________________
सिरिसमाणवेसाओं सेयणयगंधहत्थिरयणं दुरूढाओ समाणीओ सकोरिंटमल्लदामेणं छत्तेणं घरिज्जमाणेणं चंदप्पभवइरवेरुलियविमलदंडसंखकुंददगरयअमयमहियफेणपुंज- सन्निगासचउचामरवालवीजितंगीओ सेयवरचामरेहिं उधुव्वमाणेहिं सेणिएणं रन्ना सद्धि हत्थिखंधवरगएणं पिट्टओ समणुगच्छमाणीओ चाउरंगिणीए सेणाए महता हयाणीएणं गयाणिएणं रहाणिएणं पायत्ताणीएणं सव्वड्डीए सव्वज्जुइए जाव निग्घोसणादियरवेणं रायगिहं नगरं सिंघाडगतियचउक्क- चच्चरचउम्मुहमहापहपहेसु आसित्तसित्तसुचियसंमज्जिओवलितं जाव सुगंधवरगंधियं गंधवट्टीभूयं अवलोएमाणीओ नागरजणेणं अभिणंदिज्जमाणीओ गुच्छलयारुक्खगुम्म
वल्लिगुच्छ- ओच्छाइयं सुरम्मं वेभारगिरिकडगपायमूलं सव्वओ समंता (आलोएमाणीओ) आहिंडेमाणीओ २ दोहलं विणियंति, तं जइ * णं अहमवि मेहेसु अब्भुवगएसु जाव दोहलं विणिज्जामि ॥ सूत्र १३ ॥
___ 'दोहलो पाउन्मवित्य'त्ति दोहदो-मनोरथ: प्रादुर्भूतवान्, तथाहि धनं लब्धारो धन्यास्ता या अकालमेघदोहदं विनयन्तीति योग: 'अम्मयाओ'त्ति अम्बा: पुत्रमातरः स्त्रिय इत्यर्थ, संपूर्णाः- परिपूर्णा:- आदेयवस्तुभिः (सपुण्या) कृतार्था:- कृतप्रयोजनाः कृतपुण्या:- जन्मान्तरोपात्तसुकृताः कृतलक्षणा:
कृतफलवच्छरीरलक्षणा: कृतविभवा:- कृतसफल-संपदः सुलब्धं तासां मानुष्यकं मनुष्यसंबन्धि जन्मनि-भवे जीवितफलं-जीवितव्यप्रयोजनं जन्मजीवितफलं, R सापेक्षत्वेऽपि च समास: छान्दसत्वात्, या मेघेषु अभ्युद्गतेषु-अङ्करवदुत्पन्नेषु सत्सु, एवं सर्वत्र सप्तमी योज्या, अभ्युद्यतेषु-वर्द्धितुं प्रवृत्तेषु अभ्युन्नतेषु
गगनमण्डलव्यापनेनोन्नतिमत्सु अभ्युत्थितेषु- प्रवर्षणाय कृतोद्योगेषु सगर्जितेषु-मुक्तमहाध्वनिषु सविद्युत्केषु प्रतीतं 'सफुसिएसुत्ति प्रवृत्तप्रवर्षणबिन्दुषु र सस्तनितेषु-कृतमन्दमन्दध्वनिषु ध्यातेन- अग्नियोगेन यो धौत:- शोधितो रूप्यपट्टो-रजतपत्रकं स तथा अङ्को-रत्नविशेषः शङ्खचन्द्रौ-प्रतीतौ कुन्द-पुष्पविशेष:
शालिपिष्टराशि:-व्रीहिविशेषचूर्णपुञ्ज एतत्समाप्रभा येषां ते तथा तेषु,शुक्लेष्वित्यर्थ: तथा चिकुरो-रागद्रव्यविशेष एव हरितालो-वर्णकद्रव्यं भेदस्तद्गटिकाखण्डं RS F चम्पकसनकोरण्टकसर्षपग्रहणात्तत्पुष्पाणि गृह्यन्ते पद्मरज-प्रतीतं तत्समप्रभेषु, वाचनान्तरे सनस्थाने काञ्चनं सर्षपस्थाने सरिसगोत्ति पठ्यते, तत्र चिकुरादिभि:
र सदृशाश्च ते पद्मरज:समप्रभाश्चेति विग्रहोऽतस्तेषु पीतेष्वित्यर्थ; तथा लाक्षारसेन सरसेन सरसरक्तकिंशुकेन जपासुमनोभिः रक्तबन्धुजीवकेन, बन्धुजीवकं हि पञ्चवर्णं ॥१॥ न भवतीति रक्तत्वेन विशिष्यते, जातिहिङ्गलकेन-वर्णकद्रव्येण, स कृत्रिमोऽपि भवतीति जात्या विशेषित; सरसकुकुङ्मेन, नीरसं हि विवक्षितवर्णोपेतं न भवतीति पनि VE सरसमुक्तं, तथा उरभ्रः-ऊरण:शशः-शशकस्तयोरुधिरेण-रक्तेन इन्द्रगोपको-वर्षासुकीटकविशेषस्तेन चसमाप्रभा येषां ते तथा तेषु रक्तेष्वित्यर्थः,तथा बर्हिणोकई मयूरा: नील-रत्नविशेष: गुलिका-वर्णकद्रव्यं शुकचाषयो: पक्षिविशेषयो: पिच्छं-पत्रं भृङ्ग-कीटविशेषस्तस्य पत्रं-पक्षःसासको-बीयकनामा वृक्षविशेष:अथवा बाई