________________
अ.८
जाताधर्म
कथाङ्गम्
-
प्रतिबोध
प्रपंच सू.७३
॥१७६ ॥
अम्मधाईए एयमढे सोच्चा आसुरुत्ते एवं बयासी-केस णं भो चित्तयरए अपत्थियपत्थिए जाव परिवज्जिए जे णं मम जेट्ठाए भगिणीए गुरुदेवयभूयाए जाव निव्वत्तिएत्तिकट्ट तं चित्तगरं वझं आणवेइ २ ।
तएणं सा चित्तगरस्सेणी इमीसे कहाए लट्ठा समाणा जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छइ २ त्ता करयलपरिग्गहियं जाव वद्धावेइ २त्ता एवं वयासी-एवं खलु सामी! तस्स चित्तगरस्स इमेयारूवा चित्तकरलद्धी लद्धा पत्ता अभिसमन्नागया जस्स णं दुपयस्स वा जाव णिव्वत्तेति तं मा णं सामी! तुन्भे तं चित्तगरं वझं आणवेह, तं तुन्भे णं सामी! तस्स चित्तगरस्स अन्नं तयाणुरूवं दंडं निव्वत्तेह, तए णं से मल्लदिन्ने तस्स चित्तगरस्स संडासगं छिंदावेइ २ निव्विसयं आणवेइ, तए णं से चित्तंगरए मल्लदिनेणं णिव्विसिए आणत्ते समाणे सभंड-मत्तोवगरण-मायाए मिहिलाओ णयरीओ णिक्खमइ २ विदेहं जणवयं मज्झमझेणं जेणेव कुरुजणवए जेणेव हत्थिणाउरे नयरे जेणेव अदीणसत्तू राया तेणेव उवागच्छति २ त्ता भंडणिखें करेइ २ चित्तफलगं सज्जेइ २ मल्लीए विदेहवररायकन्नाए पायंगुट्ठाणुसारेण रूवं णिव्वत्तेइ २ कक्खंतरंसि छु भइमहत्थं ३ जाव पाहुडं गेण्हइ २ हत्थिणापुरं नयरं मझमज्झेणं जेणेव अदीणसत्तू राया तेणेव उवागच्छति २ तं करयल जाव वद्धावेइ पाहुडं उवणेति २ एवं वयासी एवं खलु अहं सामी! मिहिलाओ रायहाणीओ कुंभगस्स रन्नो पुत्तेणं पभावतीए देवीए अत्तएणं मल्लदिन्नेणं कुमारेणं निविसए आणत्ते समाणे इह हव्वमागए, तं इच्छामि णं सामी! तुब्मं बाहुच्छायापरिग्गहिए जाव परिवसित्तए ३।
तते णं से अदीणसत्तू राया तं चित्तगरदारयं एवं वदासी-किन्नं तुम देवाणुप्पिया! मल्लदिण्णेणं निव्विसए आणत्ते?, तए णं से चित्तयरदारए अदीणसत्तुराय एवं वदासी-एवं खलु सामी! मल्लदिन्ने कुमारे अण्णया कयाई चित्तगरसेणिं सद्दावेइ २ एवं वयासी-तुब्मेणं देवाणुप्पिया ! मम चित्तसभं तं चेव सव्वं भाणियव्वं जाव मम संडासगं छिंदावेइ २ निविसयं आणवेइ, तं एवं खलु अंह सामी! मल्लदिनेणं कुमारेणं निव्विसए आणत्ते, तते णं अदीणसत्तू राया तं चित्तगरं एवं वदासी-से केरिसए णं देवाणुप्पिया! तुमे मल्लीए तदाणुरूवे रूवे निव्वत्तिए?, तते णं से चित्तगरदारए कक्खंतराओ चित्तफलयं णीणेति २ अदीणसत्तुस्स उवणेइ २ एवं वयासी-एस णं सामी! मल्लीए विदेहवररायकन्नाए तयाणुवरूस्स रूवस्स केइ आगारभावपडोयारे निव्वत्तिए णो खलु सक्का केणइ देवेण वा जाव मल्लीए विदेहरायवरकण्णगाए तयाणुरूवे रूवे निव्वत्तित्तए, तते णं अदीणसतू पडिरूवजणितहासे दूयं सद्दावेति २ एवं वदासी-तहेव जाव पहारेत्थ गमणाए ४॥सूत्रं ७९॥
॥१७६ ॥