SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ॥१८१ तते णं अहं पुत्ता तेसिं जितसत्तुपामोक्खाणं छण्हं राईणं अंतराणि अलभमाणे जाव झियामि, तते णं सा मल्ली विदेहवररायकन्ना कुंभयं रायं एवं वयासी-मा णं तुम्भे ताओ ! ओहयमणसंकप्पा जाव झियायह, तुन्भे णं ताओ ! तेसि जियसत्तुपामोक्खाणं छण्हं राईणं पत्तेयं २ रहसियं दूयसंपेसे करेह, एगमेगं एवं वदह-तव देमि मल्लि विदेहवररायकण्णंतिकट्ट संझाकाल-समयसि पविरलमणूसंसि निसंतंसि पडिनिसंतसि पत्तेयं २ मिहिलं रायहाणि अणुष्पवेसेह २ गब्भघरएसु अणुप्पवेसेह मिहिलाए रायहाणीए दुवाराई पिधेह २ रोहसज्जे चिट्ठह, तते णं कुंभए एवं करेइ तं चेव जाव पवेसेति रोहसज्जे चिटुंति ४। तते णं ते जितसत्तुपामोक्खा छप्पिय रायाणो कल्लं पाउन्भूया जाव जालंतरेहिं कणगमयं मत्थयछिडे पउमुप्पलपिहाणं पडिम पासंति, एस णं मल्ली विदेहरायवरकण्णत्तिकट्ट मल्लीए विदेहवररायकन्नाए रूवे य जोव्वणे य लावण्णे य मुच्छिया गिद्धा जाव अज्झोववण्णा अणिमिसाए दिट्ठीए पेहमाणा २ चिटुंति, तते णं सा मल्ली विदेहवररायकन्ना हाया जाव पायच्छित्ता सव्वालंकारविभूषिया बहूहिं खुज्जाहिं जाव परिक्खित्ता जेणेव जालघरए जेणेव कणयपडिमा तेणेव उवागच्छति २ तीसे कणगपडिमाए मत्थयाओ तं पउमं अवणेति, तते णं गंधे णिद्धावति, से जहा नामए अहिमडेति वा जाव असुभतराए चेव५।। तते णं ते जियसत्तुपामोक्खा तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ उत्तरिज्जएहिं आसातिं पिहेंति २ त्ता परम्मुहा चिट्ठति, तते णं सा मल्ली विदेहवररायकन्ना ते जितसतुपामोक्खे एवं वयासी-किण्णं तुब्भं देवाणुप्पिया! सएहि २ उत्तरिज्जेहिं जाव परम्मुहा चिट्ठह ?, तते णं ते जितसत्तुपामोक्खा मल्ली विदेहवररायकन्नां एवं वयंति-एवं खलु देवाणुप्पिए! अम्हे इमेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ जाव चिट्ठामो, तते णं मल्ली विदेहवररायकन्ना ते जितसत्तुपामुक्खे एवं वयासी-जइ ता देवाणुप्पिया! इमीसे कणगपडिमाए जाव पडिमाए कल्लाकल्लि ताओ मणुण्णाओ असण ४ एगमेगे पिंडे पक्खिप्पमाणे २ इमेयारूवे असुभे पोग्गलपरिणामे इमस्स (किमंग) पुण ओरालिय-सरीरस्स खेलासवस्स वंतासवस्स पित्तासवस्स सुक्कसोणिय-पूयासवस्स दुरूवऊसास-नीसासस्स दुरूव-मुत्त-पुतियपुरीस-पुण्णस्स सडण जाव धम्मस्स केरिसए परिणामे भविस्सति ?, तं मा णं तुब्भे देवाणुप्पिया! माणुस्सएसु कामभोगेसु सज्जह रज्जह गिज्झह मुज्झह अज्झोववज्जह, एवं खलु देवाणुप्पिया! तुम्हे अम्हे इमाओ तच्चे भवग्गहणे अवरविदेहवासे सलिलावर्तिसि विजए वीयसोगाए रायहाणीए महब्बलपामोक्खा सत्तवि य बालवयंसया रायाणो होत्था सहजाया जाव पव्वतिता, तए णं अहं देवाणुप्पिया! इमेणं ॥१८ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy