________________
तद्गतजननि:श्वाससाधाद्वा नि:श्वसन्तीव कीदृशी केत्याह-महाकान्तारविनिर्गता परिश्रान्ता च या सा तथा परिणतवया-विगतयौवना 'अम्मय'त्ति अम्बा का पुत्रजन्मवती, एवंभूता हि स्त्री श्रमप्रचुरा भवति ततश्चात्यर्थं नि:श्वसितीत्येवं सा विशेषितेति, ‘तथा तद्गतजनविषादयोगात् शोचन्तीव, कीदृशीर जाताधर्म
केवेत्याह-तपश्चरणं-ब्रह्मचर्यादि तत्फलमपि उपचारात् तपश्चरणं-स्वर्गसम्भवभोगजातं तस्य क्षीण: परिभोगो यस्याः सा तथा, च्यवनकाले देववरवधू; अथवा कथाङ्गम् 'उप्पयमाणीविवे'त्यादाविवशब्दस्यान्यत्र योगादुत्पतन्ती नौ; केव? -सिद्धविद्याविद्याधरकन्यकेवेत्यादि व्याख्येयमिति, तथा सञ्चूर्णितानि काष्ठानि कूवरं च-तुण्डं र शत्रुनृपा॥१९४॥
यस्याः सा तथा, तथा भग्ना मेढी-सकलफलकाधारभूतकाष्ठरूपा यस्याः सा तथा, मोटितो-भग्नः सहसा-अकस्मात् सहस्रसङख्यजनाश्रयभूतो वा मालो-मालक:
उपरितनभागो जनाधारो यस्याः सा तथा, तत: पदद्वयस्य कर्मधारयः, तथा शूलाचितेव-शूलाप्रोतेव गिरिश्रृङ्गारोहणेन निरालम्बनतां गतत्वाच्छूलाचिता वङ्को-वक्र: धु परिमर्शो-जलधिजलस्पर्शो यस्याः सा तथा तत: कर्मधारय:अथवा शूलायित:-आचरितशूलारूप: स्कन्दितपरिकरत्वात् 'सूलाइत्तत्ति पाठे तु शूलायमानो वङ्कच-वक्र: कर इ'परिमासो'त्ति नौगतकाष्ठविशेषो नाविकप्रसिद्धो यस्यां सा तथा, फलकान्तरेषु-सङ्घटितफलकविवरेषु तटतटायमाना:-तथाविधध्वनि विदधाना: स्फुटन्तो-विघटमाना: सन्धयो-मीलनानि यस्यां सा तथा, विगलन्त्यो लोहकीलिका यस्यां सा तथा, तत: कर्मधारय; तथा सर्वाङ्ग-सर्वावयवैर्विजृम्भिता-विवृततां गता यासा तथा, परिशटिता रज्जव:-फलकसङ्घातनदवरिका यस्या: सा तथा,अत एव विसरंत'त्ति विशीर्यमाणानि सर्वाणि गात्राणि यस्याःसा तथा, तत:कर्मधारयः आमकमल्लकभूता-अपक्वशरावकल्पा, जलसम्पर्के क्षणेन विलयनात्, तथा अकृतपुण्यजनमनोरथ इव चिन्त्यमाना-कथमियमेतामापदं निस्तरिष्यतीत्येवं विकल्प्यमाना गुर्वी-गुरुका, आपदः सकाशात् दुःसमुद्धरणीयत्वात् निष्पुण्यजनेनापि स्वो मनोरथ: कथमयं पूरयिष्यत इत्येवं चिन्त्यमानो दुर्निर्वहत्वाद् गुरुरेव भवन्तीति तेनोपमेति, तथा हाहाकृतेन-हाहाकारेण कर्णधाराणां-निर्यामकाणां नाविकानां-कैवर्तानां वाणिजकजनानां कर्मकराणां च प्रतीतानां विलपितं-विलापो यस्यां सा तथा, नानाविधै रत्नैः पण्यैश्च-भाण्डैः सम्पूर्णा या सा तथा, 'रोयमाणेहिंति सशब्दमश्रूणि विमुञ्चत्सु 'कंदमाणेहिति शोकात् महाध्वनि मुञ्चत्सुक 'सोयमाणेहि' शोचत्सु मनसा खिद्यमानेषु 'तिप्पमाणेहिति भयात् प्रस्वेदलालादि तर्पत्सु 'विलपत्सु' आर्त जल्पत्सु एकं महत् 'अंतो जलगय'ति जलान्तर्गतं गिरिशिखरमासाद्य सम्भग्न: कूपक:-कूपकस्तम्भो यत्र यत्र सितपटो निबध्यते तोरणानि च यस्यां सा तथा, तथा मोटिता ध्वजदण्डा यस्यां सा तथा, वलकानां-दीर्घदारुरूपाणां शतानि खण्डानि यस्यां सा तथा अथवा वलयशतैः-वलयाकारखण्डशतैः खण्डिता या सा तथा, 'करकर'त्ति करकरेतिशब्दं विदधाना तत्रैव जलधौ विद्रवं-विलयमुपगतेति ॥सू. ८६ ॥ .
॥१९४॥