SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ॥१७३ ओलइन्ति, तते णं से रुप्पी कुणालाहिवती सुवन्नागारसेणिं सद्दावेति २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! रायमग्गमोगाढंसि पुष्फमंडवंसि णाणाविहपंचवन्नेहिं तंदुलेहिं णगरं आलिहह तस्स बहुमज्झदेसभाए पट्टयं रएह २ जाव पच्चप्पिणंति १ । तते णं से रुप्पी कुणालाहिवई हत्थिखंधवरगए चाउरंगिणीए सेणाए महया भड-चडगर-रह-पहकर-विंदपरिक्खित्ते अंतेउरपरियालसंपरिवुडे सुबाहुं दारियं पुरतो कट्ट जेणेव रायमग्गे जेणेव पुष्फमण्डवे तेणेव उवागच्छति २ हत्थिखंधातो पच्चोरूहति २ पुष्फमंडवं अणुपविसति २ सीहासणवरगए पुरत्याभिमुहे सन्निसन्ने, तते णं ताओ अंतेउरियाओ सुबाहुंदारियं पट्टयंसि दुरूहेंति २ सेयपीतएहि कलसेहिं ण्हाणेति २ सव्वालंकारविभूसियं करेंति २ पिउणो पायं वंदिउं उवणेति, तते णं सुबाहुदारिया जेणेव रुप्पी राया तेणेव उवागच्छति २ पायग्गहणं करेति, तते णं से रूप्पी राया सुबाहुं दारियं अंके निवेसेति २ सुबाहुए दारियाए रूवेण य जोव्वणेण लावण्णेण य जाव विम्हिए वरिसधरं सद्दावेति २ एवं वयासी-तुमण्णं देवाणुप्पिया! मम दोच्चेणं बहूणि गामागरनगरगिहाणी अणुपविससि, तं अस्थि याई ते कस्सइ रन्नो वा ईसरस्स वा कहिंचि एयारिसए मज्जणए दिट्ठपुब्वे जारिसए णं इमीसे सुबाहुदारियाए मज्जणए ?, तते णं से वरिसधरे रुपि करयल जाव एवं वयासी-एवं खलु सामी ! अहं अन्नया तुन्भेणं दोच्चेणं मिहिलं गए तत्थ णं मए कुंभगस्स रन्नो धूयाए पभावतीए देवीए अत्तयाए मल्लीए विदेहरायकन्नगाए मज्जणए दिवे, तस्स णं मज्जणगस्स इमे सुबाहुए दारियाए मज्जणए सयसहस्सइमंपि कलं न अग्घेति, तए णं से रूप्पी राया वरिसधरस्स अंतिए एयमटुं सोच्चा णिसम्म सेसं तहेव मज्जणगजणितहासे दूतं सद्दावेति २ एवं वयासी०-जेणेव मिहिला नयरी तेणेव पहारित्थगमणाए २ ॥सूत्रं ७७॥ तेणं कालेणं २ कासी नाम जणवए होत्था, तत्थ णं वाणारसीनाम नगरी होत्था, तत्थ णं संखे नाम कासीराया होत्था, तते णं तीसे मल्लीए विदेहरायवरकन्नाए अन्नया कयाई तस्स दिव्वस्स कुंडलजुयलस्स संधी विसंघडिए यावि होत्था, ततेणं से कुंभए राया सुवन्नगारसेणिं सद्दावेति २ एवं वदासी-तुब्भे णं देवाणुप्पिया! इमस्स दिव्वस्स कुंडलजुयलस्स संधि संघाडेह, तए णं सा सुवन्नगारसेणी एतमटुं तहत्ति पडिसुणेति २ तं दिव्वं कुंडलजुयलं गेण्हति २ जेणेव सुवन्नगारभिसियाओ तेणेव उवागच्छंति २ सुवन्नगारभिसियासु णिवेसेति २ बहूहिं आएहि य जाव परिणामेमाणा इच्छंति तस्स दिव्वस्स कुंडलजुयलस्स संधि घडित्तए, नो चेव णं संचाएंति संघडित्तए २। तते णं सा सुवन्नगारसेणी जेणेव कुंभए तेणेव उवागच्छति २ करयल जाव वद्धावेत्ता एवं वदासी-एवं खलु सामी ! अज्ज तुब्भे अम्हे सद्दावेह २ जावा X॥१७३॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy