SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ॥१७॥ तेणं कालेणं २ कुरुजणवए होत्था हत्थिणाउरे नगरे अद्रीणसत्तू नाम राया होत्था जाव विहरति, तत्थ णं मिहिलाए कुंभगस्स पुत्ते पभावतीए अत्तए मल्लीए अणुजायए मल्लदिन्नए नाम कुमारे जाव जुवराया यावि होत्था, तते णं मल्लदिन्ने कुमारे अन्नया कोडुंबियपुरिसे सद्दावेति २ गच्छह णं तुब्भे मम पमदवणंसि एगं महं चित्तसभं करेह अणेग जाव पच्चप्पिणंति, तते णं से मल्लदिन्ने चित्तगरसेणि सद्दावेति २ एवं वयासी-तुब्भे णं देवाणुप्पिया! चित्तसभं हावभावविलासविब्बोयकलिएहिं रूवेहि चित्तेह २ जाव पच्चप्पिणह, तते णं सा चित्तगरसेणी तहत्ति पडिसुणेति २ जेणेव सयाई गिहाई तेणेव उवागच्छंति २ तूलियाओ वन्नए य गेण्डंति २ जेणेव चित्तसभा तेणेव उवागच्छंति २ त्ता अणुपविसंति २ भूमिभागे विरंचंति २ भूमि सज्जेंति २ चित्तसभं हावभाव जाव चित्तेउं पयत्ता यावि होत्था, तते णं एगस्स चित्तगरस्स इमेयारूवा चित्तगरलद्धी लद्धा पत्ता अभिसमन्नागया-जस्स णं दुपयस्स वा चउपयस्स वा अपयस्स वा एगदेसमवि पासति तस्स णं देसाणुसारेणं तयाणुरूवं निव्वत्तेति, तए णं से चित्तगरदारए मल्लीए जवणियंतरियाए जालंतरेण पायंगुटुं पासति, तते णं तस्स णं चित्तगरस्स इमेयारूवे जाव सेयं खलु ममं मल्लीएवि पायंगुट्ठाणुसारेणं सरिसगं जाव गुणोववेयं रूवं निव्वत्तित्तए, एवं संपेहेति २ भूमिभागं सज्जेति २ मल्लीएवि पायंगुट्ठाणुसारेणं जाव निव्वत्तेति, तते णं सा चित्तगरसेणी चित्तसभं जाव हावभाव जाव चित्तेति २ जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छंति २ जाव एतमाणत्तियं पच्चप्पिणंति १। तए णं मल्लदिन्ने चित्तगरसेणिं सक्कारेइ २ विपुलं जीवियारिहं पीइदाणं दलेइ २ पडिविसज्जेइ, तए णं मल्लदिन्ने अन्नया ण्हाए अंतेउरपरियालसंपरिवुडे अम्मधाईए सद्धि जेणेव चित्तसभा तेणेव उवागच्छति २ चित्तसभं अणुपविसइ २ हावभावविलासविब्बोयकलियाई रूवाइं पासमाणे २ जेणेव मल्लीए विदेहवररायकन्नाए तयाणुरूवे रूवे णिव्वत्तिए तेणेव पहारेत्थ गमणाए, तए णं से मल्लदिन्ने कुमारे मल्लीए विदेहवररायकन्नाए तयाणुरूवं रूवे निव्वत्तियं पासति २ इमेयारूवे अन्भत्थिए जाव समुप्पज्जित्था-एस णं मल्ली विदेहवररायकन्नत्तिकट्ट लज्जिए वीडिए विअडे सणियं २ पच्चोसक्कइ, तए णं मल्लदिन्नं अम्मधाई सगियं २ पच्चोसक्कंतं पासित्ता एवं वदासी-किन्नं तुमं पुत्ता ! लज्जिए वीडिए (वइडे) विअडे सणियं २ पच्चोसक्कसि ?, तते णं से मल्लदिन्ने अम्मघाति एवं वदासी-जुत्तं णं अम्मो! मम जेट्ठाए भगिणीए गुरुदेवयभूयाए लज्जणिज्जाए मम चित्तगरणिव्वत्तियं सभं अणुपविसित्तए?, तएणं अम्मधाई मल्लदिन्नं कुमारं एवं वयासी-नो खलु पुत्ता ! एस मल्ली, एस णं मल्ली विदेहवररायकन्ना चित्तगरएणं तयाणुरूवे रूवे णिव्वत्तिए, तते णं मल्लदिन्ने ॥१७५ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy