________________
ज्ञाताया
।
कवाङ्गम् ॥१७॥
मल्ली
जिनकम
पोयं लंबेंति २ सगडीसागडं सज्जेंति २ तं गणिमं ४ सगडीसागडियं संकामेंति २ जाव महत्थं पाहुडं दिव्वं च कुंडलजुयलं गेहंति २ जेणेव चंदच्छाए अंगराया तेणेव उवागच्छंति २ तं महत्थं जाव उवणेति, तते णं चंदच्छाए अंगराया तं दिव्वं महत्थं च कुंडलजुयलं पडिच्छति २ ते अरहन्नगपामोक्खे एवं वदासी-तुन्भे णं देवाणुप्पिया! बहूणि गामागार जाव आहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणेहि ओगाहेह गाहह तं अत्थियाई भे केइ कहिंचि अच्छेरए दिट्ठपुव्वे ?, तते णं ते अरहन्नपामोक्खा चंदच्छायं अंगरायं एवं वदासी-एवं खलु सामी! अम्हे इहेव चंपाए नयरीए अरहन्नपामोक्खा बहवे संजत्तगा णावावाणियगा परिवसामो, तते णं अम्हे अन्नया कयाई गणिमं च ४ तहेव अहीणमतिरित्तं जाव कुंभगस्स रन्नो उवणेमो २ । तते णं से कुंभए मल्लीए विदेहरायंवरकन्नाए तं दिव्वं कुंडलजुयलं पिणद्धेति २ पडिव्विसज्जेति, तं एस णं सामी ! अम्हेहिं कुंभरायभवणंसि मल्ली विदेहे अच्छेरए दिढे तं नो खलु अन्ना कावि तारिसिया देवकन्ना वा जाव जारिसिया णं मल्लीविदेहा, तते णं चंदच्छाए ते अरहन्नगपामोक्खे सक्कारेति सम्माणेति २ पडिविसज्जेति, तते णं चंदच्छाए वाणियगजणियहासे दूतं सद्दावेति जाव जइविय णं सा सयं रज्जसुक्का, तते णं ते दूते हढे जाव पहारेत्थ गमणाए २, ३ ॥ सूत्रं ७६ ॥
'उस्सुक्कं वियरइत्ति शुल्काभावमनुजानातीत्यर्थ: १ । 'गामागारे' त्यादाविदं द्रष्टव्यं- 'नगरखेडकब्बडमडंबदोणमुहपट्टणनिगमसन्निवेसाई' इति तत्र ग्रामो-जनपदाध्यासित: आकरो-हिरण्याद्युत्पत्तिस्थानं नगरं-करविरहितं खेटं-धूलीप्राकारं कर्बट-कुनगरं मडम्बं-दूरवर्तिसनिवेशान्तरं द्रोणमुखं-जलपथस्थलपथयुक्तं पत्तनं-जलपथस्थलपथयोरेकतरयुक्तं निगमो-वणिग्जनाधिष्ठित: सन्निवेश: कटकादीनामावास: २ । 'देवकन्नगा वे- त्यादाविदं दृश्यं- 'असुरकन्ना वा नागकन्ना वा जक्खकन्ना वा गंधव्वकन्ना वा रायकन्ना वे'ति, 'वाणियगजणियहासे'- त्ति नैगमोत्पादितमल्लीविषयानुराग इत्यर्थ: २,३ ॥ सूत्रं ७६ ॥
तेणं कालेणं २ कुणाला नाम जणवए होत्था, तत्थ णं सावत्थी नाम नगरी होत्था, तत्थ णं रूप्पी कुणालाहिवई नामं राया होत्था, तस्स णं रूप्पिस्स धुया धारिणीए देवीए अत्तया सुबाहुनामंदारिया होत्था, सुकुमाल जावरूवेण यजोव्वणेणं लावण्णेण य उक्किट्ठा उक्किट्ठसरीरा जाया यावि होत्था, तीसे णं सुबाहुए दारियाए अन्नदा चाउम्मासियमज्जणए जाए यावि होत्था, तते णं से रूप्पी कुणालाहिवई सुबाहुए दारियाए चाउम्मासियमज्जणयं उवट्ठियं जाणति २ कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-एवं खलु देवाणुप्पिया ! सुबाहुए दारियाए कल्लं चाउम्मासियमज्जणए भविस्सति तं कल्लं तुम्मे णं रायमग्गमोगाढंसि चउक्कंसि जल-थलय-दसद्धवन्नमल्लं साहरह जाव सिसिदामगंड
॥१७२॥