SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ॥२०५॥ च-निधुवनानि, एतच्च वाक्यं काक्वाऽध्येयं, तत उपालम्भ: प्रतीयते, 'तए णं सा रयणदीवेत्यादि सूत्रं वाचनान्तरे रूपकविशेषद्वयभ्रान्तिं करोति २ । तथाहि 'सा पवररयणदीवस्स देवया ओहिणा उ जिणरक्खिअस्स वहनिमित्तं उवरिं माइंदिदारगाण दोण्हंपि' इत्येकं 'दोसकलिया सलीलयं का नाणाविहचुण्णवासमीसियं दिव्वं घाणमणनिव्वुइकरं सव्वोउयसुरहिकुसुमवुट्ठिकर पमुंचमाणी' इति द्वितीय, एवमन्यान्यपि परिभावनीयानि पद्यानि, कर र पद्यबन्धं हि विना तुकारादिनिपातानां पादपूरणार्थानां निर्देशो न घटते, अपरिमितानि च छन्दःशास्त्राणीति, अर्थस्त्वेवम्-सा देवता जिनरक्षितस्य ज्ञात्वा भावमिति के शेषो वधनिमित्तं तस्यैव, वचनमिदं ब्रवीति स्मेति सम्बन्धः ॥१॥'दोसकलिय'त्ति द्वेषयुक्ता, सलीलयंति सलीलं यथा भवतीत्यर्थ; 'चुण्णवास'त्ति चूर्णलक्षणा र वासा: चूर्णवासा: तैर्मिश्रा या सा तथा तां दिव्यां घ्राणमनोनिवृत्तिकरी सर्वर्तुकानां सुरभीणां च कुसुमानां या वृष्टिः सा तथा तां प्रमुञ्चन्ती ॥२॥ तथा कई नानामणिकनकरत्नानां सम्बन्धीनि घण्टिकाश्च किङ्किण्यश्च क्षुद्रघण्टिका नुपूरौ च प्रतीतौ मेखला च-रसना एतल्लक्षणानि यानि भूषणानि तेषां यो रवस्तेन इति रूपकार्धं 'दिसाओ विदिसाओ पूरयंती वयणमिणं बेइ यत्ति विदिशश्च पूरयन्ती वचनमिदं वक्ष्यमाणं ब्रवीति सा देवता, 'सकलुस'त्ति सह कलुषेण पापेन र वर्तते या सा तथेति तृतीयं ॥३॥ हे हो(हा)ल हे वसुल हे गोल एतानि च पदानि नानादेशापेक्षया पुरुषाधामन्त्रणवचनानि गौरवकुत्सादिगर्भाणि वर्तन्ते, हो (हा) ल इति दशवैकालिके होल RBइति दृश्यते, तथा नाथ !- योगक्षेमकरिन् ! दयति !-वल्लभ ! रक्षित ! इति वा प्रिय !-प्रेमकत: ! रमण-भर्त: ! कान्त !- कमनीय ! स्वामिक !-अधिपते !निघृण ! - निर्दय ! सस्नेहाया वियोगदुःस्थाया मम परित्यागात् 'नित्थक्क'त्ति अनवसरज्ञ अनुरक्ताया ममाकाण्डे एव त्यागादित्यर्द्ध 'छिण्ण'त्ति स्त्यान ! कठिन घर मदीयात्यन्तानुकूलचरिताद्रवीकृतहृदयत्वात् निष्कृप ! मम दुःखिताया अप्रतीकारात्,अकृतज्ञ ! मदीयोपकारस्यानपेक्षणात् शिथिलभाव !अकस्माद् मम मोचनात् र निर्लज्ज ! प्रतिपन्नत्यागात् रूक्ष ! स्नेहकार्याकरणात् अकरुण ! हे जिनरक्षित मम हृदयरक्षक !-वियोगदुःखेन शतधास्फुटतो हृदयस्य त्रायक पुनर्मम स्वीकरणत इत्यर्थः इति चतुर्थ ४॥ ।।२०५ 'नहु' नैव युज्यसे-अर्हसि एककामनाथामबान्धवां तव चलनोपपातकारिकां- पादसेवाविधायिनीमुज्झितुमधन्यामिति इह च समानार्थानकशब्दोपादानेऽपि न पुनरुक्तदोष: सम्भ्रमाभिहितत्वात्, यदाह- "वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवंस्तथा निन्दन् । यत्पदमसकृद् ब्रूयात् तत्पुनरुक्तं न दोषाय ॥१॥" इति अर्धं, हे गुणसंकर!-गुणसमुदायरूप !हं इति अकारलोपदर्शनादहमिति दृश्यं त्वया विहिना न समर्था जीवितुं क्षणमपीति पञ्चमं ॥५॥ तथा 'इमस्स उत्ति हक अस्य पुन: अनेके ये झषा-मत्स्या मकरा-ग्राहा: विविधश्चापदाश्च-जलचरक्षुद्रसत्त्वरूपास्तेषां यानि शतानि तेषामाकुलगृहं आकीर्णगेहं झषादीनां वा सदा-नित्यं न
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy