SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ॥२३॥ । मेघोऽनगारः सशब्दं गच्छति सशब्दं तिष्ठति हुताशन इव भस्मराशिप्रतिच्छन, 'तवेणं'ति तपोलक्षणेन तेजसा, अयमभिप्रायो-यथा भस्मच्छनोऽग्निर्बहिर्वृत्त्या - तेजोरहितोऽन्तर्वृत्त्या तु ज्वलति एवं मेघोऽनगारोऽपि बहिर्वृत्त्याऽपचितमांसादित्वान्निस्तेजा अन्तर्वृत्त्या तु शुभध्यानतपसा ज्वलतीति, उक्तमेवाह-तपस्तेज:श्रिया अतीवातीव उपशोभमान: २ तिष्ठतीति १। । तं अत्थि ता मे'त्ति तदेवमस्ति तावन्मे उत्थानादि न सर्वथा क्षीणं तदिति भाव: 'त जाव ता मे'त्ति तत्तस्मात् यावन्मेऽस्ति उत्थानादि ता इति भाषामात्रेण यावच्च मे धर्माचार्य: 'सुहत्थी'ति पुरुषवरगन्धहस्ती शुभा: वा क्षायिकज्ञानादयोऽर्था यस्य स तथा 'ताव तावत्ति तावच्च तावच्चेति वस्तुद्वयापेक्षा द्विरुक्ति: 'कडाईहिंति कृतयोग्यादिभिः 'मेहघणसन्निगासंति घनमेघसदृशं कालमित्यर्थ: २ । 'भत्तापाणपियाईक्खियस्स'त्ति प्रत्याख्यातभक्तपानस्य, 'कालं'ति मरणं 'जेणेव इह ति इहशब्दविषयं स्थानं इदमित्यर्थः 'संपलियंकनिसण्णे ति ER पद्मासनसन्निविष्टः 'पेज्जे'त्ति अभिष्वङ्गमात्र 'दोस'त्ति अप्रीतिमात्र अभ्याख्यानं-असद्दोषारोपणं पैशन्यं-पिशुनकर्म परपरिवाद-विप्रकीर्णपरदोषकथा अरतिरती धर्माधर्माङ्गेषु मायामृषा-वेषान्तरकरणतो लोकविप्रतारणं संलेखना-कषायशरीरकृशतां स्पृशतीति संलेखनास्पर्शक; पाठान्तरेण 'संलेहणाझूसणाझूसिय'त्ति का संलेखना-सेवनाजुष्टः इत्यर्थ: ३ । मासियाए'त्ति मासिक्या मासपरिमाणया 'अप्पाणं झूसिते'त्ति क्षपयित्वा षष्टि भक्तानि 'अणसणाए'त्ति अनशनेन छित्तवा-व्यवच्छेद्य, किल दिने २ द्वे द्वे भोजने लोकः कुरुते एवं च त्रिंशता दिन: षष्टिर्भक्तानां परित्यक्ता भवतीति, परिनिव्वाणवत्तिय'त्ति परिनिर्वाणमुपरतिर्मरणमित्यर्थ: तत्प्रत्ययो-निमित्तं यस्य स एं परिनिर्वाणप्रत्यय: मृतकपरिष्ठा- पनाकायोत्सर्ग इत्यर्थ: तं कायोत्सर्ग कुर्वन्ति, 'आयारभंडगं'ति आचाराय-ज्ञानादिभेदभिन्नाय भाण्डकं-उपकरणं वर्षाकल्पादि आचारभाण्डकं ४ ॥ सू०३५ ॥ भंतेति भगवं गोतमे समणं भगवं महावीरं वंदति नमंसति २ त्ता एवं वदासी-एवं खलु देवाणुप्पियाणं अंतेवासी मेहे णामं अणगारे से णं भंते ! मेहे अणगारे कालमासे कालं किच्चा कहिं गए कहिं उववन्ने?, गोतमादि समणे भगवं महावीरे भगवं गोयम एवं वयासी- एवं खलु गोयमा ! मम अंतेवासी मेहे णामं अणगारे पगतिभद्दए जाव विणीए से णं तहारूवाणं थेराणं अंतिए सामाइयमाइयाति एक्कारस अंगाति अहिज्जति २ बारस भिक्खुपडिमाओ गुणरयणसंवच्छरं तवोकम्मं कारणं फासेत्ता जाव किट्टेत्ता मए अब्भणुन्नाए समाणे गोयमाइ थेरे खामेइ २ तहारूवेहिं जाव विउलं पव्वयं दुरूहति २ दब्भसंथारगं संथरति २ दब्भ-संथारोवगए सयमेव पंच महव्वए उच्चारेइ बारस वासातिं ॥१३॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy