SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ जाताधर्म कथानम् सू. ३२ ॥१४॥ सामण्णपरियागं पाउणित्ता मासियाए सलेहणाए अप्पाणं झूसित्ता सढि भत्ताति अणसणाए छेदेत्ता आलोइयपडिक्कंते उद्धियसल्ले समाहिपत्ते कालमासे कालं किच्चा उद्धं चंदिमसूरगहगणणक्खत्ततारारूवाणं बहूई जोयणाई बहूई जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहूई जोयणकोडीओ बहूई जोयणकोडाकोडीओ उड्ढे दूरं उप्पइत्ता सोहंमीसाण-सणंकुमारमाहिंद-बंभ-लंतग-महासुक्क-सहस्साराणय-पाणयारणच्चुते तिण्णि य अट्ठारसुत्तरे गेवेज्ज-विमाणावाससए वीइवइत्ता विजए महाविमाणे देवत्ताए उववण्णे, तत्थ णं अत्थेगइयाणं देवाणं तेत्तीसं सागरोवमाइं ठिई पण्णत्ता, तत्थ णं मेहस्सवि देवस्स तेत्तीसं सागरोवमातिं ठिती पंन्नत्ता। एस णं भंते ! मेहे देवे ताओ देवलोयाओ आउक्खएणं ठितिक्खएणं भवक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिति कहिं उववज्जिहिति?, गोयमा ! महाविदेहे वासे सिज्झिहिति बुज्झिहिति मुच्चिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं काहिति । एवं खलु जंबू! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं जाव संपत्तेणं अप्पोपालंभनिमित्तं पढमस्स नायज्झयणस्स अयमढे पन्नते तिबेमि २ ॥सूत्रं ३६ ॥ ॥ पढमं अज्झयणं समत्तं ॥१॥ 'पगइभद्दए'इत्यत्र यावत्करणादेवं दृश्यं 'पगइउवसन्ते पगइपयणुकोहमाणमायालोभे मिउमद्दवसंपन्ने आलीणे भद्दए विणीए'त्ति तत्र प्रकृत्यैव-स्वभावेनैव भद्रक:-अनुकूलवृत्ति: प्रकृत्यैवोपशान्त:-उपशान्तकारः, मृदु च तन्माईवं च मृदुमाईवं- अत्यन्तमार्दवं इत्यर्थः आलीन:-आश्रितो गुर्वननुशासनेऽपि सुभद्रक एवं य: स तथा 'कहिं गए'त्ति कस्यां गतौ गत:? क्व च देवलोकादौ उत्पन्नो? जात; विजयविमानमनुत्तरविमानानां प्रथमं पूर्वदिग्भागवर्ति, तत्रोत्कृष्टादिस्थिते वादाह'तत्थे' त्यादि। या आयुःक्षयेण- आयुर्दलिकनिर्जरणेन स्थितिक्षयेण-आयुःकर्मण: स्थितेर्वेदनेन भवक्षयेण-देवभवनिबन्धनभूतकर्मणां गत्या-दीनां निर्जरणेनेति । अनन्तरं देवभवसम्बन्धिनं चयं-शरीरं 'चइत्त'त्ति त्यक्त्वा अथवा च्यवं कृत्वा सेत्स्यति निष्ठितार्थ-च्यवनो तया विशेषत: सिद्धगमनयोग्यतया महर्द्धिप्राप्त्या वा भोत्स्यते केवलालोकेन मोक्ष्यते सकलकर्मीशैः परिनिर्वास्यति स्वस्यो भविष्यति सकलकर्मकृतविकारविरहिततया, किमुक्तं भवति?- सर्वदुःखानामन्तं करिष्यतीति । एवं पडू खल्वि' त्यादि निगमनं अप्पोपालंभनिमित्त आप्तेन हितेन गुरुणेत्यर्थ: उपालम्भो-विनेयस्याविहितविधायिन: आप्तोपालम्भ: स निमित्तं यस्य प्रज्ञापनस्य तत्तथा। श्री ॥१४॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy