________________
॥१९५॥
तते णं ते मागंदियदारगा छेया दक्खा पत्तट्ठा कुसला मेहावी णिउण-सिप्पोवगया बहुसु पोतवहण-संपराएसु कयकरण-लद्धविजया अमूढा अमूढहत्था एग महं फलगखंडं आसादेंति, जंसिं च णं पदेसंसि से पोयवहणे विवन्ने तंसिं च णं पदेसंसि एगे महं रयणद्दीवे णाम दीवे होत्था अणेगाई जोअणाति आयाम-विक्खंभेणं अणेगाई जोअणाई परिक्खेवेणं णाणा-दुमसंड-मंडिउद्देसे सस्सिरीए पासातीए ४, तस्स णं बहुमज्झ-देसभाए तत्थ णं महं एगे पासायवडेंसए होत्था अब्भुग्गय-मूसियए जाव सस्सिरीभूयरूवे पासातीए ४ तत्थ णं पासाय-वडेंसए रयणद्दीवदेवया नामं देवया परिवसति पावा चंडा रुद्दा साहसिया, तस्स णं पासायवडिंसयस्स चउद्दिसि चत्तारि वणसंडा किण्हा किण्होभासा १।
तते णं ते मागंदियदारगा तेणं फलयखंडेणं उब्बुडमाणा (उवुज्झमाणा) २ रयणीदीवंतेणं संवूढा (संघ) ढा) यावि होत्था, तते णं ते मागंदियदारगा थाहं लभंति २ मुहुत्ततरं आससंति २ फलगखंडं विसज्जेंति २ रयणद्दीवं उत्तरंति २ फलाणं मग्गणगवेसणं करेंति २ फलाति गिण्हंति २ आहारेंति २ णालिएराणं मग्गणगवेसणं करेंति २ नालिएराइं फोडेंति २ नालिएर-तेल्लेणं अण्णमण्णस्स गत्ताई अब्भंगेति २ पोक्खरणीतो ओगाहिंति २ जलमज्जणं करेंति २ जाव पच्चुत्तरंति २ पुढवि-सिलापट्टयंसि निसीयंति २ आसत्था वीसत्था सुहासणवरगया चंपानयरिं अम्मापिउ-आपुच्छणं च लवणसमुद्दोत्तारं च कालियवाय-समुत्थणं च पोतवहण-विवत्तिं च फलयखंडस्स आसायणं च रयणद्दीवुत्तारं च अणुचिंतेमाणा २ ओहतमणसंकप्पा जाव झियायेन्ति २।
तते णं सा रयणद्दीवदेवया ते मागंदियदारए ओहिणा आभोएति असिफलग-वग्गहत्था सत्तट्ठतलप्पाणं उई वेहासं उप्पयति २ ताते उक्किट्ठाए जाव देवगईए वीइवयमाणी २ जेणेव मागंदियदारए तेणेव आगच्छति २ आसुरुत्ता मागंदियदारए खर-फरुस-निट्ठर-वयणेहिं एवं वदासी-हं भो मागंदियदारया! अप्पत्थियपत्थिया जति णं तुब्भे मए सर्द्धि विउलाति भोगभोगाई भुंजमाणा विहरह तो भे अस्थि जीविअं, अहण्णं तुब्भे मए सद्धि विउलात जाव नो विहरह तो भे इमेणं नीलुप्पल-गवल-गुलिय जाव खुरधारेणं असिणा रत्तगंडमंसुयाई माउयाहिं उवसोहियाई तालफलाणीव सीसाइं एगंते एडेमि, तते णं ते मागंदियदारगा रयणदीवदेवयाए अंतिए सोच्चा भीया करयल जाव एवं वयासी-जण्णं देवाणुप्पिया ! वतिस्ससि तस्स आणाउववाय-वयणनिद्देसे चिट्ठिस्सामो, तते णं सा रयणद्दीवदेवया ते मागंदियदारए गेण्हति २ जेणेव पासायवर्डिसए तेणेव उवागच्छइ २ असुभ-पोग्गलावहारं करेति २ सुभपोग्गल-पक्खेवं करेति २त्ता पच्छा तेहिं सद्धि विउलार्ति भोगभोगाई भुंजमाणी विहरति कल्लाकल्लि च अमयफलाति उवणेति३ । ।सूत्र ८७॥
॥१९५॥
का