जेणेव कण्हे वासुदेवे तेणेव पहारेत्थ गमणाए, तते णं से कण्हे वासुदेवे पउमणाभं रायाणं एज्जमाणं पासति २ ते पंच पंडवे एवं वयासी-हं भो दारगा! किन्नं तुब्भे पउमनाभेणं सद्धिं जुज्झिहिह उयाहु पेच्छिहिह ?, तते णं ते पंच पंडवा कण्हं वासुदेवं एवं वयासी-अम्हे णं सामी! जुज्झामो तुब्भे पेच्छह, तते णं पंच पंडवे सण्णद्ध जाव पहरणा रहे दुरूहंति २ जेणेव पउमनाभे राया तेणेव उवागच्छति २ एवं वयासी-अम्हे पउमणाभे वा रायत्तिकट्ठ पउमनाभेणं सद्धि संपलग्गा यावि होत्था, तते णं से पउमनाभे राया ते पंच पंडवे खिप्पामेव हयमहिय-पवर-विवडिय-चिन्ध-द्धय-पडागा जाव दिसोदिसि पडिसेहेतित्ति ९ ।
ततेणं ते पंच पंडवा पउमनाभेणं रन्ना हयमहियपवरवीरघाइय-विवडिय-चिंधधयपडागे किच्छोवगयपाणे दिसोदिसि पडिसेहिया समाणा अत्थामा जाव अधारणिज्जतिकट्ट जेणेव कण्हे वासुदेवे तेणेव उवागच्छति, तते णं से कण्हे वासुदेवे ते पंच पंडवे एवं वयासी-कहण्णं तुन्भे देवाणुप्पिया! पउमणाभेण रन्ना सद्धिं संपलग्गा?, तते णं ते पंच पंडवा कण्हं वासुदेवं एवं वयासी- एवं खलु देवाणुप्पिया! अम्हे तुन्भेहि अब्मणुनाया समाणा सन्नद्ध जाव गहियाउहपहरणा रहे दुरूहामो २ जेणेव पउमनाभे जाव पडिसेहेति, तते णं से कण्हे वासुदेवे ते पंच पंडवे एवं वयासी-जति णं तुब्भे देवाणुप्पिया! एवं वयंता अम्हे णो पउमनाभे रायत्तिकट्ट पउमनाभेणं सद्धिं संपलग्गंता तो णं तुब्भे णो पउमणाहे हयमहियपवर जाव पडिसेहिया, तं पेच्छह णं तुब्भे देवाणुप्पिया! अहं नो पउमणा) रायत्तिकट्ट पउमनाभेणं रन्ना सद्धिं जुज्झामि रहं दुरूहति २ जेणेव पउमनाभे राया तेणेव उवागच्छति २ सेयं गोखीरहारधवलं तण-सोल्लिय-सिंदुवार-कुंदेंदु-सन्निगासं निययबलस्स हरिसजणणं रिउसेण्णविणासकर पंचजण्णं संखं परामुसति २ महुवायपूरियं करेति, तते णं तस्स पउमणाहस्स तेणं संखसद्देणं बलतिभाए हते जाव पडिसेणिए, तते णं से कण्हे वासुदेवे धणुं परामुसति वेढो घणुं पूरेति २ धणुसदं करेति, तते णं तस्स पउमनाभस्स दोच्चे बलतिभाए तेणं धणुसद्देणं हयमहिय जाव पडिसेहिए १०। ___ तते णं से पउमणाभे राया तिभाग-बलावसेसे अत्थामे अबले अवीरिए अपुरिसक्कार-परक्कम्मे अधारणिज्जत्तिकट्ट सिग्धं तुरियं जेणेव अमरकंका तेणेव उवागच्छति २ अमरकंकं रायहाणिं अणुपविसति २ दारातिं पिहेति २ रोहसज्जे चिट्ठति, तते णं से कण्हे वासुदेवे जेणेव अमरकंका तेणेव उवागच्छति २ रहं ठवेति २ रहातो पच्चोरूहति २ वेउब्विय-समुग्घाएणं समोहणति, एगं महंणरसीहरूवं विउव्वति
॥२७२
Page #273
--------------------------------------------------------------------------
________________
२ महया २ सद्देणं पाददद्देरियं करेति, तते णं से कण्हेणं वासुदेवेणं महया २ सद्देणं. पाददद्दरएणं कएणं समाणेणं अमरकंका रायहाणी संभग्ग-पागार-गोपुराट्टालय-चरिय-तोरण-पल्हत्थिय-पवर-भवण-सिरिघरा सरस्सरस्स धरणियले सन्निवइया, तते णं से पउमणाभे राया
अमरकंकं रायहाणिं संभग्ग जाव सण्णिवाइयं पासित्ता भीए दोवतिं देवि सरणं उवेति, तते णं सा दोवई देवी पउमनाभं रायं एवं ॥२७३॥
वयासी-किण्णं तुम देवाणुप्पिया! न जाणसि कण्हस्स वासुदेवस्स उत्तमपुरिसस्स विप्पियं करेमाणे ममं इह हव्वमाणेसि, तं एवमवि गए गच्छह णं तुमं देवाणुप्पिया ! ण्हाए उल्लपडसाडए अवचूलगवत्थणियत्थे अंतेउर-परियाल-संपरिवुडे अग्गाइं वराइं रयणाइं गयाह ममं पुरतो काउं कण्हं वासुदेवं करयलपायपडिए सरणं उवेहि, पणिवइय-वच्छला णं देवाणुप्पिया ! उत्तमपुरिसा ११ ।
तते णं से पउमनाभे दोवतीए देवीए एयमटुं पडिसुणेति २ ण्हाए जाव सरणं उवेति २ करयल जाव एवं वयासी-दिट्ठा णं देवाणुप्पियाणं इड्त्री जाव परक्कमे तं खामेमि णं देवाणुप्पिया ! जाव खमंतु णं जाव णाहं भुज्जो २ एवंकरणयाएत्तिकट्ट पंजलिवुडे पायवडिए कण्हस्स वासुदेवस्स दोवतिं देवि साहत्थि उवणेति, तते णं से कण्हे वासुदेवे पउमणाभं एवं वयासी-हं भो पउमणाभा! अप्पत्थियपत्थिया ४ किण्णं तुम ण जाणसि मम भगिणिं दोवती देवी इह हव्वमाणमाणे तं एवमवि गए णस्थि ते ममाहितो इयाणिं भयमस्थित्तिकट्ट पउमणाभं पडिविसज्जेति, दोवतिं देवि गिण्हति २ रहं दुरूहेति २ जेणेव पंच पंडवे तेणेव उवागच्छति २ पंचण्हं पंडवाणं दोवतिं देवि साहत्थि उवणेति,
तते णं से कण्हे पंचहि पंडवेहिं सद्धि अप्पछटे छहि रहेहिं लवणसमुई मझमझेणं जेणेव जंबुद्दीवे २ जेणेव भारहे वासे तेणेव पहारेत्थ क र गमणाए १२ ।।सूत्रं १३० ॥
सुई वत्ति श्रूयते इति श्रुति:-शब्द: ता, 'खुतिं वत्ति क्षुति: छीत्कारादिशब्दविशेष एव तां प्रयुक्ति-वार्ता, वार्तापर्यायाश्चैते इति, हिया वत्ति हृता प्रदेशान्तरे विस्थापिता 'नीता' नेत्रा स्वस्थानं प्रापिता 'आक्षिपिता' आकृष्टैवेति १ ।
'इमा अण्णे'त्यादि, इयमन्या अपरा मदीयस्वामिन: सम्बन्धिनी विनयप्रतिपत्तिरिति वर्त्तते, 'समुहाणत्तित्तिकट्ट' स्वमुखेन-स्वकीयवदनेन भणिता
आज्ञप्ति:-आदेश: स्वमुखाज्ञप्तिरितिकृत्वा-एवमभिधाय, 'आसुरुत्ते'त्ति क्रुद्धः, ८। 'बलवाउए'त्ति बलव्यापृतः सैन्यव्यापारवान्, 'अभिसेक्क'न्ति का SE अभिषेकमर्हतीत्याभिषेक्यं मूर्द्धाभिषिक्तमित्यर्थः, 'छेयायरियउवएसमइविगप्पणाविगप्पेहिति छेको-निपुणो य आचार्य-कलाचार्य: तस्योपदेशात् SMS
-तत्पूर्विकाया मते:-बुद्धेर्या कल्पना-विकल्पा: क्लृप्तिभेदास्ते तथा तैरिति, इह यावत्करणादिदं दृश्यं 'सुनिउणेहिति सुनिपुणैनरैः
॥२७३॥
Page #274
--------------------------------------------------------------------------
________________
साधर्म
'उज्जलनेवत्थहव्वपरिवच्छिय'ति उजलनेपथ्येन-निर्मलवेषेण 'हव्व'न्ति शीघ्रं परिक्षिप्त:-परिगृहीतः परिवृतो य: स तथा तं 'सुसज्ज' सुष्ठ प्रगुणं, 'वम्मियसन्नद्धबद्धकवचियउप्पीलियकच्छवच्छबद्धगेवज्जगलयवरभूसणविरायंतं' वर्मणि नियुक्ता वार्मिकास्तैः सन्नद्ध-कृतसन्नाहो य: स वार्मिकसन्नद्धः बद्धं कवचं-सन्नाहविशेषो यस्य स बद्धकवचः, स एव बद्धकवचिक अथवा वर्मित: सन्नद्धः वद्धस्त्वक्त्राणबन्धनात् कवचितश्च य: स तथा, भेदश्चैतेषां लोकतोऽवसेय:
अ.१६ एकार्थाश्चैते शब्दाः सन्नद्धताप्रकर्षाभिधानायोक्ता इति, तथा उत्पीडिता-गाढीकृता कक्षा-हृदयरज्जुर्वक्षसि यस्य स तथा प्रैवेयक-ग्रीवाभरणं बद्धं गले-कण्ठे यस्य स क सुकुमालितथा वरभूषणैर्विराजमानो य: स तथा, ततो वर्मितादिपदानां कर्मधारयोऽतस्तं,'अहियतेयजुत्तं सललितवरकण्णपूरविराजितं पलंबओचूलमहुयरकयंधगारं'
काया जन्म
विवाहः 5 प्रलम्बानि अवचूलानि-करक (ट)न्यस्ताऽधोमुखकूर्चका: यस्य सः प्रलम्बावचूल: मधुकरै-भ्रमरैर्मदजलगन्धाकृष्टैः कृतमन्धकारं येन स तथा, तत: कर्मधारयोऽतस्तं, अ सू. १९५-११॥ ॐ चित्तपरिच्छेयपच्छदं' चित्रो-विचित्र: परिच्छेको-लघुः प्रच्छदो-वस्त्रविशेषो यस्य स तथा तं, 'पहरणावरणभरियजुद्धसज्ज' प्रहरणानां-कुन्तादीनामावरणानां
च-कङ्कटानां भृतो य: स तथा सच युद्धसज्जश्चेति कर्मधारय: अतस्तं 'सच्छत्तं सज्झयं सघंटं पंचामेलयपरिमंडियाभिरामं' पञ्चभिरापीडै-शेखरैः परिमण्डितोऽत एवाभिरामश्च-रम्यो यः, 'ओसारियजमलजुयलघंट' अवसारितं-अवलम्बितं यमल-समं युगलं-द्वयं घण्टयोर्यत्र स तथा तं, 'विज्जुप्पणिद्धं व कालमेहं' घण्टाप्रहरणादीनामुज्ज्वलत्वेन विद्युत्कल्पत्वात् हस्तिदेहस्य कालत्वेन महत्त्वेन वा मेघकल्पत्वादिति, उप्पाइयपव्वयं व चकमंत'चङ्क्रममाणमिवौत्पातिकपर्वतं, पाठान्तरेण औत्पातिकं पर्वतमिव, 'सक्खंति साक्षात् 'मत्तंति मदवन्तं 'गुलुरगुलंतं' 'मणपवणजइणवेगं' मन:पवनजयी वेगो यस्य स तथा तं, 'भीम संगामियाजोग्गं' सामामिक आयोग:-परिकरो यस्य स तथा तं, 'अभिसेक्कं हत्थिरयणं पडिकप्पंति २ उवणेति' त्ति 'हयमहियपवरविवडियचिंधधयपडागे' हतमथिता-अत्यर्थं हता: अथवा हता: प्रहारतो मथिता: मानमथनात् हतमथिता: तथा प्रवरा विपतिताश्चिन्हध्वजादय: पताकाश्च तदन्या येषां ते तथा तत: कर्मधारयोऽतस्तान्, 'यावत्करणात्, किच्छोवगयप्पाणे ति दृश्यं कष्टगतजीवितव्यानित्यर्थः, 'अम्हे वा पउमनाभे वा रायत्तिकट्ट' इति अस्माकं पद्मनाभस्य च बलवत्त्वादिह सङ्ग्रामे वयं वा भवामः पद्मनाभो वा, नोभयेषामपीह संयुगे त्राणमस्तीतिकृत्वा-इति निश्चयं विधायक सम्प्रलग्ना: योद्धमिति शेषः, अम्हे नो पउमनाभे रायत्तिकट्ट' वयमेवेह रणे जयामो न पद्मनाभो राजेति, यदि स्वविषये विजयनिश्चयं कृत्वा पद्मनाभेन सार्द्ध योद्धं
॥२७४।। सम्पालगिष्यथ ततो न पराजय प्राप्स्यथ, निश्चयसारत्वात् फलप्राप्ते: ९ । ।
___ आह च-"शुभाशुभानि सर्वाणि, निमित्तानि स्युरेकतः। एकतस्तु मनो याति, तद्विशुद्धं जयावहम् ॥१॥ तथा स्यान्निश्चयैकनिष्ठानां, का कार्यसिद्धिः परा नृणाम्। संशयक्षुण्णचित्तानां, कार्ये संशीतिरेव हि ॥२॥" शङ्खविशेषणानि क्वचिद् दृश्यन्ते-'सेयं गोखीरहारधवलं पाई
Page #275
--------------------------------------------------------------------------
________________
तणसोल्लियसिंदुवारकुंदेंदुसन्निगासं' तणसोल्लियन्ति मल्लिका सिंदुवारो-निर्गुण्डि; 'निययस्स बलस्स हरिसजणणं रिउसेण्णविणासकर का पंचजण्ण'न्ति पाञ्चजन्याभिधानं 'वेढो'त्ति वेष्टकः एकवस्तुविषया पदपद्धति, स चेह धनुर्विषयो. जम्बूद्वीपप्रज्ञप्तिप्रसिद्धोऽध्येतव्यः कर
तद्यथा-'अइरुग्गयबालचंदइंदधणुसन्निकासं' अचिरोद्गतो यो बालचन्द्रः-शुक्लपक्षद्वितीयाचन्द्रः तेनेन्द्रधनुषा च वक्रतया सन्निकाश-सदृशं यत्तत्तथा श्री २७५ ॥
'वरमहिसदरियदप्पियदढघणसिंगग्गरइयसारं' वरमहिषस्य दृप्तदर्पितस्य सञ्जातदातिशयस्य यानि दृढानि घनानि च शृङ्गाग्राणि तै रचितं सारं यत्तत्तथा,
'उरगवरपवरगवलपवरपरहुयभमरकुलनीलधंतधोयपट्ट' उरगवरो-नागवरः प्रवरगवलं-वरमहिषशृङ्ग प्रवरपरभृतो-वरकोकिलो भ्रमरकुलं-मधुकरनिकरो पु नीली-गुलिका एतानीव स्निग्धं कालकान्तिमत् मातमिव ध्यातं च-तेजसा ज्वलत् धौतमिव धौतं च-निर्मलं पृष्ठं यस्य तत्तथा, कई
"निउणोवियमिसिमिसिंतमणिरयणघंटियाजालपरिक्खित्तं' निपुणेन शिल्पिना ओपितानां-उज्ज्वलितानां मणिरत्नघण्टिकानां यज्जालं तेन परिक्षिप्तं-विष्टितं यत्तत्तथा तडितरुणकिरणतवणिज्जबद्धचिंध' तडिदिव-विद्युदिव तरुणा:-प्रत्यग्रा: किरणा यस्य तत्तथा तस्य तपनीयस्य सम्बन्धीनि बद्धानि चिन्हानि-लाञ्छनानि यत्र तत्तथा 'दद्दरमलयगिरिसिहरकेसरचामरवालयद्धचंदबिंब' दर्दरमलयाभिधानौ यौ गिरी तयोर्यानि शिखराणि तत्सम्बन्धिनो ये केसरचामरवाला:-सिंहस्कन्धचमरपुच्छकेशा: अर्द्धचन्द्राश्च तल्लक्षणानि चिह्नानि यत्र तत्तथा, 'कालहरियरत्तपीयसुक्किल्लबहुण्हारुणिसंपिनद्धजीयं' कलादिवर्णा: या स्नायव:-शरीरान्तर्वर्धास्ताभि: सम्पिनद्धा-बद्धा जीवा-प्रत्यञ्चा यस्य तत्तथा 'जीवियान्तकरं"ति शत्रुणामिति गम्यते,
'संभग्गे'त्यादि, सम्भग्नानि प्राकारो गोपुराणि च-प्रतोल्य: अट्टालकाश्च-प्राकारोपरिस्थानविशेषा: चरिका च-नगरप्राकारान्तरेऽष्टहस्तो मार्ग: तोरणानि च यस्यां सा तथा, पर्यस्तितानि-पर्यस्तीकृतानि सर्वत: क्षिप्तानि इत्यर्थः प्रवरभवनानि श्रीगृहाणि च-भाण्डागाराणि यस्यां सा तथा, तत: पदद्वयस्य कर्मधारय;
'सरसरस्स'त्ति अनुकरणशब्दोऽयमिति, 'उल्लपडसाडए'त्ति सद्य:स्नानेन आर्ची-पट्टशाटको उत्तरीयपरिधाने यस्य स तथा, 'अवचूलगवत्थनियत्थे त्ति FC अवचूलं-अधोमुखचूलं मुत्कलाञ्चलं यथा भवतीत्येवं वस्त्रं निवसितं येन स तथा ११ । 'तं एवमवि गए नत्थि ते ममाहितो इयाणि भयमस्थित्ति तत-तस्मादित्थमपि गते अस्मिन् कार्ये नास्ति अयं पक्षो यदुत ते-तव मत्तो भयमस्ति-भवति १२ ॥ सूत्रं १३०॥
ते णं काले णं २ धायतिसंडे दीवे पुरच्छिमद्धे भारहे वासे चंपा णामं णयरी होत्था, पुण्णभद्दे चेतिए, तत्थ णं चंपाए नयरीए कविले
णामं वासुदेवे राया होत्था, महया हिमवंत-महंत-मलय-मंदर-महिंदसारे जाव पसंतडिंबडमरं रज्जं पसासेमाणे विहरति, वण्णओ, तेणं का कालेणं २ मुणिसुव्वए अरहा चंपाए पुण्णभद्दे समोसढे, कपिले वासुदेवे धम्म सुणेति, तते णं से कविले वासुदेवे मुणिसुव्वयस्स अरहतो
॥२७५1
Page #276
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाङ्गम्
॥२७६ ।।
धम्मं सुणेमाणे कण्हस्स वासुदेवस्स संखसद्दं सुणेति, तते णं तस्स कविलस्स वासुदेवस्स इमेयारूवे अब्भतिथए समुप्पज्जित्था - किं मण्णे धायइसंडे दीवे भारहे वासे दोच्चे वासुदेवे समुप्पण्णे ? जस्स णं अयं संखसद्दे ममंपिव मुहवायपूरिते वियंभति, कविले वासुदेवे सद्दाति सुणे, मुणिसुव्वए अरहा कविलं वासुदेवं एवं वयासी-से णूणं ते कविला वासुदेवा ! मम अंतिए धम्मं णिसामेमाणस्स संखसद्दं आकण्णित्ता इमेयारूवे अब्भतिथए- किं मन्ने जाव वियंभ, से णूणं कविला वासुदेवा! अयमट्ठे समट्ठे ?, हंता ! अत्थि, नो खलु कविला ! एवं भूयं वा ३ जन्नं एगे खेत्ते एगे जुगे एगे समए दुवे अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा, उप्पज्जिसु उपज्जिति उप्पज्जिस्संति वा, एवं खलु वासुदेवा ! जंवुद्दीवाओ भारहाओ वासाओ हत्थिणाउर-णयराओ पंडुस्स रण्णो सुण्हा पंचण्हं पंडवाणं भारिया दोवती देवी तव पउमनाभस्सरण्णो पुव्वसंगतिएणं देवेणं अमरकंकाणयरिं साहरिया, तते णं से कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धि अप्पछट्टे छहिं रहेहिं अमरकंकं रामहाणि दोवतीए देवीए कूवं हव्वमागए, तते णं तस्स कण्हस्स वासुदेवस्स पउमणाभेणं रण्णा सद्धि संगामं संगामेमाणस्स अयं संखसद्दे तव मुहवायापूरिते इव इट्ठे कंते इहेव वियंभति १ ।
तणं से कविले वासुदेवे मुणिसुव्वयं वंदति २ एवं वयासी गच्छामि णं अहं भंते! कण्हं वासुदेवं उत्तमपुरिसं सरिसपुरिसं पासामि, तणं मुनिसुव्वए अरहा कविलं वासुदेवं एवं वयासी-नो खलु देवाणुप्पिया ! एवं भूयं वा ३ जण्णं अरहंता वा अरहंतं पासंति चक्कवट्टी वा चक्कवट्टि पासंति बलदेवा वा बलदेवं पासंति वासुदेवा वा वासुदेवं पासंति, तहविय णं तुमं कण्हस्स वासुदेवस्स लवणसमुहं मज्झंमज्झेणं वीतिवयमाणस्स सेयापीयाइं धयग्गातिं पासिहिसि, तते णं से कविले वासुदेवे मुणिसुव्वयं वंदति २ हत्थिखंधं दुरूहति २ सिग्धं २ जेणेव वेलाले तेणेव उवागच्छति २ कण्हस्स वासुदेवस्स लवणसमुद्दे मज्झंमज्झेणं वीतिवयमाणस्स सेयापीयाहिं धयग्गातिं पासति २ एवं वयइ एस मम सरिसपुरिसे उत्तमपुरिसे कण्हे वासुदेवे लवणसमुद्दं मज्झंमज्झेणं वीतीवयतित्तिकट्ट पंचयन्न संखं परामुसति मुहवायपूरियं करेति, तणं से कहे वासुदेवे कविलस्स वासुदेवस्स संखसद्दं आयन्नेति २ पंचयन्नं जाव पूरियं कॅरेति, तते णं दोवि वासुदेवा संखसद्दसामायारिं करेति, तते णं से कविले वासुदेवे जेणेव अमरकंका तेणेव उवागच्छति २ अमरकंकं रायहाणि संभग्गतोरणं जाव पासति २ पउमणाभं एवं वयासी- किन्नं देवाणुप्पिया ! एसा अमरकंका संभग्ग जाव सन्निवइया ?, तते णं से पउमणाहे कविलं वासुवेदे एवं वयासी एवं खलु सामी ! बुदवाओ दीवाओ भारहाओ वासाओ इह हव्वमागम्म कण्हेणं वासुदेवेणं तुब्भे परिभूय अमरकंका जाव सन्निवाडिया २ ।
अ. १६ सुकुमालि
काया अनिष्ठत्वं
सू. ११७-११
॥२७६ ।।
Page #277
--------------------------------------------------------------------------
________________
॥ २७७ ॥
तसे कविले वासुदेवे पउमणाहस्स अंतिए एयमट्टं सोच्चा पउमणाहं एवं वयासी-हं भो ! पउमणाभा ! अपत्थियपत्थिया किन्नं तुमं न जाणसि मम सरिसपुरिसस्स कण्हस्स वासुदेवस्स विप्पियं करेमाणे ?, आसुरुत्ते जाव पउमणाहं णिव्विसयं आणवेति, पउमणाहस्स पुत्तं अमरकंकारायहाणीए महया २ रायाभिसेएणं अभिसिंचति जाव पडिगते ३ ॥ सूत्रं १३१ ॥
तणं से कहे वासुदेवे लवणसमुद्दं मज्झंमज्झेणं वीतिवयति, ते पंच पडवे एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! गंगामहानदिं उत्तरह जाव ताव अहं सुट्ठियं लवणाहिवई पासामि, तते णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वृत्ता समाणा जेणेव गंगामहानदी तेणेव वागच्छंत २ एगट्टियाए णावाए मग्गणगवेसणं करेंति २ एगट्टियाए नावाए गंगामहानदि उत्तरति २ अण्णमण्णं एवं वयन्ति पहू णं देवाणुप्पिया ! कण्हे वासुदेवे गंगामहाणदिं बाहाहिं उत्तरित्तए उदाहु णो पभू उत्तरित्तएत्तिकट्टु एगट्ठियाओ नावाओ णूर्मेति २ कण्हं वासुदेवं पडिवालेमाणा २ चिट्ठति १ ।
तणं से कहे वासुदेवे सुट्ठियं लवणाहिवई पासति २ जेणेव गंगा महाणदी तेणेव उवागच्छति २ एगट्टियाए सव्वओ समंता मग्गणगवेसणं करेति २ एगट्ठियं अपासमाणे एगाए बाहाए रहं सतुरगं ससारहिं गेण्हइ एगाए बाहाए गंगं महाणदिं बासट्ठि बासट्ठि जोयणातिं अद्धजोयणं च विच्छिन्नं उत्तरिडं पयत्ते यावि होत्था, तते णं से कण्हे वासुदेवे गंगामहाणदीए बहुमज्झदेस भागं संपत्ते समाणे संते तंते परितंते बद्धसेए जाए यावि होत्था, तते णं कण्हस्स वासुदेवस्स इमे एयारूवे अब्भत्थिए जाव समुप्पज्जित्था अहो णं पंचपंडवा महाबलवगा जेहिं गंगामही बस जोयणाइं अद्धजोयणं च विच्छिण्णा बाहाहिं उत्तिण्णा, इच्छंतएहिं णं पंचहिं पंडवेहिं पउमणाभे राया जाव णो पडिसेहिए, तते णं गंगादेवी कण्हस्स वासुदेवस्स इमं एयारूवं अब्भत्थियं जाव जाणित्ता थाहं वितरति २ ।
तणं से कहे वासुदेवे मुहुत्तंतरं समासासति २ गंगामहाणदि बासट्ठि जाव उत्तरति २ जेणेव पंच पंडवा तेणेव उवागच्छति पंच पंडवे एवं वयासी- अहो णं तुभे देवाणुप्पिया ! महाबलवगा जेणं तुम्भेहिं गंगामहाणदी बासट्ठि जाव उत्तिण्णा, इच्छंतएहिं तुम्भेहिं पउम जाव णो पडिसेहिए, तते णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा कण्हं वासुदेवं एवं वयासी एवं खलु देवाणुप्पिया! अम्हे तुबभेहिं विसज्जिया समाणा जेणेव गंगा महाणदी तेणेव उवागच्छामो २ एगट्टियाए मग्गणगवेसणं तं चेव जाव णूमेमो तुब्भे पडिवालेमाणा चिट्ठामो, ततेां से कण्हे वासुदेवे तेसिं पंचण्हं पांडवाणं एयमट्टं सोच्चा णिसम्म आसुरुत्ते जाव तिवलियं भिउडिं निडाले साहट्टु एवं वयासी-अहो
11299 11
Page #278
--------------------------------------------------------------------------
________________
।
कथाङ्गम् ॥२७८ ॥
कु. साध्वी
आतापादि सू. ११९
जया मए लवणसमुई दुवे जोयणसयसहस्सा विच्छिण्णं वीतीवइत्ता पउमणाभं हयमहिय जाव पडिसेहित्ता अमरकंका संभग्गा दोवती साहत्थि उवणीया तया णं तुब्भेहिं मम माहप्पं ण विण्णायं इयाणिं जाणिस्सहत्तिकट्ट लोहदंडं परामुसति, पंचण्हं पंडवाणं रहे चूरेति २ णिब्बिसए आणवेति २ तत्थ णं रहमद्दणे णामं कोड्डे णिविद्वे, तते णं से कण्हे वासुदेवे जेणेव सए खंधावारे तेणेव उवागच्छइ २ सएणं खंधावारेणं सद्धि अभिसमन्नागए यावि होत्था, तते णं से कण्हे वासुदेवे जेणेव बारवई णयरी तेणेव उवागच्छति २ अणुपविसति ३ ॥सूत्रं १३२ ।।
तते णं ते पंच पंडवा जेणेव हत्थिणाउरे तेणेव उवागच्छन्ति २ जेणेव पंडू तेणेव उवागच्छंति २ करयल जाव एवं वयासी-एवं खलु ताओ! अम्हे कण्हेणं णिव्विसया आणत्ता, तते णं पंडुराया ते पंच पंडवे एवं वयासी-कहण्णं पुत्ता! तुब्भे कण्हेणं वासुदेवेणं णिव्विसया आणत्ता?, ततेणं ते पंच पंडवा पंडुरायं एवं वयासी-एवं खलु ताओ ! अम्हे अमरकंकातो पडिणियत्ता लवणसमुदं दोन्नि जोयण-सयसहस्साई वीतिवतित्ता (स्था), तए णं से कण्हे अम्हे एवं वयासि-गच्छह णं तुब्भे देवाणुप्पिया! गंगामहाणदि उत्तरह जाव चिट्ठह ताव अहं एवं तहेव जाव चिट्ठामो, तते णं से कण्हे वासुदेवे सुट्ठियं लवणाहिवई दट्ठण तं चेव सव्वं नवरं कण्हस्स चिंता ण जुज्ज (वुच्चाति जाव अम्हे णिव्विसए आणवेति १।
तए णं से पंडुराया ते पंच पंडवे एवं वयासी-दुट्ठ णं पुत्ता ! कयं कण्हस्स वासुदेवस्स विप्पियं करेमाणेहि, तते णं से पंडू राया कोंति देविं सद्दावेति २ एवं वयासी-गच्छ णं तुमं देवाणुप्पिया ! बारवतिं कण्हस्स वासुदेवस्स णिवेदेहि-एवं खलु देवाणुप्पिया! तुम्हे पंच पंडवा णिव्विसया आणत्ता तुमं च णं देवाणुप्पिया ! दाहिणड्वभरहस्स सामी तं संदिसंतु णं देवाणुप्पिया ! ते पंच पंडवा कयरं दिसि वा विदिसं वा गच्छंतु?, तते णं सा कोंती पंडुणा एवं वुत्ता समाणी हत्थिखंधं दुरूहति २ जहा हेट्ठा जाव संदिसंतु णं पिउच्छा! किमागमण-पओयणं?, तते णं सा कोंती कण्हं वासुदेवं एवं वयासी-एवं खलु पुत्ता ! तुमे पंच पंडवा णिव्विसया आणत्ता तुमं च णं दाहिणड्डभरह जाव विदिसं वा गच्छंतु?, तते णं से कण्हे वासुदेवे कोंति देवि एवं वयासी-अपूईवयणा णं पिउच्छा! उत्तमपुरिसा वासुदेवा बलदेवा चक्कवट्टी तं गच्छंतु णं देवाणुंप्पिया ! पंच पंडवा दाहिणिल्लं वेयालिं तत्थ पंडुमहुरं णिवेसंतु ममं अदिट्ठसेवगा भवंतुत्तिकट्ट कोंति देविं सक्कारेति सम्माणेति जाव पडिविसज्जेति २।
X
॥२७
॥
Page #279
--------------------------------------------------------------------------
________________
तते णं सा कोंती देवी जाव पंडुस्स एयमटुंणिवेदेति, तते णं पंडू पंच पंडवे सद्दावेति २ एवं वयासी-गच्छह णं तुब्भे पुत्ता ! दाहिणिल्लं वेयालि तत्थ णं तुब्भे पंडुमहुरं णिवेसेह, तते णं पंच पंडवा पंडुस्स रण्णो जाव तहत्ति पडिसुणेति सबलवाहणा हयगयरह-पवरजोह-कलियाए
चाउरंगिणीए सेणाए सद्धि संपरिवुडा हत्थिगणाउराओ पडिणिक्खमंति २ जेणेव दक्खिणिल्ले वेयाली तेणेव उवागच्छंति २ पंडुमहुरं नगरि ।२७९ ॥
निवेसेति २ तत्थ णं ते विपुलभोगसमितिसमण्णागया यावि होत्था ३ ।।सूत्रं१३३॥
'एगट्ठिय'त्ति नौ: 'नूमंति'त्ति गोपयन्ति १ । श्रान्त:-खिन्न: तान्त-तरण्डकाङ्क्षावान् जात: परितान्त:-सर्वथा खिन्न: एकार्थिका वैते 'इच्छंतएहिं ति इच्छया यूई कयाचिदित्यर्थः २ । 'वियालिए'त्ति वेलातटे इति ३ ॥ सूत्रं १३३ ॥
तते णं सा दोवई देवी अन्नया कयाई आवण्णसत्ता जाया यावि होत्था, तते णं सा दोवती देवी णवण्हं मासाणं जाव सुरूवं दारगं पयाया सूमालं णिव्वत्तबारसाहस्स इमं एयारूवं जम्हा णं अम्हं एस दारए पंचण्डं पंडवाणं पुत्ते दोवतीए अत्तए तं होउ अम्हं इमस्स दारगस्स णामधेज्जं पंडुसेणे, तते णं तस्स दारगस्स अम्मापियरोणामधेज करेन्ति पंडुसेणत्ति, बावत्तरि कलाओ जाव भोगसमत्थे जाए जुवराया जाव विहरति, थेरा समोसढा परिसा निग्गया पंडवा निग्गया धम्म सोच्चा एवं वयासी-जं णवरं देवाणुप्पिया ! दोवतिं देवि आपुच्छामो पंडुसेणं च कुमारं रज्जे ठावेमो ततो पच्छा देवाणुप्पिया! अंतिए मुंडे भवित्ता जाव पव्वयामो, अहासुहं देवाणुप्पिया!, तते णं ते पंच पंडवा जेणेव सए गिहे तेणेव उवागच्छंति २ दोवतिं देवि सद्दावेंति २ एवं वयासी-एवं खलु देवाणुप्पिया! अम्हेहिं थेराणं अंतिए धम्मे णिसंते जाव पव्वयामो तुमं देवाणुप्पिए! किं करेसि, ?, तते णं सा दोवती देवी ते पंच पंडवे वयासी-जति णं तुब्भे देवाणुप्पिया! संसारभउव्विगा पव्वयह ममं के अण्णे आलंबे वा जाव भविस्सति ?, अहंपि य णं संसारभउब्विग्गा देवाणुप्पिएहि सद्धि पव्वतिस्सामि, तते णं ते पंच पंडवा पंडुसेणस्स अभिसेओ जाव राया जाए जाव रज्जं पसाहेमाणे विहरति १।
तते णं ते पंच पंडवा दोवती य देवी अन्नया कयाई पंडुसेणं रायाणं आपुच्छंति, तते णं से पंडुसेणे राया कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-खिप्पामेव भो! देवाणुप्पिया! निक्खमणाभिसेयं जाव उवट्ठवेह पुरिस-सहस्स-वाहणीओ सिबियाओ उवट्ठवेह जाव पच्चोरुहंति जेणेव थेरा तेणेव उवागच्छंति २ जाव आलित्ते णं जाव समणा जाया चोहस्स पुव्वाइं अहिज्जति २ बहूणि वासाणि छट्ठ-ट्ठम-दसम-दुवालसेहि मासद्धमासखमणेहि अप्पाणं भावेमाणा विहरंति २ ॥सूत्रं १३४ ॥
॥२७९॥
Page #280
--------------------------------------------------------------------------
________________
अ.१६
सू. १२०-१
तते णं सा दोवती देवी सीयातो पच्चोरूहति जाव पव्वतिया सुव्वयाए अज्जाए सिस्सिणीयत्ताए दलयति, इक्कारस अंगाई अहिज्जइ बहूणि वासाणि छट्ठ-ट्ठम-दसम-दुवालसेहिं जाव विहरति ॥सूत्रं १३५ ॥ :
तते णं थेरा भगवंतो अन्नया कयाई पंडुमहुरातो णयरीतो सहसंबवणाओ उज्जाणाओ पडिणिक्खमंति २ बहिया जणवयविहारं विहरंति, तेणं कालेणं २ अरिहा अरिट्ठनेमी जेणेव सुरट्ठाजणवए तेणेव उवागच्छति २ सुरद्वाजणवयंसि संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तते णं बहुजणो अन्नमन्नस्स एवमातिक्खइ-एवं खलु देवाणुप्पिया! अरिहा अरिटेनेमी सुरट्ठाजणवए जाव विहरति, तते णं से
लिकादीध
निदानं जुहिछिल्लपामोक्खा पंच अणगारा बहुजणस्स अंतिए एयमढे सोच्चा अन्नमन्नं सद्दावेंति २ एवं वयासी-एवं खलु देवाणुप्पिया! अरहा पुन अरिद्वनेमी पुव्वाणुपुवीए जाव विहरए, त सेयं खलु अम्हं थेरा आपुच्छित्ता अरहं अरिट्ठनेमि वंदणाए गमित्तए, अन्नमन्नस्स एयमट्ठ पडिसुणेति २ जेणेव थेरा भगवंतो तेणेव उवागच्छंति २ थेरे भगवंते वंदंति णमंसंति २ त्ता एवं वयासी-इच्छामो णं तुम्भेहिं अब्भणुन्नाया समाणा अरहं अरिट्ठनेमि जाव गमित्तए, अहासुहं देवाणुप्पिया?
तते णं ते जुहिडिल्ल-पामोक्खा पंच अणगारा थेरेहिं अब्भणुन्नाया समाणा थेरे भगवंते वदंति णमंसति २ थेराणं अंतियाओ पडिणिक्खमंति मासंसासेणं अणिक्खित्तेणं तवोकम्मेणं गामाणुगाम दुईज्जमाणा जाव जेणेव हत्थकप्पे नयरे तेणेव उवागच्छन्ति । हत्थकप्पस्स बहिया सहसंबवणे उज्जाणे जाव विहरंति, तते णं ते जुहिट्ठिल्लवज्जा चत्तारि अणगारा मासखमण-पारणए पढमाए पोरसीए सज्झायं करेंति बीयाए एवं जहा गोयमसामी णवरं जुहिट्ठिल्लं आपुच्छंति जाव अडमाणा बहुजणसई णिसाति-एवं खलु देवाणुप्पिया! अरहा अरिट्ठनेमी उज्जितसेलसिहरे मासिएणं भत्तेणं अपाणएणं पंचहिं छत्तीसेहिं अणगारसएहिं सद्धि कालगए जाव पहीणे २।।
तते णं ते जुहिछिल्लवज्जा चत्तारि अणगारा बहुजणस्स अंतिए एयमटुं सोच्चा हत्थकप्पाओ पडिणिक्खमंति २ जेणेव सहसंबवणे उज्जाणे जेणेव जुहिट्ठिल्ले अणगारे तेणेव उवागच्छंति २ भत्तपाणं पच्चवेखंति (पच्चक्खंति) २ गमणागमणस्स पडिक्कमति २ एसणमणेसणं आलोएंति २ भत्तपाणं पडिदंसेंति २ एवं वयासी-एवं खलु देवाणुप्पिया ! जाव कालगए तं सेयं खलु अम्हं देवाणुप्पिया!
॥२८॥ इमं पुव्वगहियं भत्तपाणं परिद्ववेत्ता सेत्तुझं पव्वयं सणियं सणियं दुरूहित्तए संलेहणाए झूसणाए झोसियाणं कालं अणवकंखमाणाणं विहरित्तएत्तिकट्ट अण्णमण्णस्स एयमटुं पडिसुणेति २ तं पुब्बगहियं भत्तपाणं एगंते परिट्ठवेंति २ जेणेव सेत्तुओ पव्वए तेणेव उवागच्छंति २
MAKASGANGA
Page #281
--------------------------------------------------------------------------
________________
॥२८१ ॥
त्ता सेत्तुझं पव्वयं दुरूहंति २ जाव कालं अणवकंखमाणा विहरंति, तते णं ते जुहिट्ठिल्लपामोक्खा पंच अणगारा सामाइय-मातियाति चोहसपुव्वाइं बहूणि वासाणि दोमासियाए संलेहणाए अत्ताणं झोसित्ता जस्सट्ठाए कीरति णग्गभावे जाव तमट्ठमाराहेंति २ अणंते जाव केवलवरणाणदंसणे समुप्पन्ने जाव सिद्धा ३ ।।सूत्रं १३६ ॥
तते णं सा दोवती अज्जा सुव्वयाणं अज्जियाणं अंतिए सामाइयमाइयाई एक्कारसअंगाति अहिज्जति २ बहूणि वासाणि सामण्ण-परियागं पालयित्ता मासियाए संलेहणाए अप्पाणं झोसेत्ता सट्टि भत्ताई अणसणाए छेदेत्ता आलोइय़पडिक्कंता कालमासे कालं किच्चा बंभलोए उववन्ना, तत्थ णं अत्थेगतियाणं देवाणं दस सागरोवमाइं ठिती पन्नत्ता, तत्थ णं दुवतिस्स देवस्स दस सागरोवमाई ठिती पन्नत्ता, से णं भंते ! दुवए देवे ततो जाव महाविदेहे वासे जाव अंतं काहिति। एवं खलु जंबू ! समणेणं भगवंया महावीरेणं आइगरेणं तित्थगरेणं जाव संपत्तेणं सोलमस्स नायज्झयणस्स अयमढे पण्णत्तेत्तिबेमि ॥सूत्रं १३७ । सोलसमं नायज्झयणं समत्तं ॥१६॥
इहापि सूत्रे उपनयो न दृश्यते, एवं चासौ द्रष्टव्य:- “सुबहुपि तवकिलेसो नियाणदोसेण दूसिओ संतो। न सिवाय दोवतीए जह किल सुकुमालियाजम्मे ॥१॥" अथवा- “अमणुनमभत्तीए पत्ते दाणं भवे अणत्थाय । जह कडुयतुंबदाणं नागसिरिभवंमि दोवइए ॥२ ॥ त्ति [सुबहुरपि तप:क्लेशो निदानदोषेण दूषित: सन् । न शिवाय द्रौपद्या यथा सुकुमारिकाजन्मनि ॥१॥ अमनोज्ञमभक्त्या पात्रे दानं भवेदनाय । यथा कटुतुम्बदानं नागश्रीभवे द्रौपद्या अपि ॥२॥] समाप्तं षोडशज्ञाताध्ययनविवरणम् ॥१६॥
* * * * * *
M
॥२८॥
॥१७॥ अथ अश्वाख्यं सप्तदशाध्ययनम्॥
००००००००० अथ सप्तदशं व्याख्यायते,अस्य च पूर्वेण सहायभिसम्बन्ध:-इहानन्तराध्ययने निदानात् कुत्सितदानाद्वा अनर्थ उक्त इह त्विन्द्रियेभ्योऽनियन्त्रितेभ्य: स उच्यते, इत्येवंसम्बद्धमिदम्
ही
Page #282
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाइम्
॥२८२ ॥
जति णं भंते! समणं भगवया महावीरेणं जाव संपत्तेणं सोलसमस्स णायज्झयणस्स अयमट्ठे पण्णत्ते सत्तरसमस्स णं भंते णायज्झयणस्स समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ हत्थिसीसे नयरे होत्था, वण्णओ, तत्थ णं कणग णामं राया होत्या, वण्णओ, तत्थ णं हत्थिसीसे णयरे बहवे संजत्ताणावा- वाणियगा परिवसंति अड्डा जाव बहूजणस्स अपरिभूया यावि होत्था, तते णं तेसि संजत्ताणावावाणियगाणं अन्नया एगयओ जहा अरहण्णओ जाव लवणसमुदं अणेगाई जोयणसयाई ओगाढा यावि होत्था, तते णं तेसिं जाव बहूणि उप्पातियसयातिं जहा मागंदियदारगाणं जाव कालियवाए य तत्थ समुत्थिए, तते णं सा णावा तेणं कालियवाएणं आघोलिज्जमाणी २ संचालिज्जमाणी २ संखोहिज्जमाणी २ तत्थेव परिभमति १ ।
तते णं से णिज्जामए णट्ठमतीते णट्ठसुतीते णट्ठसण्णे मूढदिसाभाए जाए यावि होत्था, ण जाणइ कयरं देसं वा दिसं वा विदिसं वा पोयवहणे अवहितत्तिकट्ट ओहयमणसंकप्पे जाव झियायति, तते णं ते बहवे कुच्छिधारा य कण्णधारा य गब्भिल्लगा संजत्ताणावावाणियगा य जैणेव से णिज्जामए तेणेव उवागच्छंति २ एवं वयासी किन्नं तुमं देवाणुप्पिया ! ओहयमणसंकप्पा जाव झियायह ?, तते णं से णिज्जामए ते बहवे कुच्छिधारा य ४ एवं वयासी एवं खलु देवाणुप्पिया ! णट्ठमतीते जाव अवहिएत्तिकट्टु ततो ओहमणसंक जाव झियामि, तते णं ते कण्णधारा तस्स णिज्जामयस्स अंतिए एयमठ्ठे सोच्चा णिसम्म भीया ५ ण्हाया कयबलिकम्मा करयल जाव बहूणं इंदाण य खंधाण य जहा मल्लिनाए जाव उवायमाणा २ चिट्ठति २ ।
तते णं से णिज्जामए ततो मुहुत्तंतरस्स लद्धमतीते ३ अमूढदिसाभाए जाए यावि होत्था, तते णं से णिज्जामए ते बहवे कुच्छिधारा य ४ एवं वयासी एवं खलु अहं देवाणुम्पिया ! लद्धमतीए जाव अमूढदिसाभाए जाए, अम्हे णं देवाणुप्पिया! कालियदीवंतेणं संवूढा, एस णं कालियदीवे आलोक्कति, तते णं ते कुच्छिधारा य ४ तस्स णिज्जागमस्स अंतिए सोच्चा हट्ठतुट्ठा पर्याक्खिणाणुकूलेणं वाएणं जेणेव कालीयदीवे तेणेव उवागच्छंति २ पोयवहणं लंबेंति २ एगट्टियाहिं कालियदीवं उत्तरंति, तत्थ णं बहवे हिरण्णागरे य सुवण्णागरे य रयणागरे य वइरागरे य बहवे तत्थ आसे पासंति, किं ते ? हरिरेणुसोणिसुत्तगा आईणवेढो, तते णं ते आसा ते वाणियए पासंति तेसिं गंधं अग्घायंति २ भीया तत्था उव्विग्गा उव्विग्गमणा ततो अणेगाई जोइणाति उब्भमंति, से णं तत्थ पउरगोयरा पउरतण पाणिया निब्भया निरुव्विग्गा सुहंसुहेणं विहरंति ३ ।
अ. १६
टोपद्या:
स्वयं
वराज्ञा
सू. १२२
॥२८२ ॥
Page #283
--------------------------------------------------------------------------
________________
तए णं संजत्तानावा-वाणियगा अण्णमण्णं एवं वयासी-किण्हं अम्हे देवाणुप्पिया! आसेहिं ?, इमे णं बहवे हिरण्णागरा य सुवण्णागरा य रयणागरा य वइरागरा य तं सेयं खलु अहं हिरण्णस्स य सुंवण्णस्स य रयणस्स य वइरस्स य पोयवहणं भरित्तएत्तिकट्ट अन्नमन्नस्स
एयमट्ठ पडिसुणेति २ हिरण्णस्स य सुवण्णस्स य रयणस्स य वइरस्स य तणस्स य अण्णस्स य कट्ठस्स य पाणियस्स य पोयवहणं भरेंति ॥२८३॥
२ पयक्खिणाणुकूलेणं वाएणं जेणेव गंभीर-पोयवहण-पट्टणे तेणेव उवागच्छंति २ पोयवहणं लंबेंति २ सगडीसागडं सज्जेंति २ तं हिरणं जाव वइरं च एगट्ठियाहिं पोयवहणाओ संचारेंति २ सगडीसागडं संजोइंति २ जेणेव हत्थिसीसए नयरे तेणेव उवागच्छंति २ हत्थिसीसयस्स नयरस्स बहिया अग्गुज्जाणे सत्थणिवेसं करेंति २ सगडीसागडं मोएंति २ महत्थं जाव पाहुडं गेण्हंति २ हत्थिसीसं च नगरं अणुपविसंति २ जेणेव कणगकेऊ तेणेव उवागच्छन्ति २ जाव उवणेति, तते णं से कणगकेऊ तेसिं संजुत्ताणावावाणियगाणं तं महत्थं जाव पडिच्छति ४ ।।
॥सूत्रं १३८॥ __ सर्वं सुगम, नवरं नट्ठमतीएत्ति-चक्षुर्ज्ञानस्य विषयानिश्चायकत्वात् नष्टश्रुतिको-निर्यामकशास्त्रेण दिगादिविवेचनस्य करणे अशक्तत्वात्, नष्टसंज्ञो मनसो र भ्रान्तत्वात्, किमुक्तं भवति? -मूढ़:-अविनिश्चितो दिशां भागो-विभागो यस्य स मूढदिग्भाग: कुक्षिधारादयो यानपात्रव्यापारविशेषनियोगिन:२। _ 'हिरण्णागरे'त्यादि, हिरण्याकरांश्च सुवर्णाकरांश्च रत्नाकरांश्च वैराकरांश्च तदुत्पत्तिभूमिरित्यर्थ: बहूंश्चात्राश्वान्-घोटकान् पश्यन्ति स्म, 'किं ते'त्ति किंभूतान्?
अत्रोच्यते-'हरी'त्यादि, 'आइन्नवेढो'त्ति आकीर्णा-जात्या: अश्वाः तेषां 'वेढो'त्ति वर्णनार्था वाक्यपद्धतिराकीर्णवेष्टक; स चायं-"हरिरेणुसोणिसुत्तगक सकविलमज्जारपायकुक्कडबोंडसमुग्गयसामवन्ना। गोहुमगोरंगगोरीपाडलगोरा पवालवण्णा य धूमवण्णा य केइ ॥१॥ तलपत्तरिट्ठवण्णा
सालीवन्ना य भासवन्ना य। केई जंपियतिलकीडगा य सोलोयरिट्ठगा य पुंडपइया य कणगपट्ठा य केई ॥२॥ चक्कागपिट्ठवण्णा सारसवण्णा
य हंसवण्णा य केई। केइत्थ अब्भवन्ना पक्कतलमेहवन्ना य बहुवन्ना य केइ ॥३॥ संझाणुरागसरिसा सुयमुहगुंजद्धरागसरिसऽत्थ केई। का एलापाडलगोरा सामलयागवलसामला पुणो केइ॥४॥ बहबे अन्ने अणिद्देसा सामाकासीसरत्तपीया अच्चंतविसुद्धावि य णं आइण्णजाइकुलविणीयगयमच्छरा हयवरा जहोवएसकमवाहिणोऽवि य णं
सिक्खाविणीयविणयात SHघणवग्गणधावणधोरणत्तिवईजईणसिक्खियगइ, किं ते?, मणसावि उव्विहंताई अणेगाइं आससयाई पासंति"त्ति तत्र हरिद्रेणवश्च-नीलवर्णपांसव:
श्रोणिसूत्रकं च-बालकानां वर्मादिदवरकरूपं कटीसूत्रं, तद्धि प्राय: कालं भवति, सह कपिलेन-पक्षिविशेषेण यो मार्जारो-बिडाल: स च तथा
Page #284
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाइम्
॥२८४ ।।
'पादकुक्कुट-कुक्कुटविशेष: स च तथा बोडं-कर्पासीफलं तस्य समुद्रकं सम्पुटमभिन्नावस्थं कर्पासीफलमित्यर्थः तच्चेति द्वन्द्वस्तत एषामिव श्यामो वर्णो येषां ते तथा, इह च सर्वत्र द्वितीयार्थे प्रथमा, अतस्तानिति, तथा गोधूमो-धान्यविशेषः तद्वद् गौरमङ्गं येषां ते तथा गौरी या पाटला- पुष्पजातिविशेषस्तद्वद्ये गौरास्ते तथा तत: पदद्वयस्य कर्मधारय; गोधूमगौराङ्गगौरपाटलागौरास्तान्, तथा प्रवालवर्णांश्च-विद्रुमवर्णान् अभिनवपल्लववर्णान् वा रक्तानित्यर्थः धूमवर्णाश्च धूम्रवर्णान् पाण्डुरानित्यर्थ; केइ'त्ति कांश्चिन्न सर्वानित्यर्थः इदं च हरीत्यत आरभ्य बोण्डशब्दे कल्पितार्द्धरूपकं भवति ॥१ ॥ तलपत्राणि - तालाभिधानवृक्षपर्णानिष्ठा . च-मदिरा तद्वद्वर्णो येषां ते तलपत्ररिष्ठावर्णास्तान्, तथा शालिवर्णांश्च शुक्लानित्यर्थ; 'भासवण्णा य'त्ति भस्मवर्णांश्च भाषो वा पक्षिविशेषस्तद्वर्णांश्च कांश्चिदित्यर्थः, 'जंपियतिलकीडगा य'त्ति यापिता:- कालान्तरप्रापिता ये तिलाः- धान्यविशेषास्तेषां ते कीटका: - जीवविशेषास्तद्वंद् ये वर्णसाधर्म्यात् ते तथा ताश्च यापिततिलकीटकांश्च 'सोलोयरिट्ठगा यत्ति सावलोकं सोद्योतं यद्रिष्ठकं-रत्नविशेषस्तद्वधे वर्णसाधर्म्यात् ते सावलोकरिष्ठास्तांश्च 'पुंडपइया वत्ति पुण्डानि धवलानि पदानि - पादा येषां ते तथा ते एव पुण्डपदिकास्तांश्च तथा कनकपृष्ठान् कांश्चिदितिरूपकं ॥ २ ॥ 'चक्कागपिट्ठवण्ण'त्ति चक्रवाक:-पक्षिविशेषस्तत्पृष्ठस्येव वर्णो येषां ते तथा तान् सारसवर्णांश्च हंसवर्णान् कांश्चिद् इति पद्यार्द्ध, 'केतित्थ अब्भवण्णेति कांश्चिदत्ताभ्रवर्णान् 'पक्कतलमेहवण्णा य'त्ति पक्वपत्रो यस्तलः- तालवृक्षः स च मेघश्चेति विग्रहस्तस्येव वर्णों येषां ते तथा तान् 'पविरलमेहवण्ण'त्ति क्वचित्पाठः, तथा 'बहुवण्णा केइ'त्ति बभ्रुवर्णान् कांश्चित्पिङ्गानित्यर्थ, बाहुवर्णानिति क्वचित् दृश्यते, रूपकमिदं ॥३ ॥ तथा 'संझाणुरागसरिस 'त्ति सन्ध्यानुरागेण सदृशान् वर्णत इत्यर्थः, 'सुयमुहगुंजद्धरागसरिसत्थकेइ 'त्ति शुकमुखस्य गुञ्जार्द्धस्य च प्रतीतस्य रागेण सदृशो रागो येषां ते तथा तान् अत्र - इह कांश्चिदित्यर्थ 'एलापाडलगोर 'ति एलापाटला-पाटलाविशेषोऽथवा एला च पाटला च तद्भवत् गौरा ये ते तथा तान्, 'सामलयागवलसामला पुणो केइ त्ति श्यामलता- प्रियङ्गलता गवलं च-महिषशृङ्गं तद्वत् श्यामलान्-श्यामान् पुनः कांश्चिदिति रूपकं ॥४ ॥ 'बहवे अन्ने य निद्देसे'त्ति एकवर्णेनाव्यपदेश्यानित्यर्थ, अत एवाह 'सामाकासीसरत्तपिय'त्ति श्यामकाश्च काशीसं रागद्रव्यं तद्वद्ये ते कासीसास्ते च रक्ताश्च पीताश्च ये ते तथा तान् शबलानित्यर्थ, 'अच्वंतविसुद्धावि य णं त निर्दोषांश्चेत्यर्थः णमित्यलङ्कारे 'आइण्णज़ाइकुलविणीयगयमच्छर 'त्ति आकीर्णानां जवादिगुणयुक्तानां सम्बन्धिनी जातिकुले येषां ते तथा ते च ते विच गतमत्सराश्च-परस्परासहनवर्जिता निर्मसका वेति तथा तान् 'ह्यवर'त्ति हयानां अश्वानां मध्ये वरान् प्रधानानित्यर्थ, 'जहोवदेसकमवाहिणोऽवि य णं ति यथोपदेशक्रममिव-उपदिष्टपरिपाट्य-नतिक्रमेणैव वोढुं शीलं येषां ते तथा तानपि च णमित्यलङ्कारे, 'सिक्खाविणीयविणय'त्ति शिक्षयेव- अश्वदमकपुरुष शिक्षाकरणादिव विनीत:- अवाप्तः विनयो यैस्ते तथा तान्, 'लंघणवग्गणधावणधोरणतिवईजइणसिक्खियगइ 'त्ति लङ्घनं गर्त्तादीनां
अ. १६ नृपागमः सू. १२३
॥२८४ ॥
Page #285
--------------------------------------------------------------------------
________________
वल्गनं-कूईनं धावन-वेगवद् गमनं धोरणं-चतुरत्वं गतिविषयं त्रिपदी-मल्लस्येव रङ्गभूम्यां गतिविशेष: एतद्रूपा जविनी-वेगवती शिक्षितेव शिक्षिता गतिर्यैस्ते तथा घर तान्, किं ते इति किमपरं, 'मणसावि उव्विहंताईति मनसाऽपि-चेतसाऽपि न केवलं वपुषा 'उव्विहंताईति उत्पतन्ति, 'अणेगाई आससयाईति न
केवलमश्वानेकैकश: अपि तु अश्वशतानि पश्यन्ति स्मेति, गमनिकामात्रमेतदस्य वर्णकस्य भावार्थस्तु बहुश्रुतबोध्य इति । ॥२८५॥
'पउरगोयर'त्ति' प्रचुरचरणक्षेत्रा: ३ ॥सूत्रं १३८॥
ते संजुत्ताणावा-वाणियगे एवं वयासी-तुब्भे णं देवाणुप्पिया! गामागर जाव आहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणेणं ओगाहह तं अस्थि याई केइ भे कहिचि अच्छेरए दिट्ठपुव्वे?, तते णं ते संजुत्ताणावा-वाणियगा कणगकेउं एवं वयासी-एवं खलु अम्हे देवाणुप्पिया! इहेव हत्थिसीसे नयरे परिवसामो तं चेव जाव कालियदीवंतेणं संवूढा, तत्थ णं बहवे हिरण्णागरा य जाव बहवे तत्थ आसे, किं ते?, हरिरेणु जाव अणेगाई जोयणाई उब्भमंति, तते णं सामी! अम्हेहिं कालियदीवे ते आसा अच्छेरए दिट्टपुव्वे, तते णं से कणगकेऊ तेसिं संजत्तगाणं अंतिए एयमढे सोच्चा ते संजत्तए एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! मम कोडुंबियपुरिसेहिं सद्धि कालियदीवाओ ते आसे आणेह, तते णं से संजत्तानावा-वाणियगा कणगकेउं एवं वयासी-एवं सामित्तिकट्ट आणाए विणएणं वयणं पडिसुणेति १।
तते णं कणगकेऊ कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! संजत्तएहिं सद्धिं कालियदीवाओ मम आसे . आणेह, तेवि पडिसुणेति, तते णं ते कोडुंबियपुरिसा सगडीसागडं सज्जेंति २ तत्थ णं बहूणं वीणाण य वल्लकीण य भामरीण य कच्छभीण यभंभाण य छब्भामरीण य विचित्तवीणाण य अन्नेसिं च बहूणं सोर्तिदिय-पाउग्गाणं दव्वाणं सगडीसागडं भरेंति २ बहूणं किण्हाण य जाव सुक्किलाण य कट्ठकम्माण य ४ गंथिमाण य ४ जाव संघाइमाण य अन्नेसिं च बहूणं चक्खिदिय-पाउग्गाणं दव्वाणं सगडीसागडं भरेंति • २ बहूणं कोट्ठपुडाण या केयइपुडाण य जाव अन्नेसिं च बहूणं घाणिदिय-पाउग्गाणं दव्वाणं सगडीसागडं भरेंति २ बहुस्स खंडस्स य गुलस्स य सक्कराए य मच्छंडियाए य पुप्फुत्तरपउमुत्तराए अन्नेसि च जिभिदियपाउग्गाणं दव्वाणं भरेंति २ बहूणं कोयवयाण य कंबलाण य पावरणाण य नवतयाण य मलया (सगा) ण य मसूराण य सिलावट्टाण जाव हंसगब्भाण य अन्नेसिं च फासिंदिय-पाउग्गाणं दव्वाणं जाव
भरेंति २ सगडीसागडं जोएंति २ जेणेव गंभीरए पोयट्ठाणे तेणेव य उवागच्छंति २ सगडीसागडं मोएंति २ पोयवहणं सज्जेंति २ तेसि ई उक्किठ्ठाणं सद्दफरिस-रसरूवगंधाणं कट्ठस्स य तणस्स य पाणियस्स य तंदुलाण य समियस्स य गोरसस्स य जाव अन्नेसिं च बहूणं
X
॥२८५॥
Page #286
--------------------------------------------------------------------------
________________
ज्ञाताधर्मकथाङ्गम्
अ.१६ वरमण्डपः जिनपूजा
॥२८६ ।।
पोयवहण-पाउग्गाणं पोयवहणं भरेंति २ दक्खिणाणुकूलेणं वाएणं जेणेव कालियदीवे तेणेव उवागच्छंति २ पोयवहणं लंबेंति २ ताई उक्किट्ठाई सद्दफरिसरसरूवगंधाई एगट्ठियाहि कालियदीवं उत्तारेंति २ जहिं २ च णं ते आसा आसयंति वा सयंति वा चिटुंति वा तुयटृति वा तहिं २ च णं ते कोडुंबियपुरिसा ताओ वीणाओ य जाव वि चित्तवीणातो य अन्नाणि बहूणि सोइंदिय-पाउग्गाणि यदव्वाणि समुद्दीरेमाणा चिट्ठति तेसिं परिपेरंतेणं पासए ठवेंति २ णिच्चला णिप्फंदा तुसिणीया चिटुंतिर।
जस्थ २ ते आसा आसयंति वा जाव तुयटृति वा जत्थ जत्थ णं ते कोडुंबियपुरिसा बहूणि किण्हाणि य५ कट्ठकम्माणि य जाव संघाइमाणि य अन्नाणि य बहूणि चक्खिदिय-पाउग्गाणि य दव्वाणि ठवेंति, तेसिं परिपेरंतेणं पासए ठवेंति २ णिच्चला णिप्फंदा तुसिणाया चिटुंति, जस्थ २ ते आसा आसयंति ४ तत्थ २ णं ते कोडुंबियपुरिसा तेसिं बहूणं कोट्ठपुडाण य जाव पाडलपुडाण य अन्नेसिं च बहूणि घाणिदिय-पाउग्गाणं दव्वाणं पुंजे य णियरे य करेंति २ तेसिं परिपेरंते जाव चिट्ठति, जत्थ २ णं ते आसा आसयंति ४ तत्थ २ ते कोडुंबिय पुरिसा गुलस्स जाव अन्नेसिंच बहूणं जिभिदिय-पाउग्गाणं दव्वाणं पुंजे य निकरे य करेंति २ वियरए खणंति २ गुलपाणगस्स खंडपाणगस्स पा(पो)रपाणगस्स अन्नेसिं च बहूणि पाणगाणं वियरे भरेंति २ तेसिं परिपेरंतेणं पासए ठवेंति जाव चिटुंति जहिं २ च णं ते आसा आसयंति ४ तहिं २ च ते ते कोडुंबियपुरिसा बहवे कोयवया य जाव सिलावट्टया अण्णाणि य फासिंदियापाउगाई अत्थुयपच्चत्थुयाइं ठवेंति २ तेर्सि परिपेरंतेणं जाव चिटुंति, तते णं ते आसा जेणेव एते उक्किट्ठा सहफरिस-रसरूवगंधा तेणेव उवागच्छंति २ तत्थ णं अत्थेगतिया आसा अपुव्वा णं इमे सद्दफरिस-रसरूवगंधा इतिकट्ट तेसु उक्किद्वेसु सद्दफरिस-रसरूवगंधेसु अमुच्छिया ४ तेसिं उक्किट्ठाणं सद्दे जाव गंधाणं दूरंदूरेणं अवक्कमंति, ते णं तत्थ पउरगोयरा पउरतण-पाणिया णिब्भया णिरुबिग्गा सुहंसुहेणं विहरंति, एवामेव समणाउसो! जो अम्हं णिग्गंथो वा २ सद्दफरिसरसरूवगंधा णो सज्जति णो रज्जति णो गिज्झति णो मुज्झति णो अज्झोववज्जति से णं इहलोए चेव बहूणं समणाणं ४ अच्चणिज्जे जाव वीतिवयति३ ॥सूत्रं १३९॥
'वीणाण येत्यादि, वीणादीनां तन्त्रीसङ्ख्यादिकृतो विशेषः, भंभा-ढक्का 'कोट्ठपुडे'त्यादि, कोष्ठपुटे ये पच्यन्ते ते कोष्ठपुटा-वासविशेषाः तेषां च, इह यावत्करणादिदं दृश्यं-'पत्तपुडाण य' पत्राणि तमालपत्रादीनि 'चोयपुडाण य' 'चोय'त्ति त्वक्पुटं-पत्रादिमयं तद्भाजनं 'तगरपुडाण य एलापुडाण य हिरिबेरपुडाण य चंदणपुडाण य कुंकुमपुडाण य ओसीरपुडाण य चंपगपुडाण य मरुअगपुडाण य दमणगपुडाण य जातिपुडाणं य जूहियापुडाण
॥२८६॥
Page #287
--------------------------------------------------------------------------
________________
॥२८॥
काय मल्लियापुडाण य नोमालियापुडाण य वासंतियापुडाण य केयइपुडाण य कप्पूरपुडाण य पाडलपुडाण यत्ति, इह तगरादीनि गन्धद्रव्याणि
गान्धिकप्रसिद्धानि, हिरिबेरं-वालक: उसीरं-वेरणीमूलं, केचित्तु पुष्पजातिविशेषा: लोकप्रसिद्धा, पुष्पजातयश्च प्रायो यद्यपि बहुदिनक्षमा न भवन्ति तथाऽप्युपायत: कतिपयदिनक्षमा: सम्भाव्यन्ते, न च शुष्कतायामपि तासां सर्वथा सुगन्धाभाव इति तद्ग्रहणमिहादुष्टमिति, तथा 'बहुस्स'त्ति बहो: खण्डादे: पुष्पोत्तरा पद्मोत्तराच शर्कराभेदावेव, 'कोयवगाण यत्ति रूतपूरितपटानां प्रावारा:-प्रावरणविशेषा नवतानि-जीनानि मलयानि मसूरकाणि चासनविशेषा;, अथवा मलयानि-मलयदेशोत्पन्ना: वस्त्रविशेषा; पाठान्तरेण मसगाण यत्ति मशका:-कृत्तिमण्डिता: वस्त्रविशेषा: शिलापट्टा:-मसृणशिला, 'समियस्स'त्ति कणिक्काया: २ ॥सूत्रं १३९॥
तत्थ णं अत्थेगतिया आसा जेणेव उक्किट्ठ-सद्दफरिस-रसरूवगंधा तेणेव उवागच्छंति २ तेसु उक्किडेसु सद्दफरिस ५ मुच्छिया जाव अज्झोववण्णा आसेविउं पयत्ते यावि होत्था, तते णं ते आसा एए उक्किडे सद्द ५ आसेवमाणा तेहिं बहूहिं कूडेहि य पासेहि य गलएसु य पाएसु य बझंति, तते णं ते कोडुबिया एए आसे गिण्हंति २ एगट्ठियाहि पोयवहणे संचारेंति २ तणस्स कट्ठस्स जाव भरेंति, तते णं ते संजत्ता दक्खिणाणुकूलेणं वाएणं जेणेव गंभीर-पोयपट्टणे तेणेव उवागच्छन्ति २ पोयवहणं लंबेंति २ ते आसे उत्तारेंति २ जेणेव हत्थिसीसे णयरे जेणेव कणगकेऊ राया तेणेव उवागच्छन्ति २ त्ता करयल जाव वद्धावेंति २ ते आसे उवणेति, तते णं से कणगकेऊ तेसिं संजत्तांनावावाणियगाणं उस्सुक्कं वितरति २ सक्कारेति संमाणेति २ त्ता पडिविसज्जेति, तते णं से कणगकेऊ कोडुंबियपुरिसे सद्दावेइ २ सक्कारेति समाणेति २ त्ता एडिविसज्जेति १।। ____तते णं से कणगकेऊ आसमद्दए सद्दावेति २ एवं वयासी-तुब्भे णं देवाणुप्पिया! मम आसे विणएह, तते णं ते आसमद्दगा तहत्ति पडिसुगंति २ ते आसे बहूहिं मुहबंधेहि य कण्णबंधेहि णासाबंधेहि य बालबंधेहि य खुरबंधेहि य कडगबंधेहि य खलिणबंधेहि य उवीलणेहि (अहिलाणेहि) य पडियाणेहि य अंकणाहि य वेलप्पहारेहि य चि (च, वि) त्तप्पहारेहि य लयप्पहारेहि य कसप्पहारेहि य छिवप्पहारेहि य विणयंति २ कणगकेउस्स रन्नो उवणेति २ तते णं से कणगकेऊ ते आसमद्दए सक्कारेति २ पडिविसज्जेति, तते णं ते आसा बहूहि मुहबंधेहि य जाव छिवप्पहारेहि य बहूणि सारीर-माणसाणि दुक्खातिं पावेंति, एवामेव समणाउसो! जो अम्हं णिग्गंथो वा २ पव्वइए समाणे इ8सु सद्दफरिस जाव गंधेसु य सज्जति रज्जंति गिझंति मुझंति अज्झोववज्जति से णं इहलोए चेव बहूणं समणाण य जाव सावियाण य हीलणिज्जे जाव अणुपरियट्टिस्सति २ ॥सूत्रं १४० ॥
॥२८७॥
Page #288
--------------------------------------------------------------------------
________________
छ ज्ञाताधर्म
कथामा
॥२८८॥
.. 'खलिणबंधेहि यत्ति खलिनै-कविकै; उवीलणेहि यत्ति अवपीडनाभिर्बन्धनविशेषैः पाठान्तरे अहिलाणेहिं' मुखबन्धनविशेषैः पडियाणएहि यत्ति पटतानकं पर्याणस्याधो यद्दीयति इति, शेषं प्राय: प्रसिद्धं २ ॥ सूत्रं १४०॥
अथेन्द्रियासंवृतानां स्वरूपस्येन्द्रियासंवरदोषस्य चाभिधायकं गाथाकदम्बकं वाचनान्तरेऽधिकमुपलभ्यते, तत्रकल-रिभिय-महुर-तंती-तल-ताल-वंस-कउहाभिरामेसु । सद्देसु रज्जमाणा रमंती सोइंदियवसट्टा ॥१॥ सोइंदिय-दुद्दन्तत्तणस्स अह एत्तिओ हवति दोसो। दीविगरुय-मसहंतो वहबंधं तित्तिरो पत्तो ॥२॥ थण-जहण-वयण-कर-चरण-णयण-गव्विय-विलासिय-गतीसु । रूवेसु रज्जमाणा रमंति चक्खिदियवसट्टा ॥३॥ चक्खिदिय-दुइंतत्तणस्स अह एत्तिओ भवति दोसो। जं जलणंमि जलंते पडति पयंगो अबुद्धीओ ॥४॥ अगुरु-वर-पवर-धूवण-उउय-मल्लाणुलेबण-विहीसु। गंधेसु रज्जमाणा रमंति घाणिदियवसट्टा ॥५॥ घाणिदियदुइंतत्तणस्स अह एत्तिओ हवइ दोसो। जं ओसहिगंधेणं बिलाओ निद्धावती उरगो ॥६॥ तित्तकडयं कसायब महरं बहखज्ज-पेज्जलेज्झेस। आसायंमि उ गिद्धा रमंति जिभिदियवसट्टा ॥७॥ जिभिदिय-दुदंतत्तणस्स अह एत्तिओ हवइ दोसो। जंगललग्गुक्खित्तो फुरइ थलविरल्लिओ मच्छो ॥८॥ उउभयमाणसुहेहि य सविभव-हियय-गमण-निव्वुइकरेसु । फासेसु रज्जमाणा रमंति फासिदिय-वसट्टा ॥९॥ फासिंदिय-दुईतत्तणस्स अह एत्तिओ हवइ दोसो। जं खणइ मत्थयं कुंजरस्स लोहंकुसो तिक्खो ॥१०॥ कल-रिभिय-महुर-तंती-तल-ताल-वंस-कउहाभिरामेसु । सद्देसु जे न गिद्धा वसट्टमरणं न ते मरए ॥११॥ थण-जहण-वयण-कर-चरण-नयण-गब्विय-विलासिय-गतीसु । रूवेसु जे न रत्ता वसट्टमरणं न ते मरए ॥१२॥ अगरु-वर-पवर-धूवण-उउय-मल्लाणुलेवण-विहीसु । गंधेसु जे न गिद्धा वसट्टमरणं न ते मरए ॥१३॥ तित्तकडुयं कसायं व महुरं बहुखज्ज-पेज्जलेज्झेसु । आसाये जे न गिद्धा वसट्टमरणं न ते मरए ॥१४॥ उउ-भयमाण-सुहेसु य सविभव-हिययमणणिव्बुइकरेसु । फासेसु जे न गिद्धा वसट्टमरणं न ते मरए ॥१५॥ सद्देसु य भद्दयपावएसु सोयविसयं उवगएसु । तुट्टेण व रुटेण व समणेण सया ण होयव्वं ॥१६॥
||२८८॥
Page #289
--------------------------------------------------------------------------
________________
॥२८९॥
रूवेसु य भद्दग-पावएसु चक्खुविसयं उवगएसु । तुटेण व रुद्रुण व समणेण सया ण होयव्वं ॥१७॥ गंधेसु य भद्दयपावएसु घाणविसयं उवगएसु । तुद्वेण व रुद्वेण व समणेण सया ण होयव्वं ॥१८॥ रसेसु य भद्दयपावएस जिब्भविसयं उवगएसु । तुद्रुण व रुद्रुण व समणेण सया ण होयव्वं ॥१९॥ फासेसु य भद्दयपावएस कायविसयं उवगएसु । तुटेण व रुद्वेण व समणेण सया ण होयव्वं ॥२०॥
एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तरसमस्स णायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि ॥सूत्रं १४१ ॥ सत्तरसमं कई नायज्झयणं समत्तं ॥१७॥
_ 'कलरिभियमहुरतंती-तलतालवंसककुहाभिरामेसुत्ति कला:-अत्यन्तश्रवणहृदयहरा: अव्यक्तध्वनिरूपा अथवा कलावन्त:-परिणामवन्त इत्यर्थ: रिभिता:-स्वरघोलनाप्रकारवन्त: मधुरा:-श्रवणसुखकरा ये तन्त्रीतलतालवंशा: ते तथा, तत्र तन्त्री-वीणा तलताला:-हस्तताला: अथवा तला:-हस्ता: ताला:-कंसिका: वंशा:- वेणव; इह च तन्त्र्यादय: कलादिभिःशब्दधमॆविशेषिता:शब्दकारणत्वात्ते च ते ककुदा:-प्रधाना: स्वरूपेणाभिरामाश्च-मनोज्ञा इति कर्मधारयोऽतस्तेषु,रमन्ति-रति कुर्वन्तीति इति योग, सद्देसु रज्जमाणा रमंती सोइंदियवसट्ट'त्ति शब्देषु-मनोज्ञध्वनिषु श्रोतोविषयेषु रज्यमाना-रागवन्त: श्रोत्रेन्द्रियस्यवशेन-बलेन ऋता:- पीडिता इति विग्रह; ये शब्देषु रज्यन्ते-तत्कारणेषु तत्र्यादिषु श्रोत्रेन्द्रियवशाद्रमन्ते इति वाक्यार्थ; अनेन च कार्यत: श्रोत्रेन्द्रियस्वरूपमुक्तं ॥१॥
'सोइंदियदुईतत्तणस्स अह एत्तिओ हवइ दोसो। दीवियरुयमसहंतो वहबंधं तित्तिरो पत्तो' कण्ठया, नवरं शाकुनिकपुरुषसम्बन्धी पञ्जरस्थतित्तिरो द्वीपिका उच्यते तस्य यो रवस्तमसहमानः स्वनिलयान्निर्गतो वध-मरणं बन्धं च-पञ्जरबन्धनं प्राप्त इत्यर्थः ॥२॥ 'थणजघणवयणकरचरणनयणगव्वियविलासियगईसुत्ति स्तनादिषु तथा गर्वितानां-सौभाग्यमानवतीनां स्त्रीणां य विलसिता-जातविलासा: सविकारा
गतयस्तासुचेत्यर्थः 'रूवेसु रज्जमाणा रमंति चक्खिदियवसट्टा' प्रतीतमेव ।३ । 'चक्खिदियदुइंतत्तणस्स अह एत्तिओ हवइ दोसो । जंजलणंमि जलते स पडइ पयंगो अबुद्धीओ' कण्ठया ॥४॥'अगुरुवरपवरधूवणउउयमल्लाणुलेवणविहीसु । गंधेसु रज्जमाणा रमंति घाणिदियवसट्टा' कण्ठया, नवरं
अगुरुवर-कृष्णागरु: प्रवरधूपनानि-गन्धयुक्त्युपदेशविरचिता धूपविशेषा; 'उउयत्ति ऋतौ २ यान्युपचितानि तानि आर्त्तवानि माल्यानि-जात्यादिकुसुमानि अनुलेपनानि च-श्रीखण्डकुङ्कमादीनि विधयः- एतत्प्रकारा इति ॥५॥
र
Page #290
--------------------------------------------------------------------------
________________
'जिलि
कथानम्
अ.१६ द्रोपद्याः कल्याणकरत्वं सू. १२७
'घाणिदियदुद्दन्तत्तणस्स अह एत्तिओ भवति दोसो। जं ओसहिगंधेणं बिलाओ निद्धावई उलगो' कण्ठ्या ॥६ ॥ तित्तकडुअंकसायंबमहुरं बहु का खज्जपेज्जलेज्झेसु । आसायंमि उ गिद्धा रमंति जिभिदियवसट्टा' पूर्ववत्, नवरं तिक्तानि-निम्बकटुकादीनि कटुकानि-शृङ्गबेरादीनि कषायाणि-मुद्गादीनि ज्ञाताधर्म
अम्लानि-तक्रादिसंस्कृतानि मधुराणि-खण्डादीनि खाद्यानि-कूरमोदकादीनि पेयानि-जलमद्यदुग्धादीनि लेह्यानि-मधुशिखरिणीप्रभृतीनि आस्वादे-रसे ॥७॥ 'जिभिदियदुइंतत्तणस्स अह एत्तिओ भवइ दोसो। जं गललग्गुक्खित्तो फुरइ थलविरेल्लिओ मच्छो' कण्ठ्या, नवरं गलं-बिडिषं तत्र लग्न: कण्ठे विद्धत्वात् उत्क्षिप्तो-जलादुद्धृतस्तत: कर्मधारयः, स्फुरति-स्पदन्ते स्थले-भूतले 'विरेल्लिओ'त्ति प्रसारित: क्षिप्त इत्यर्थ: य: स तथा ॥८॥'उउभयमाणसुहेसु य सविभवहिययमणनिव्वुइकरेसु। फासेसु रज्जमाणा रमंति फासिंदियवसट्टा' कण्ठ्या, नवरं ऋतुषु-हेमन्तादिषु भज्यमानानि-सेव्यमानानि सुखानि-सुखकराणि तानि तथा तेषु, सविभवानि-समृद्धियुक्तानि महाधनानीत्यर्थ; हितकानि-प्रकृत्यनुकूलानि सविभवानां वा-श्रीमतां हितकानि यानि तानि तथा मनसो निर्वृतिकराणि यानि तानि तथा तत: पदत्रयस्य तवयस्य वा कर्मधारयोऽतस्तेषु, स्रक्चन्दनाङ्गनावसनतूल्यादिषु द्रव्येष्यवति गम्यते ॥९॥ 'फासिंदियदुइंतत्तणस्स अह एत्तिओ हवइ दोसो। जं खणइ मत्थयं कुंजरस्स लोहंकुसो तिक्खो' भावना प्रतीतैव ॥१०॥
अथेन्द्रियाणां संवरे गुणमाह- 'कलरिभियमहुरतंतीतलतालवंसककुहाभिरामेसु । सद्देसु जे न गिद्धा वसट्टमरणं न ते मरए' पूर्ववत्, नवरमिह तन्त्र्यादयः शब्दकारणत्वेनोपचाराच्छब्दा एवं विवक्षिता अत: शब्देष्वित्येतस्य विशेषणतया व्याख्येया; तथा वशेन-इन्द्रियपारतन्त्र्येण ऋता: पीडीता वशार्ता: वशं वा-विषयपारतन्त्र्यं ऋता:-प्राप्ता वशार्ता, तेषां मरणं वशार्त्तमरणं वशर्तमरणं वा न ते 'मरए'त्ति प्रियन्ते छान्दसत्वादेकवचनप्रयोगेऽपि बहुवचनं व्याख्यातमिति,
॥११ । 'थणजघणवयणकरचरणनयणगब्वियविलासियगईसु । रूवेसु जे न रत्ता वसट्टमरणं न ते मरए' एवमन्यास्तिस्त्रो गाथा: पूर्वोक्तार्था वाच्या हि ॥१२-१३-१४-१५॥ S उपदेशमिन्द्रियाश्रितमाह-सद्देसु य भद्दयपावएसु सोयविसयं उवगएसु । तुटेण व रुद्रुण व समणेण सया न होयब्वं' कण्ठ्या , नवरं भद्रकेषु-मनोज्ञेषु पापकेषु-अमनोज्ञेषु क्रमेण तुष्टेन-रागवता रुष्टेन-रोषवतेति, एवमन्या अपि चतस्रोऽध्येतव्या इति ॥१६-२०॥
इह विशेषोपनयमेवमाचक्षते-“जह सो कालियदीवो अणुवमसोक्खो तहेव जइधम्मो ।जह आसा तह साहू वणियव्वऽणुकूलकारिजणा ॥१॥ जह सद्दाइअगिद्धा पत्ता नो पासबंधणं आसा। तह विसएस अगिद्धा बझंति न कम्मणा साहू ॥२॥ जह सच्छंदविहारो आसाणं तह य इह हा वरमुणीणं । जरमरणाई विवज्जिय संपत्ताणंदनिव्वाणं ॥३॥जह सद्दाइसु गिद्धा बद्धा आसा तहेव विसयरया। पावेंति कम्मबंधं परमासुहकारणं
॥२९०॥
Page #291
--------------------------------------------------------------------------
________________
॥२९१॥
घोरं ॥४॥ जह ते कालियदीवा णीया अन्नत्थ दुहगणं पत्ता। तह धम्मपरिब्मट्ठा अधम्मपत्ता इहं जीवा ॥५॥ पावेंति कम्मनरवइवसया को संसारवाहयालीए। आसप्पमद्दएहिं व नेरइयाइहिं दुक्खाई ॥६॥ [यथा स कालिकद्वीपोऽनुपमसौख्यस्तथा यतिधर्मः । यथाऽश्वास्तथा साधव: वणिज 4इवानुकूलकारिणो जनाः ॥१॥ यथा शब्दाद्येषु अगृद्धाः प्राप्ता न पाशबन्धनं अश्वा: । तथा विषयेषु अगृद्धा बध्यन्ते न कर्मणा साधवः ॥२॥ यथा
स्वच्छन्दविहारोऽश्वानां तथाचेह वरमुनीनां । जरामरणानि विवर्य संप्राप्ताऽऽनन्दं निर्वाणं ॥३॥ यथा शब्दादिषु गृद्धा बद्धा अश्वास्तथैव विषयरताः । प्राप्नुवन्ति कर्मबन्धं परमासुखकारणं घोरम् ॥४॥ यथा ते कालकद्वीपात् नीता अन्यत्र दुःखगणं प्राप्ताः । तथा धर्मपरिभ्रष्टा: अधर्मप्राप्ता इह जीवा: ॥५॥ प्राप्नुवन्ति कर्मनरपतिवशगता: संसारवाह्यालौ अश्वप्रमर्दकैरिव नैरयिकादिभिर्दुःखानि ॥६॥] सूत्रं १४१ ॥ इति सप्तदशं ज्ञातं विवरणतः समाप्तम् ॥१७॥
॥१८ ॥ अथ सुसमाख्यं अष्टादशज्ञाताध्ययनम्॥
अष्टादशमारभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धः-पूर्वस्मिन्निन्द्रियवशवर्तिनामितरेषां चानर्थेतरावुक्ताविह तु लोभवशवर्तिनामितरेषां च तावेवोच्यते ६ इत्येवंसम्बद्धमिदम्
जति णं भंते ! समणेणं जाव संपत्तेणं सत्तरसमस्स नायज्झयणस्स अयमढे पण्णत्ते अट्ठारसमस्स णं भंते ? नायज्झयणस्स समणेमं जाव संपत्तेणं के अढे पन्नते?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे णामं नयरे होत्था वण्णओ तत्थ णं घण्णे सत्थवाहे भद्दा भारिया, तस्स णं घण्णस्स सत्थवाहस्स पुत्ता भद्दाए अत्तया पंच सत्यवाहदारगा होत्या, तंजहा-धणे धणपाले धणदेवे घणगोवे घणरक्खिए, तस्स णं धणस्स सत्यवाहस्स घूया भद्दाए अत्तया पंचण्हं पुत्ताणं अणुमग्गजातीया संसमाणामं दारिया होत्था समालपाणिपाया, तस्स णं घण्णस्स सत्थवाहस्स चिलाए नामंदासचेडे होत्था अहीण-पंचिंदियसरीरे मंसोवचिए बाल-कीलावण-कुसले याविहोत्था, तते णं से दासचेडे सुंसुमाए प
॥२९१॥
Page #292
--------------------------------------------------------------------------
________________
दारियाए बालग्गाहे जाए यावि होत्था, सुंसुमं दारियं कडीए गिण्हति २ बहूहिं दारएहि य दारयाहि य डिभएहि य डिभियाहि य कुमारिएहि आज य कुमारयाहि य सद्धिं अभिरममाणे २ विहरति १। । जाताधर्म
अ.१६ तते णं से चिलाए दासचेडे तेसिं बहूणं दारियाण य ६ अप्पेगतियाणं खुल्लए अवहरति, एवं वट्टए आडोलियातो तेंदुसए पोत्तुल्लए
नारदस्याकथाङ्गम् र
साडोल्लए अप्पेगतियाणं आभरणमल्लालंकारं अवहरति अप्पेगतिए आउस्सति एवं अवहसइ निच्छोडेति निब्भच्छेति तज्जेति अप्पेगतिए तालेति, तते णं ते बहवे दारगा य.६ रोयमाणा य५ साणं २ अम्मापिऊणं णिवेदेति, तते णं तेसिं बहूणं दारगाण य ६ अम्मापियरो जेणेव
- सू. १२८ ॥२९॥
घण्णे सत्यवाहे तेणेव उवागच्छंति धण्णं सत्थवाहं बहूर्हि खेज्जणाहि य रुंटणाहि य उवलंभणाहि य खेज्जमाणा य रुंटमाणा य उवलंभेमाणा य धण्णस्स एयमटुं णिवेदेति, तते णं धण्णे सत्थवाहे चिलायं दासचेडं एयमटुं भुज्जो २ णिवारेंति णो चेव णं चिलाए दासचेडे उवरमति, तते णं से चिलाए दासचेडे तेसिं बहूणं दारगाण य६ अप्पेगतियाणं खुल्लए अवहरति जाव तालेति, तते णं ते बहवे दारगा य ६ रोयमाणा यजाव अम्मापिऊणं णिवेदेति, तते णं ते आसुरुत्ता ५ जेणेव धण्णे सत्थवाहे तेणेव उवागच्छंति २ त्ता बहूहिं खिज्ज जाव एयमटुं णिवेदिति, ततेणं से धण्णे सत्थवाहे बहूणं दारगाणं ६ अम्मापिऊणं अंतिए एयमढे सोच्चा आसुरुत्ते चिलायं दासचेडं उच्चावयाहि आउसणाहिं आउसति उद्धंसति णिन्पच्छेति निच्छोडेति तज्जेति उच्चावयाहिं तालणाहिं तालेति सातो गिहातो णिच्छुभति २ ॥सूत्रं १४२॥
सर्वं सुगमं नवरं 'खुल्लए'त्ति कपकविशेषान् ‘वर्त्तकान्' जत्वादिमयगोलकान् 'आडोलियाउ'त्ति रुद्धा उन्नइया इति वा योच्यते, 'तंदूसए'त्ति कन्दुकान् र ये 'पोत्तुल्लए'त्ति वस्त्रमयपुत्रिका अथवा परिधानवस्त्राणि, 'साडोल्लए'त्ति उत्तरीयवस्त्राणि, 'खेज्जणाहि यत्ति खेदनाभिः खेदसंसूचिकाभि: वाग्भिः रुदनादिभि:-रुदितप्रायाभिरुपालम्भनाभि:-युक्तमेतद्भवादृशामित्यादिभिरिति २ ॥सूत्रं १४२॥
तते णं से चिलाएदासचेडे सातो गिहातो निच्छूढ़े समाणे रायगिहे नयरे सिंघाडए जाव पहेसुदेवकुलेसु यसभासु य पवासु यजूयखलएसु यवेसाघरेसु य पाणघरेएसु य सुहंसुहेणं परिवति, तते णं से चिलाए दासचेडे अणोहट्टिए अणिवारिए सच्छंदमई सइरप्पयारी मज्जपसंगी चोज्जपसंगी मंसपसंगी जूयप्पसंगी वेसापसंगी परदारप्पसंगी जाए यावि होत्था, १। .
॥२९२ ।। ___ तसे णं रायगिहस्स नगरस्स अदूरसामंते दाहिणपुरथिमे दिसिभाए सीहगुहा नामं चोरपल्ली होत्था विसमगिरिकडगकोडंबसंनिविट्ठा वंसीकलंका कड)पागारपरिक्खित्ता छिण्णसेलविसमप्पवायफरिहोवगूढा एगदुवारा अणेगखंडी विदितजणणिग्गमपवेसा अभितरपाणिया के
Page #293
--------------------------------------------------------------------------
________________
॥२९३ ॥
सुदुल्लभजलपेरंता (जत्थ चउरंगबलनिउत्तावि कूवियबला हयमहियपवर-वीरघाइयनिवडियचिन्धधयवडया कीरंति) सुबहुस्सवि कूवियबलस्स-आगयस्स दुप्पहंसा यावि होत्था, तत्थ णं सीहगुहाए चोरपल्लीए विजए णामं चोरसेणावती परिवसती अहम्मिए जाव अधम्मे केऊ समुट्ठिए बहुणगरणिग्गयजसे सूरे दढप्पहारी साहसीए सद्दवेही, से णं तत्थ सीहगुहाए चोरपल्लीए पंचण्हं चोरसयाणं आहेवच्चं जाव विहरति, तते णं से विजए तक्करे चोरसेणावती बहूणं चोराण य पारदारियाण य गंठिभेयगाण य संधिच्छेयगाण य खत्तखणगाण य रायावगारीण य अणधारगाण य बालघायगाण य वीसंभघायगाण य जूयकाराण य खंडरक्खाण य अन्नेसिं च बहूणं छिन्नभिन्नबहिराहयाणं कुडंगे यावि होत्था, तते णं से विजए तक्करे चोरसेणावती रायगिहस्स दाहिणपुरच्छिमं जणवयं बहूहिं गामघाएहि य नगरघाएहि य गोग्गहणेहि य बंदिग्गहणेहि य पंथकुट्टणेहि य खत्तखणणेहिं य उवीलेमाणे २ विद्धंसेमाणे २ णित्थाणं णिद्धणं करेमाणे विहरति २।।
तते णं से चिलाए दासचेडे रायगिहे बहूहिं अस्थाभिसंकीहि य चोज्जाभिसंकीहि य दाराभिसंकीहि य धणिएहि य जूइकरेहि य परब्भवमाणे २ रायगिहाओ नगरीओ णिग्गच्छति २ जेणेव सीहगुफा चोरपल्ली तेणेव उवागच्छति २ विजयं चोरसेणावती उवसंपज्जित्ताणं विहरति, तते णं से चिलाए दासचेडे विजयस्स चोरसेणावइस्स अग्गे असिलट्ठग्गाहे जाए यावि होत्था, जाहेविय णं से विजए चोरसेणावती गामघायं वा जाव पंथकोट्टि वा काउं वच्चति ताहेवि य णं से चिलाए दासचेडे सुबहुपि हु कूवियबलं हायविमहिय जाव पडिसेहिति, पुणरवि लढे कयकज्जे अणहसमग्गे सीहगुहं चोरपल्लि हव्वमागच्छति, तते णं से विजए चोरसेणावती चिलायं तक्करं बहूइओ चोरविज्जाओ य चोरमंते य चोरमायाओ चोरनिगडीओ य सिक्खावेइ, तते णं से विजए चोरसेणावई अन्नया कयाई कालधम्मुणा संजुत्ते यावि होत्था, तते णं ताई पंचचोरसयाति विजयस्स चोरसेणावइस्स महया २ इड्डीसक्कारसमुदएणं णीहरणं करेंति २ बहूई लोइयातिं मयकिच्चाई करेइ २ जाव विगयसोया जाया यावि होत्था ३ । ___तते णं ताई पंच चोरसयाति अन्नमन्नं सद्दावेंति २ एवं वयासी-एवं खलु अम्हं देवाणुप्पिया! विजए चोरसेणावई कालधम्मुणा संजुत्ते अयं च णं चिलाए तक्करे विजएणं चोरसेणावइणा बहूइओ चोरविज्जाओ य जाव सिक्खाविए त सेयं खलु अम्हं देवाणुप्पिया! चिलायं तक्करं सीहगुहाए जोरपल्लीए चोरसेणावइत्ताए अभिसिंचित्तएत्तिकट्ट अन्नमन्नस्स एयमटुं पडिसुणेति २ चिलायं तीए सीहगुहाए चोरसेणावइत्ताए अभिसिंचंति, तते णं से चिलाए चोरसेणावती जाए अहम्मिए जाव विहरति, तए णं से चिलाए चोरसेणावती चोरणायगे
२९३ ॥
डू
पडू
Page #294
--------------------------------------------------------------------------
________________
द्रोपद्या
जाव कुडंगे यावि होत्था, से णं तत्थ सीहगुहाए चोरपल्लीए पंचण्हं चोरसयाण य एवं जहा विजओ तहेव सव्वं जाव रायगिहस्स दाहिणपुरच्छिमिल्लं जणवयं जाव णित्थाणं निद्धणं करेमाणे विहरति ४ ॥सूत्रं १४३ ॥
___ 'अणोहट्टए'त्ति अकार्ये प्रवर्त्तमानं तं हस्ते गृहीत्वा योऽपहरति-व्यावर्त्तयति तदभावादनपहर्तृक: अनपघट्टको वा वाचा निवारयितुरभावादनिवारक; अत जाताधर्म
अ.१६ कथानम्
एव स्वच्छन्दमति-निरर्गलबुद्धिरत एवं स्वैरप्रचारी स्वच्छन्दविहारी, चोज्जपसंगे'त्ति चौर्यप्रसक्त; अथवा 'चोज्जत्ति आश्चर्येषु कुहेटकेषु प्रसक्त इत्यर्थ;१।
'विसमगिरिकडगकोलंबसन्निविट्ठ'त्ति विषमो योऽसौ गिरिकटकस्य-पर्वतनितम्बस्य कोलम्ब:-प्रान्तस्तत्र सन्निविष्टानिवेशिता या सा तथा, कोलम्बो हि अपहारः ॥२९४ ॥
सू.१२९ लोकेऽवनतं वृक्षशाखाप्रमुच्यते इह चोपचारत: कटकामं कोलम्बो व्याख्यात; 'वंसीकलंकपागारपरिक्खित्त'त्ति वंशीकलङ्का-वंशजालीमयी वृत्ति: सैव घर घर प्राकारस्तेन परिक्षिप्ता-वेष्टिता या सा तथा, पाठान्तरे तु वंशीकृतप्राकारेति, 'छिन्नसेलविसमप्पवायपरिहोवगूढ'त्ति छिन्नो-विभक्तोऽवयवान्तरापेक्षया य:
इशैलस्तस्य सम्बन्धिनो ये विषमा: प्रपाता-गर्ता: त एव परिखा तयोपगूढा-वेष्टिता या सा तथा, एकद्वारा-एकप्रवेशनिर्गममार्गा, 'अणेगखंडि'त्ति में अनेकनश्यन्नरनिर्गमापद्वारा विदितानामेव-प्रतीतानां जनानां निर्गमप्रवेशौ यस्यां हेरिकादिभयात् सा तथा, अभ्यन्तरे पानीयं यस्याः सा तथा, सुदुर्लभं जलं
पर्यन्तेषु-बहिःपाश्वेषु यस्याः सा तथा, सुबहोरपि 'कूवियबलस्स'त्ति मोषव्यावर्त्तकसैन्यस्यागतस्य दुष्पध्वंस्या, वाचनान्तरे पुनरेवं पठ्यते 'जत्थ
चउरंगबलनिउत्ताविकूवियबला हयमहियपवरवीरघाइयनिवडियचिन्धधयवडया कीरतित्ति, अत्र चतुर्णामङ्गानां हस्त्यश्वरथपदातिलक्षणानां 5 यद्दलं-सामर्थ्यं तेन नियुक्तानि-नितरां सङ्गतानि यानि तानि तथा, 'कूवियबल'त्ति निवर्त्तकसैन्यानीति २।
'अधम्मिए'त्ति अधर्मेण चरतीत्यधार्मिकः, यावत्करणात् 'अधम्मिट्टे' अधर्मिष्टोऽतिशयेन निर्द्धा निस्तुंशकर्मकारित्वात्, 'अधम्मक्खाई अधर्ममाख्यातुं शीलं यस्य स तथा, 'अधम्माणुए' अधर्मे कर्त्तव्येऽनुज्ञा-अनुमोदनं यस्य सोऽधर्मानुज्ञ: अधर्मानुगो वा 'अधम्मपलोई' अधर्ममेव प्रलोकयितुं का छ शीलं यस्यासावधर्मप्रलोकी 'अधम्मपलज्जणे' अधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यते इत्यधर्मप्ररजनः, रलयोरैक्यमितिकृत्वा रस्य स्थाने लकार: पा अधम्मसीलसमुदायारे' अधर्म एव शील-स्वभाव: समुदाचारश्च यत्किञ्चनानुष्ठानं यस्य स तथा, 'अधम्मेण चेव वित्तिं कप्पेमाणे विहरति' अधर्मेण-पापेन र AE सावद्यानुष्ठानेनैव दहनाङ्कननिर्लाञ्छनादिना कर्मणा वृत्ति-वर्त्तनं कल्पयन्-कुर्वाणो विहरति-आस्ते स्म 'हणछिंदभिंदवियत्तए' हन-विनाशय छिन्द-द्विधा कुरु
भिंद-कुंतादिना भेदं विधेहीत्येवं परानपि प्रेरयन् प्राणिनो विकृन्ततीति हनच्छिन्दभिन्दविकर्त्तक, हनेत्यादयः शब्दा: संस्कृतेऽपि न विरुद्धा, अनुकरणरूपत्वादेषां, कई
॥२९४॥
Page #295
--------------------------------------------------------------------------
________________
'लोहियपाणि' प्राणविकर्तनो (नतो) लोहितौ रक्तरक्ततया पाणी-हस्तौ यस्य स तथा, 'चंडे' चण्ड: उत्कटरोषत्वात्, 'रुद्दे' रौद्रो निस्तूंशत्वात् क्षुद्रः क्षुद्रकर्मकारित्वात्, कर साहसिक:-असमीक्षितकारित्वात्, 'उक्कंवणवंचणमायानियडिकवडकूडसाइसंपओगबहुले' उत्कञ्चनमुत्कोचा, मुग्धं प्रति तत्प्रतिरूपदानादिकमसद्वयवहारं का
कर्तुं प्रवृत्तस्य पार्श्ववर्तिविचक्षणभयात् क्षणं यत्तदकरणं तदुत्कञ्चनमित्यन्ये, वञ्चन-प्रतारणं माया-परवञ्चनबुद्धिः निकृति:-बकवृत्त्या कुर्कुटादिकरणं १२९५ ॥ अधिकोपचारकरणेन परच्छलनमित्यन्ये मायाप्रच्छादनार्थं मायान्तरकरणमित्यन्ये कपट-वेषादिविपर्ययकरणं कूटं कार्षापणतुलाव्यवस्थापत्रादीनामन्यथाकरणं 3 'साइत्ति अविश्रम्भः एषां सम्प्रयोग:-प्रवर्तनं तेन बहुल: सवा बहुलो यस्य स तथा, निस्सीले' अपगतशुभस्वभाव:'निव्वए' अणुव्रतरहित:'निर्गुणो' गुणवतरहित:
"निष्पच्चक्खाणपोसहोववासे' अविद्यमानपौरुष्यादिप्रत्याख्यानोऽसत्पर्वदिनोपवासश्चेत्यर्थः 'बहूणं दुपयचउप्पयमियपसुपक्खिसिरीसवाणं घायाए वहाए उच्छायणयाए अधम्मकेऊसमुट्ठिए'त्ति प्रतीतं नवरं घात:-प्रहारो वधो-हिंसा व्यत्ययो वा उच्छादना-जातेरपि व्यवच्छेदनं तदर्थ अधर्मकेतुः' पापप्रधान: केतु-ग्रहविशेष: स इव य: स तथा, द्विपदादिसत्त्वानां हि क्षयाय यथा केतुर्ग्रहः समुद्गच्छति तथाऽयं समुत्थित इति भावना, बहुनगरेषु निर्गतं-जनमुखानिःसृतं यश:-ख्यातिर्यस्य स तथा, सूरो-विक्रमी दृढप्रहारी-गाढप्रहारः शब्दं लक्षीकृत्य विध्यति य: स: शब्दवेधी, चौरादीन्येकादश पदानि प्रतीतानि, नवरं ग्रन्थिभेदका:-न्यासकान्यथाकारिण: घुर्घरकादिना वा ये ग्रन्थीन् छिन्दन्ति, सन्धिच्छेदका ये गृहभित्तिसन्धीन् विदारयन्ति, क्षात्रखानका ये सन्धानवर्जितभित्ती: काणयन्ति, 'अणधारय'ति ऋणं-व्यवहरकदेयं द्रव्यं तद्ये तेषां धारयन्ति, खंडरक्षा-दण्डपाशिका, तथा छिन्ना-हस्तादिषु भिन्ना नासिकादौ बाह्या-देशात्र आहता-दण्डादिभिः ततो द्वन्द्व, कुडंग-वंशादिगहनं तद्वद्यो दुर्गमत्वेन रक्षार्थमाश्रयणीयत्वसाधर्म्यात् स तथा, 'नित्थाण'ति स्थानभ्रष्टं अग्गअसिलट्ठिगाहित्ति पुरस्तात् खड्गयष्टिग्राह: अथवा अग्रय:-प्रधान: ४ ॥सूत्रं १४३॥
तते णं से चिलाए चोरसेणावती अन्नया कयाई विपुलं असण ४ उवक्खडावेत्ता पंच चोरसए आमंतेइ तओ पच्छा ण्हाए कयबलिकम्मे भोयणमंडवंसि तेहिं पंचहिं चोरसएहिं सद्धि विपुलं असणं ४ सुरं च जाव पसण्णं च आसाएमाणे ४ विहरति, जिमियभुत्तुत्तरागए ते पंच चोरसए विपुलेणं धूवपुष्फगंधमल्लालंकारेणं सक्कारेति सम्माणेति २ एवं वयासी-एवं खलु देवाणुप्पिया! रायगिहे णयरे धण्णे णामं सत्थवाहे अड्डे, तस्स णं धूया भद्दाए अत्तया पंचण्हं पुत्ताणं अणुमग्गजातिया सुंसुमाणामं दारिया यावि होत्था अहीणा जाव सुरूवा, तं गच्छामो णं देवाणुप्पिया! धण्णस्स सत्थवाहस्स गिहं विलुंपामो तुब्भं विपुले धणकणग- रयणमणि-मोत्तियसंख-सिलप्पवाले ममं सुंसुमा दारिया, तते णं ते पंच चोरसया चिलायस्स एयमटुं पडिसुणेति १।।
॥२९५॥
Page #296
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
गवेषणं
तते णं से चिलाए चोरसेणावती तेहिं पंचहिं चोरसएहिं सद्धि अल्लचम्मं दुरूहति २ पुव्वावरणहकालसमयंसि पंचहिं चोरसएहिं सद्धि सण्णद्ध जाव गहियाउहपहरणा माइयगोमुहिएहि फलएहिं णिकट्ठाहिं असिलट्ठीहिं असंगएहिं तोणेहिं सजीवेहिं धणूहि समुक्खित्तेहिं सरेहि समुल्लालियाहिं दी (दा) हाहिं ओसारियाहिं उरुघंटियाहिं छिप्पतूरेहिं वज्जमाणेहिं महया २ उक्कीट्ठसीहणायचोरकलकलरवं पक्खुभिय-महा समुद्दरवभूयं करेमाणा सीहगुहातो चोरपल्लीओ पडिनिक्खमति २ जेणेव रायगिहे नगरे तेणेव उवागच्छंति २ रायगिहस्स
अदूरसामंते एगं महं गहणं अणुपविसति २ दिवसं खवेमाणा चिट्ठति २। ॥२९६ ॥
___ तते णं से चिलाए चोरसेणावई अद्धरत्तकालसमयंसि निसंतपडिनिसंतंसि पंचहिं चोरसएहिं सद्धिं माइयगोमुहितेहिं फलएहिं जाव मूइआर्हि उरुघंटियाहि जेणेव रायगिहे पुरथिमिल्ले दुवारे तेणेव उवागच्छति २ उदगवत्थि परामुसति आयंते ३ तालुग्घाडणिविज्ज आवाहेइ २ रायगिहस्स दुवारकवाडे उदएणं अच्छोडेति कवाडं विहाडेति २ रायगिहं अणुपविसति २ महया २ सद्देणं उग्योसेमाणे २ एवं वदासी-एवं खलु अहं देवाणुप्पिया! चिलाए णामं चोरसेणावई पंचहि चोरसएहिं सद्धिं सीहगुहातो चोरपल्लीओ इह हव्वमागए धण्णस्स सत्थवाहस्स गिहं घाउकामे तं जो णं णवियाए माउयाए दुद्धं पाउकामे से णं निग्गच्छउत्तिकट्ट जेणेव धण्णस्स सत्थवाहस्स गिहे तेणेव उवागच्छति २ धण्णस्स गिहं विहाडेति, तते णं से धण्णे चिलाएणं चोरसेणावतिणा पंचहिं चोरसएहिं सद्धिं गिहं घाइज्जमाणं पासति २ भीते तत्थे ४ पंचहिं पुत्तेहिं सद्धिं एगंतं अवक्कमति, तते णं से चिलाए चोरसेणावती धण्णस्स सत्थवाहस्स गिहं घाएति २ सुबहुं धणकणग जाव सावएज्जं सुसुमं च दारियं गेण्हति २त्ता रायगिहाओ पडिणिक्खमति २ जेणेव सीहगुहा तेणेव पहारेत्थ गमणाए ३ ॥सूत्रं १४४ ॥
'अल्लचम्मं दुरूहति'त्ति आर्द्र चारोहति माङ्गल्यार्थमिति, 'माइय'त्ति ककारस्य स्वार्थिकत्वात् ‘माइ'त्ति रुक्षादिवालयुक्तत्वात् पक्ष्मलानि तानि च तानि AR 'गोमुहीत्ति गोमुखवदुरप्रच्छादकत्वेन कृतानि गोमुखितानि चेति कर्मधारयस्ततस्तै: फलकै-स्फुरकै; अत्रार्थे वाचनान्तराण्यपि सन्ति तानि च विमर्शनीयानीति, गमनिकैवेयं, निकृष्टाभि:-कोशाद्वंहिश्कृताभिरसियष्टिभिः असङ्गतै-स्कन्धावस्थितैस्तूणैः-शरभस्त्रादिभिः सजीवै-कोट्यारोपितप्रत्यञ्चैर्द्धनुभि: समुत्क्षिप्तै:-निसर्गार्थमाकृष्टैः शरधेः सकाशाच्छरै:-बाणै: 'समुल्लासियाहिति पहरणविशेषा: 'ओसारियाहिति प्रलम्बीकृताभिः ऊरुघंटाभि:-जवाघण्टाभिः पर Eछिप्पतूरेणं ति क्षिप्ततूर्येण, द्रुतं वाद्यमानेन तूर्येणेत्यर्थः प्रतिनि:क्रामन्ति, इह बहुवचनं चौरव्यक्त्यपेक्षया अन्यथा चौरसेनापतिप्रक्रमादेकवचनमेव स्यादिति २ कडू ॥सूत्रं १४४॥
माउयाए दुवंपा पहिं चोरसएहि साई अपविसति २ महया आयते ३ तालुग्घाड
1२९०
Page #297
--------------------------------------------------------------------------
________________
॥ २९७ ॥
तते णं से धण्णे (धणे) सत्थवाहे जेणेव सए गिहे तेणेव उवागच्छति २ सुबहुं धणकणगं सुंसुमं च दारियं अवहरियं जाणित्ता महत्थं ३ पाहुडं गहाय जेणेव णगरगुत्तिया तेणेव उवागच्छति २ तं महत्थं पाहुडं जाव उवर्णेति २ एवं वयासी एवं खलु देवाणुप्पिया ! चिलाए चोरसेणावती सीहगुहातो चोरपल्लीओ इहं हव्वमागम्म पंचहिं चोरसएहिं सद्धि मम गिहं घाएत्ता सुबहुं धणकणगं सुंसुमं च दारियं गहाय जाव पडिगए, तं इच्छामो णं देवाणुप्पिया! सुंसुमादारियाएं कूवं गमित्तए, तुब्धं णं देवाणुप्पिया ! से विपुले धणकणगे ममं सुंसुमा दारिया १ ।
तते णं ते णयरगुत्तिया धण्णस्स एयमहं पडिसुर्णेति २ सन्नद्ध जाव गहियाउहपहरणा महया २ उक्किट्ठे जाव समुद्दरवभूयंपिव करेमाणा रायगिहाओ णिग्गच्छंति २ जेणेव चिलाए चोरे तेणेव उवागच्छंति २ चिलाएणं चोरसेणावतिणा सद्धि संपलग्गा यावि होत्था, तते जं णगरगुत्तिया चिलायं चोरसेणावतिं हयमहिय जाव पडिसेहेंति, तते णं ते पंच चोरसया णगरगोत्तिएहिं हयमहिय जाव पडिसेहिया समणा तं विपुलं धणकणगं विच्छड्डेमाणा य विप्पकिरेमाणा य सव्वतो समंता विप्पलाइत्था, तते णं ते णयरगुत्तिया तं विपुलं धणकणगं गेण्हंति २ . जेणेव रायगिहे तेणेव उवागच्छंति, तते णं से चिलाए तं चोरसेण्णं तेहिं णयरगुत्तिएहिं हयमहिय जाव भीते तत्थे सुंसुमं दारियं गहाय एगं महं अगामियं दीहमद्धं अडवि अणुपविट्ठे, तते णं धण्णे सत्थवाहे सुंसुमं दारियं चिलाएणं अडवीमुहिं अवहीरमाणि पासित्ताणं पंचहिं पुत्तेहिं सद्धि अप्पछड़े सन्नद्धबद्धवम्मियकवए चिलायस्स पदमग्गविहिं अभिगच्छति, अणुगज्जेमाणे हक्कारेमाणे पुक्कारेमाणे अभितज्जेमाणे अभितामाणे पिट्टओ अणुगच्छति २ ।
तणं से चिलाए तं धणं सत्थवाहं पंचहिं पुत्तेहिं अप्पछट्टं सन्नद्धबद्धं समणुगच्छमाणं पासति २ अत्थामे ४ जाहे णो संचाएति सुसुमं दारयं णिव्वात्तिए ताहे संते तंते परिसंते नीलुप्पलं असि परामुसति २ सुंसुमाए दारियाए उत्तमंगं छिंदति २ तं गहाय तं अगामियं अडवि अणुपविट्ठे, तते णं चिलाए तीसे अगामियाए अडवीए तण्हाते अभिभूते समाणे पम्हुट्टदिसाभाए सीहगुहं चोरपल्लि असंपत्ते अंतरा चेव कलगए । एवमेव समणाउसो ! जाव पव्वतिए समाणे इमस्स ओरालियसरीरस्स वंतासवस्स जाव विद्धंसणधम्मस्स वण्णहेडं जाव आहार आहारेति सेणं इहलोए चेव बहूणं समणामं ४ हीलणिज्जे जाव अणुपरियट्टिस्सति जहा व से चिलाए तक्करे ३ |
।। २९७ ।।
Page #298
--------------------------------------------------------------------------
________________
धर्मथाङ्गम्
२९८ ॥
तणं से धणे सत्थवाहे पंचहिं पुत्तेहिं अप्पछट्टे चिलायं परिधाडेमाणे २ तण्हाए छुहाए य संते तंते परितंते नो संचाइए बिलातं चोरसेणावतिं साहत्थि गिण्हित्तए, से णं तओ पडिनियत्तइ २ जेणेव सा सुंसुमा दारिया चिलाएणं जीवियाओ ववरोविल्लिया तेणंतेणेव उवागच्छति २ सुंसुमं दारियं चिलाएणं जीवियाओ ववरोवियं पासइ २ परसुनियंतेव्व चंपगपायवे निव्वत्तमहे व्व इंदलठ्ठी विमुक्क संधिबंधणे धरणितलंसि सव्वंगेहिं धसत्ति पडिए तते णं से धण्णे सत्थवाहे अप्पछट्टे आसत्थे कूवमाणे कंदमाणे विलवमाणे महया २ सद्देणं कुह २ स्स परुन्ने सुचिरं कालं वाहमोक्खं करेति ४ ।
