SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ अ.९ माकदी जातं सू.८६ एवामेव समणाउसो! णो अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वइए समाणे हीणे खंतीए एवं मुत्तीए गुत्तीए अज्जवेणं मद्दवेणं लाघवेणं सच्चेणं तवेणं चियाए अकिंचणयाए बंभचेरवासेणं, तयाणंतरं च णं हीणे हीणतराए खंतीए जाव हीणतराए बंभचेरवासेणं, एवं खलु एएणं कर कमेणं परिहायमाणे २ णद्वे खंतीए जाव णटे बंभचेरवासेणं २ ।। से जहा वा सुक्कपक्खस्स पाडिवयाचंदे अमावासाए चंदं पणिहाय अहिए वण्णेणं जाव अहिए मंडलेणं तयाणंतरं च णं बिइयाचंदे पडिवयाचदं पणिहाय अहिययराए वण्णेणं जाव अहियतराए मंडलेणं एवं खलु एएणं कमेणं परिवुडेमाणे २ जाव पुण्णिमाचंदे चाउद्दसिं चंदं पणिहाय पडिपुण्णं वण्णेणं जाव पडिपुण्णे मंडलेणं, एवामेव समणाउसो! जाव पव्वतिए समाणे अहिए खंतीए जाव बंभचेरवासेणं, तयाणतरं च णं अहिययराए खंतीए जाव बंभचेरवासेणं २ । एवं खलु एएणं कमेणं परिवड्डेमाणे २ जाव पडिपुन्ने बंभचेरवासेणं, एवं खलु जीवा वइंति वा हायंति वा, एवं खलु जंबू ! समणेणं 3 भगवता महावीरेणं दसमस्स णायज्झयणस्स अयमढे पण्णत्तेत्तिबेमि ३ ॥ सूत्रं ९६ ॥ दसमं णायज्झयणं समत्तं ॥१०॥ सर्वं सुगमम्, नवरं जीवानां द्रव्यतोऽन्तत्वेन प्रदेशतश्च प्रत्येकमसङ्ख्यातप्रदेशत्वेनावस्थितपरिमाणत्वात् वर्द्धन्ते गुणै: हीयन्ते च तैरवे । अनन्तरनिर्देशत्वेन हानिमेव तावदाह- ‘से जहे'त्यादि, 'पणिहाय'त्ति प्रणिधायापेक्ष्य 'वर्णेन' शुक्लतालक्षणेन 'सौम्यतया' सुखदर्शनीयतया 'स्निग्धतया' अरुक्षतया 'कान्त्या' कमनीयतया 'दीप्त्या' दीपनेन वस्तुप्रकाशनेनेत्यर्थः 'जुत्तीय'त्ति युक्त्या आकाशसंयोगेन,खण्डेन हि मण्डलेनाल्पतरमाकाशं युज्यते न पुनर्यावत्सम्पूर्णेन,'छायया' जलादौ प्रतिबिम्बलक्षणया शोभया वा 'प्रभया' उद्गमनसमये यद् अ॒तिस्फुरणं तया 'ओयाए'त्ति ओजसा दाहापनयनादिस्वकार्यकरणशक्त्या 'लेश्यया' किरणरुपया 'मण्डलेन' वृत्ततया, क्षान्त्यादिगुणहानिश्च कुशीलसंसर्गात् सद्गरुणामपर्युपासनात् प्रतिदिनं प्रमादपदासेवनात् तथाविधचारित्रावरणकर्मोदयाच्च 8 कि भवतीति, गुणवृद्धिस्त्वेतद्विपर्ययादिति एवं च हीयमानानां जीवानां न वाञ्छितस्य निर्वाणसुखस्यावाप्तिरित्यनर्थः । . आह च- 'चंदोव्व कालपक्खे परिहाई पए पए पमायपरो। तह उग्घरविग्घरनिरंगणोवि न य इच्छियं लहइ ॥१॥"त्ति [चन्द्रे इव कृष्णपक्षे पनि परिहीयते पदे पदे प्रमादपरः । तथा उद्ग्रहविगृहनिञ्जनोऽपि द्रव्यतो नेप्सितं लभते ॥१॥] १ ।। PE गुणैर्वर्द्धमानानां तु वाञ्छितार्थावाप्तेरर्थ इति, विशेषयोजना पुनरेवम्-“जह चंदो तह साहू राहुवरोहो जहा तह पमाओ! वण्णाई गुणगणो जह तहा जखमाई समणधम्मो ॥१॥ पुण्णोवि पइदिणं जह हायंतो सव्वहा ससी नस्से। तह पुण्णचरित्तोऽविहु कुसीलसंसग्गिमाईहिं ॥२॥जणियपमाओ ।
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy