________________
ज्ञाताधर्मकथाङ्गम्
॥१७४ ॥
संधि संघाडेत्ता एतमाणं पच्चप्पिणह, तते णं अम्हे तं दिव्वं कुंडलजुयलं गेण्हामो जेणेव सुवन्नगारभिसियाओ जाव नो संचाएमो संपाडित्तए, तते णं अम्हे सामी! एयस्स दिव्वस्स कुंडलस्स अन्नं सरिसयं कुंडलजुयलं घडेमो, तते णं से कुंभए राया तीसे सुवन्नगारसेणीए अंतिए एयमढे सोच्चा निसम्म आसुरुत्ते तिवलियं भिउडी निडाले साहट्ट एवं वदासी-से केणं तुब्भे कलायाणं भवह? जे णं तुब्भे इमस्स कुंडलजुयलस्स नो संचाएह संधि संघाडेत्तए?, ते सुवन्नगारे निव्विसए आणवेति १। तते णं ते सुवन्नगारा कुंभेणं रण्णा निविसया आणत्ता समाणा जेणेव साति २ गिहातिं तेणेव उवागच्छंति २ सभंडमत्तोवगरणमायाओ मिहिलाए रायहाणीए मज्झमझेणं निक्खमंति २ विदेहस्स जणवयस्स मज्झमज्झेणं जेणेव कासी जणवए जेणेव वाणारसी नयरी तेणेव उवागच्छंति २ अग्गुज्जाणंसि सगडीसागडं मोएन्ति २ महत्थं जाव पाहुडं गेण्हंति २ त्ता वाणारसीनयरी मझमझेणं जेणेव संखे कासीराया तेणेव उवागच्छंति २ करयल जावं एवं वयासी-अम्हे णं सामी ! मिहिलातो नयरीओ कुंभएणं रन्ना निविसया आणत्ता समाणा इहं हव्वमागता तं इच्छामो णं सामी ! तुब्भं बाहुच्छायापरिग्गहिया निब्भया निरुबिग्गा सुहंसुहेणं परिवसिउंतते णं संखे कासीराया ते सुवन्नगारे एवं वदासी-किन्नं तुब्भे देवाणुप्पिया! कुंभएणं रन्ना निव्विसया आणत्ता?, तते णं ते सुवनगारा संखं एवं वदासी-एवं खलु सामी ! कुंभगस्स रन्नो धूयाए पभावतीए देवीए अत्तयाए मल्लीए कुंडलजुयलस्स संधी विसंघडिए तते णं से कुंभए सुवन्नगारसेणि सद्दावेति २ जाव निव्विसया आणत्ता, तं एएणं कारणेणं सामी! अम्हे कुंभएणं निव्विसया आणत्ता, तते णं से संखे सुवन्नगारे एवं वदासी-केरिसिया णं देवाणुप्पिया ! कुंभगस्स धूया पभावतीदेवीए अत्तया मल्ली विदेहवररायकन्ना, तते णं ते सुवन्नगारा संखरायं एवं वदासी-णो खलु सामी! अन्ना काई तारिसिया देवकन्ना वा गंधव्वकन्नगा वा जाव जारिसिया णं मल्ली विदेहवररायकन्ना, तते णं से संखे कुंडलजुअलजणितहासे दूतं सद्दावेति जाव तहेव पहारेत्थ गमणाए २ ॥सूत्रं ७८॥
'भिसियाओ'त्ति आसनानि तिवलियं भिउडि निडाले साहट्ट'त्ति त्रिवलीकां-वलित्रयोपेतां भृकुटी-भ्रूविकारं संहत्य-अपनीयेति, केणं तुब्भे कलायाणं भवह'त्ति के यूयं कलादाना-सुवर्णकाराणां मध्ये भवथ?, न कोऽपीत्यर्थो, निर्विज्ञानत्वात्, अथवा के यूयं सुवर्णकाराणां पुत्राद्यन्यतमा भवथ, अथवा के यूयं कलादा:?, न केऽपीत्यर्थ: णमित्यलङ्कारे, शेषं सुगमं ॥सूत्रं ७८ ॥
का