SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्रसन्नता ॥३२॥ सामत्ति पाठः तत्र श्यामा-प्रियङ्ग नीलोत्पलनिकर:-प्रतीत: नवशिरीष-कुसुमानि च नवशाडवलं- प्रत्यग्रहरितं एतत्समत्रभेषु नीलप्रभेषु नीलवर्णेष्वित्यर्थः तथा को जात्यं-प्रधानं यदञ्जन- सौवीरकं भृङ्गभेदः-भृङ्गाभिधान: कीटविशेष: विदलिताङ्गारो वा रिष्ठकं-रत्नविशेष: भ्रमरावली-प्रतीता गवलगुलिकाज्ञाताधर्म- महिषशृङ्गगोलिका कज्जलं-मषी तत्समप्रभेषु कृष्णेष्वित्यर्थ, स्फुरद्विद्युत्काश्च सगर्जिताश्च ये तेषु, तथा वातवशेन विपुले गगने चपलं यथा भवत्येवं अ१ कञ्चाङ्गम् - 'परिसक्किरेसु'त्ति परिष्वष्कितुं शीलं येषां ते तथा तेषु, तथा निर्मलवरवारिधाराभि: प्रगलति:-क्षरित: प्रचण्डमारुतसमाहत: सन् 'समोत्थरंत'त्ति समवस्तृणंश्च-महीपीठमाक्रामन् उपर्युपरिचसातत्येन त्वरितश्च-शीघ्रो यो वर्षों-जलसमूहःस तथा तं प्रवृष्टेषु-वर्षितुमारब्धेषु मेघेष्विति प्रक्रम; धाराणां पहकरो'त्ति पुल निकरस्तस्य निपात:-पतनं तेन निर्वापितं- शीतलीकृतं यत्तत्तथा तस्मिन्, निर्वापितशब्दाच्च सप्तम्येकवचनलोपो दृश्य, कस्मिन्नित्याह- मेदिनीतले- भूतले, तथा कई हरितकानां- ह्रस्वतृणानां यो गण: स एव कङ्चुको यत्राच्छादकत्वात् तत्तथा तत्र, पल्लवियत्ति इह सप्तमीबहुवचनलोपो दृश्य, तत: पल्लवितेषु पादपगणेषु तथा • वल्लीवितानेषु प्रसृतेषु-जातप्रसरेष्वित्यर्थः तथोन्नतेषु भूप्रदेशेष्विति गम्यते सौभाग्यमुपगतेषु अनवस्थितजलत्वेनाकर्दमत्वात् पाठान्तरे नगेषु- पर्वतेषु नदेषु वा HE हृदेषु तथा वैभाराभिधानस्य गिरेः ये प्रपाततटा:-भृगुतटा: कटकाश्च- पर्वतैकदेशास्तेभ्यो ये विमुक्ताः- प्रवृत्तास्ते तथा तेषु, केषु?- 'उज्झरेसु'त्ति निझरेषु त्वरितप्रधावितेन य: 'पल्लोट्टत्ति प्रवृत्त-उत्पन्न: फेनस्तेन आकुलं-व्याप्तम्। ANS 'सकलुसं'ति सकालुष्यं जलं वहन्तीषु गिरिनदीषु सर्जार्जुननीपकुटजानां वृक्षविशेषाणां यानि कन्दलानि-प्ररोहा: शिलन्ध्राश्च-छत्रकाणि तै: कलितानि यानि तानि तथा तेषु उपवनेषु, तथा मेघरसितेन हृष्टतुष्टा-अतिहृष्टाश्चेष्टिताश्च-कृतचेष्टा ये ते तथा तेषु, इदं च सप्तमीलोपात्, हर्षवशात् प्रमुक्तो-मुत्कलीकृत: क कण्ठो-गलो यस्मिन् स तथा स चासौ केकारवश्च तं मुञ्चत्सु बर्हिणेषु- मयूरेषु तथा ऋतुवशेन- कालविशेषबलेन यो मदस्तेन जनितं तरुणसहचरीभिःयुवतिमयूरीभिः सह प्रनृत्तं-प्रनर्तनं येषां ते तथा तेषु, बर्हिणेष्वित्यन्वय; नव: सुरभिश्च य: शिलीन्ध्रकुटजकन्दलकदम्बलक्षणानां पुष्पाणां गन्धस्तेन याघ्राणि:-तृप्तिस्तां मुञ्चत्सु गन्धोत्कर्षतां विदधानेष्वित्यर्थ: उपवनेषु-भवनासन्नवनेषु, तथा परभृतानां- कोकिलानां यद्रुतं-रवो रिभितं-स्वरघोलनावत्तेन संकुलानि यान्युपवनानि तानि तथा तेषु, 'उद्दाइंत'त्ति शोभमाना रक्ता इन्द्रगोपका: कीटविशेषाः स्तोककानां-चातकानां कारुण्यप्रधानं विलपितं च येषु तानि तथा तेषूपवनेष्वित्यन्वय; तथा अवनततृणैर्मण्डितानि यानि तानि तथा तेषु, द१राणां प्रकृष्टं जल्पितं येषु तानि तथा तेषु, संपिण्डिता-मिलिता: दृप्ता-दर्पिता: भ्रमराणां मधुकरीणां च 'पहकर'त्ति निकरा येषु तानि तथा, परिलिन्त'त्ति परिलीयमानाः संश्लिष्यन्तो मत्ता: षट्पदाः कुसुमासवलोला:- मकरन्दलम्पटा: मधुरं- कलं गुञ्जन्तः-शब्दायमाना: देशभागेषु येषां तानि तथा तत: कर्मधारय: ततस्तेषु उपवनेषु, तथा परिश्यामिता:- कृष्णीकृता: सान्द्रमेघाच्छादनात्, पाठान्तरेण परिभ्रामिता:-कृतप्रभाभंशा: चन्द्रसूरग्रहाणां की ॥३२॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy