SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ॥१९३ सलिल-गंट्ठि-विप्पइरमाण-घोरंसुवाएहिं णववहू उवरतभत्तुया, विलवमाणीविव परचक्क-रायाभिरोहिया परम-महब्भयाभिद्दया । महापुरवरी, झायमाणीविव कवडच्छोमरमणाप्पओगजुत्ता जोगपरिव्वाइया, णिसासमाणीविव महाकंतार-विणिग्गयपरिस्संता परिणयवया अम्मया, सोयमाणीविव तवचरणखीण-परिभोगा चयण-काले देववरवहू, संचुण्णिय-कट्ठकूवरा भग्ग-मेढि-मोडिय-सहस्समाला सूलाइयत्त)वंक-परिमासा फलहंतर-तडतडेंत-फुटुंत-संधि-वियलंत-लोहकीलिया सव्वंग-वियंभिया परिसडिय-रज्जु-विसरंत-सव्वगत्ता आमग-मल्लग-भूया अकयपुण्ण-जण-मणोरहोविव चिंतज्जमाणगुरुई हाहकय-कण्णधार-णाविय-वाणियग-जण-कम्मगार-विलिविया णाणाविह-रयण-पणियसंपुण्णा बहूहिं पुरिससएहि रोयमाणेहिं कंदमाणेहिं सोयमाणेहिं तिप्पमाणेहिं विलवमाणेहिं एगं महं अंतो जलगयं गिरि-सिहर-मासायइत्ता संभग्गकूवतोरणा मोडिय-झयदंडा वलय-सय-खंडिया करकरस्स तत्थेव विद्दवं उवगया। तते णं तीए णावाए भिज्जमाणीए बहवे पुरिसा विपुलपणियं भंडमायाए अंतो जलंमि णिमज्जावि यावि होत्था ॥सत्रं ८६॥ 'कालियावाए तत्थ'त्ति कालिकावात:-प्रतिकूलवायु, 'आहुणिज्जमाणी'त्यादि आधूयमाना कम्पमाना विद्रवमुपगतेति सम्बन्ध; सञ्चाल्यमाना-स्थानात् र स्थानान्तरनयनेन सङ्क्षोभ्यमाना-अधो निमज्जनत: तद्गतलोकक्षोभोत्पादाद्वा सलिलातीक्ष्णवेगैरतिवर्त्यमाना-आक्रम्यमाणा कुट्टिमे करतलेनाहतो य: स तथा स 28 इव 'तेंदूसए'त्ति कन्दुकः तत्रैव प्रदेशेऽध: पतन्ती वा-अधो गच्छन्ती उत्पतन्ती वा-ऊर्ध्वं यान्ती तथोत्पतन्तीव धरणीतलात् सिद्धविद्या विद्याधरकन्यका तथाऽध: पतन्तीव गगनतलाद् भ्रष्टविद्या विद्याधरकन्यका तथा विपलायमानेव-भयाद्धावन्तीव महागरुडवेगवित्रासिता भुजगकन्यका धावन्तीव महाजनस्य रसितशब्देन का वित्रस्ता स्थानभ्रष्टाऽश्वकिशोरी तथा विगुञ्जन्तीव अव्यक्तशब्दं कुर्वन्तीव अवनमन्तीव वा गुरुजनदृष्टापराधा-पित्राद्युपलब्धव्यलीका सुजनकुलकन्यका कुलीनेति र भाव; तथा घूर्णन्तीव-वेदनया थरथरायमाणेव वीचिप्रहारशतताडिता हि स्त्री वेदनया घूर्णतीति वेदनयेव घूर्णयन्तीत्येवमुपमानं द्रष्टव्यं, गलितलम्बनेक-आलम्बनाद् : भ्रष्टेव गगनतलाद्-आकाशात् पतितेति गम्यते, यथा क्षीणबन्धनं फलाद्याकाशात् पतति एवं साऽपीति, क्वचित्तु गलितलम्बना इत्येतावदेव दृश्यते, तत्र लम्ब्यन्ते ही इति लम्बना:-नङ्गरास्ते गलिता यस्यां सा तथा, तथा रुदन्तीव, कैः केत्याह-सलिलभिन्ना ये ग्रन्थयस्ते सलिलग्रन्थय: ते च ते 'विप्पइरमाणत्ति विप्रकिरन्तश्च सलिलं कर क्षरन्त इति समास: त एव स्थूरा अश्रुपातास्तैर्नववधूरुपरतभर्तृका तथा विलपन्तीव, कीदृशी केत्याह-परचक्रराजेन-अपर-सैन्यनृपतिनाऽभिरोहिता-सर्वत: कृतनिरोधा या सा तथा, परममहाभयाभिद्रुता महापुरवरी, तथा क्षणिकस्थिरत्वसाधर्म्यात् ध्यायन्तीव कीदृशी केत्याह-कपटेन-वेषाद्यन्यथात्वेन यच्छा तेना प्रयोग-परप्रतारणव्यापारः तेन युक्ता या सा तथा योगपरिव्राजिका-समाधिप्रधानव्रतिनीविशेष; तथा नि:श्वसन्तीव अधोगमनसाधर्म्यात् बा
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy