________________
ज्ञाताधर्मकथाङ्गम्
।।१९२ ।।
अण्णया कयाई एगयओ इमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था एवं खलु अम्हे लवणसमुद्दे पोयवहणेणं एक्कारस वारा ओगाढा सव्वत्थविय णं लद्धट्ठा कयकज्जा अणहसमग्गा पुणरवि निययघरं हव्वमागया, तं सेयं खलु अम्हं देवाणुप्पिया ! दुवालसमंपि लवणसमुद्द पोतवहणेणं ओगाहित्तएत्तिकट्ट अण्णमण्णस्सेतमट्टं पडिसुर्णेति २ त्ता जेणेव अम्मापियरो तेणेव उवागच्छंति एवं वदासी एवं खलु अम्मयाओ ! एक्कारस वारा तं चेव जाव निययं घरं हव्वमागया, तं इच्छामो णं अम्मयाओ ! तुम्हेहिं अब्भणुण्णाया समाणा दुवालसमं लवणसमुद्दे पोयवहणेणं ओगाहित्तए १ ।
तणं ते मागंदियदारए अम्मापियरो एवं वदासी-इमे ते जाया ! अज्जग जाव परिभाएत्तए तं अणुहोह ताव जाया ! विउले माणुस्सए इड्डीसक्कारसमुदए, किं भे सपच्चवाएणं निरालंबणेणं लवणसमुद्दोत्तारेणं ?, एवं खलु पुत्ता ! दुवालसमी जत्ता सोवसग्गा यावि भवति, माणं तुभे दुवे पुत्ता ! दुवालसमंपि लवणसमुद्दं जाव ओगाहेह, मा हु तुब्धं सरीरस्स वावत्ती भविस्सति, तते णं मागंदियदारगा अम्मापियरो दोच्वंपिं तच्वंपि एवं वदासी एवं खलु अम्हे अम्मयाओ! एक्कारस वारा लवणं ओगाहित्तए, तते णं ते मागंदीदारए अम्मापियरो जाहे नो संचाएंति बहूहिं आघवणाहिं पण्णवणाहि य आघवित्तए वा पन्नवित्तए वा ताहे अकामा चेव एयमट्ठ अणुजाणि (मण्णि) त्था, तते णं ते मागंदियदारगा अम्मापिऊहिं अब्भणुणाया समाणा गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च जहा अरहण्णगस्स जाव लवणसमुद्द बहूई जोअणसयाई ओगाढा २ ।। सूत्रं ८५ ।।
सर्वं सुगमं, नवरं निरालंबणेण' निष्कारणेन प्रत्यपायसम्भवे वा त्राणायाऽऽलम्बनीयवस्तुवर्जितेन ॥सू. ८५ ॥
तते णं तेसिं मागंदियदारगाणं अणेगाइं जोयणसयाई ओगाढाणं समाणाणं अणेगाइं उप्पाइयसयाति पाउब्भूयातिं, तंजहा-अकाले गज्जियं जाव थणियसद्दे कालियवाते तत्थ समुट्ठिए, तते णं सा णावा तेणं कालियवातेणं आहुणिज्जमाणी २ संचालिज्जमाणी २ संखोभिज्जमाणी २ सलिल-तिक्खवेगेहिं आयट्टिज्जमाणी २ कोट्टिमंसि करतलाहते विव तेंदूसए तत्थेव २ ओवयमाणी य उप्पयमाणी य उप्पयमाणीविव धरणीयलाओ सिद्धविज्जाहरकन्नगा, ओवयमाणीविव गगणतलाओ भट्ठविज्जा विज्जाहर- कन्नगाविव, पलायमाणीविव महागरुल- वेगवित्तासिया भुयगवर-कन्नगा, धावमाणीविव महाजण रसियसद्द- वित्तत्था ठाणभट्ठा आसकिसोरी, णिगुंजमाणीविव गुरुजण दिट्ठावराहा सुयण कुलकन्नगा, घुम्ममाणीविव विचीपहार - सततालिया, गलिय-लंबणाविव गगणतलाओ, रोयमाणीविव
अ. ८
शंख
नृपागमः
सू. ७८
।।१९२ ।।