________________
जाव समुपज्जित्था-एवं खलु अहं इमेणं उरालेणं तहेव जाव भासं भासिस्सामीति गिलामि तं अत्थि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे सद्धा धिई संवेगे तंजाव ता मे अस्थि उट्ठाणे कम्मे बले वीरिए पुरिसगारपरक्कमे सद्धा धिई संवेगे जाव इमे धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरति ताव ताव मे सेयं कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते सूरे समणं ३ वंदित्ता नमंसित्ता समणेणं भगवता महावीरेणं अब्भणुन्नायस्स समाणस्स सयमेव पंच महव्वयाइं आरुहित्ता गोयमादिए समणे निग्गंथे निग्गंथीओ य खामेत्ता तहारूवेहिं कडाईहिं थेरेहिं सद्धि विउलं पव्वयं सणियं सणियं दुरूहति दुरूहित्ता सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं पडिलेहेत्ता संलेहणाझूसणाए झूसियस्स भत्तपाणपडियाइक्खितस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तएर। __ एवं संपेहेति २ कल्लं पाउप्पभायाए रयणीए जाव जलंते जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २ समणं ३ तिक्खुत्तो आदाहिणं पदाहिणं करेइ २ त्ता वंदति नमंसति २ नच्चासन्ने नातिदूरे सुस्सूसमाणे नमंसमाणे अभिमुहे विणएणं पंजलियपुडे पज्जुवासति, मेहेत्ति समणे भगवं महावीरे मेहं अणगारं एवं वदासी-से णूणं तव मेहा ! राओ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिते जाव समुपज्जित्था-एवं खलु अहं इमेणं ओरालेणं जाव जेणेव अहं तेणेव हव्वमागए, से णूणं मेहा अढे समढे?, हंता अस्थि, अहासुहं देवाणुप्पिया! मा पडिबंधं करेह, तते णं से मेहे अणगारे समणेणं भगवया महावीरेणं,अब्भणुन्नाए समाणे हट्ट जाव हियए उट्ठाए उद्वेइ २ त्ता समणं ३ तिक्खुत्तो आयाहिणं पयाहिणं करेई २ त्ता वंदइ नमसइ २ त्ता सयमेव पंच महव्वयाई आरुभेइ २त्ता गोयमाति समणे निग्गंथे निग्गंथीओ य खामेति खामेत्ता य तहारूवेहि कडाईहिं थेरेहिं सद्धि विपुलं पव्वयं सणियं २ दुरूहति २ सयमेव मेहघण-सन्निगासं पुढविसिलापट्टयं पडिलेहति २ उच्चारपासवणभूमि पडलेहति २ दब्भसंथारगं संथरति २ दब्भसंथारगं दुरूहति २ पुरत्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट एवं वदासी-नमोऽत्थु णं अरिहंताणं भगवंताणं जाव संपत्ताणं, णमोऽत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स मम धम्मायरियस्स, वंदामि णं भगवंतं तत्थगयं इहगए पासउ से भगवं तत्थगते इहगतंतिकट्ट वंदइ नमसइ २ त्ता एवं वदासी-पुबिपिय णं मए समणस्स ३ अंतिए सव्वे पाणाइवाए पच्चक्खाए मुसावाए अदिन्नादाणे मेहुणे परिग्गहे कोएमाणे माया लोभे पेज्जे दोसे कलहे अब्भक्खाणे पेसुन्ने परिपरिवाए अरतिरति मायामोसे मिच्छादसणसल्ले पच्चक्खाते, इयाणिपि णं अहं तस्सेव अंतिए सव्वं पाणातिवायं पच्चक्खामि जाव मिच्छादसणसल्लं पच्चक्खामि, सव्वं असणपामखादिमसातिमं
॥११॥