SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ताधर्मथाङ्गम् ११७८ ।। होत्या, मल्लीए णो संचाएति किंचिवि पामोक्खमाइक्खित्तए तुसिणीया संचिट्ठति, तते णं तं चोक्खं मल्लीए बहुओ दासचेडीओ हीलेंति निंदंति खिसंति गरहंति अप्पेगतिया हेरुयालंति अप्पेगतिया मुहमक्कडिया करेंति अप्पेगतिया वग्घाडीओ करेंति अप्पेगतिया तज्जेमाणीओ तालेमाणीओ निच्छुभंति, तए णं सा चोक्खा मल्लीए विदेहवररायकन्नाए दासचेडियाहिं जाव गरहिज्जमाणी हीलिज्जमाणी आसुरुता जाव मिसिमिसेमाणी मल्लीए विदेहराय-वरकण्णाए पओसमावज्जति, भिसियं गेण्हति २ कण्णंतेउराओ पडिनिक्खमति २ मिहिलाओ निग्गच्छति २ परिव्वाइयासंपरिवुडा जेणेव पंचालजणवए जेणेव कंपिल्लपुरे बहूणं राइसर जाव परूवेमाणी विहरति २ । तणं से जियसत्तू अन्नदा कदाई अंतेउरपरियालसद्धि संपरिवुडे एवं जाव विहरति, तते णं सा चोक्खा परिव्वाइयासंपरिवुडा जेणेव जितसत्तुस्स रण्णो भवणे जेणेव जितसत्तू तेणेव उवागच्छइ २ त्ता अणुपविसति २ जियसत्तुं जएणं विजएणं वद्धावेति, तते णं से जितसत्तू चोक्खं परिव्वाइयां संपरिवुडं एज्जमाणं पासति २ सीहासणाओ अब्भुट्ठेति २ चोक्खं सक्कारेति २ आसणेणं उवणिमंतेति, तते णं सा चोक्खा उदगपरिफासियाए जाव भिसियाए निविसइ, जियसत्तुं रायं रज्जे य जाव अंतेउरे य कुसलोदंतं पुच्छइ, तते णं सा चोक्खा जियसत्तुस्स रन्नो दाणधम्मं च जाव विहरति ३ । तणं से जियसत्तू अप्पणो ओरोहंसि जाव विम्हिए चोक्खं एवं वदासी-तुमं णं देवाणुप्पिया ! बहूणि गामागर जाव अडह बहूण य रातीसरगिहातिं अणुपविससि तं अत्थियाइं ते कस्सवि रन्नो वा जाव एरिसए ओरोहे दिट्ठपुव्वे जारिसए णं इमे मह उवरोहे ?, तए णं सा चोक्खा परिव्वाइया जियसत्तुं ईसिं अवहसियं करेइ २ जियसत्तुं एवं वयासी एवं च सरिसए णं तुमं देवाणुप्पिया ! तस्स अगडदद्दरस्स ? के णं देवाणुप्पिए ! से अगडदद्दरे ?, जियसत्तू ! से जहा नामए अगडदद्दरे सिया, से णं तत्थ जाए तत्येव वुड्डे अण्णं अगडं वा तलागँ वा दहं वासरं सागरं वा अपासमाणे चैवं भण्णइ-अयं चैव अगडे वा जाव सागरे वा, तए णं तं कूवं अण्णे सामुद्दए दद्दरे हव्वमागए, तए णं से कुवदद्दरे तं सामुद्ददद्दरं एवं वदासी-से केस णं तुमं देवाणुप्पिया ! कत्तो वा इह हव्वमागए ?, तते णं से सामुद्दए दद्दरे तं कूवदद्दरं एवं वयासौ एवं खलु देवाणुप्पिया ! अहं सामुद्दए दद्दरे, तए णं से कूवदद्दरे तं सामुद्दयं दद्दरं एवं वयासी एमहालए णं देवाणुप्पिया ! से सँमुद्दे ?, तसे सामुद्दए दद्दरे तं कूवदद्दरं एवं वयासी महालए णं देवाणुष्पिंया ! समुद्दे, तएँ णं से दद्दरे पाएणं लीहं कड्डेइ २ एवं वयासी एमहालए देवाप्पिया ! समुद्दे ?, णौ इणट्ठे समट्ठे, महालए णं से समुद्दे, तए णं से कूवदद्दुरे पुरच्छिमिल्लाओ तीराओ उफिडित्ताणं गच्छइ २ अ. ८ प्रतिबुद्ध नृतस्या गमनं सू. ७४ - ।।१७८ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy