________________
ज्ञाताधर्म
कथाङ्गम्
||२०६ ||
कुलगृहमिव कुलगृहं यः स तथा तस्येत्यर्द्ध रत्नाकरस्य- समुद्रस्य मध्ये आत्मानं 'वहेमि'त्ति हन्मि तव भवतः पुरतः अग्रतः तथा एहि निवर्त्तस्व 'जइसि'त्ति यदि भवसि कुपितः क्षमस्वैकापराधं त्वं मे इति षष्ठं ॥६ ॥
'तुज्झ यत्ति तव च विगतघनं विमलं च यच्छशिमण्डलं तस्येवाकारो यस्य श्रिया च सह यद्वर्त्तते तत्तथा, पाठान्तरेण विगतघनविमलशशिमण्डलेनोपमा यस्य सश्रीकं च यत्तत्तथा शारदं- शरत्कालसम्भवं यन्नवं-प्रत्ययं कमलं च-सूर्यबोध्यं कुमुदं च चन्द्रबोध्यं कुवलयं च-नीलोत्पलं तेषां यो दलनिकर- दलवृन्दं तत्सदृशे नितरां भात इति- निभे च नयने यत्र तत्तथा, पाठान्तरेण शारदनवकमलकुमुदे च ते विमुकुले च ते विकसिते शेषं तथैव, वदनं मुखं प्रतीति वाक्यशेषः, पिपासागतायाःमुखदर्शनजलपानेच्छया आयातायाः तां वा गतायाः प्राप्तायाः कस्याः ? - मे मम श्रद्धा - अभिलाषः किं कर्तुं ? -प्रेक्षितुं - अवलोकयितुं जे इति पादपूरणे निपातः अवलोकय ता इति-ततस्तावदिति वा इत:- अस्यां दिशि मां नाथ जा इति येन यावदिति वा ते तव प्रेक्षे वदनकमलमिति रूपकं ॥७॥
एवं सप्रणयानि सस्नेहानीव सरलानि सुखावगम्याभिधेयानि मधुराणि च भाषया कोमलानि यानि तानि तथा, तथा करुणानि - करुणोत्पादकत्वात् वचनानि जल्पन्ती सा पापा क्रियया मार्गतः पृष्ठतः समन्वेति समनुगच्छति पापहृदयेति ॥ ८ ॥ ३ ॥
ततोऽसौ जिनरक्षितश्चलमना:- अभ्युपगमाच्चलितचेताः 'अवयक्खइत्ति सम्बन्ध किंभूतः ? – सञ्जातद्विगुणरागः पूर्वकालापेक्षया, कस्यां ? – रत्नद्वीपदेवतायां, केन कैश्चेत्याह-तेनं च-पूर्वोक्तेन भूषणरवेण कर्णसूखो मनोहरश्च यस्तेन तैश्च पूर्ववर्णितैः सप्रणयसुरलमधुरभणितै, तथा तस्या देवतायाः सुन्दरं यत्स्तनजघनवदनकरचरणनयनानां लावण्यं स्पृहणीयत्वं तच्च रूपं च शरीरसुन्दरत्वं च यौवनं च-तारुण्यं तेषां या श्रीः- सम्पत् सा तथा तां च दिव्यां- देवसम्बन्धिनीं स्मरन्निति सम्बन्ध, तथा सरभसानि - सहर्षाणि यान्युपगूहितानि-आलिङ्गितानि तानि तथा 'बिब्बोयकाः' स्त्रीचेष्टाविशेषाः विलसितानि च नेत्रविकारलक्षणानि च . तानि तथा, विहसितानि च-अर्द्धहसितादीनि सकटाक्षा:-सापाङ्गदर्शना: दृष्टयो-विलोकितानि निःश्वसितानि च कामक्रीडायाः समुद्भवानि मान च-पुरुषाभिलषणीययोषिदङ्गमर्दनानि च पाठान्तरेण भणितानि च रतकूजितानि उपललितानि च क्रीडितविशेषरूपाणि पाठान्तरेण ललितानि - ईप्सितानि क्रीडितानि वा स्थितानि च स्वभवनेषु उत्सङ्गासनादिषु वा अवस्थानानि गमनानि च-हंसगत्या चङ्क्रमणानि प्रणयखेदितानि च प्रणयरोषणानि प्रसादितानि च-कोपप्रसादनानीति द्वन्द्वस्तानि च स्मरन्- चिन्तयन् रागमोहितमतिः अवश आत्मन इति गम्यते, कर्म्मवशं कर्मणः पारतन्त्र्यं गतो यः स तथा पाठान्तरे कर्म्मवशात् वेगेन मोहस्य नडितो-विडम्बितो यः स कर्म्मवशवेगनडित; 'अवइक्खइत्ति अवेक्षते - निरीक्षते स्म मार्गतः पृष्ठतोऽवलोकयति तामागच्छन्तीमित्यर्थः, 'सविलियं'ति सव्रीडं सलज्जमित्यर्थः ४ ।