SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ अ.८ अर्हनक ज्ञाताधर्म कश्चाङ्गम् । ॥१८० ॥ महया-हय-गय-रह-पवर-जोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिवुडा सव्विड्डीए जाव रवेणं सएहिं २ नगरेहितो जाव निग्गच्छति २ एगयओ मिलायंति २ जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तते णं कुंभए राया इमीसे कहाए लढे समाणे बलवाउयं सद्दावेति २ एवं वदासी-खिप्पामेव जाव यह जाव सेण्णं सन्नाहेह जाव पच्चप्पिणंति, तते णं कुंभए ण्हाते सण्णद्धे हत्थिखंधवरगये सकोरंटमल्लदामे सेयवरचामरए महया हयगयरहपवरजोहकलिए मिहिलं मॉमज्झेणं णिज्जाति २ विदेहं जणवयं मज्झमज्झेणं जेणेव देसअंते तेणेव उवागच्छति २ खंधावारनिवेसं करेति २ जियसत्तुपामोक्खा छप्पिय रायाणो पडिवालेमाणे जुज्झसज्जे पडिचिट्ठति, तते णं ते जियसत्तुपामोक्खा छप्पिय रायाणो जेणेव कुंभए तेणेव उवागच्छंति २ कुंभएणं रन्ना सद्धि संपलग्गा यावि होत्था, तते णं ते जियसत्तुपामोक्खा छप्पि रायाणो कुंभयं रायं हयमहिय-पवर-वीरघाइय-निवडिय-चिंधद्धयप्पडागं किच्छप्पाणोवगयं दिसो दिसिं पडिसेहंति २। तते णं से कुंभए जितसत्तुपामोक्खेहिं छहिं राईहिं हयमहित जाव पडिसेहिए समाणे अत्थामे अबले अवीरिए जाव अधारणिज्जमितिकट्ट सिग्धं तुरियं जाव वेइयं जेणेव मिहिला तेणेव उवागच्छति २ मिहिलं अणुपविसति २ मिहिलाए दुवारातिं पिहेइ २ रोहसज्जे चिट्ठति, ततै णं ते जितसत्तुपामोक्खा छप्पि रायाणो जेणेव मिहिला तेणेव उवागच्छंति २ मिहिलं रायहाणिं णिस्संचारं णिरुच्चारं सव्वतो समंता ओलंभित्ताणं चिटुंति, तते णं से कुंभए मिहिलं रायहाणि रुद्धं जाणित्ता अन्भंतरियाए उवट्ठाणसालाए सीहासणवरगए तेर्सि जितसत्तुपामोक्खाणं छण्हं रातीणं छिद्दाणि य विवराणि य मम्माणि य अलभमाणे बहूहिं आएहि य उवाएहि य उप्पत्तियाहि य ४ बुद्धीहिं परिणामेमाणे २ किंचि आयं वा उवायं वा अलभमाणे ओहतमणसंकप्पे जाव झियायति ३। इमं च णं मल्ली विदेहवररायकन्ना बहाया जाव बहूहिं खुज्जाहिं परिवुडा जेणेव कुंभए तेणेव उवागच्छति २ कुंभगस्स पायग्गहणं करेति तते णं कुंभए मल्लि विदेहवररायकन्नं णो आढाति नो परियाणाइ तुसिणीए संचिट्ठति, तते णं मल्ली विदेहवररायकन्ना कुंभगं एवं वयासी-तुब्भे णं ताओ! अण्णदा मम एज्जमाणं जाव निवेसेह, किण्णं तुब्भं अज्ज ओहतमणसंकप्पे झियायह?, तते णं कुंभए मल्लि विदेहवररायकन्नं एवं वयासी-एवं खलु पुत्ता ! तव कज्जे जितसत्तु-पमुक्खेहिं छहिं रातीहिं दूया संपेसिया, ते णं मए असक्कारिया जाव निच्छूढा, तते णं ते जितसत्तुपामुक्खा तेसिं दूयाणं अंतिए एयमढे सोच्चा परिकुविया समाणा मिहिलं रायहाणि निस्संचारं जाव चिटुंति, ॥१८॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy