SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाइम् अ.८ षट्राजा नां दीक्षा मल्ली निर्वाण सू.८४ ॥२०८॥ तते णं सा रयणद्दीवदेवया जेणेव जिणपालिए तेणेय उवागच्छति बहूहिं अणुलोमेहि य पडिलोमेहि य खरमहूर-सिंगारेहिं कलुणेहि य उवसग्गेहि य जाहे नो संचाएइ चालित्तए वा खोभित्तए वा विष्परिणा-मित्तए वा ताहे संता तंता परितंता निविण्णा समाणा जामेव दिसिं पाउन्भूया तामेव दिसि पडिगया, तते णं से सेलए जक्खे जिणपालिएण सद्धिं लवणसमुई मज्झमझेणं वीतीवयति २ जेणेव चंपानयरी तेणेव उवागच्छति २ चपाए नयरीए अग्गुज्जाणंसि जिणपालियं पट्ठातो ओयारेति २ एवं वयासी-एस णं देवाणुप्पिया! चंपानयरी दीसतित्तिकट्ट जिणपालियं आपुच्छति २ जामेव दिसि पाउन्भूए तामेव दिसि पडिगए ।सूत्रं ९३ ॥ तते णं जिणपालिए चंपं अणुपविसति २ जेणेव सए गिहे जेणेव अम्मापियरो तेणेव उवागच्छइ२ अम्मापिऊणं रोयमाणे जाव विलवमाणे जिणरक्खियवावत्तिं निवेदेति, तते णं जिणपालिए अम्मापियरो मित्तणाति जाव परियणेणं सद्धिं रोयमाणातिं बहूई लोइयाई मयकिच्चाई करेति २ कालेणं विगतसोया जाया, ततेणं जिणपालियं अन्नया कयाइ सुहासणवरगतं अम्मापियरोएवं वदासी-कहण्णं पुत्ता! जिणरक्खिए कालगए?, तते णं से जिणपालिए अम्मापिऊणं लवणसमुद्दोत्तारं च कालियवाय-समुत्थणं पोतवहणविवत्तिं च फलह-खंड-आसातणं च रयणदीवत्तारं च रयणदीवदेवयागिहं च भोगविभूई च रयणदीवदेवयाअप्पाहणं च सूलाइय-पुरिस-दरिसणं च सेलग-जक्ख-आरुहणं च रयणदीवदेवयाउवसग्गं च जिणरक्खियविवर्ति चलवणसमुद्दउत्तरणं च चंपागमणंच सेलगजक्खआपुच्छणंच जहाभूय-मवितह-मसंदिद्धि परिकहेति, तते णं जिणपालिए जाव अप्पसोगे जाव विपुलाति भोगभोगाई भुंजमाणे विहरति ।सूत्रं ९४ ॥ तेणं कालेणं २ समणे भगवं महावीरे समोसढे, धम्म सोच्चा पव्वतिए एक्कारसंगवी मासिएणं सोहम्मे कप्पे दो सागरोवमे, महाविदेहे सिज्झिहिति । एवामव समणाउसो! जाव माणुस्सए कामभोए णो पुणरवि आसाति से णं जाव वीतिवतिस्सति जहा वा से जिणपालिए। एवं खलु जंबू ! समणेणं भगवया महावीरेणं नवमस्स नायज्झयणस्स अयमढे पण्णत्तेत्तिबेमि ।।सूत्रं ९५ ।। नवमं अज्झयणं समत्तं ॥ इह विशेषोपनयमेवं वर्णयन्ति व्याख्यातार-१“जह रयणदीवदेवी तह एत्थं अविरई महापावा । अह लाहत्थी वणिया तह सुहकामा इहं जीवा ॥१ ॥ जह तेहिं भीएहिं दिवो आघायमंडले पूरिसो। संसारदुक्खभीया पासंति तहेव धम्मकहं ॥२ ॥ जह तेण तेसि कहिया देवी दुक्खाण कारणं घोरं । तत्तो च्चिय नित्थारो सेलगजक्खाओ नन्नत्तो ॥ ३ ॥ २ तह धम्मकही भव्वाण साहए दिट्ठअविरइसहावो। सयलदुहहेउभूओ विषया विरयंति जीवाणं ॥ ४ ॥ सत्ताणं दुहत्ताणं सरणं ॥२०८॥ श्रा -
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy