________________
तत्थ णं तुब्भे देवाणुप्पिया ! बहुसु वावीसुय जाव सरसरपंतियासु बहूसु आलीघरएसु य मालीघरएसु य जाव कुसुमघरएसु य सुहंसुहेणं अभिरममाणा विहरेज्जाह, जति णं तुब्भे एत्थवि उब्बिग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तो णं तुब्मे उत्तरिल्लं वणसंडं गच्छेज्जाहू, तत्थ णं दो ऊऊ सया साहीणा तंजहासरदो य हेमंतो य,
तत्थ उ सणसत्तवण्णकउओ नीलुप्पल-पउम-नलिणसिंगो। सारस-चक्कवाय-रवितघोसो सरय-ऊऊ-गोवती साहीणो ॥१॥ तत्थ य सियकुंदधवल (विमल)जोण्हो कुसुमित-लोद्ध-वणसंड-मंडलतलो।
तुसार-दगधार-पीवरकरो हेमंत-ऊऊससी सया साहीणो ॥२॥ तत्थ णं तुन्भे देवाणुप्पिया!वावीसु य जाव विहरेज्जाह, जति णं तुब्भे तत्थवि उव्विग्गा उस्सुया वा जाव भवेज्जाह तो णं तुब्मे अवरिल्लं वणसंडं गच्छेज्जाह, तत्थ णं दो ऊऊ साहीणा, तंजहा-वसंते य गिम्हे य,
तत्थ उ सहकार-चारुहारो किंसुय-कणियारासोग-मउडो। ऊसित-तिलग-बउलायवत्तो वसंत-उऊणरवती साहीणो ॥१॥ तत्थ य पाडल-सिरीस-सलिलो मलिया-वासंतिय-धवलवेलो।
सीयल-सुरभि-अनिल-मगरचरिओ गिम्ह-ऊऊ-सागरो साहीणो॥२॥ तत्थ णं बहुसु जाव विहरेज्जाह, जति णं तुब्मे देवाणुप्पिया! तत्थवि उव्विग्गा उस्सुया भवेज्जाह तओ तुब्भे जेणेव पासायवडिंसए तेणेव उवागच्छेज्जाह, ममं पडिवालेमाणा २ चिट्ठज्जाह, मा णं तुम्मे दक्खिणिल्लं वणसंडं गच्छेज्जाह, तत्थ णं महं एगे उग्गविसे चंडविसे घोर भोग)विसे महाविसे अइकायमहाकाए जहा तेयनिसग्गे मसि-महिसामूसाकालए नयण-विस-रोसपुण्णे अंजण-पुंज-नियरप्पगासे रत्तच्छे जमल-जुयल-चंचल-चलंतजीहे घरणि-यल-वेणिभूए उक्कड़-फुड-कुडिल-जडिल-कक्खड-वियङ-फडाडोव-करणदच्छे लोहा-गर-धम्ममाण-धमधमेंतघोसे अणागलिय-चंडतिव्वरोसे समुहि तुरियं चवलं धमधमंत-दिट्ठीविसे सप्पे य परिवसति, मा णं तुब्भं सरीरगस्स वाक्त्ती भविस्सइ २।