________________
क ज्ञाताधर्मकथाङ्गम्
॥१०॥
पालयति' असकृदुपयोगेन प्रतिजागरणात् 'शोभयति' पारणकदिने गुरुदत्तशेषभोजनकरणात् शोधयति वा-अतिचारपङ्कक्षालनात् 'तीरयति' पूर्णेऽपि काले स्तोककालमवस्थानात् 'कीर्त्तयति' पारणकदिने इंद चेदं चैतस्याः कृत्यं कृतमित्येवं कीर्तनात् २।
गुणानां-निर्जराविशेषाणां रचना-करणं संवत्सरेण-सत्रिभागवर्षेण यस्मिंस्तत्तपो गुणरत्नसंवत्सरं गुणा एव वारलानि यत्र स तथा गुणरल:संवत्सरो यत्र तपसिल तद्गणरत्नसंवत्सरमिति, इह च त्रयोदश मासा: सप्तदश दिनाधिकास्तपःकाल; त्रिसप्ततिश्च दिनानि पारणकफाल इति, एवं चायं- “पण्णरस वीस चउवीस चेव पूर्वक चउवीस पण्णवीसा य । चउवीस एक्कवीसा चउवीसा सत्तवीसा य ॥१॥ तीसा तेत्तीसावि य चउवीस छवीस अट्ठवीसा य । तीसा बत्तीसावि य सोलस मासेसु तुडतात तवदिवसा ॥२॥ पनरसदसट्ठ छप्पंच चउर पंचसुय तिण्णि तिण्णित्ति । पंचसुदो दो य तहा सोलसमासेसुपारणगा ॥३॥" इह च यत्र मासे अष्टमादितपसो यावन्ति दिनानि न पूर्यन्ते तावन्त्यग्रेतनमासादाकृष्य पूरणीयान्यधिकानि चाग्रेतनमासे क्षेप्तव्यानीति । 'चउत्थ'मित्यादि, चत्वारि भक्तानि यत्र त्यज्यन्ते तच्चतुर्थ, इयं चोपवासस्य संज्ञा, एवं षष्ठादिरूपवासद्वयादेरिति, 'अणिक्खित्तेणं'ति अविश्रान्तेन 'दिया ठाणुक्कुडुएणं' दिवा-दिवसे स्थान-आसनमुत्कुटुकं आसनेषु
पुतालगनरूपं यस्य स तथा आतापयन्-आतापनां कुर्वन् 'वीरासणेणं'ति सिंहासनोपविष्टस्य भुवि न्यस्तपादस्यापनीतसिंहासनस्येव यदवस्थानं तद्वीरासनं तेन 3 र व्यवस्थित इति गम्यते । किंभूतेन अप्रावृतेन-अविद्यमानप्रावरणेन स एव वा अप्रावृत्त; णंकारस्तु अलङ्कारार्थ: ३ ॥सू० ३४ ॥
तते णं से मेहे अणगारे तेणं उरालेणं विपुलेणं सस्सिरीएणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं उदग्गेणं उदारएणं उत्तमेणं महाणुभावेणं तवोकम्मेणं सुक्के भुक्के लुक्खे निम्मंसे निस्सोणिए किडिकिडियाभूए अट्ठिचम्मावणद्धे किसे धमणिसंतए जाते यावि होत्था, जीवं जीवेणं गच्छति जीवं जीवेणं चिट्ठति भासं भासित्ता गिलायति भासं भासमाणे गिलायति भांस भासिस्सामित्ति गिलायति से जहा नामए इंगालसगडियाइ वा कट्ठसगडियाइ वा पत्तसगडियाइ वा तिलसगडियाइ वा एरंडकट्ठसगडियाइ वा उण्हे दिन्ना सुक्का समाणी ससई गच्छइ ससई चिट्ठति एवामेव मेहे अणगारे ससई गच्छइ ससई चिट्ठइ उवचिए तवेणं अवचिते मंससोणिएणं हुयासणे इव भासरासिपरिच्छन्ने तवेणं तेएणं तवतेयसिरीए अतीव अतीव उवसोभेमाणे २ चिट्ठति १।
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे जाव पुव्वाणुपुचि चरमाणे गामाणुगामं दुतिज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नगरे जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति सत्ता अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तते णं तस्स मेहस्स अणगारस्स राओ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिते