SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 'मच्चुगलथल्लणोल्लियमईति मृत्युना-यमराक्षसेन 'गलत्थल्ला' हस्तेन गलग्रहणरूपा तया नोदिता-स्वदेशगमनवैमुख्येन यमपुरीगमनाभिमुखीकृता छ मतिर्यस्य स तथा तं अवेक्खमाणं तथैव यक्षस्तु शैलको ज्ञात्वा शनै: २ 'उव्विहईत्ति उद्विजहाति-ऊद्ध्वं क्षिपति, 'तहेव सणिय' इत्येतत् पदद्वयं वाचनान्तरे और नोपलभ्यते निजकपृष्ठात्- शरीरावयवविशेषात् विगयसत्थं'ति विगतस्वास्थ्यं पाठान्तरे विगतश्रद्धो यक्ष: शैलक इति, 'ओवयंत'ति अवपतन्तं 'सरसबहियस्स'त्ति सरसं-अभिमानरसोपेतं वधितो-हतो य: स तथा तस्य 'अंगमंगाईति शरीरावयवान् 'उक्खित्तबलिं'ति उत्क्षिप्त:-ऊद्धर्व आकाशे क्षिप्तो न भूमिपट्टादिषु निवेशितो यो बलि-देवतानामुपहारः स तथा तं चतुर्दिशं करोति, सा देवता 'पंजलि'त्ति प्रकृताञ्जलि: प्रकृष्टतोषवती ५ ॥सूत्रं ९१ ॥ एवामेव समणाउसो! जो अम्हं निग्गंथाण वा २ अंतिए पव्वतिए समाणे पुणरवि माणुस्सए कामभोगे आसायति पत्थयति पीहेति अभिलसति से णं इह भवे चेव बहूणं समणाणं ४ जाव संसारं अणुपरियट्टिस्सति, जहा वा से जिणरक्खिए छलओ अवयक्खतो निरावयक्खो गओ अविग्घेणं। तम्हा पवयणसारे निरावयक्खेण भवियव्वं ॥१॥ भोगे अवयक्खंता पडंति संसारसायरे घोरे। भोगेहिं निरवयक्खा तरंति संसारकंतारं ॥२॥ ॥सूत्रं ९२ ॥ 'एवमेवे'त्यादि निगमनं 'आसाय'त्ति प्राप्तानाश्रयति भजते-अप्राप्तान् प्रार्थयेतऋद्धिमन्तं याचते सपृहयति-अप्रार्थित इव यद्ययं श्रीमान् भोगान् में ददाति का तदा साधु भवति इत्येवंरूपां स्पृहां करोति अभिलषति-दृष्टादृष्टेषु शब्दादिषु भोगेच्छां करोतीत्यर्थं; अत्रार्थे 'छलिउं' गाहा-छलितो-व्यंसितोऽनर्थं प्राप्त: 'अवकाङ्क्षन्' पश्चाद्भागमवलोकयन् जिनरक्षित इति प्रस्तुतमेव 'निरवयक्खो ' निरवकाङ्क्ष: oc पश्चाद्भागमनवेक्षमाणस्तन्निस्स्पृह इत्यर्थो गत:-स्वस्थानं प्राप्तोऽविघ्न-अन्तरायाभावेन जिनपालित इति वक्ष्यमाणं, एष दृष्टान्तानुवादो, दार्टान्तानुवादों, दार्टान्तिकस्त्वेवं-यस्मादेवं तस्मात् 'प्रवचनसारे' चारित्रे लब्धे सतीति गम्यते 'निरवकाङ्क्षण' परित्यक्तभोगान् प्रति निरपेक्षेण-अनभिलाषवता भवतिव्यमिति २०७ ॥ ॥१॥ ___ 'भोगे' गाहा चरित्रं प्रतिपद्यापि भोगानवकाङ्क्षन्तः पतन्ति संसारसागरे घोरे जिनरक्षितवत्, इतरे तु तरन्ति जिनपालितवत् समुद्रमिति ॥२॥ शेषं सूत्रसिद्धं ॥सूत्रं ९२॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy