________________
है लगितौ-नियोजितौ स्कन्धयोर्येन स तथा तं, दीप्तं-दीप्तस्वरं यथा भवत्येवं घुघुयंत'त्ति घूत्कारशब्दं कुर्वाणो यो घूकः-कौशिक: सकृतो-विहितो कुंतल त्ति शेखरकः ।
शिरसि येन स तथा तं, घण्टानां रवणं-शब्दस्तेन भीमो य: स तथा स चासौ भयङ्करश्चेति तं, कातरजनानां हृदयं स्फोटयति यः स तथा तं, दीप्तमट्टहासं घण्टारवेणघड ज्ञाताधर्म
भीमादिविशेषणविशिष्टं विनिर्मुञ्चतं वसारुधिरपूयमांसमलैर्मलिना 'पोच्चड'त्ति विलीना च तनु:-शरीरं यस्य स तथा तं, उत्त्रासनकं विशालवक्षसं च प्रतीते, at कवाङ्गम्
'पेच्छंत'त्तिप्रेक्ष्यमाणा-दृश्यमाना अभिन्ना-अखण्डा नखाश्च-नखरा रोम च मुखं च नयने च कर्णौ च यस्यां सा तथा सा चासौ वरव्याघ्रस्य चित्रा-कर्बुरा कृत्तिश्च-चर्मेति
कसा तथा सैव निवसन-परिधानं यस्य स तथा तं, सरसं-रुधिरप्रधानं यद्गजचर्म तद्विततं-विस्तारितं यत्र तत्तथा तदेवंविधं 'ऊसविर्य'ति उच्छृतं-ऊ/कृतं बाहुयुगलंक ॥१७० ॥ " येन स तथा तं, ताभिश्च तथाविधाभि: खरपरुषा-अतिकर्कशा: अस्निग्धा-स्नेहविहीना दीप्ता-ज्वलन्त्य इवोपतापहेतुत्वात् अनिष्टा-अभिलाषाविषयभूता: अशुभा: कई स्वरूपेण अप्रिया:अप्रीतिकरत्वेन अकान्ताश्च विस्वरत्वेन या वाचस्ताभि: त्रस्तान् कुर्वाणं-त्रस्तयन्तं तर्जयन्तं च पश्यन्ति स्म, पुनस्तत्तालपिशाचरूपं 'एज्जमाणं'
तिY नावं प्रत्यागच्छत् पश्यन्ति 'समतुरंगेमाणे'त्ति आश्लिष्यन्त, स्कन्द-कार्तिकेय: रुद्रः-प्रतीत: शिवो-महादेव: वैश्रमणो-यक्षनायक: नागो-भवनपतिविशेष:
भूतयक्षा-व्यन्तरभेदा: आर्या-प्रशान्ता प्रसन्नरूपा दुर्गा-कोट्टक्रिया-सैव महिषारूढरूपा, पूजाभ्युपगमपूर्वकाणि प्रार्थनानि उपयाचितान्युच्यन्ते, EX उपयाचितवन्तो-विदधतस्तिष्ठन्ति स्मेति, अर्हन्त्रकवर्जानामियमितिकर्तव्यतोक्ता ४ ।
अधुनाऽर्हत्रकस्य तामाह 'तए ण' मित्यादि, 'अपत्थियपत्थिय'त्ति अप्रार्थितं-यत्केनापि न प्रार्थ्यते तत्प्रार्थयति य: स तथा तदामन्त्रणं पाठान्तरेण अप्रस्थितः सन् यः प्रस्थित इव मुमूर्षुरित्यर्थः स तथोच्यते तस्यामन्त्रणं हे अप्रस्थितप्रस्थित !, यावत्करणात् 'दुरंतपंतलक्खणे'त्ति दुरन्तानि-दुष्टपर्यन्तानि र का प्रान्तानि-अपसदानिलक्षणानि यस्य स तथा तस्यामन्त्रणं 'हीणपुण्णचाउद्दसी' इति हीना-असमग्रा पुण्या-पवित्रा चतुर्दशी तिथिर्यस्य जन्मनि स तथा, चतुर्दशीजातो
हि किल भाग्यवान् भवतीति आक्रोशे, तदभावो दर्शित इति, 'सिरिहिरिधीकित्तिवज्जिय'त्ति प्रतीतं, 'तवसीलव्वए'त्यादि, तत्र शीलव्रतानि-अणुव्रतानि Free गुणा:-गुणव्रतानि विरमणानि-रागादिविरतिप्रकारा: प्रत्याख्यानानि-नमस्कारसहितादीनि पौषधोपवास:-अष्टम्यादिषु पर्वदिनेषूपवसनं र आहारशरीरसत्काराब्रह्मव्यापारपरिवर्जनमित्यर्थः एतेषां द्वन्द्वः 'चालित्तए'त्ति भङ्गकान्तरगृहीतान् भङ्गकान्तरेण कर्तुं क्षोभयितुं-एतान्येवं परिपालयाम्युतोज्झामीतिर
क्षोभविषयान् कर्तुं खण्डयितुं-देशतः भक्तुं सर्वत: उज्झितुं-सर्वस्या देशविरतेस्त्यागेन परित्यक्तुं सम्यक्त्वस्यापि त्यागत इति, 'दोहिं अंगुलीहिं'त्ति का - अङ्गष्ठकतर्जनीभ्यां अथवा तर्जनीमध्यमाभ्यामिति, 'सत्तद्रुतलप्पमाणमेत्ताय'त्ति तलो-हस्ततल: तालाभिधानो वाऽतिदीर्घवृक्षविशेष: स एव प्रमाणं-मानं पडू तलप्रमाणं सप्ताष्टौ वा सप्ताष्टानि तलप्रमाणानि परिमाणं येषां ते सप्ताष्टतलप्रमाणमात्रास्तान् गगनभागान् यावदिति गम्यते 'उड्डेवेहासं'ति ऊर्ध्वं विहायसि-गगने श्रीक