SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ___'पमयवणंसि'त्ति गृहोद्याने 'हावभावविलासविब्बोयकलिएहि'ति हावभावादय: सामान्येन स्त्रीचेष्टाविशेषा; विशेष: पुनरयम्- “हावो मुखविकार; चार स्याद्, भावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥१॥ इति, अन्ये त्वेवं विलासमाहुः- “स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव । उत्पद्यते विशेषो य: श्लिष्टोऽसौ विलास: स्यात् ॥१॥” बिब्बोकलक्षणं चेदम्- 'इष्टानामर्थानां प्राप्तावभिमानगर्भसम्भूत: । स्त्रीणामनादरकृतो विब्बोको नाम विज्ञेयः ॥१॥” 'तूलियाउ'त्ति तूलिका बालमय्यश्चित्रलेखनकूर्चिका: १ । 'तदणरूवं' रूवं'ति दृष्टवा द्विपदाधुचितमाकारमिति, 'अंतेउरपरियालेण'न्ति अन्तःपुरं च परिवारश्च अन्तःपुरलक्षणो वा परिवारो य: स तथा ताभ्यां तेन वा सम्परिवृत; लज्जितो वीडितो व्यई: इत्येते त्रयोऽपि पर्यायशब्दा: लज्जाप्रकर्षाभिधानायोक्ता; यूह 'लज्जणिज्जाए'त्ति लज्ज्यते यस्याः सा लज्जनीया ४ ॥सूत्रं ७९ ॥ तेणं कालेणं २ पंचाले जणवए कंपिल्ले पुरे नयरे जियसत्तू नाम राया पंचालाहिवई, तस्स णं जितसत्तुस्स धारिणीपामोक्खं देविसहस्सं आरोहे होत्था, तत्थ णं मिहिलाए चोक्खा नामं परिव्वाइया रिउव्वेद जाव परिणिट्ठिया यावि होत्था, तते णं सा चोक्खा परिवाइया मिहिलाए बहूणं राईसर जाव सत्थवाहपभिंतीणं पुरतो दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणी पण्णवेमाणी परूवेमाणी उवदंसेमाणी विहरति, तते णं सा चोक्खा परिव्वाइया अन्नया कयाई तिदंडं च कुंडियं च जाव धाउरत्ताओ य गेण्हइ २ परिवाइगावसहाओ पडिनिक्खमइ २ पविरलपरिव्वाइया सद्धिं संपरिवुडा मिहिलं रायहाणि मझमझेणं जेणेव कुंभगस्स रन्नो भवणे जेणेव कण्णंतेउरे जेणेव मल्ली विदेहवररायकन्नाए तेणेव उवागच्छइ २ उदय-परिफासियाए दब्भोवरि पच्चत्थुयाए भिसियाए निसियति २ त्ता मल्लीए विद्देहवररायकन्नाए पुरतो दाणधम्मं च जाव विहरति १। । तते णं मल्ली विदेहा चोक्खं परिव्वाइयं एवं वयासी-तुब्भे णं चोक्खे! किंमूलए धम्मे पन्नत्ते?, तते णं सा चोक्खा परिव्वाइया मल्लि विदेहं एवं वदासी-अम्हंणं देवाणुप्पिए! सोयमूलए धम्मे पण्णवेमि, जण्णं अम्हं किंचि असुई भवइ तण्णं उदएणय मट्टियाए जाव अविग्घेणं सग्गं गच्छामो, तए णं मल्ली विदेह-वररायकन्नाए चोक्खं परिव्वाइयं एवं वदासी-चोक्खा! से जहा नामए केई पुरिसे रुहिरकयं वत्थं रुहिरेण चेव धोवेज्जा अस्थि णं चोक्खा! तस्स रुहिरकयस्स वत्थस्स रुहिरेणं धोव्वमाणस्स काई सोही?, नो इणढे समढे, एवामेव चोक्खा! तुब्भे णं पाणाइवाएणं जाव मिच्छादसणसल्लेणं नत्थि काई सोही, जहा व तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव धोव्वमाणस्स, तए णं सा चोक्खा परिव्वाइया मल्लीए विदेह वररायकन्नाए एवं वुत्ता समाणा संकिया कंखिया विइगिच्छिया भेयसमावण्णा जाया यावि
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy