________________
।
अ.८
नपागम
॥१९६॥
___'पोयवहणसंपराएK'ति सम्पराय: सङ्ग्राम: तद्वद्यानि भीषणानि पोतवहनकार्याणि तानि यथोच्यन्ते तेषु, देवताविशेषणानि विजयचौरविशेषणवद् का गमनीयानि १।
और 'असिखेडगवग्गहत्थ'त्ति खड्गफलकाभ्यां व्यग्रौ हस्तौ यस्याः सा तथा, 'रत्तगंडमंसुयाईति रक्तौ-रञ्जितौ गण्डौ यस्तानि रक्तगण्डानि तानि ज्ञाताधर्म
श्मश्रूणि-कूर्चकेशा: ययोस्ते रक्तगण्डश्मश्रुके 'माउयाहिं उवसोहियाईति इह माउयाउ उत्तरौष्ठोमाणि सम्भाव्यन्ते अथवा 'माउया' सख्यो मातरो वा ताभिः उपशोभिते-समारचितकेशत्वादिना जनितशोभे उपशोभिते वा-निर्मलीकृते शिरसी-मस्तके छित्वेति वाक्यशेषः 'जण्णं देवाणुप्पिए' त्यादि यं कञ्चनप्रेष्याणामपि
प्रेष्यं देवानुप्रिया वदिष्यति-उपदेक्ष्यति यदुतायमाराध्यः 'तस्स'त्ति तस्यापि आस्तां भवत्या: आज्ञा-अवश्यं विधेयतया आदेश: उपपात:-सेवावचनं-अनियमपूर्वक छर आदेश एव निर्देश:-कार्याणि प्रति प्रश्ने कृते यन्नियतार्थमुत्तरमेतेषां समाहारद्वन्द्वः तत्र, अथवा यद्देवानां प्रिया वदिष्यति 'तस्स'त्ति तत्र आज्ञादिरूपे स्थास्यामः वर्तिष्याम इति, अमयफलाई'ति अमृतोपमफलानि ३ ॥सू. ८७ ॥
तते णं सा रयणदीवदेवया सक्कवयण-संदेसेणं सुट्ठिएणं लवणाहिवइणा लवणसमुद्दे तिसत्तखुत्तो अणुपरियट्टियव्वेत्ति जं किंचि तत्थ तणं वा पत्तं वा कटुं वा कयवरं वा असुई पूतियं दुरभिगंधमचोक्खं तं सव्वं आहुणिय २ तिसत्तखुत्तो एगते एडेयव्वंतिकट्ट णिउत्ता १।।
तते णं सा रयणद्दीवदेवया ते मार्गदियदारए एवं वदासी-एवं खलु अहं देवाणुप्पिया! सक्कवयणसंदेसेणं सुट्ठियएणं तं चेव जाव णिउत्ता, तं जाव अहं देवाणुप्पिया ! लवणसमुद्दे जाव एडेमि ताव तुब्मे इहेव पासायवडिंसए सुहंसुहेणं अभिरममाणा २ चिट्ठह, जति णं तुब्मे एयंसि अंतरंसि उब्बिग्गा वा उस्सुया वा (उप्पिच्छ वा) उप्पुया वा भवेज्जाह तो णं तुम्भे पुरच्छिमिल्लं वणसंडं गच्छेज्जाह तत्थ णं दो ऊऊ सया साहीणा तंजहा-पाउसे य वासारत्ते य
तत्थ उ कंदल-सिलिंध-दंतो णिउर-वरपुष्फ-पीवरकरो। कडयज्जण-णीव-सरभि-दाणो पाउस-उऊ-गयवरो साहीणो॥१॥ तत्थ य-सुरगोवमणि-विचित्तो दद्दर-कुलर-सियउज्झर-रवो। बरहिणविंद-परिणद्धसिहरो वासारत्तो उऊपव्वतो साहीणो॥२॥
॥१९६॥