ततेां से धणे पंचहिं पुत्तेहिं अप्पछट्टे चिलायं तीसे अगामियाए सव्वतो समंता परिधाडेमाणा तण्हाए छुहाए य परिब्धं (रद्धं) ते समाणे ती अगामियाए अडवीए सव्वतो समंता उदगस्स मग्गणगवेसणं करेंति २ संते तंते परितंते णिव्विन्ने तीसे अगामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणे नो चेव णं उदगं आसादेति, तते णं उदगं अणासाएमाणे जेणेव सुंसमा जीवियातो ववरोएल्लिया तेणेव उवागच्छति २ जेट्टं पुत्तं धणे सद्दावेइ २ एवं वयासी एवं खलु पुत्ता! सुंसुमाए दारियाए अट्ठाए चिलायं तक्करं सव्वतो समंता परिधाडेमाणा तण्हाए छुहाए य अभिभूया समाणा इमीसे अगामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणा णो चेव णं उदगं आसादेमो, तते णं उदगं अणासाएमाणा णो संचाएमो रायगिहं संपावित्तए, तण्णं तुब्भं ममं देवाणुप्पिया ! जीवियाओ ववरोवेह मंसं च सोणियं च आहारेह २ तेणं आहारेणं अवहट्ठा समाणा ततो पच्छा इमं अगामियं अडविं णित्यरिहिह रायगिहं च संपाविहिह मित्तणाइय अभिसमागच्छिहिह अत्थस्स य धम्मस्स य पुण्णस्स य आभागी भविस्सह, तते णं से जेंट्ठपुत्ते धण्णेणं एवं वुत्ते समाणे घण्णं सत्थवाहं एवं वयासी तुब्भे णं ताओ ! अम्हं पिया गुरूजणया देवयभूया ठावका पतिट्ठावका संरक्खगा संगोवगा तं कहणणं अम्हे तातो ! तुम्भे जीवियाओ ववरोवेमो तुम्भं णं मंसं च सोणियं च आहारेमो ? तं तुब्भे णं ततो ! ममं जीवियाओ ववरोवेह मंसं च सोणियं च आहारेह अगामियं अडविं णित्थरह तं चैव सव्वं भाइ जाव अत्थस्स जाव पुण्णस्स आभागी भविस्सह ५ ।
तते णं धणं सत्थवाहं दोच्चे पुत्ते एवं वयासी मा णं ताओ ! अम्हे जेट्टं भायरं गुरुं देवयं जीवियाओ ववरोवेमो तुम्मे णं ताओ ! मम जीवियाओ ववरोवेह जाव आभागी भविस्सह, एवं जाव पंचमे पुत्ते, तते णं से धण्णे सत्थवाहे पंच पुत्ताणं हियइच्छियं जाणित्ता ते पंच पुत्ते
प्र. १६
प्रत्या
नयन
सू. १३०
॥२९८ ॥
Page #299
--------------------------------------------------------------------------
________________
॥२९९॥
एवं वयासी-मा णं अम्हे पुत्ता ! एगमवि जीवियाओ ववरोवेमो एस णं सुंसुमाए दारियाए सरीरए णिप्पाणे जाव जीवविप्पजढे तं सेयं खलु पुत्ता! अम्हं सुंसुमाए दारियाए मंसं च सोणियं च आहारेत्तए, तते णं अम्हे तेणं आहारेणं अवत्थद्धा समाणा रायगिहं संपाउणिस्सामो, तते णं ते पंच पुत्ता धण्णेणं सत्थवाहेणं एवं वुत्ता समाणा एयमढे पडिसुणेति, तते णं धण्णे सत्थवाहे पंचहिं पुत्तेहिं सद्धि अरणिं करेति २ सरगं च करेति २ सरएणं अरणिं महेति २ अग्गि पाडेति २ अग्गि संधुक्खेति २ दारुयाति परिक्खेवेति २ अग्गि पज्जालेति २ सुंसुमाए दारियाए मंसं च सोणियं च आहारेंति, तेणं आहारेणं अवत्थद्धा समाणा रायमिहं नयरिं संपत्ता मित्तणाई अभिसमण्णागया तस्स य विउलस्स।
धणकणगरयण जाव आभागी जायावि होत्था, तते णं से धण्णे सत्थवाहे सुंसुमाए दारियाए बहूई लोइयाति जाव विगयसोए जाए यावि ह होत्था ६ ॥सूत्रं १४५ ॥
_ 'मूड्याहिं'ति मूकीकृताभिनि:शब्दीकृताभिरित्यर्थः, 'उदगवत्थि'त्ति जलभृतदृति: जलाधारचर्ममयभाजनमित्यर्थः 'जो णं णवियाए'त्यादि यो हि
नविकाया:-अग्रेतनभवभाविन्या: मातुर्दग्धं पातुकाम: स निर्गच्छतु यो मुमूर्षुरित्यर्थ; अगामियंति अग्रामिकं 'दीहमद्धं'ति दीर्घमार्ग २।। र 'पयमग्गविहिं ति पदमार्गप्रचारं, 'पम्हट्ठदिसाभाए'त्ति विस्मृतदिग्भागः, अंतरा चेव कालगए'त्ति इह एतावदेवोपयोगीति आवश्यकादिप्रसिद्धं तदीयं
शेषचरितं साधुदर्शनोपशमाधुपदेशेन सम्यक्त्वपरिभावनवज्रतुण्डकीटिकाभक्षणदेवलोकगमनलक्षणं नोक्तमिति न विरोध: सम्भावनीय; उपनयग्रन्थ, पूर्ववत् ३ । E 'वाहपामोक्खं'ति अश्रुविमोचनं ४ ।
'पिया'इत्यादौ पितोपचारतो लोकेऽन्योऽपि रूढो, यदाह-"जनेता चोपनेता च, यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता, पञ्चैते पितरः स्मृताः
॥१॥” इति जनकग्रहणं स्थापका:-गृहस्थधर्मे दारादिसङ्ग्रहणात् प्रतिष्ठापका:-राजादिसमक्षं स्वपदनिवेशनेन संरक्षका:- नानाव्यसनेभ्य: व सङ्गोपका:-यदृच्छाचारितायां संवरणात् 'अरणिति अरणिरग्ने: उत्पादनार्थं निर्मथ्यते यद्दारु 'सरगं करेइत्ति शरको निर्मथ्यते तद्येनेति ६ ॥सूत्र १४५ ॥
तेणं कालेणं २ समणे भगवं महावीरे गुणसिलए चेइए समोसढे, से णं धण्णे सत्थवाहे संपत्ते धम्म सोच्चा पव्वतिए एक्कारसंगवी
मासियाए संलेहणाए सोहमे उववण्णो महाविदेहे वासे सिज्झिहिति, जहाविय णं जंबू! धण्णेणं सत्थवाहेणं णो वण्णेहेउं वा नो रूवहेउं वा ब णो बलहेउँ वा नो विसयहेडं वा सुंसुमाए दारियाए मंससोणिए आहारिए नन्नत्थ एगाए रायगिह संपावणट्ठयाए, एवामेव समणाउसो! जो
इ॥२९९॥
Page #300
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कचाङ्गम्
5 कपिल
वासुदेवः सू. १३९
॥३००॥
अम्हं निग्गंथो वा २ इमस्स ओरालियसरीरस्स वंतासवस्स पित्तासवस्स सुक्कासवस्स सोणियासवस्स जाव अवस्सं विप्पजहियव्वस्स वा नो वण्णेहेङ वा नो रूवहेउं वा नो बलहेउं वा आहारं आहारेति नन्नत्थ एगाए सिद्धिगमणसंपावणट्ठयाए, से णं इहभवे चेव बहूणं समणाणं २ बहूणं सावयाणं बहूणं साविगाणं अच्चणिज्जे जाव वीतीवतीस्सति, एवं खलु जंबू ! समणेणं भगवया अट्ठारमस्स अयमढे पण्णत्तेत्तिबेमि ॥सूत्र १४६ ॥ अट्ठारसमं णायज्झयणं समत्तं ॥१८॥
'नो वन्नहेतु'मित्यादि, अनेन च किमुक्तं भवति?-'नन्नत्थ'त्ति एकस्याः सिद्धिगमनप्रापणार्थतया अन्यत्र नाहारमाहारवति, तां वर्जयित्वा कारणान्तरेण नाहारयतीत्यर्थ; तत्र सिद्धिगमनस्य-सिद्धिगतेर्य: प्रापणलक्षणोऽर्थ: प्राप्तिरित्यर्थ: तस्य भावस्तत्ता तस्या इति ॥सूत्रं १४६ ॥
इह चैवं विशेषोपनय: “जह सो चिलाइपुत्तो सुंसुमगिद्धो अकज्जपडिबद्धो। धणपारद्धो पत्तो महाडविं वसण-सयकलियं ॥१॥ तह जीवो विसयसुहे लुद्धो काऊण पावकिरियाओ। कम्मवसेणं पावइ भवाडवीए महादुक्खं ॥२॥धणसेट्ठीविव गुरुणो पुत्ता इव साहवो भवो अडवी। सुयमंसमिवाहारो रायगिह इह सिवं नेयं ॥ ३ ॥ जह अडविनयरनित्थरणपावणत्थं तएहिं सुयमंसं भुत्तं तहेह साहू गुरुण आणाए आहारं ॥४॥
भवलंघणसिव- पावणहेउं भुझंति ण उण गेहीए। वण्णबलरूवहेउं च भावियप्पा महासत्ता ॥५॥ म (यथा सचिलातिपुत्रः सुसुमागृद्धोऽकार्यप्रतिबद्धधन्येन प्रारब्धःप्राप्तो महाटवीं व्यसनशतकलिताम् ॥१॥ तथा जीवो विषयसुखे लुब्धः कृत्वा पापक्रियाः ।
कर्मवशेन प्राप्नोति भवाटव्यां महादुःखम् ॥ २॥ धनश्रेष्ठीव गुरवः पुत्रा इव साधवो भवोऽटवी। सुतामांसमिवाहारो राजगृहं इह शिवं ज्ञेयम् ॥ ३॥ यथाऽटवीनिस्तरणनगरप्रापणार्थं तैः सुतामांसं । भुक्तं तथेह साधवो गुरुणामाज्ञयाऽऽहारं ॥४॥ भवलङ्घनशिवप्रापणहेतोर्भुञ्जन्ति न पुनर्मुद्ध्या । वर्णबलरूपहेतोश्व भावितात्मानो महासत्त्वाः ॥५॥) अष्टादश ज्ञातविवरणं समाप्तम् ॥ १८ ॥
॥३००॥
Page #301
--------------------------------------------------------------------------
________________
॥ १९ ॥ अथ पुण्डरीकाख्यं एकोनविंशतितमाध्ययनम् ॥
॥३०१॥
.. ..००००००००० अथैकोनविंशतितमं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्ध:- पूर्वत्रासंवृताश्रवस्येतरस्य चानर्थेतरावुक्ताविह तु चिरं संवृताश्रवो भूत्वाऽपि यः राह पश्चादन्यथा स्यात्तस्य अल्पकालं-संवृताश्रवस्य च तावुच्येते इत्वेवंसम्बद्धमिदम्
जति णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठारसमस्स नायज्झयणस्स अयमढे पन्नत्ते एगूणवीसइमस्स नायज्झयणस्स के अढे पन्नते ?, एवं खलु जंबू ! समणेणं भगवया महावीरेणं तेणं कालेण २ इहेव जंबुद्दीवे दीवे पुव्वविदेहे सीयाए महाणदीए उत्तरिल्ले कूले नीलवंतस्स दाहिणेणं उत्तरिल्लस्स सीता-मुहवणसंडस्स पच्छिमेणं एगसेलगस्स वक्खारपव्वयस्स पुरथिमेणं एत्थ णं पुक्खलावई णामं विजए पन्नते, तत्थ णं पुंडरिगिणी णाम रायहाणी पन्नता णवजोयणविच्छिण्णा दुवालसजोयणायामा जाव पच्चक्खं देवलोयभूया , पासातीया४ । तीसे णं पुंडरिगिणीएणयरीए उत्तरपुरच्छिमे दिसिभाए णलिणिवणे णामं उज्जाणे, तत्थ णं पुंडरिगिणीए रायहाणीए महापउमे णामं राया होत्था, तस्स णं पउमावती णामं देवी होत्था, तस्स णं महापउमस्स रन्नो पउमावतीए देवीए अत्तया दुवे कुमारा होत्था, तं०पुंडरीए य कंडरीए य सुकुमालपाणिपाया, पुंडरीयए जुवराया १ ।
तेणं कालेणं २ थेरागमणं महापउमे राया णिग्गए धम्म सोच्चा पोंडरीयं रज्जे ठवेत्ता पव्वतिए, पोंडरीए राया जाए, कंडरीए जुवराया, महापउमे अणगारे चोद्दसपुव्वाई अहिज्जइ, तते णं थेरा बहिया जणवयविहारं विहरति, तते णं से महापउमे बहूणि वासाणि जाव सिद्धे २ ॥ सूत्रं १४७ ॥
तते णं थेरा अन्नया कयाई पुणरवि पुंडरिगिणीए रायहाणीए णलिणवणे उज्जाणे समोसढा, पोंडरीए राया णिग्गए, कंडरीए महाजणसई सोच्चा जहा महब्बलो जाव पज्जुवासति, थेरा धम्म परिकहेंति, पुंडरीए समणोवासए जाए जाव पडिगते, तते णं कंडरीए उठाए उतुति उट्ठाए उद्वेत्ता जाव से जहेयं तुब्मे वदह ज णवर पुंडरीयं रायं आपुच्छामि तए णं जाव पव्वयामि, अहासुहं देवाणुप्पिया !, तए णं से कंडरीए जाव
Page #302
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाइम्
पाण्डवाना
निर्विषयतः
॥३०२॥
थेरे वंदइ नमसइ २ थेराणं अंतियाओ पडिनिक्खमइ तमेव चाउघंटं आसरहं दुरूहति जाव पच्चोरुहइ जेणेव पुण्डरिए राया तेणेव उवागच्छति करयल जाव पुंडरीयं एवं वयासी- एवं खलु देवाणुप्पिया ! मए थेराणं अंतिए जाव धम्मे निसंते से धम्मे अभिरुइए तए णं देवाणुप्पिया! जाव पव्वइत्तए, तए से पुंडरीए कंडरीय एवं वयासी-माणं तुम देवाणुप्पिया ! इदाणि मुंडे जाव पव्वयाहि अहं णं तुम महया २ रायाभिसेएणं अभिसिंचयामि, तए णं से कंडरीए पुंडरीयस्स रण्णो एयमटुं णो आढाति जाव तुसिणीए संचिट्ठति, तते णं पुंडरीए राया कंडरीयं दोच्चंपि तच्चपि एवं वयासी-जाव तुसिणीए संचिट्ठति १ ।।
तते णं पुंडरीए कंडरीयं कुमार जाहे नो संचाएति बहूहिं आघवणाहिं पण्णवणाहि य ४ ताहे अकामए चेव एयम8 अणुमन्नित्था जाव णिक्खमणाभिसेएणं अभिसिंचति जाव थेराणं सीसभिक्खं दलयति, पव्वतिए अणगारे जाए एक्कारसंगविऊ, तते णं थेरा भगवंतो अन्नया कयाई पुंडरीगिणीओ नयरीओ णलिणीवणाओ उज्जाणाओ पडिणिक्खमंति बहिया जणवयविहारं विहरति २ ।। सूत्र १४८ ॥ ___तते णं तस्स कंडरीयस्स अणगारस्स तेहिं अंतेहि य पंतेहि य जहा सेलगस्स जाव दाहवक्कंतीए यावि विहरति, तते णं थेरा अन्नया कयाई जेणेव पोंडरिगिणी तेणेव उवागच्छइ २ णलिणिवणे समोसढा, पोंडरीए णिग्गए धर्म सुणेति, तए णं पोंडरीए राया धम्म सोच्चा जेणेव कंडरीए अणगारे तेणेव उवागच्छति कंडरीयं वंदति णमंसति २ कंडरीयस्स अणगारस्स सरीरगं सव्वाबाहं सरोयं पासति २ जेणेव थेरा भगवंतो तेणेव उवागच्छति २ थेरे भगवंते वंदति णमंसइ २त्ता एवं वयासी-अहण्णं भंते ! कंडरीयस्स अणगारस्स अहापवत्तेहिं ओसहभेसज्जेहिं जाव तेइच्छं आउट्टामि तं तुन्भे णं भंते ! मम जाणसालासु समोसरह, तते णं थेरा भगवंतो पुंडरीयस्स पडिसुणेति २ जाव उपसंपज्जित्ताणं विहरंति, तते णं पुंडरीए राया जहा मंडुए सेलगस्स जाव बलियसरीरे जाए, तते णं थेरा भगवंतो पोंडरीय राय पुच्छंति २ बहिया जणवयविहारं विहरंति, तते णं से कंडरीए ताओ रोयायंकाओ विप्पमुक्के समाणे तंसि मणुण्णंसि असण-पाण-खाइम-साइमंसि मुच्छिए गिद्धे गढिए अज्झोववण्णे णो संचाएइ पोंडरीयं आपुच्छित्ता बहियां अन्भुज्जएणं जणवय- विहारं विहरित्तए, तत्थेव ओसण्णे जाए१ ।
तते णं से पोंडरीए इमीसे कहाए लढे समाणे ण्हाए अंतेउर-परियाल-संपरिवुडे जेणेव कंडरीए अणगारे तेणेव उवागच्छति २ कंडरीयं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ वंदति णमंसति २ एवं वयासी-धन्नेसि णं तुमं देवाणुप्पिया ! कयत्थे कयपुन्ने कयलक्खणे सुलद्धे
॥३०२॥
Page #303
--------------------------------------------------------------------------
________________
11३०३
णं देवाणुप्पिया ! तव माणुस्सए जम्म-जीवियफले जे णं तुमं रज्जं च जाव अंतेउरं च छड्डइत्ता विगोवइत्ता जाव पव्वतिए, अहं णं अहण्णे अकयपुन्ने रज्जे जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मुच्छिए जाव अज्झोववन्ने नो संचाएमि जाव पव्वतित्तए, तं धन्नेऽसि णं तुम देवाणुप्पिया ! जाव जीवियफले, तते णं से कंडरीए अणगारे पुंडरीयस्स एयमटुं णो आढाति जाव संचिट्ठति, तते णं कंडरीए पोंडरीएणं दोच्चंपि एवं तच्चपि एवं वुत्ते समाणे अकामए अवस्सवसे लज्जाए गारवेण य पोंडरीयं रायं आपुच्छति २ थेरेहिं सद्धिं बहिया जणवयविहारं विहरति २ ।
तते णं से कंडरीए थेरेहिं सद्धि किंचि कालं उग्गंउग्गेणं विहरति, ततो पच्छा समणत्तण-परितंते समणत्तण-णिविण्णे समणत्तण-णिन्मथिए समणगुण-मुक्कजोगो थेराणं अंतियाओ सणियं २ पच्चोसक्कति २ जेणेव पुंडरीगिणी णयरी जेणेव पुंडरीयस्स भवणे तेणेव उवागच्छति असोगवणियाए असोगवरपायवस्स अहे पुढवीसिलापट्टगंसि णिसीयति २ ओहयमणसंकप्पे जाव झियायमाणे संचिट्ठति, तते णं तस्स पोंडरीयस्स अम्मघाती जेणेव असोगवणिया तेणेव उवागच्छति २ कंडरीय अणगारं असोगवरपायवस्स अहे पुढवीसिलावट्टयंसि ओहय-मण-संकप्पं जाव झियायमाणं पासति २ जेणेव पोंडरीए राया तेणेव उवागच्छति २ पोंडरीयं रायं एवं वयासी-एवं खलु देवाणुप्पिया ! तव पिउभाउए कंडरीए अणगारे असोगवणियाए असोगवरपायवस्स अहे पुढवीसिलावट्टे ओहयमणसंकप्पे जाव झियायति, तते णं पोंडरीए अम्मधाइए एयमढे सोच्चा णिसम्म तहेव संभंते समाणे उट्ठाए उद्वेति २ अंतेउर-परियाल-संपरिवुडे जेणेव असोगवणिया जाव कंडरीयं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ एवं वयासी-धण्णेसि णं तुमं देवाणुप्पिया ! जाव पव्वतिए, अहण्णं अधण्णे ३ जाव पव्वइत्तए, तं धन्नेऽसि णं तुमं देवाणुप्पिया ! जाव जीवियफले, तते णं कंडरीए पुंडरीएणं एवं वुत्ते समाणे तुसिणीए संचिठ्ठति दोच्चंपि तच्चंपि जाव चिट्ठति, तते णं पुंडरिए कंडरीयं एवं वयासी-अट्ठो भंते ! भोगेहिं ?, हंता ! अट्ठो, तते णं से पोंडरीए राया कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! कंडरीयस्स महत्थं जाव रायाभिसेअं उवट्ठवेह जाव रायाभिसेएणं अभिसिंचति ३ ॥ सूत्र १४९ ॥
तते णं पुंडरीए सयमेव पंचमुट्ठियं लोयं करिते २ सयमेव चाउज्जामं धम्म पडिवज्जति २ कंडरीयस्स संतियं आयारभंडयं गेण्हति २ इमं एयारूवं अभिग्गहं अभिगिण्हइ-कप्पति मे थेरे वंदित्ता णमंसित्ता थेराणं अंतिए चाउज्जामं धम्म उवसंपज्जित्ता णं ततो पच्छा आहारं
॥३०३॥
Page #304
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाङ्गम्
||३०४ ॥
आहारत्तएत्तिकट्टु, इमं च एयारूवं अभिग्गहं अभिगिण्हेत्ता णं पोंडरीगिणीए पडिनिक्खमति २ पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्माणे जेणेव थेरा भगवंतो तेणेव पहारेत्थ गमणाए ।। सूत्रं १५० ।।
तते णं तस्स कंडरीयस्स रण्णो तं पणीयं पाणभोयणं आहारियस्स समाणस्स अतिजागरिएण य अइभोयणप्प-संगेण य से आहारे णो सम्मं परिणमझ, तते णं तस्स कंडरीयस्स रण्णो तंसि आहारंसि अपरिणममाणंसि पुव्वरत्तावरत्तकालसमयंसि सरीरंसि वेयणा पाउब्भूया उज्जलाविला गाढा जाव दुरहियासा पित्तज्जर-परिगय-सरीरे दाहवक्कंतीए यावि विहरति, तते णं से कंडरीए राया रज्जे य रट्टे य अंतेउरे य जाव अज्झोववन्ने अट्टदुहट्टवसट्टे अकामते अवस्सवसे कालमासे कालं किच्चा अहे सत्तमाए पुढवीए उक्कोस-काल- ट्ठिइयंसि नरयंसि नेरइयत्ताए उववणे, एवामेव समणाउसो ! जाव पव्वतिए समाणे पुणरवि माणुस्सए कामभोगे आसाएइ जाव अणुपरियट्टिस्सति जहा व सेकंडरीए राया ॥ सूत्रं १५१ ॥
तते णं से पोंडरीए अणगारे जेणेव थेरा भगवंतो तेणेव उवागच्छति २ थेरे भगवंते वंदति नम॑सति २ थेराणं अंतिए दोच्वंपि चाउज्जामं धम्मं पडिवज्जति, छट्ठखमण-पारणगंसि पढमाए पोरिसीए सज्झायं करेति २ जाव अडमाणे सीयलुक्खं पाणभोयणं पडिगाहेति २ अहापज्जत्तमितिकट्ट पडिणियत्तति, जेणेव थेरा भगवंतो तेणेव उवागच्छति २ भत्तपाणं पडिदंसेति २ थेरेहिं भगवंतेहिं अब्भणुन्नाए समाणे अमुच्छिते ४ बिलमिव पण्णगभूएणं अप्पाणेणं तं फासुएसणिज्जं असणं ४ सरीरकोट्ठगंसि पक्खिवति, तते णं तस्स पुंडरीयस्स अणगारस्स तं कालाक्कतं अरसं विरसं सीयलुक्खं पाणभोयणं आहारियस्स समाणस्स पुव्वरत्तावरत्त-काल- समयंसि धम्मजागरियं जागरमाणस्स से आहारे णो सम्मं परिणमति, तते णं तस्स पुंडरीयस्स अणगारस्स सरीरगंसि वेयणा पाउब्भूया उज्जला जाव दुरहियासा पित्तज्जर - परिगय- सरीरे दाहवक्कंतीए विहरति १ ।
तसे पुंडरी अणगारे अत्थामे अबले अवीरिए अपुरिसक्कार परक्कमे करयल जाव एवं वयासी- णमोऽत्यु णं अरिहंताणं जाव पत्ताणं णमो थेराणं भगवंताणं मम धम्मायरियाणं धम्मोवएसयाणं पुव्विपि य णं मए थेराणं अंतिए सव्वे पाणातिवाए पच्चक्खाए जाव मिच्छांदसणसल्ले णं पच्चक्खाए जाव आलोइयपडिक्कंते कालमासे कालं किच्चा सव्वट्ठसिद्धे उववन्ने, ततो अनंतरं उव्वट्टित्ता महाविदेहे वासे सिज्झिहिति जाव सव्वदुक्खाणमंतं काहिति २ ।
अ. १६
पाण्डुमथु
निवस
पाण्डव
दीक्षा
सू. १३३-१
॥३०४ ॥
Page #305
--------------------------------------------------------------------------
________________
॥३०५॥
एवामेव समणाउसो ! जाव पव्वतिए समाणे माणुस्सएहि कामभोगेहिं णो सज्जति नो रज्जति जाव नो विप्पडिघायमावज्जति से णं । इहभवेचेव बहूणं समणाणं बहूर्ण समणीणं बहूणं सावयाणं बहूणं साविगाणं अच्चणिज्जे वंदणिज्जे पूयणिज्जे सक्कारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जेत्तिकट्ट परलोएऽवियणं णो आगच्छति बहूणि दंडणाणि य मुंडणाणि य तज्जणाणि य ताडणाणि य जाव चाउरंतं संसारकंतारं जाव वीतीवइस्सति जहा व से पोंडरीए अणगारे, एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं जाव सिद्धिगइ-णामधेज्जं ठाणं संपत्तेणं एगूणवीसइमस्स नायज्झयणस्स अयमढे पन्नत्ते, इति पोंडरीयज्झायणं ॥ एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव सिद्धिगइणाणधेज्जं ठाणं संपत्तेणं छट्ठस्स अंगस्सं पढमस्स सुयक्खंधस्स अयमढे पण्णत्तेत्तिबेमि ३ ॥ सूत्रं १५२ ॥
तस्स णं सुयक्खंधस्स एगूणवीसं अज्झयणाणि एक्कसरगाणि एगूणवीसाए दिवसेसु समप्यति ॥ सूत्र १५३ ॥ पढमो सुयक्खंधो पुल समत्तो ॥
- सर्वं सुगम, नवरं उपनयविशेषोऽयम्- 'वाससहस्संपि जई काऊणं संजमं सुविउलंपि। अंते किलिट्ठभावो न विसुज्झइ कंडरीउव्व ॥१॥ तथा -अप्पेणवि कालेणं केइ जहागहियसीलसामण्णा। साहिति निययकज्जं पुंडरीयमहारिसिव्व जहा ॥ २॥' (वर्षसहस्रमपि यति: कृत्वा संयम सुविपुलमपि ।अन्ते क्लिष्टभावोन विशुध्यति कण्डरीक इव ॥१॥अल्पेनापि कालेन केचित् यथागृहीतशीलसंयुक्ताः । साधयन्ति निजकार्य यथैव पुण्डरीकमहर्षि: ॥२॥) इत्येकोनविंशतितमं ज्ञातं विवरणत: समाप्तम् ॥१९॥
इति श्रीचन्द्रकुलनभोऽङ्गणनभोमणिश्रीमदभयदेवसूरिनिर्मितविवरणवृते
ज्ञाताने प्रथमो ज्ञातश्रुतस्कन्धः समाप्तः ॥१॥
Page #306
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कथाइम्
||३०६ ॥
॥ २ ॥ अथ धर्मकथा - द्वितीयश्रुतस्कन्धः ॥
॥ १ ॥ अथ प्रथमो वर्गः ॥
000000000
अथ द्वितीयो व्याख्यायते अस्य च पूर्वेण सहायमभिसम्बन्धः- पूर्वत्राप्तोपालम्भादिभिर्ज्ञातैर्धर्म्मार्थ उपनीयते, इह तु स एव साक्षात्कथाभिरभिधीयते इत्येवं सम्बन्धोऽयम्
काले २ रायगिहे नामं होत्या, वण्णओ, तस्स णं रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए तत्थ णं गुणसीलए णामं चेइए होत्या वण्णओ, तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी अज्जसुहम्मा णामं थेरा भगवंतो जातिसंपन्ना कुलसपन्ना जाव चउद्दसपुव्वी चडणाणोवगया पंचहि अणगारसएहिं सद्धि संपरिवुडा पुव्वाणुपुवि चरमाणा गामाणुगामं दूइज्जमाणा सुहंसुहेणं विहरमाणा
वय व गुणसीलए चेइए जाव संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसा जामेव दिसि पाउब्या तामेव दिसिं पडिगया, तेणं कालेणं २ अज्जसुहम्मस्स अणगारस्स अंतेवासी अज्जजंबू णामं अणगारे जाव पज्जुवासमाणे एवं वयासी-जति णं भंते ! समणेणं जावं संपत्तेणं छुट्टस्स अंगस्स पढमसुयक्खंधस्स णायसुयाणं अयमठ्ठे पन्नत्ते दोच्चस्स
भंते! सुक्खंध धम्मकहाणं समणेणं जावे संपत्तेणं के अट्ठे पन्नते ?, एवं खलू जंबू ! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पन्नत्ता, तंजहा-चमरस्स अग्गमहिसीणं पढने वग्गे ९, बलिस्स वइरोयणिदस्स वइरोयणरन्नो अग्गमहिसीणं बीए वग्गे २, असुरिंदवज्जाणं दाहिणिल्लाणं इंदाणं अग्गमहिसीणं तइए वग्गे ३, उत्तरिल्लाणं असुरिंदवज्जियाणं भवणवासिइंदाणं अग्गमहिसीणं चउत्थे वग्गे ४, दाहिणिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं पंचमे वग्गे ५, उत्तरिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं छट्ठे वग्गे ६, चंदस्स 'अग्गमहिसीणं सत्तमे वग्गे ७, सूरस्स अग्गमहिसीणं अट्ठमे वग्गे ८, सक्कस्स अग्गमहिसीणं णवमे वग्गे ९, ईसाणस्स अग्गमहिसीणं दसमे वग्गे ९०, १ ।
अ. १६ द्रोपदी
दीक्षा
पाण्डव
मोक्षः
सू. १३५-१
।।३०६ ।।
Page #307
--------------------------------------------------------------------------
________________
॥३०७॥
जति णं भंते! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पंनत्ता, पढमस्स णं भंते ! वग्गस्स समणेणं जाव संपत्तेणं के अड्डे पन्नत्ते ?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पंच अज्झयणा पन्नत्ता तंजहा-काली राई रयणी विज्जू मेहा, जइ णं भंते ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पंच अज्झयणा पंनत्ता, पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अट्ठे पंनत्ते ?, एवं खलु जंबू ! तेण कालेणं २ रायगिहे णयरे गुणसीलए चेइए सेणिए राया चेलणा देवी, सामी समोसरिए परिसा णिग्गया जाव परिज्जु
२ ।
तेणं कालेणं २ काली नामं देवी चमरचंचाए रायहाणी कालवडिंसगभवणे कालंसि सीहासणंसि चउहिं सामाणिय-साहस्सीहिं चउहिं महयरियाहिं सपरिवाराहिं तीहिं परिसाहिं सत्तहिं अणीएहिं सत्तहिं अणियाहिवतीहिं सोलसहिं आयरुक्ख देवसाहस्सीहिं अण्णेहिं बहुएहि य कालवर्डिसयभवणवासीहिं असुरकुमारेहिं देवीहिं देवेहि य सद्धि सपरिवुडा महयाहय जाव विहरइ, इमं च णं केवलकप्पं जंबुद्दीवं २ विउलेणं ओहिणा आभोएमाणी पास, तत्थ समणं भगवं महावीरं जंबुद्दीवे २ भारहे वासे रायगिहे नगरे गुणसिलए जेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणं पासति २ त्ता हट्ठतुट्ठचित्तमाणंदिया पीतिमणा जाव हयहियया सीहासणाओ अब्भुट्टेति २ पायपीढाओ पच्चोरुहति २ पाउयाओ ओमुयति २ तित्थगराभिमुही सत्तट्ठपयाई अणुगच्छति २ वामं जाणुं अंचेति २ दाहिणं जाणुं धरणियलंसि निहट्ट तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेति २ ईसि पच्चुण्णमइ २ कडयतुडियथंभियातो भुयातो साहरति २ करयल जाव कट्ट एवं वयासी- णमोऽत्थु णं अरहंताणं जाव संपत्ताणं, णमोऽत्यु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स, वंदामि णं भगवंतं तत्थगयं इह गए, पासउ मे समणे भगवं महावीरे तत्थ गए इह गयंति-कट्टु वंदति २ नम॑सति २ सीहासणवरंसि पुरत्याभिमुहा निसण्णा ३ ।
तते णं तीसे कालीए देवीए इमेयारूवे जाव समुप्पज्जित्था सेयं खलु मे समणं भगवं महावीरं वंदित्ता जाव पज्जुवासितएकट्ट एवं संपेहेति २ आभिओगिए देवे सद्दावेति २ एवं वयासी- एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे एवं जहा सुरियाभो तहेव आणत्तियं देइ जाव दिव्वं सुरवराभिगमणजोग्गं करेह २ जाव पच्चप्पिणह, तेवि तहेव करेत्ता जाव पच्चप्पिणंति, नवरं जोयण-सहस्स विच्छिण्णं जाणं से तहेव, तहेव णामगोयं साहेइ तहेव नट्टविहिं उवदंसेइ जाव पडिगया भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति णमंसति २ एवं
॥३०७॥
Page #308
--------------------------------------------------------------------------
________________
अ१६
जाताधर्म
कबाड़म्
स्वर्ग
॥३०८॥
वयासी-कालीए णं भंते ! देवीए सा दिव्वा देविड्डी ३ कहिं गया कहिं अणुपविट्ठा? कूडागार-सालादिटुंतो, अहो णं भंते ! काली देवी महिड्डिया, कालीए णं भंते ! देवीए सा दिव्वा देविड्डी ३ किण्णा लद्धा किण्णा पत्ता किण्णा अभिसमण्णा गया?, एवं जहा सूरियाभस्स जाव एवं खलु गोयमा ! तेणं कालेणं २ इहेव जंबुद्दीवे २ भारहे वासे आमलकप्पा णाम णयरी होत्था वण्णओ अंबसालवणे चेइए जियसत्तू राया, तत्थ णं आमलकप्पाए नयरीए काले नाम गाहावती होत्था अड्डे जाव अपरिभूए, तस्स णं कालस्स गाहावइस्स कालसिरी णाम भारिया होत्था, सुकुमाल जाव सुरूवा, तस्स णं कालगस्स गाहावतिस्स धूया कालसिरीए भारियाए अत्तया काली णामं दारिया होत्था, वड्डा वड्डकुमारी जुण्णा जुण्णकुमारी पडियपुयत्थणी णिविन्नवरा वरपरिवज्जिया यावि होत्था ४ ।।
तेणं कालेणं २ पासे अरहा पुरिसादाणीए आइगरे जहा वद्धमाणसामी णवरं णवहत्थुस्सेहे सोलसहि समणसाहस्सीहिं अट्ठत्तीसाए अज्जियासाहस्सीहिं सद्धिं संपरिवुडे जाव अंबसालवणे समोसढे परिसा णिग्गया जाव पज्जुवासति तते णं सा काली दारिया इमीसे कहाए लट्ठा समाणी हट्ट जाव हियया जेणेव अम्मापियरो तेणेव उवागच्छति २ करयल जाव एवं वयासी-एवं खलु अम्मयाओ! पासे अरहा पुरिसादाणीए आइगरे जाव विहरति, तं इच्छामि णं अम्मयाओ ! तुब्भेहिं अन्भणुन्नाया समाणी पासस्स अरहओ पुरिसादाणीयस्स पायवंदिया गमित्तए?, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि, तते णं सा कालिया दारिया अम्मापिईहिं अब्मणुनाया समाणी हट्ठ जाव हियया बहाया कयबलिकम्मा कयकोउय-मंगल-पायच्छित्ता सुद्धप्पावेसाई मंगल्लातिं वत्थाति पवर-परिहिया अप्प-महग्याभरणालंकिय-सरीरा चेडिया-चक्कवाल-परिकिण्णा सातो गिहातो पडिणिक्खमति २ जेणेव बाहिरिया उवट्ठाणसाला जेणेव घम्मिए जाणप्पवरे तेणेव उवागच्छति २ धम्मियं जाणपवरं दुरूढा, तते णं सा काली दारिया धम्मियं जाणपवरं एवं जहा दोवती जाव पज्जुवासति ५ ।
तते णं पासे अरहा पुरिसादाणीए कालीए दारियाए तीसे य महति-महालयाए परिसाए धम्मं कहेइ तते णं सा काली दारिया पासस्स अरहओ पुरिसादाणीयस्स अंतिए धम्म सोच्चा णिसम्म हट्ठ जाव हियया पासं अरहं पुरिसादाणीयं तिक्खुत्तो वंदति नमंसति २ एवं वयासी-सद्दहामि णं भंते ! णिग्गंथं पावयणं जाव से जहेयं तुब्भे वयह, जं णवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि, तते णं अहं देवाणुप्पियाणं अंतिए जाव पव्वयामि, अहासुहं देवाणुप्पिया !मा पडिबधं करेहि, तते णं सा काली दारिया पासेणं अरहया पुरिसादाणीएणं
॥३०८॥
Page #309
--------------------------------------------------------------------------
________________
॥३०९॥
एवं वुत्ता समाणी हट्ठ जाव हियया पासं अरहं वंदति नमंसति २ तमेव धम्मियं जाणप्पवरं दुरुहति २ पासस्स अरहओ पुरिसादाणीयस्स अंतियातो अंबसालवणाओ चेइयाओ पडिणिक्खमति २ जेणेव आमलकप्पा नयरी तेणेव उवागच्छति २ आमलकप्पं णयरिं मझमझेणं तेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छति २ धम्मियं जाणप्पवरं ठवेति २ धम्मियाओ जाणप्पवराओ पच्चोरुहति २ जेणेव अम्मापियरा तेणेव उवागच्छति २ करयल एवं वयासी-एवं खलु अम्मयाओ ! मए पासस्स अरहतो अंतिए धम्मे णिसंते सेऽविय धम्मे इच्छिए पडिच्छिए अभिरुतिए, तए णं अहं अम्मयाआ! संसारभउव्विग्गा भीया जम्मणमरणाणं इच्छामि णं तुन्भेहिं अब्भणुन्नाया समाणी पासस्स अरहतो अंतिए मुंडा भवित्ता आगारातो अणगारियं पव्वतित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि ६ ।
तते णं से काले गाहावई विपुलं असणं ४ उवक्खडावेति २ मित्तणाइ-णियग-सयण-संबंधिपरियणं आमंतेति २ ततो पच्छा पहाए जाव विपुलेणं पुष्फवत्थ-गंध-मल्लालंकारेणं सक्कारेत्ता सम्माणेता तस्सेव मित्तणाति-णियग-सयण-संबंधि-परियणस्स पुरतो कालियं दारियं सेयापीएहिं कलसेहिं पहावेति २ सव्वालंकारविभूसियं करेति २ पुरिस-सहस्स-वाहिणीयं सीयं दुरुहेति २ मित्तणाइ-णियग-सयण-संबंधि-परियणेणं सद्धि संपरिवुडे सव्विड्डीए जाव रवेणं आमलकप्पं नयरिं मज्झंमज्झेणं णिग्गच्छति २ जेणेव अंबसालवणे चेइए तेणेव उवागच्छति २ छत्ताइए तित्थगराइसए पासति २ सीयं ठवेइ २ कालियं दारियं सीयातो पच्चोरुहति २ कालियं दारियं अम्मापियरो पुरओ काउं जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागच्छति २ वंदइ नमसइ २ त्ता एवं वयासी-एवं खलु देवाणुप्पिया ! काली दारिया अम्हं धूया इट्ठा कंता जाव किमंग पुण पासणयाए?, एस णं देवाणुप्पिया ! संसारभउब्बिग्गा इच्छइ देवाणुप्पियाणं अंतिए मुंडा भवित्ताणं जाव पव्वइत्तए, तं एयं णं देवाणुप्पियाणं सिस्सिणिभिक्खं दलयामो पडिच्छंतुणं देवाणुप्पिया ! सिस्सिणिभिक्खं, अहासुह देवाणुप्पिया ! मा पडिबंधं करेहि ७ ।
तते णं काली कुमारी पासं अरहं वंदति २ उत्तरपुरच्छिमं दिसिभागं अवक्कमति २ सयमेव आभरणमल्लालंकारं ओमुयति २ सयमेव लोयं करेति २ जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागच्छति २ पासं अरहं तिक्खुत्तो वंदति २ एवं वयासी-आलिते णं भंते ! लोए एवं जहा देवाणंदा जाव सयमेव पव्वाविळ, तते णं पासे अरहा पुरिसादाणीए कालिं सयमेव पुष्फचूलाए अज्जाए सिस्सिणियत्ताए दलयति, तते णं सा पुष्फचूला अज्जा कालिं कुमारि सयमेव पव्वावेति जाव उवसंपज्जित्ताणं विहरति, तते णं सा काली अज्जा जाया ईरियासमिया
॥३०९॥
Page #310
--------------------------------------------------------------------------
________________
ज्ञाताधर्म
कबाड़म्
अन्जातं सांयात्रिका
गम
३१०
जाव गुत्तबंभयारिणी, तते णं सा काली अज्जा पुष्फचूलाअज्जाए अंतिए सामाइय-माइयाति एक्कारस अंगाई अहिज्जइ बहूहिं चउत्थ जाव विहरति ८ । ___ तते णं सा काली अज्जा अन्नया कयातिं सरीर-बाउसिया जाया यावि होत्था, अभिक्खणं २ हत्थे धोवइ पाए धोवइ सीसं धोवइ मुहं घोवइ थणंतराइं धोवइ कक्खंतराणि धोवति गुज्झंतराई धोवइ जत्थ २ विय णं ठाणं वा सेज्जं वा णिसीहियं चेतेइ तं पुवामेव अन्मुक्खेत्ता ततो पच्छा आसयति वा सयइवा, तते तं सा पुष्फचूला अज्जा कालिं अज्जं एवं वयासी-नो खलु कप्पति देवाणुप्पिया ! समणीणं णिग्गंथीणं सरीर-बाउसियाणं होत्तए, तुमं च णं देवाणुप्पिया ! सरीरबाउसिया जाया, अभिक्खणं २ हत्थे धोवसि जाव आसयाहि यसि) वा सयाहियसि) वा तं तुम देवाणुप्पिए ! एयस्स ठाणस्स आलोएहि जाव पायच्छित्तं पडिवज्जाहि, तते णं सा काली अज्जा पुष्फचूलाए अज्जाए एयमटुं नो आढाति जाव तुसिणीया संचिट्ठति, तते णं ताओ पुष्फचूलाइओ अज्जाओ कालि अज्ज अभिक्खणं २ हीलेंति णिदंति खिसंति गरिहंति अवमण्णंति अभिक्खणं २ एयमढे निवारेंति, तते णं तीसे कालीए अज्जाए समणीहिं णिग्गंथीहिं अभिक्खणं २ हीलिज्जमाणीए जाव वारिज्जमाणीए इमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था, जया णं अहं आगारवासं मज्जे वसित्था तया णं अहं सयंवसा जप्पिभिई च णं अहं मुंडे भवित्ता आगाराओ अणगारियं पव्वतिया तप्पभिई च णं अहं परवसा जाया, तं सेयं खलु मम कल्लं पाउप्पभायाए रयणीए जाव जलते पाडिक्कियं उवस्सयं उवसंपज्जित्ता णं विहारित्तएत्तिकट्ट एवं संपेहेति २ कल्लं जाव जलते पाडिएक्कं उवस्सयं गिण्हति ९ । .
तत्थ णं अणिवारिया अणोहट्टियां सच्छंदमती अभिक्खणं २ हत्थे धोवेति जाव आसयइ वा सयइ वा, तए णं सा काली अज्जा पासत्था पासस्थविहारी ओसण्णा ओसण्णविहारी कुसीला २ अहाछंदा २ संसत्ता २ बहूणि वासाणि सामन्नपरियागं पाउणइ २ अद्धमासियाए संलेहणाए अत्ताणं झुसेति २ तीसं भत्ताई अणसणाए छेएइ२ तस्स ठाणस्स अणालोइयअपडिक्कंता कालमासे कालं किच्चा चमरचंचाए रायहाणीए कालावडिंसए भवणे उववायसभाए देवसयणिज्जंसि देवदूसंतरिया अंगुलस्स असंखेज्जाइ-भागमेत्ताए ओगाहणाइ कालीदेवीत्ताए उववण्णा, तते णं सा काली देवी अहुणोववण्णा समाणी पंचविहाए पज्ज्तीए जहा सूरियाभो जाव भासामणपज्जत्तीए, तते णं सा काली देवी चउण्हं सामाणिय-साहस्सीणं जाव अण्णेसिं च बहुणं कालवड्डेसग-भवणवासीणं असुरकुमारणं देवाण य देवीण य आहेवच्चं जाव विहरति १० ।
Page #311
--------------------------------------------------------------------------
________________
एवं खलु गोयमा कालीए देवीए सा दिव्वा देविडी ३ लद्धा पत्ता अभिसमण्णागया कालीए णं भंते ! देवीए केवतियं कालं ठिती पन्नता ?, गोयमा! अडाइज्जाई पतिओवमाई ठिई पन्नता, काली णं भंते ! देवी ताओ देवलोगाओ अणंतर उववट्टित्ता कहिं गच्छिहिति
कहं उववज्जिहिति?, गोयमा ! महाविदेहे वासे सिज्झिहिति, एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमवग्गस्स पढमज्झयणस्स अयमढे ॥३११ ॥
पण्णत्तेत्तिबेमि ॥ सूत्रं १५४ ॥ धम्मकहाणं पढमज्झयणं समत्त ॥ श्रु.०२ ॥ वर्ग:१ ॥ अध्ययनं १॥
सर्व:सुगम; नवरं 'किण्णा लद्ध'त्ति प्राकृतत्वात् केन हेतुना लब्धा-भवान्तरे उपार्जिता प्राप्ता-देवभवे उपनीता अभिसमन्वागता-परिभोगत: उपयोगंप्राप्तेति, ट्राइ'वड्ड' त्ति बृहती वयसा सैव बृहत्त्वादपरिणीतत्वाच्च बृहत्कुमारी जीर्णा शरीरजरणावृद्धत्यर्थ: सैव जीर्णत्वापरिणत्वाभ्यां जीर्णकुमारी जीर्णशरीरत्वादेव पतितपुतस्तनी-अवनतिगत-नितम्बदेशवक्षोजा निर्विण्णाश्च वरा:-परिणेतारो यस्याः सा निर्विण्णवरा अत एव वरपरिवर्जितेति, शेषं सूत्रसिद्धम् ४ । सूत्रं १५४ ॥
जति णं भंते ! समणेणं जाव सपत्तेणं धम्मकहाणं पढमस्स वग्गस्स पढमज्झयणस्स अयमढे पन्नते बितियस्स णं भंते ! अज्झयणस्स समणेणं भगवया महावीरेणं जाव संपत्तेणं के अद्वे पण्णत्ते?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नगरे गुणसीलए चेइए सामी समोसढे परिसा णिग्गया जाव पज्जुवासति, तेणं कालेणं २ राई देवी चमरचंचाए रायहाणीए एवं जहा काली तहेव आयगा णट्टविहिं उवदंसेत्ता पडिगया, भंतेत्ति भगवं गोयमा ! पुव्वभवपुच्छा, एवं खलु गोयमा ! तेणं कालेणं २ आमलकप्पा णयरी अंबसालवणे चेइए जियसत्तू राया राई गाहावती राईसिरी भारिया राई दारिया पासस्स समोसरणं राई दारिया जहेव काली तहेव निक्खंता तहेव सरीरबाउसिया तं चेव सव्वं जाव अंतं काहिति । एवं खलु जंबू ! बिइयज्झयणस्स निक्खेवओ ॥ श्रु.२ ।. व.१ ॥ अ.२ ॥ ___ जति णं भंते ! तइयज्झयणस्स उक्खेवतो, एवं खलु जंबू ! रायगिहे णयरे गुणसिलए चेइए एवं जहेव राती तहेव रयणीवि, णवरं आमलकप्पा नयरी रयणी गाहावती रयणसिरी भारिया रयणी दारिया सेसं तहेव जाव अंतं काहिति ॥२-१-३ ॥ एवं विज्जूवि आमलकप्पा नयरी विज्जुगाहावती विज्जुसिरिभारिया विज्जुदारिया सेसं तहेव ॥२-१-४ ॥ एवं मेहावि आमलकप्पाए नयरीए मेहे गाहावती मेहसिरि भारिया मेहा दारिया सेसं तहेव ॥२-१-५ ॥ एवं खलु जंबू समणेणं जाव संपत्तेणं धम्मकहाणं पढमस्स वग्गस्स अयमद्वे पण्णत्ते ॥ सूत्रं १५५ ॥ इती प्रथमो वर्गः ॥२-१ ।।
॥३११॥
Page #312
--------------------------------------------------------------------------
________________
॥२॥ अथ द्वितीयो वर्गः ॥
ज्ञाताधर्म
अ.१७ नयनं
अवा
०००००००००
॥३१२ ॥
जति णं भंते ! समणेणं जाव संपतेणं दोच्चस्स वग्गस्स उक्खेवओ, एवं खलु जंबू ! समणेणं जाव संपत्तेणं दोच्चस्स वग्गस्स पंच अज्झयणा पंनत्ता, तंजहा-सुंभा निसुंभा रंभा निरंभा मदणा १ । ____ जति णं भंते ! समणेणं जाव संपत्तेणं धम्मकहाणं दोच्चस्स वग्गस्स पंच अज्झयणा पंनत्ता दोच्चस्स णं भंते ! वग्गस्स पढमज्झयणस्स के, अढे पंनत्ते?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे णयरे गुणसीलए चेइए सामी समोसढा परिसा णिग्गया जाव पज्जुवासति, तेणं कालेणं २ सुंभा देवी बलिचंचाए रायहाणीए सुंभवडेंसए भवणे सुभंसि सीहासणंसि कालीगमएणं जाव णट्टविहिं उवदंसेत्ता जाव पडिगया, पुबभवपुच्छा, सावत्थी णयरी कोट्ठए चेइए जियसत्तू राया सुंभे गाहावती सुंभसिरी भारीया सुंभा दारिया सेसं जहा कालिया णवरं अद्भुट्ठापि पलिओवमाई ठिती २ ॥ २-२-१ ॥
एवं खलु जंबू ! निक्खेवओ अज्झयणस्स एवं सेसावि चत्तारि अज्झयणा, सावत्थीए नवरं मया पिया सरिसनामया एवं खलु जंबू ! निक्खेवओ बितीयवग्गस्स ३ ॥२-२-३।४।५।६ ॥ सूत्रं १५६ ॥ इति द्वितीयो वर्गः ।. २-२ ।।
॥३१२ ॥
Page #313
--------------------------------------------------------------------------
________________
॥३ ॥ अथ तृतीयो वर्गः ॥
१३॥
०००००००००
उक्खेवओ तइयवग्गस्स एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं तइयस्स वग्गस्स चउपण्णं अज्झयणा पन्नत्ता, तंजहा-पढमे अज्झयणे जाव चउपण्णतिमे अज्झयणे १ ।।
जति णं भंते ! समणेणं जाव संपत्तेणं धम्मकहाणं तइयस्स वग्गस्स चउप्पन्नज्झयणा पंनत्ता पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अटे पण्णत्ते?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे णयरे गुणसीलए चेइए सामी समोसढे परिसा णिग्गया जाव पज्जुवासति, तेणं कालेणं २ इला देवी धरणीए रायहाणीए इलावडंसए भवणे इलंसिसीहासणंसि एवं कालीगमएणंजावणट्टविहिं उवदसेत्ता पडिगया, पुव्वभवपुच्छा, वाणारसीए णयरीए काममहावणे चेइए इले गाहावती इलसिरी भारिया इला दारिया सेसं जहा कालीए णवरं धरणस्स अग्गमहिसित्ताए उववाओ सातिरेग-अद्धपलिओवम-ठिती सेसं तहेव, एवं खलु णिक्खेवओ पढमज्झयणस्स २ ॥२-३-१ ॥ एवं कमा (मका) सतेरा सोयामणी इंदा घणा विज्जुयावि सव्वाओ एयाओ धरणस्स अग्गमहिसीओ एव, एते छ अज्झयणा वेणुदेवस्सवि अविसेसिया भाणियव्वा ३ । एवं जाव घोसस्सवि एए चेव छ अज्झयणा ४ एवमेते दाहिणिल्लाणं इंदाणं चउप्पण्णं अज्झयणा भवंति, सव्वाओवि वाणारसीए काममहावणे चेइए, तइयवग्गस्स णिक्खेवओ५ ॥ सूत्रं १५७ ।। २-३-५४ ॥ इति तृतीयो वर्गः ॥२-३ ॥
॥३१३॥
०००००००००
Page #314
--------------------------------------------------------------------------
________________
धर्म
शाङ्गम्
१४ ।।
॥ ४ ॥ अथ चतुर्थो वर्गः ॥
000000000
चउत्थस्स उवक्खेवो, एवं खलु जंबू ! समणेणं जाव संपत्तेणं धम्मकहाणं चउत्यवग्गस्स चउप्पण्णं अज्झयणा पंनत्ता, तंजहा- पढमे अज्झयणे जाव चउप्पण्ण अज्झणे १ । पढमस्स अज्झयणस्स उक्खेवओ, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा पज्जुवासति, तेणं कालेणं २ रूया देवी रूयाणंदा रायहाणी रूयग-वडिसए भवणे रूयगंसि सीहासणंसि जहा कालीए तहा नवरं पुव्वभवे चंपाए पुण्णभद्दे चेतिए रूयगगाहावई रूयगसिरी भारिया रूया दारिया से • तहेव, णवरं भूयाणंद-अग्गमहिसित्ताए उववाओ देसूणं पलिओवमं ठिई णिक्खेवओ २ । एवं खलु सुरूयावि रूयंसावि रूयगावतीवि रूयकंतावि रूयप्पभावि ३ । एयाओ चेव उत्तरिल्लाणं इंदाणं भाणियव्वाओ जाव महाघोसस्स, णिक्खेवओ चउत्थवग्गस्स ॥ सूत्रं १५८ ॥
000000000
॥५ ॥ अथ पञ्चमो वर्गः ॥
000000000
पंचमवग्गस्स उक्खेवओ, एवं खलु जंबू ! जाव बत्तीसं अज्झयणा पंनत्ता, तंजहा- कमला कमलप्पभा चेव, उप्पला य सुदंसणा । रूववती बहुरूवा, सुरूवा सुभगाविय ॥ १ ॥ पुण्णा बहुपुत्तिया चेव, उत्तमा भारियावि य । पउमा वसुमती चेव, कणगा कणगप्पभा ॥ २ ॥ वडेंसा केउती चेव, वइरसेणा रयिप्पिया । रोहिणा नमिया चेव, हिरी पुप्फवतीतिय ॥ ३ ॥ भुयगा भुयगवती चेव, महाकच्छाऽपराइया | सुघोसा विमला चेव, सुस्सरा य सरस्वती ॥ ४ ॥ १ । उक्खेवओ पढमज्झयणस्स, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा पज्जुवासति, तेणं कालेणं २ कमला देवी कमलाए रायहाणीए कमलवडेंसए भवणे कमलंसि सौहासणंसि
अ. १७ अश्वानां
पारतन्त्रयं सू. १४०
||३१४ ।।
Page #315
--------------------------------------------------------------------------
________________
१५ ॥
से जहा कालीए तहेव णवरं पुव्वभवे नागपुरे नयरे सहसंबवणे उज्जाणे कमलस्स गाहावतिस्स कमलसिरीए भारियाए कमला दारिया पासस्स पुरिसादाणीयस्स अंतिए निक्खता कालस्स, पिसाय- कुमारिंदस्स अग्गमहिसी अद्धपलिओवमं ठिती २ । एवं सेसावि अज्झयणा दाहिणिल्लाणं वाणमंतरिंदाणं ३ । भाणियव्वाओ सव्वाओ णागपुरे सहसंबवणे उज्जाणे माया पिया धूया सरिसनामया, ठिती अद्धपओिवमं ४ ॥ सूत्रं १५९ ॥ पंचमो वग्गो समत्तो ।
छट्ठोवि वग्गो पंचमवग्गसरिसो, णवरं महाकालिदाणं उत्तरिल्लाणं इंदाणं अग्गमहिसीओ. पुव्वभवे सागेयनयरे उत्तरकुरुउज्जाणे माया पिया धूया सरिसणाया सेसं तं चेव ॥ सूत्रं १६० ॥ छट्टो वगो समत्तो ।
सत्तमस्स वग्गस्स उक्खेवओ, एवं खलु जंबू ! जाव चत्तारि अज्झयणा पंनत्ता तंजहा- सूरप्पभा आयवा अच्चिमाली पभंकरा १ । पढमज्झयणस्स उक्खेवओ, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा पज्जुवासइ, तेणं कालेणं २ सूरप्पभा देवी सूरंसि विमाणंसि सूरप्पभंसि सीहासणंसि सेसं जहा कालीए तहा णवरं पुव्वभवो अरक्खुरीए नयरीए सूरप्पभस्स गाहावइस्स सूरसिरीए भारियाए सुरण्पभा दारिया सूरस्स अग्गमहिसी ठिती अद्धपलिओवमं पंचहिं वाससएहिं अब्भहियं सेसं जहा कालीए २ । एवं सेसाओवि सव्वाओ अरक्खुरीए णयरीए ३ । सूत्रं १६१ ।। सत्तमो वग्गो समत्तो ॥
अट्टमस्स उक्खेवओ, एवं खलू जंबू ! जाव चत्तारि अज्झयणा पंनता, तं जहा - चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा १ । पढमस्स अज्झयणस्स उक्खेवओ, एवं खलू जंबू ! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा पज्जुवासति, तेणं कालेणं २ चंदप्पभा देवी चंदप्पभंसि विमाणंसि चंदप्पभंसि सीहासणंसि सेसं जहा कालीए, णवरं पुव्वभवे महुराए नयरीए भंडिवडेंसए उज्जाणे चंदप्पभे गाहावती चंदसिरी भारियी चंदप्पभा दारिया चंदस्स अग्गमहिसी ठिती अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अब्महियं सेसं जहा कालीए २ । एवं सेसाओवि महुराए णयरीए मायापियरोवि धूयासरीसणामा ३ ॥ सूत्रं १६२ ॥ अट्ठमो वग्गो समत्तो ॥
णवमस्स उक्खेवओ, एवं खलु जंबू ! जाव अट्ठ अज्झयणा पंनत्ता, तंजहा पउमा सिवा सती अंजू रोहिणी णवमिया (याइया) अचला अच्छरा (मच्छरा) १ । पढमज्झयणस्स उक्खेवओ, एवं खलू जंबू ! तेणं कालेणं रायगिहे समोसरणं जाव परिसा पज्जुवास, तेणं कालेणं २ पउमावई देवी सोहम्मे कप्पे पडमवडेंसए विमाणे सभाए सुहम्माए पउमंसि सीहासांसि जहा कालीए एवं अट्ठवि अज्झयणा
।।३१५ ।।
Page #316
--------------------------------------------------------------------------
________________
कालीगमएणं नायव्वा २ । णवरं सावत्थीए दो जणीओ हत्थिणारे दो जणीओ कंपिल्लपुरे दो जणीओ सागेयनयरे दो जणीओ, पउमेर पियरो विजया मायराओ, सव्वाओऽवि पासस्स अंतिए पव्वतियाओ सक्कस्स अग्गमहिसीओ ठिई सत्त पलिओवमाई महाविदेहे वासे अंतं कर काहिंति २ ॥ सूत्रं १६३ ।। णवमो वग्गो समत्तो।
दसमस्स उक्खेवओ, एवं खलु जंबू ! जाव अट्ठ अज्झयणा पंनत्ता, तंजहा-कण्हा य कण्हराती रामा तह रामरक्खिया वसूया । वसुगुत्ता वसुमित्ता वसुंधरा चेव ईसाणे ॥ १ ॥१। पढमज्झयणस्स उक्खेवओ, एवं खलू जंबू ! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्जुवासति, तेणं कालेणं २ कण्हा देवी ईसाणे कप्पे कण्हवडेंसए विमाणे सभाए सुहम्माए कण्हंसि सीहासणंसि सेसं जहा कालीए एवं अट्ठवि अज्झयणा कालीगमएणं णेयव्वा २ । णवरं पुत्वभवे वाणारसीए नयरीए दो जणीओ रायगिहे नयरे दो जणीओ सावत्थीए नयरीए दो जणीओ कोसंबीए नयरीए दो जणीओ३ । रामे पिया, धम्मा माया, सव्वओऽवि पासस्स अरहओ अंतिए पव्वइयाओ पुष्फचूलाए अज्जाए सिस्सिणीयत्ताए ईसाणस्स अग्गमहिसीओ ठिती णव पलिओवमाइं महाविदेहे वासे सिज्झिहिति बुज्झिहिंति मुच्चिहिति सव्वदुक्खाणं अंतं काहिंति ४ । एवं खलु जंबू ! णिक्खेवओ दसमवग्गस्स५ ।। सूत्रं १६४ ।। दसमो वग्गो समत्तो ॥ ___ एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं सयंसंबुद्धेणं पुरिसोत्तमेणं जाव संपत्तेणं धम्मकहाणं अयमढे पन्नत्ते । धम्मकहा सुयक्खंधो समत्तो दसहिं वग्गेहिं ॥ नायाधम्मकहाओ समत्ताओ ॥ ॥ सूत्रं १६५ ॥ इति द्वितीयः श्रुतस्कन्धः समाप्तः ॥
०००००००००
॥३१६॥
॥ इति ज्ञाताधर्मकथाङ्गसूत्रम् ॥९॥
Page #317
--------------------------------------------------------------------------
________________
॥३१७ ॥
॥ प्राशस्तिः ॥
नमः श्रीवर्द्धमानाय, श्रीपार्श्वप्रभवे नमः । नमः श्रीमत्सरस्वत्यै, सहायेभ्यो नमो नमः ॥ १ ॥ इह हि गमनिकार्थं यन्मया व्यूहयोक्तं, किमपि समयहीनं तद्विशोध्यं सुधीभिः ।
न हि भवति विधेया सर्वथाऽस्मिन्नुपेक्षा, दयितजिनमतानां तायिनां चाङ्गिवर्गे ॥ २ ॥ परेषां दुर्लक्षा भवति हि विपक्षाः स्फुटमिदं, विशेषाद् वृद्धानामतुलवचनज्ञानमहसाम् । निराम्नायाधीभिः पुनरतितरां मादृशजनैस्ततः शास्त्रार्थे मे वचनमनघं दुर्लभमिह ॥ ३ ॥ तत: सिद्धान्ततत्त्वज्ञैः; स्वयमूह्यः प्रयत्नतः । न पुनरस्मदाख्यात, एव ग्राह्यो नियोगतः ॥४॥ तथापि मास्तु मे पापं सङ्घमत्युपजीवनात् । वृद्धन्यायानुसारित्वाद्धितार्थं च प्रवृत्तितः ॥ ५ ॥ तथाहिकिमपि स्फुटीकृतमिह स्फुटेऽप्यर्थतः सकष्टमतिदेशतो विविधवाचनातोऽपि यत् । समर्थपदसंश्रायाद्विगुणपुस्तकेभ्योऽपि यत्, परात्महितहेतवेऽनभिनिवेशिना चेतसा ॥ ६ ॥ यो जैनाभिमतं प्रमाणमनघं व्युत्पादयामासिवान् प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादि सम्बन्धि तत् । नानावृत्तिकथाकथापथमतिक्रान्तं च चक्रे तपो, निःसम्बन्धविहारमप्रतिहतं शास्त्रानुसारात्तथा ॥ ७ ॥ तस्याचार्यजिनेश्वरस्य मदवद्धादिप्रतिस्पर्द्धिन; तद्बन्धोरपि बुद्धिसागर इति ख्यातस्य सूरेर्भुवि । छन्दोबन्धनिबद्धबन्धुरवचः शब्दादिसल्लक्ष्मण, श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः ॥ ८ ॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता । ज्ञाताधर्मकथाङ्गस्य, श्रुतभक्त्या समासतः ॥ ९ ॥
।।३१७ ।।
Page #318
--------------------------------------------------------------------------
________________
शताधर्मकथाङ्गम्
||३१८ ।।
निर्वृतककुलनभस्तलचन्द्रद्रोणाख्यसूरिमुख्येन । पण्डितगुणेन गुणवत्प्रियेण संशोधिता चेयम् ॥१० ॥
प्रत्यक्षरं गणनया, ग्रन्थमानं विनिश्चितम् । अनुष्टुभां सहस्राणि त्रीण्येवाष्टशतानि च ॥ ११ ॥ एकादशसु शतेष्वथ विंशत्यधिकेषु विक्रमसमानाम् । अणहिलपाटकनगरे विजयदशम्यां च सिद्धेयम् ॥ १२ ॥ समाप्ता चेयं ज्ञाताधर्मकथाप्रदेशटीकेति ॥ ३८०० ॥
।। इति चन्द्रकुलनभस्तलोडुपतिप्रभ - श्रीमदभयदेवसूरि सूत्रितविवरणयुतं ज्ञाताधर्मकथाङ्गं समाप्तम् ॥
-----------
-----
-------------------
॥ श्रीमदभयदेवसूरिवर्यविवृतं श्रीज्ञाताधर्मकथाङ्गम् ॥
Page #319
--------------------------------------------------------------------------
________________
- आगम पंचांगी सेट लखावनार भाग्यशालियो नी शुभ नामावली सेट संख्या लाभ लेनार गाम सेट संख्या
लाभ लेनार
गाम प.पू.आ. भ. श्री विजयरामचंद्रसूरीश्वरजी महाराजा ना
पू.आ.वि. अरिहंतासिद्ध सू.म. सा. ना उपदेश थी :सदुपदेश थी
1 श्री श्वे. मू. जैन संघ
आघोई 10 श्री विजयदानसूरीश्वरजी जैन ज्ञान मंदिर
अमदाबाद .1 पू. हर्ष सू.पू. मंगलप्रभसू. ज्ञान मंदिर लुणावाभवन पालीताणा 7 श्री श्वे. मू. तपगच्छ जैन संघ ट्रस्ट वर्धमान नगर राजकोट
- 1 श्री जैन साहित्य मंदिर पू.आ.श्री वि. यशोदेवसूरीश्वरजी म. 5 श्री चातुर्मास समिति महाराष्ट्र भवन
पालीताणा ना उपदेश थी
पालीताणा श्री तपागच्छ अमर जैनशाला टेकरी
खंभात
श्रीपालनगर जैन श्वे. मू. देरासर ट्रस्ट पू.आ. श्री ज्ञानद्रव्य खाते ह. बाबु विमलकुमारसिंहजी दूधोडीया अजिमगंज
श्री बि. मित्रानंदसू. म. ना उपदेश थी वालकेश्वर मुंबइ श्री शंखेश्वर पार्श्वनाथ आराधना ट्रस्ट
1 श्री कैलाससागर सूरि जैन ज्ञान मंदिर पू.आ. श्री पुखराज रायचंद आराधना भवन साबरमती अहमदाबाद
श्री पद्मसागरसूरीश्वरजी म. ना उपदेश थी कोबा 1.रु.2500 गांधी रतिलाल चुनीलाल परिवार .
खंभात
1 श्री मुनिसुव्रतस्वामी जैन देरासर ट्रस्ट 2. रु. 3000 श्रीमती विमलाबेन रसीकवाल नरशी
पू.आ.श्री विचक्षण सू.म. तथा । तथा शांताबेन केशवलाल परिवार
पू.मु. श्री श्रेयांसप्रभ वि.गणि ना उपदेश थी लक्ष्मीपुरी कोल्हापुर | 1 जैन ज्ञान भंडार, पू.आ.श्री विजपसुदर्शनसूरीश्वरजी म. ना
1 श्रीमती मतुबाई हीराचंद जैन ज्ञान भंडार पू. आ. श्री वि. उपदेशथी
देवाली गुणरत्न सू. म. ना उपदेश थी ,
पादरली पू.आ.श्री विजयमहोदयसूरीश्वरजी म. ना उपदेशथी
पू. आ. श्री वि. जिनेन्द्रसूरीश्वरजी म. ना उपदेश थी : 1 श्री चिंतामणि पार्श्वनाथ म. जैन मंदिर अने मूर्तिपूजक
10 श्री तपागच्छ अमर जैन शाला टेकरी
खंभात जैन संघ
नासिक
7 श्रीमती चंद्रावती बालुभाई खीमचंद झबेरी ट्रस्ट रलपुरी मलाड - इस्ट 1 श्री श्वे. मू. जैन संघ
नवाडीसा 3 श्री श्वे. मू. जैन संघ
शिवसायन मुंबई 1 श्री भीलडीयाजी जैन तीर्थ पेढी
भीलडीयाजी
2 श्री हा. वी. ओ. तपागच्छ उपाश्रय अने धर्मस्थान ट्रस्ट 1 श्रीमती ललिताबेन लल्लूभाई झवेरी पीधशाला तथा
दिग्विजय प्लॉट, वलमचंद खीमचंद सुतरीया उपाश्रय ज्ञान खाते थी सुरत
2 श्री जैन हितवर्धक मंडल
डोलीया
पुना
जामनगर
Page #320
--------------------------------------------------------------------------
________________ 1 मुंबई दांतराई श्री श्वे. मू. जैन तपागच्छ संघ नवरोझ क्रोस लेन घाटकोपर, 1 श्री.दशापोरवाड सोसायटी जैन संघ पू.पं. श्री भदशील वि. गणिवर ना उपदेश थी पालडी अमदाबाद श्री बाउन्स ग्रीन सत्संग मंडल 1 श्री दान प्रेमरामचंद्रसूरीश्वर आराधना भवन पू.मु. शाह पोपटलाल राजा गुढका शाह मेघजी राजा गुढका श्रीयोगीन्द्रविजयजी म.पू.मु. श्रीदिव्यानंदविजयजी म. ना लाखाबावल वाला परेल, मुंबई उपदेश थी रतलाम श्रीमती बेलुबेन झवेरचंद जीवराज परिवार काका भाइ . 1 श्री नवाखल श्वे. मू. जैन संघ पू. मुनिराज श्री भुवनचंद्र सिंहणवाला न नाइरोबी विजयजी म. ना उपदेश थी नवाखल शाह बेलजीभाई देपार हरणीया पू.आ. श्री विजय पू. मु. श्री कमलरत्नविजयजी म. ना उपदेश थी : ललितशेखरसूरीश्वरजी म. ना उपदेश थी जामनगर 1 श्री श्राविका संघ दांतराई पू.आ. श्री विजय जयकूजर सू. म. ना उपदेश थी: 1 श्री शीतल पार्श्वनाथ ज्ञान भंडार (श्री संघ) श्री श्वेताम्बर मूर्तिपूजक श्री संघ कराड (महाराष्ट्र) 1 श्री लक्ष्मीवर्धक संघ पू.मु. श्री बोषिरत्न विजयजी म. ना। श्री तपगच्छ रलत्रयी आराधक संघ ट्रस्ट . उपदेश थी पालडी अमदाबाद श्री रामचंद्रसूरीश्वरजी ज्ञान भंडार सूरत 1 शाह खाते पू. मु. श्री हेमहंसविजयजी म. ना उपदेश थी वासणा अमदाबाद श्री वर्धमान जैन श्वे. मु. संघ पू. आ. श्री 1 श्री वासुपूज्य स्वामी जैन टेम्पल ट्रस्ट पू. मु. श्री विजय जिनचन्द्रसूरीश्वरजी म. (भाभरवाला) ना उपदेश थी उस्मानपुरा, जयदर्शनविजयजी म. ना उपदेश थी पुना केम्प अहमदाबाद 1 श्री आदिनाथ जिन मंदिर पेढी पू. मु. श्री जिनयशविजयजी सेठ इन्द्रचंद प्रेमराज एन्टरप्राइस पू. आ. श्री वि. म. ना उपदेश थी: तखतगढ वारिषेणसूरीश्वरजी म. ना उपदेश थी पू. मु. श्री नयवर्धनविजयजी म. ना उपदेश थी :पू. आ. श्री विजयरत्नभूषणसूरीश्वरजी म.ना उपदेश थी : 10 सेठ मोतीशा लालबाग जैन चेरीटीस लालबाग मुंबई श्री गुजराती तपागच्छ जैन संघ 96, केनींग स्ट्रीट, 10 सेठ भेरूलालजी कन्हैयालालजी कोठारी रीलीजीयस ट्रस्ट कलकत्ता चंदनवाला एपार्टमेंट वाल्केश्वर मुंबई श्री श्वे. मू. जैन संघ जयनगर वापी 1 श्री लालबाग श्वे. मू. तपागच्छ जैन संघ हा रमणिकलाल श्री सुबाजी रवचंद जयचंद जैन विद्याशाला कचराभाई मुंबई -4 पू. पं. बी वज्रसेन वि. गणिवर ना सदुपदेश थी -अमदाबाद पू. मु. श्री नयभद्रविजयजी म. ना उपदेश थी:1 श्वे. मू. जैन संघ मालेगाम 1 हिंगोली 1