________________
5
छ 4
'उब्विहामि'त्ति नयामि'जेणं तुमति येन त्वं 'अट्टदुहट्टवसट्टे'त्ति आर्तस्य-ध्यानविशेषस्य यो दुहट्ट'त्ति दुर्घटः दुःस्थगो दुर्निरोधो वश:-पारतन्त्र्यं तेन ऋत:- पीड़ित: आर्तदुर्घटवशात, किमुक्तं भवति? -असमाधिप्राप्तः, ववरोविज्जसि'त्ति व्यपरोपयिष्यसि अपेतो भविष्यसीत्यर्थ: ५ ।।
'चालित्तए'त्ति इह चलनमन्यथाभावत्वं, कथं? -'खोभित्तए'त्ति क्षोभयितुं संशयोत्पादनत: तथा 'विपरिणामित्तए'त्ति विपरिणामयितुं विपरीताध्यवसायोत्पादनत इति,'संते' इत्यादौ यावत्करणात् 'तंते परितंते' इति द्रष्टव्यं, तत्र श्रान्त: शान्तो वा मनसा तान्त:-कायेन खेदवान् परितान्त-सर्वत: खिन्न: निर्विण्ण:-तस्मादुपसर्गकरणादुपरत: 'लद्धे'त्यादि, तत्र लब्धा-उपार्जनत: प्राप्ता-तत्प्राप्तेरभिसमन्वागता-सम्यगासेवनतः६।।
'आइक्खइ'इत्यादि, आख्याति सामान्येन भाषते विशेषत: एतदेव द्वयं क्रमेण पर्यायशब्दाभ्यामुच्यते-प्रज्ञापयति, प्ररूपयति, देवेण वा दाणवे' त्यादाविदं द्रष्टव्यमपरं 'किन्नरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वत्ति तत्र देवो-वैमानिको ज्योतिष्को वा दानवो-भवनपति: शेषा व्यन्तरभेदाः 'नो सद्दहामि'इत्यादिन श्रद्दधे-प्रत्ययं न करोमि'नो पत्तियामि' तत्र प्रीतिकं-प्रीति न करोमिन रोचयामि-अस्माकमप्येवंभूता गुणप्राप्तिर्भवत्वेवं न रुचिविषयीकरोमीति, 'पियधम्मे'त्ति धर्मप्रियो दृढधा-आपद्यपि धर्मादविचल; यावत्करणात् ऋद्ध्यादिपदानि दृश्यानि, तत्र 'इड्डि'त्ति गुणर्द्धि: द्युति:-आन्तरं तेज: यश:-ख्याति: बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकार-अभिमानविशेष: पराक्रमः स एव निष्पादितस्वविषय: लब्धादिपदानि तथैव ७ ॥ सूत्रं ७५ ॥
तते णं से अरहन्नए निरुवसग्गमितिकट्ट पडिमं पारेति, तए णं ते अरहन्नगपामोक्खा जाव वाणियगा दक्खिणाणुकूलेणं वाएणं जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति २ पौयं लंबेंति २ सगडसागडं सज्जेंति २ तं गणिमं ४ सगडिसागडियं संकामेंति २ सगडीसागडियं जोएंति २ जेणेव मिहिला तेणेव उवागच्छंति २ मिहिलाए रायहाणीए बहिया अग्गुज्जाणंसि सगडीसगडं मोएइ २ मिहिलाए रायहाणीए तं महत्थं महग्धं महरिहं विउलं रायरिहं पाहुडं कुंडलजुयलं च गेण्हंति २ अणुपविसंति २ जेणेव कुंभए तेणेव उवागच्छंति २ करयल जाव तं महत्थं दिव्वं कुंडलजुयलं च उवणेति २ तते णं कुंभए तेर्सि संजत्तगाणं जाव पडिच्छइ २ मल्ली विदेहवररायकन्नं सद्दावेति २ तं दिव्वं कुंडलजुयलं मल्लीए विदेहवररायकन्नगाए पिणद्धति २ पडिविसज्जेति, तते णं से कुंभए राया ते अरहन्नगपामोक्खे जाव वाणियगे विपुलेणं असणवत्थगंध जाव उस्सुक्कं वियरति २ रायमग्गमोगाढेइ आवासे वियरति २ पडिविसज्जेति १ ।
तते णं अरहन्नगसंजत्तगा जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छंति २ भंडववहरणं करेंति २ पडिभंडं गेहंति २ सगडी० भरेंति जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति २ पोतवहणं सज्जेंति २ भंडं संकामेंति दक्खिणाणुवाएण सागडियं जेणेव चंपा पोयट्ठाणे तेणेव
॥१७
॥