SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथानम् ॥१२॥ चउविहंपि आहारं पच्चक्खामि जावज्जीवाए, जंपि य इमं सरीरं इ8 कंतं पियं जाव विविहा रोगायंका परीसहोवसग्गा फुसंतीतिकट्ट एयंपिय णं चरमेहिं ऊसासनिस्सासेहिं वोसिरामित्तिकट्ट संलेहणा झूसणाझुसिए (फासए) भत्तपाणपडियाइक्खियए पाओवगए काल अणवंकखमाणे विहरति, तते णं ते थेरा भगवंतो मेहस्स अणगारस्स अगिलाए वेयावडियं करेंति। तते णं से मेहे अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जित्ता पूर्वपदबहुपडिपुन्नाई दुवालस वरिसाई सामन्नपरियागं पाणित्ता मासियाए संलेहणाए अप्पाणं झोसेत्ता सर्द्वि भत्ताई अणसणाए छेदेत्ता सू. ३२ आलोतियपडिक्कंते उद्धियसल्ले समाहिपत्ते आणुपुव्वेणं कालगए, तते णं ते थेरा भगवंतो मेहं अणगारं आणुपुव्वेणं कालगयं पासेंति २ परिनिव्वाणवत्तियं काउस्सग्गं करेंति २ मेहस्स आयारभंडयं गेण्हंति २ विउलाओ पव्वयाओ सणियं २ पच्चोरुहंति २ जेणामेव गुणसिलए चेइए जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंति २ ता समणं ३ वंदति नमसंति २ त्ता एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी मेहे णामं अणगारे पगइभद्दए जाव विणीते से णं देवाणुप्पिएहि अब्भणुन्नाए समाणे गोतमातिए समणे निग्गंथे निग्गंथीओ य खामेत्ता अम्हेहिं सद्धि विउलं पव्वयं सणियं २ दुरूहति २ सयमेव मेघघणसन्निगासं पुढविसिलं पट्टयं पडिलेहेति २ भत्तपाण-पडियाइक्खित्ते अणुपुव्वेणं कालगए, एस णं देवाणुप्पिया मेहस्स अणगारस्स आयारभंडए ४ ।। सूत्रं ३५॥ ___'उरालेण'मित्यादि, उरालेन-प्रधानेन विपुलेन-बहुदिनत्वद्विस्तीर्णेन सश्रीकणे-सशोभनेन ‘पयत्तेण'ति गुरुणा प्रदत्तेन प्रयलवता वा प्रमादरहितेनेत्यर्थ: का ६ प्रगृहीतेन-बहुमानप्रकर्षाद्गृहीतेन कल्याणेन-नीरोगताकरणेन शिवेन शिवहेतुत्वात् धन्येन धनावहत्वात् मङ्गल्येन दुरितोपशमे साधुत्वात् उदग्रेण-तीव्रण उदारेण- 'औदार्यवता नि:स्पृहत्वातिरेकात् 'उत्तमेण'ति ऊर्ध्वं तमस:-अज्ञानाद्यत्तत्तथा तेन अज्ञानरहितेनेत्यर्थ: महानुभागेन-अचिन्त्यसामर्थ्येन शुष्को र FELS नीरसशरीरत्वात्, 'भुक्खे'त्ति बुभुक्षावशेन रुक्षीभूतत्वात् किटिकिटिका-निर्मासास्थिसम्बन्धी उपवेशनादिक्रियाभावी शब्दविशेष: तां भूत: प्राप्तो य: स तथा, अस्थीनि चर्मणाऽवनद्धानि यस्य स तथा, कृशो-दुर्बलो धमनीसन्तत: नाडीव्याप्तो जातश्चाप्यभूत्, ‘जीवं जीवेणं गच्छति' जीवबलेनेत्यर्थ; शरीरबलेनेत्यर्थ; भासं कर भासित्ता' इत्यादौ कालत्रयनिर्देशः 'गिलायति'त्ति ग्लायति ग्लानो भवति से'इति अथार्थ: अथशब्दश्च वाक्योपक्षेपार्थ: यथा दृष्टान्तार्थ: नामेति संभावनायां एवेति ॥९२ वाक्यालङ्कारे अङ्गाराणां भृता: शकटिका-गन्त्री अङ्गारशकटिका, एवं काष्ठानां पत्राणां पर्णानां 'तिल'त्ति तिलदण्डकानां, एरण्डशकटिका-एरण्डकाष्ठमयी, आतपे श्री दत्ता शुष्का सतीति विशेषणद्वयं आर्द्रकाष्ठपत्रभृताया: तस्या न(शब्द) संभवति, इतिशब्द उपप्रदर्शनार्थ; वाशब्दा विकल्पार्था; सशब्दं गच्छति तिष्ठति वा, एवमेव श्र
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy