________________
|२११ ।।
साहू हायंतो पइदिणं खमाईहिं । जायइ नट्ठचरित्तो तत्तो दुखाइं पावेइ ॥ ३ ॥ तथा- 'हीणगुणोविहु होउं सुहगुरुजोगाइजणियसंवेगो । पुण्णसरुवो जायइ विवड्डमाणो ससहरोव्व ॥ ४ ॥ [ यथा चन्द्रस्तथाः साधुः राहूपरोधो यथा तथा प्रमादः । वर्णादिर्गुणगणो यथा तथा क्षमादिः श्रमणधर्मः ॥ १ ॥ पूर्णोऽपि प्रतिदिनं यथा हीयमानः सर्वथा नश्यति शशी । तथा पूर्णचारित्रोऽपि कुशीलसंसर्गादिभिः ॥ २ ॥ जातप्रमादः साधुः प्रतिदिनं हीयमानः क्षमादिभिः । जायते नष्टचारित्रः ततो दुःखानि प्राप्नोति ॥ ३ ॥ हीनगुणोऽपि भूत्वा शुभगुरुयोगादिजनितसंवेगः । पूर्णस्वरूपो जायते विवर्धमानः शशधर इव ॥ ४ ।।] २ ॥ सू. ९६ ॥ दशमज्ञातविवरणं समाप्तमिति ॥ १० ॥
॥ ११ ॥ अथ दावद्रव्याख्यमेकादशज्ञातम् ॥
अथैकादशमं विव्रियते-अस्य पूर्वेण सहायं सम्बन्ध: - पूर्वत्र च प्रमाद्यप्रमादिनोर्गुणहानिवृद्धिलक्षणावनर्थार्थावुक्तौ, इह तु मार्गाराधनविराधनाभ्यां तावुच्येते इतिसम्बद्धमिदम्
जति णं भंते! समणेणं भगवया महावीरेणं जाव संपतेणं दसमस्स नायज्झयणस्स अयमठ्ठे पण्णत्ते एक्कारसमस्स णं भंते! नायज्झयणस्स समणेणं भगवया महावीरेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ रायमिहे गोयमे एवं वदासीकह णं भंते ! जीवा आराहगा वा विराहगा वा भवंति ? गोयमा ! से जहा णामए एगंसि समुहकूलंसि दावद्दवा नामं रुक्खा पण्णत्ता किन्हा जाव निउरुंबभूया पत्तिया पुण्फिया फलिया हरियगरेरिज्जमाणा सिरीए अतीव उवसोभेमाणा २ चिट्ठिति १ ।
जया णं दोविच्चगा ईसि पुरेवाया पच्छावाया मंदावाया महावाया वायंति तदा णं बहवे दावद्दवा रुक्खा पत्तिया जाव चिट्ठति अप्पेगतिया दावद्दवा रुक्खा जुन्ना झोडा परिसडियपंडुपत्त्पुप्फफला सुक्करुक्खओ विव मिलायमाणा २ चिट्ठति, एवामेव समणाउसो ! जे अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वतिते समाणे बहूणं समणाणं ४ सम्मं सहति जाव अहियासेति बहूणं अण्णउत्थियाणं बहूणं गिहत्थाणं नो सम्म सहति जाव नो अहियासेति एस णं मए पुरिसे देसविराहए पण्णत्ते समणाउसो ! । जया णं सामुद्दगा ईसि पुरेवाया पच्छावाया मंदावाया महावाता वायंति तदा णं बहवे दावद्दवा रुक्खा जुण्णा झोडा जाव मिलायमाणा २ चिट्ठति, अप्पेगइया दावद्दवा रुक्खा पत्तिया पुफिया
॥२११ ।।