SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ चरणं जिणिंदपन्नत्तं । आणंदरुवनिव्वाणसाहणं तहय देसेइ ॥ ५ ॥जह तेसि तरियन्वो रुद्दसमुद्दो तहेव संसारो । जह तेसि सगिहगमणं निव्वाणगमो तहा एत्थं ॥ -६ ॥जह सेलगपिट्ठाओ भट्ठो देवीइ मोहियमईओ। सावयसहस्सपउरंमि सायरे पाविओ निहणं ॥७ ॥ तह अविरईइ नडिओ चरणचुओ दुक्खसावयाइण्णे। निवडइ अपारसंसारसायरे दारुणसरूवे ॥ ८ ॥ जह देवीए अक्खोहो पत्तो सट्ठाण जीवियसुहाई। तह चरणट्ठिओ साहू अक्खोहो जाइ निव्वाणं ॥९॥ नवमज्ञाताध्ययनविवरणं समाप्तमिति ॥९॥ ॥२०९ ३ १यथा रत्नद्वीपदेवी तथात्राविरतिर्महापापा । यथा लाभार्थिनौ वणिजो तथा सुखकामा इह जीवा ॥१॥ यथा ताभ्यां भीताभ्यां दृष्ट आघातमण्डले पुरुषः संसारदुःखभीताः पश्यन्ति तवैव धर्मकश्वकं ॥२॥ - यथा तेन ताभ्यां कश्चिता दुःखानां घोरं कारणं देवी। तत एव शैलकयक्षात् निस्तारो नान्यस्मात् ॥३॥ और २ तथा धर्मकञ्चको भव्येभ्यः कञ्चयेत् इष्टमविरतिस्वभावम् । सकलदुःखहेतुभूतं विषयेभ्यो विरमयन्ति जीवान् ॥ ४ ॥ सत्वाना दुःखार्तानां शरणं चरण जिनेन्द्रप्रजप्त । आनन्दरूपनिर्वाणसाधनं तवैव दर्शयति ॥ ५ ॥ यथा ताभ्यां तरणीयो रुद्रः समुद्रस्तथैव संसारः । यथा तयोः स्वगृहगमनं निर्वाणगमनं तथाऽत्र ॥ ६ ॥ यथा शैलकपृष्ठात् प्रष्टो देवीमोहितमतिकः । चाफ्दसहस्रप्रचुरे सागरे प्राप्तो निधनम् ॥७॥ तथाऽविरत्या नटितवरणव्युतो दुःखश्वापदाकीणें । निपतत्यपारसंसारसागरे दारुणस्वरूपे ॥ ८ ॥ यथा देव्याऽक्षोभ प्राप्त स्वस्थानं जीवितसुखानि च । तथा चरणस्थितः साधुरक्षोभो याति निर्वाणम् ॥९॥ र ॥१० ॥ अथ चन्द्राख्य-दशमज्ञातम् ॥ अथ दशमं विवियते, तस्य चायं पूर्वेण सह सम्बन्ध:-अनन्तराध्ययनेऽविरतिवशवर्त्यवशवर्तिनोनर्थेतरावुक्ती, इह तु गुणहानिवृद्धिलक्षणावनौँ प्रमाद्यप्रमादिनोरभिधीयेते इत्येवंसम्बद्धमिदम् जति णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं णवमस्स णायज्झयणस्स अयमढे पण्णत्ते, दसमस्स णं भंते ? नायज्झयणस्स समणेणं जाव संपत्तेणं के अट्ठ पन्नत्ते? एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नगरे सामी समोसढे गोयमसामी एवं वदासी-कहण्णं भंते! जीवा वइंति वा हायन्ति वा?, गोयमा! से जहा नामए बहुलपक्खस्स पाडिवयाचंदे पुण्णिमाचंदं पणिहाय हीणो वण्णेणं हीणे सोम्मयाए हीणे निद्धयाए हीणे कंतीए एवं दित्तीए जुत्तीए छायाए पभाए ओयाए लेस्साए मंडलेणं तयाणंतरं च णं बीयाचंदे पाडिवयं चंदं पणिहाय हीणतराए वण्णेणं जाव मंडलेणं तयाणंतरं च णं ततिआचंदे वितियाचंदे पणिहाय हीणतराए वण्णेणं जाव मंडलेणं, एवं खलु एएणं कमेणं परिहायमाणे २ जाव अमावस्साचंदे चारुद्दसिचंदं पणिहाय नढे वण्णेणं जाव नढे मंडलेणं १ । ॥२०९॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy