________________
ज्ञाताधर्म
कचाट्रम्
॥३०
___ तते णं तीसे धारिणीए देवीए दोसु मासेसु वीतिक्कतेसु ततिए मासे वट्टमाणे तस्स गब्भस्स दोहलकालसमयंसि अयमेयारूवे अकालमेहेसु दोहले पाउन्मवित्था-धन्नाओ णं ताओ अम्मयाओ सपुन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ कयपुन्नाओ कयलक्खणाओकयविहवाओ सुलद्धेणं तासि माणुस्सए जम्मजीवियफले जाओणं मेहेसु अब्भुग्गतेसु अब्भुज्जुएस अब्भुन्नतेसु अन्भुट्ठिएस सगज्जिएसु सविज्जुएसु सफुसिएसु सथणिएसु धंतधोतरुप्पपट्टअंक- संखचंदकुंदसालिपिट्ठरासिसमप्पभेसु चिउरहरियालभेयचंपगसण - कंचण- कोरंटसरिसयपउमरयसमप्पभेसु लक्खारससरसरत्तकिंसुय- जासुमणरत्तबंधुजीवग- जातिहिंगुलयसरसकुंकुमउरन्मससरुहिरइंदगोवगसमप्पभेसु बरहिणनीलगुलियसुग- चासपिच्छ- भिंगपत्तसासग- नीलुप्पलनियरनवसिरीसकुसुमणवसहलसमप्पभेसु जच्चंजणभिंगभेयरिट्ठग- भमरावलिगवलगुलियकज्जलसमप्पभेसु फुरंतविज्जुतसगज्जिएसु वायवसविपुलगगणचवलपरिसक्किरेसु निम्मलवर- वारिधारापगलियपयंडमारुयसमाहय- समोत्थरंतउवरिउवरि (सययातुरियवासं पवासिएसु धारापहकरणिवायनिव्वाविय-मेइणितले हरियगणकंचुए पल्लविय पायवगणेसु वल्लिवियाणेसु पसरिएसु उन्नएसु सोभग्गमुवागएसु नगेसु नएसु वा वेभारगिरिप्पवाय-तडकडगविमुक्केसु उज्झरेसु तुरियपहावियपलोट्टफेणाउलं सकलुसं जलं वहंतीसु गिरिनदीसु सज्जज्जुणनीवकुडयकंदलसिलिंधकलिएसु उववणेसु मेहरसियहठ्ठ- तुट्ठचिट्ठिय- हरिसवससपमुक्ककंठकेकारवं मुयंतेसु बरहिणेसु उउवसमयजणियतरुणसहयरिपणच्चितेसु नव-सुरभिसिलिंध- कुडयकंदलकलंबगंधद्धणिं मुयंतेसु उववणेसु परहुयरुयरिभितसंकुलेसु उद्दायतरत्तइंदगोवयथोवयकारुन्नविलवितेसु ओणयतणमंडिएसु दद्दरपयंपिएसु संपिंडियदरिय-भमरमहुकरिपहकरपरिलिंतमत्तछप्पयकुसुमासवलोलमधुरगुंजंतदेसभाएसु उववणेसु परिसा(ज्झा, भा) मियचंदसूरगहगण- पणद्वनक्खत्त- तारगपहे इंदाउहबद्धचिंधपट्टसि अंबरतले उड्डीणबलागषंतिसोभंतमेहविंदे कारंडगचक्कवायकलहंसउस्सुयकरे संपत्ते पाउसंमि काले ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ताओ किं ते वरपायपत्तणेउरमणि- मेहल-हाररइय (उचिय) कडगखुर्यविचित्तवरवलयर्थभियभुयाओ कुंडलउज्जोवियाणणाओ रयणभूसियंगाओ । नासानीसासवायवोझं चक्खुहरं वण्णफरिससंजुत्तं हयलालापेलवाइरेयं धवलकणयखचियन्तकम्मं आगासफलिहसरिसप्पभं अंसुयं पवर-परिहियाओ दुगूल्लसुकुमालउत्तरिज्जाओ सव्वोउयसुरभिकुसुम-पवरमल्लसोभितसिराओ (सूरइयपलंबमाणसोहमाणकंत- विकसंतचितमालाओ) कालागरूधूवधूवियाओ
॥३०॥