SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ जाताधर्म कथाङ्गम् तालपिशाच स्वरूप सू.७५ ॥१८२॥ कारणेणं इत्थीनामगोयं कम निव्वत्तेमि जति णं तुन्भं चोत्थं उवसंपज्जित्ताणं विहरह, तते णं अहं छ8 उवसंपज्जित्ताणं विहरामि सेसं तहेव सव्वं, तते णं तुब्भे देवाणुप्पिया! कालमासे कालं किच्चा जयंते विमाणे उववण्णा तत्थ णं तुब्भे देसूणाति बत्तीसातिं सागरोवमाई ठिती, तते णं तुब्भे ताओ देवलोयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे २ जाव साइं २ रज्जाति उवसंपज्जित्ताणं विहरह, तते णं अहं देवाणुप्पिया! ताओ देवलोयाओ आउक्खएणं जाव दारियत्ताए पच्चायाया,-किं थ तयं पम्हुडं जं थ तया भो जयंतपवरंमि । वुत्था समयनिबद्धं देवा! तं संभरह जाति ।१॥६॥ तते णं तेसिं जियसत्तुपामोक्खाणं छण्हं रायाणं मल्लीए विदेहवररायकन्नाए अंतिए एतमटुं सोच्चा णिसम्म सुभेणं परिणामेणं पसत्थेणं अज्झवसाणेणं लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं ईहावूहमग्गणगवेसणं करमाणस्स सण्णिज्जाइस्सरणे समुष्पन्ने, एयमटुं सम्म अभिसमागच्छंति, तए णं मल्ली अरहा जितसत्तुपामोक्खे छप्पि रायाणो समुप्पण्णजाइसरणे जाणित्ता गम्भघराणं दाराई विहाडावेति, तते णं ते जितसत्तुपामोक्खा जेणेव मल्ली अरहा तेणेव उवागच्छंति २ तते णं महब्बलपामोक्खा सत्तविय बालवयंसा एगयओ अभिसमन्नागया यावि होत्था, तते णं मल्लीए अरहाते जितसत्तूपामोक्खे छप्पिय रायाणो एवं वयासी-एवं खलु अहं देवाणुप्पिया ! संसारभयउव्विग्गा जाव पव्वयामि तं तुम्भे णं किं करेह किं च ववसह (वसह) जाव किं भे हियसामत्थे ?, जियसत्तू पामुक्खाणं छप्पिय रायाणो मल्लि अरहं एवं वयासी-जति णं तुम्भे देवाणुप्पिया ! संसार जाव पव्वयह अम्हे णं देवाणुप्पिया! के अण्णे आलंबणे वा आहारे वा पडिबंधे वा जह चेवणं देवाणुप्पिया! तुन्भे अम्हे इओ तच्चे भवग्गहणे बहुसु कज्जेसु य मेढी पमाणं जाव धम्मधुरा होत्था तहा चेवणं देवाणुप्पिया ! इण्हिपि जाव भविस्सह, अम्हेविय णं देवाणुप्पिया! संसारभउब्बिग्गा जाव भीया जम्मणमरणाणं देवाणुप्पियाणं सद्धि मुंडा भवित्ता जाव पव्वयामो । तते णं मल्ली अरहा ते जितसत्तुपामोक्खे एवं वयासी-जण्णं तुब्भे संसार जाव मए सद्धिं पव्वयह तं गच्छह णं तुब्भे देवाणुप्पिया! सएहिं २ रज्जेहिं जेटे पुत्ते रज्जे ठावेह २ त्ता पुरिससहस्सवाहिणीओ सीयाओ दुरूहह दुरूढा समाणा मम अंतियं पाउन्भवह, तते णं ते जितसत्तुपामुक्खा मल्लिस्स अरहतो एतमट्ठ पडिसुणेति ७।। तते णं मल्ली अरहा ते जितसत्तुपामुक्खाण छप्पिय रायाणो गहाय जेणेव कुंभए तेणेव उवागच्छइ उवागच्छित्ता कुंभगस्स पाएसु पाडेति, तते णं कुंभए ते जितसत्तुपामुक्खाण छप्पिय रायाणो विपुलेणं असण-पाण-खाइम-सायमेणं पुष्फवस्थगंधमल्लालंकारेणं सक्कारेति जाव ॥१८॥ क
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy