SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ णहु जुज्जसि एक्कियं अणाहं अबंधवं तुज्झ चलण-ओवाय-कारियं उज्झिउं महणणं । गुणसंकर! अहं तुमे विहूणा ण समस्थावि जीविउं खणंपि।।५।। इमस्स उअणेग-झस-मगरविविध-सावय-सयाउलघरस्स। रयणागरस्स मज्झे अप्पाणं वहेमि तुज्झ पुरओ। एहि णियत्ताहि जइसि कुविओ खमाहि एक्कावराह मे ॥६॥ केवलंच तुज्झ यं विगत-घण-विमल-ससिमंडलगार (लोवम) सस्सिरीयं । सारय-नवकमल-कुमुद-कुवलय (विमलादलनिकर-सरिसनिभं । नयणं वयणं पिवासागयाए सद्धा मे पिच्छिउं जे अवलोएहि ता इओ ममं णाह जा ते पेच्छामि वयणकमलं ॥७॥ एवं सप्पणय-सरल-महुरातिं पुणो २ कलुणाई वयणाति । जंपमाणी सा पावा मग्गओ समण्णेइ पावहियया ॥८॥३। तते णं से जिणरक्खिए चलमणे तेणेव भूसणरवेणं कण्णसुह-मणोहरेणं तेहि य सप्पणय-सरल-महर-भणिएहिं संजायदिउणराए रयणदीवस्स देवयाए तीसे सुंदरथण-जहण-वयण-कर-चरण-नयण-लावन्न-रूव-जोव्वणासिरिं च दिव्वं सरभसउवमूहियाइं जाति विब्बोय-विलासियाणि य विहसिय-सकडक्ख-दिट्टि-निस्ससिय-मलि- (ण) यउवललित-ठियगमण-पणयखिज्जिय-पासादीयाणि य सरमाणे रागमोहियमई अवसे कम्म (वेगनडिए) -वसगए अवयक्खति मग्गतो सविलियं, ४। ततेणं जिणरक्खियं समुप्पन्न-कलुणभावं मच्चुगलस्थल्लणोल्लियमई अवयक्खंतं तहेव जक्खे य सेलए जाणिऊण सणियं २ उविहति (तहेव सणिय) नियगपिट्ठाहि विगयसत्थं (सङ्घ, सई), तते णं सा रयणदीवदेवया निस्संसा कलुणं जिणरक्खियं सकलुसा सेलगापिट्ठाहि उवयंतं दास! मओसित्ति जंपमाणी अप्पतं सागरसलिलं गेण्हिय बाहाहि आरसंतं उर्दू उव्विहति, अंबरतले ओवयमाणं च मंडलग्गेण पडिच्छित्ता नीलुप्पल-गवल-अयसिप्पगासेण असिवरेणं खंडाखंडिं करेति २ तथ्य विलवमाणं तस्स य सरसवहियस्स घेत्तूण अंगमंगार्ति ॥२०४॥ सरुहिराई उक्खित्तबलिं चउद्दिसिं करेति सा पंजली पहिला५ ।। ।। सूत्रं ९१ ॥ ... 'मए सद्धि हसियाणि'इत्यादि, इह क्तप्रत्ययो भावे तस्य चोपाधिभेदेन भेदस्य विवक्षणाद् बहुवचनं, अन्यथा यधुवाभ्यां मया सार्द्ध हसितं चेत्यादि वाच्यं कर बा स्यात्, तथा रतानि च अक्षादिभि: ललितानि च ईप्सितानि लीला वा 'कीलियाणि यत्ति जलान्दोलनकक्रीडादिभिः हिण्डितानि च वनादिषु विहृतानि मोहितानिशा
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy