________________
॥१५॥
प्रथमस्य ज्ञाताध्ययनस्यायं-अनन्तरोदित: मेघकुमारचरितलक्षणोऽभिधेय- प्रज्ञप्त:-अभिहितः । अविधिप्रवृत्तस्य शिष्यस्य गुरुणा मार्ग स्थापनाय उपालम्भो देयो यथा भगवता दत्तो मेघकुमारायेत्येवमर्थं प्रथममध्ययनमित्यभिप्रायः । इह गाथा
महुरेहिं निउणेहिं वयणेहिं चोययंति आयरिया। सीसे कहिंचि खलिए जह मेहमुणिं महावीरो ॥१॥ [मधुरैनिपुणैर्वचनैः स्थापयन्ति आचार्याः । शिष्यं क्वचित् स्खलिते यथा मेघमुनि महावीरः ॥१॥] - इतिशब्दः समाप्तौ, ब्रवीमीति-प्रतिपादयाम्येतदहं तीर्थकरोपदेशेन, न स्वकीयबुद्ध्या, इत्येवं गुरुवचनपारतन्त्र्यं सुधर्मस्वामी आत्मनो जम्बूस्वामिने प्रतिपादयति, एवमन्येनापि मुमुक्षणा भवितव्यमित्येतदुपदर्शनार्थमिति । ज्ञाताधर्म-कथायां प्रथमं ज्ञातविवरणं मेघकुमारकथानकाख्यं समाप्तम् ।
॥इति प्रथममध्यनम्॥१॥
॥२॥अथ संघाटाख्यं द्वितीयमध्ययनम्॥ ___ अस्य च पूर्वेण सहायं सम्बन्ध, पूर्वास्मिन्ननुचितप्रवृत्तिकस्य शिष्यस्य उपालम्भ उक्त; इह त्वनुचितप्रवृत्तिकोचितप्रवृत्तिकयोरनर्थार्थप्राप्तिपरम्पराऽभिधीयते इत्येवंसम्बन्धस्यास्येदमुपक्षेपसूत्र
जति णं भंते ! समणेणं भगवया महावीरेणं पढमस्स नायज्झयणस्स अयमढे पन्नत्ते बितीयस्स णं भंते ! नायज्झयणस्स के अढे पन्नत्ते?, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे णाम नयरे होत्था (नगर) वन्नओ, तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए गुणसिलए नामं चेतिए होत्था वन्नओ, तस्स णं गुणसिलयस्स चेतियस्स अदूरसामंते एत्थ णं महं एगे जिण्णुज्जाणे यावि होत्था विणट्ठदेवउले परिसडियतोरणघरे नाणाविह-गुच्छगुम्म-लयावल्लि-वच्छच्छाइए अणेग- वालसय- संकणिज्जे यावि होत्था १। । ___ तस्स णं जिन्नुज्जाणस्स बहुमज्झदेसभाए एत्थ णं महं एगे भग्गकूवए यावि होत्था, तस्स णं भग्गकूवस्स अदूरसामंते एत्थ णं महं एगे मालुयाकच्छए यावि होत्था, किण्हे किण्होभासे जाव रम्मे घनकड़ियडच्छाए महामेहनिउरंबभूते (पत्तिए पुष्फिए फलिए हरियगरेरिज्जमाणे सिरीए अईव अईव उवसोभेमाणे चिट्ठइ) बहूहिं रुक्खेहि य गुच्छेहि य गुम्मेहि य लयाहि य वल्लीहि य तणहि य कुसेहि (कुविएहि) य खाणु(खत) एहि य संच्छन्ने पलिच्छन्ने अंतो झुसिरे बाहिं गंभीरे अणेगवालसयसंकणिज्जे यावि होत्था २॥सूत्रं ३७॥
॥१५॥
a