________________
अ.८ अर्हनक
ज्ञाताधर्म
कश्चाङ्गम् ।
॥१८० ॥
महया-हय-गय-रह-पवर-जोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिवुडा सव्विड्डीए जाव रवेणं सएहिं २ नगरेहितो जाव निग्गच्छति २ एगयओ मिलायंति २ जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तते णं कुंभए राया इमीसे कहाए लढे समाणे बलवाउयं सद्दावेति २ एवं वदासी-खिप्पामेव जाव यह जाव सेण्णं सन्नाहेह जाव पच्चप्पिणंति, तते णं कुंभए ण्हाते सण्णद्धे हत्थिखंधवरगये सकोरंटमल्लदामे सेयवरचामरए महया हयगयरहपवरजोहकलिए मिहिलं मॉमज्झेणं णिज्जाति २ विदेहं जणवयं मज्झमज्झेणं जेणेव देसअंते तेणेव उवागच्छति २ खंधावारनिवेसं करेति २ जियसत्तुपामोक्खा छप्पिय रायाणो पडिवालेमाणे जुज्झसज्जे पडिचिट्ठति, तते णं ते जियसत्तुपामोक्खा छप्पिय रायाणो जेणेव कुंभए तेणेव उवागच्छंति २ कुंभएणं रन्ना सद्धि संपलग्गा यावि होत्था, तते णं ते जियसत्तुपामोक्खा छप्पि रायाणो कुंभयं रायं हयमहिय-पवर-वीरघाइय-निवडिय-चिंधद्धयप्पडागं किच्छप्पाणोवगयं दिसो दिसिं पडिसेहंति २।
तते णं से कुंभए जितसत्तुपामोक्खेहिं छहिं राईहिं हयमहित जाव पडिसेहिए समाणे अत्थामे अबले अवीरिए जाव अधारणिज्जमितिकट्ट सिग्धं तुरियं जाव वेइयं जेणेव मिहिला तेणेव उवागच्छति २ मिहिलं अणुपविसति २ मिहिलाए दुवारातिं पिहेइ २ रोहसज्जे चिट्ठति, ततै णं ते जितसत्तुपामोक्खा छप्पि रायाणो जेणेव मिहिला तेणेव उवागच्छंति २ मिहिलं रायहाणिं णिस्संचारं णिरुच्चारं सव्वतो समंता
ओलंभित्ताणं चिटुंति, तते णं से कुंभए मिहिलं रायहाणि रुद्धं जाणित्ता अन्भंतरियाए उवट्ठाणसालाए सीहासणवरगए तेर्सि जितसत्तुपामोक्खाणं छण्हं रातीणं छिद्दाणि य विवराणि य मम्माणि य अलभमाणे बहूहिं आएहि य उवाएहि य उप्पत्तियाहि य ४ बुद्धीहिं परिणामेमाणे २ किंचि आयं वा उवायं वा अलभमाणे ओहतमणसंकप्पे जाव झियायति ३।
इमं च णं मल्ली विदेहवररायकन्ना बहाया जाव बहूहिं खुज्जाहिं परिवुडा जेणेव कुंभए तेणेव उवागच्छति २ कुंभगस्स पायग्गहणं करेति तते णं कुंभए मल्लि विदेहवररायकन्नं णो आढाति नो परियाणाइ तुसिणीए संचिट्ठति, तते णं मल्ली विदेहवररायकन्ना कुंभगं एवं वयासी-तुब्भे णं ताओ! अण्णदा मम एज्जमाणं जाव निवेसेह, किण्णं तुब्भं अज्ज ओहतमणसंकप्पे झियायह?, तते णं कुंभए मल्लि विदेहवररायकन्नं एवं वयासी-एवं खलु पुत्ता ! तव कज्जे जितसत्तु-पमुक्खेहिं छहिं रातीहिं दूया संपेसिया, ते णं मए असक्कारिया जाव निच्छूढा, तते णं ते जितसत्तुपामुक्खा तेसिं दूयाणं अंतिए एयमढे सोच्चा परिकुविया समाणा मिहिलं रायहाणि निस्संचारं जाव चिटुंति,
॥१८॥