SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ एवं वयासी-एमहालए णं देवाणुप्पिया! से समुद्दे ?, णो इणढे समढे, तहेव एवामेव तुमंपि जियसत्तू अन्नेसि बहूणं राईसर जाव सत्थवाहपभिईणं भज्जं वा भगिणीं वा धूयं वा सुण्हं वा अपासमाणे जाणेसि जारिसए मम चेव णं ओरोहे तारिसए णो अण्णस्स, तं एवं ॥१७९ ॥६ खलु जियसत्तू ! मिहिलाए नयरीए कुंभगस्स धूता पभावतीए अत्तिया मल्ली नामंति रूवेण य जुव्वणेण जाव नो खलु अण्णा काई देवकन्ना वा जारिसिया मल्ली, विदेहवररायकण्णाए छिण्णस्सवि पायंगुट्ठगस्स इमे तवोरोहे सयसहस्सतिमंपिकलं न अग्घइत्तिकट्ट जामेव दिसं पाउन्भूया तामेव दिसं पडिगया, तते णं से जितसत्तू परिव्वाइया-जणितहासे दूयं सद्दावेति २ जाव पहारेत्थ गमणाए ४ ॥सूत्रं ८०॥ ___ 'पामोक्खं ति उत्तरं आक्षेपस्य परिहार इत्यर्थः 'हीलंती'त्यादि हीलयन्ति जात्याधुघट्टनत: निन्दन्ति-मनसा कुत्सन्ति खिसंति परस्परस्याग्रत: तद्दोषकीर्तनेन हो गर्हन्ते-तत्समक्षमेव हेरुयालिं'ति विकोपयन्ति मुखमर्कटिकात:असूयया स्वमुखवक्रता: कुर्वन्ति, वग्याडियाओ'त्ति उपहासार्था रुतविशेषा: २ । कुसलोदंत'ति कुशलवार्ता, अगडदद्दरे सिय'त्ति कूपमण्डूको भवेत् ४ ॥सूत्रं ८० ॥ तते णं तेसि जियसत्तुपामोक्खाणं छण्हं राईणं दूया जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तते णं छप्पिय दूतका जेणेव मिहिला तेणेव उवागछन्ति २ मिहिलाए अग्गुज्जाणंसि पत्तेयं २ खंधावारनिवेसं करेंति २ मिहिलं रायहाणी अणुपविसंति २ जेणेव कुंभए तेणेव उवागच्छन्ति २ पत्तेयं २ करयल जाव साणं २ राईणं वयणाति निवेदेति, तते णं से कुंभए तेसिं दूयाणं अंतिए एयमढे सोच्चा आसुरुत्ते जाव तिवलियं भिउडिं एवं वयासी-न देमि णं अहं तुब्भं मल्ली विदेहवरकण्णंतिकट्ट ते छप्पि दूते असक्कारिय असम्माणिय अवद्दारेणं णिच्छुभावेति, तते णं जितसत्तुपामोक्खाणं छण्हं राईणं दूया कुंभएणं रन्ना असक्कारिया असम्माणिया अवदारेणं णिच्छुभाविया समाणा जेणेव सगा २ जाणवया जेणेव सयाति २ णगराई जेणेव सगा २ रायाणो तेणेव उवागच्छंति करयलपरिग्गहिय-दसनहं सिरावत्तं जाव कट्ट एवं वयासी-एवं खलु सामी ! अम्हे जितसत्तुपामोक्खाणं छण्हं राईणं या जमगसमगं चेव जेणेव मिहिला जाव अवदारेणं निच्छुभावेति, तं ण देइ णं सामी ! कुंभए मल्ली विदेहवररायाकन्ना, साणं २ राईणं एयमटुं निवेदंति १। तते णं ते जियसत्तुपामोक्खा छप्पि रायाणो तेसिं दूयाणं अंतिए एयमटुं सोच्चा निसम्म आसुरुत्ता अण्णमण्णस्स दूयसंपेसणं करेंति २ E एवं वदासी-एवं खलु देवाणुप्पिया! अम्हं छण्हं राईणं दूया जमगसमगं चेव जाव निच्छूढा, तं सेयं खलु देवाणुप्पिया! अम्हं कुंभगस्स जत्तं गेण्हित्तएत्तिकट्ट अण्णमण्णस्स एतमटुं पडिसुणेति २ ण्हाया सणद्धा हत्थिखंधवरगया सकोरंटमल्लदामा जाव सेयवरचामराहिं
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy