SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ १८९॥ एवं खलु एएणं अभिलावेणं छटे चोद्दसमं २ सत्तमे सोलसमं २ अट्ठमे अट्ठारसमं २ नवमे वीसतिमं २ दसमे बावीसतिमं २ एक्कारसमे चउव्वीसतिमं २ बारसमे छव्वीसतिमं २ तेरसमे अट्ठावीसतिमं २ चोद्दसमे तीसइमं २ पंचदसमे बत्तीसतिम २ सोलसमे चउत्तीसतिमं २ अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुएणं सूराभिमुहे आयावणमूमीए आयावेमाणे रत्तिं वीरासणेण य अवाउडतेण य, तते णं से मेहे अणगारे गुणरयणसंवच्छरं तवोकम्मं अहासुत्तं जाव सम्मं कारणं फासेइ पालेइ सोभेड़ तीरेइ किट्टेइ अहासुतं अहाकप्पं अहामग्गं फासेत्ता पालेत्ता सोहेत्ता तीरेत्ता किद्देत्ता समणं भगवं महावीरं वंदति नमंसति २ बहूहि छट्ठट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरति ४ ॥ सूत्रं ३४ ॥ ___'अहासुहं'त्ति यथासुखं सुखानतिक्रमेण मा पडिबन्ध-विघातं विधेहि विवक्षितस्येति गम्यं, 'भिक्खुपडिम'त्ति अभिग्रहविशेष; प्रथमा एकमासिकी एवं द्वितीयाद्या: सप्तम्यन्ता: क्रमेण द्वित्रिचतुष्पञ्चषट्सप्तमासमाना; अष्टमीनवमीदशम्य: प्रत्येकं सप्ताहोरात्रमाना: एकादशी अहोरात्रमाना द्वादशी एकरात्रमानेति, तत्र पडिवज्जइ एयाओ संघयणधिइजुओ महासत्तो । पडिमाओ भावियप्पा सम्मं गुरुणा अणुन्नाओ ॥१॥ गच्छेच्चिय निम्माओ जा पुव्वा दस भवे असंपुण्णा । नवमस्स तइय वत्यू होइ जहन्नो सुयाहिगमो ॥२ ॥ वोसट्ठचत्तदेहो उवसग्गसहो जहेव जिणकप्पी । एसण अभिग्गहिया भत्तं च अलेवडं तस्स ॥ ३ ॥ दुट्ठस्सहत्थिमाइ तओ भएणं पयंपि नोसरइ । एमाइ नियमसेवी विहरइ जाऽखंडिओ मासो ॥ ४ ॥ (प्रतिपद्यते एता: संहननधृतियुतो महासत्त्व: । प्रतिमा भावितात्मा सम्यग् गुरुणाऽनुज्ञात: ॥१॥ गच्छ एव निर्मातो यावत्पूर्वाणि दश भवन्ति असंपूर्णानि नवमस्य तृतीयं वस्तु भवति श्रुताधिगमो जघन्य: ॥२॥ व्युत्सृष्टत्यक्तदेह उपसर्गसहो यथैव जिनकल्पी । एषणाऽभिग्रहयुता भक्तं चालेपकृत्तस्य ॥३॥ दृष्टाश्वहस्त्यादयः (आगच्छेयुः) ततो भयेन पदमपि नापसरति । एवमादि नियमसेवी विहरति यावदखण्डितो मासः ॥४॥) इत्यादिग्रन्थान्तराभिहितो विधिरासां द्रष्टव्य:१।। यच्चेह एकादशाङ्गविदोऽपि मेघानगारस्य प्रतिमानुष्ठानं भणितं तत्सर्ववेदिसमुपदिष्टत्वादनवद्यमवसेयमिति, 'यथासूत्र' सूत्रानतिक्रमेण 'यथाकल्प जन प्रतिमाचारानतिक्रमेण 'यथामार्ग' ज्ञानाद्यनतिक्रमेण क्षायोपशमिकभावानतिक्रमेण वा कायेन न मनोरथमात्रेण 'फासेइत्ति उचितकाले विधिना ग्रहणात् ॥८९॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy