________________
ज्ञाताधर्म
जाव उवसोभेमाणार चिटुंति, एवामेवसमणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा पव्वतिए समाणे बहूणं अण्णउत्थियाणं बहूणं गिहत्थाणं सम्म सहति बहूर्ण समणाणं ४ नो सम्म सहति एस णं मए पुरिसे देसाराहए पन्नत्ते समणाउसो! २ । ।
जया णं नो दीविच्चगाणो सामुद्दगा ईसिं पुरेवाया पच्छावाया जाव महावाया तते णं सव्वे दावद्दवा रुक्खा जुण्णा झोडा जाव मिलायमाणा
२ चिटुंति, अप्पेगइया दावद्दवारुक्खा पत्तिया पुष्फिया जाव उवसोभेमाणा २ चिट्ठति, एवामेव समणाउसो! जाव पव्वतिए समाणे बहूणं कथाङ्गम् ।
समणाणं २ बहूणं अन्नउत्थियगिहत्थाणं नो सम्मं सहति एस णं मए पुरिसे सव्वविराहए पण्णत्ते समणाउसो!, जया णं दीविच्चगावि ॥२१२॥ सामुद्दगावि ईसिं पुरेवाया पच्छावाया जाव वायंति तदा णं सब्वे दावद्दवा रुक्खा पत्तिया जाव चिटुंति, एवामेव समणाउसो!जे अम्हं पव्वतिए
समाणे बहूणं समणाणं बहूणं अन्नउत्थियगिहत्थाणं सम्म सहति एस णं मए पुरिसे सब्बाराहए पनत्ते ३ । एवं खलु गोयमा! जीवा आराहगा वा विराहगा वा भवंति, एवं खलुजंबू! समणेणं भगवया एक्कारसमस्स नायझयणस्स अयमढे पण्णत्तेत्तिबेमि४ ॥ सूत्रं ९७ ॥ एक्कारसमं
नायज्ज्ञयणं समत्तं ॥ ११ ॥ य सर्वं सुगम, नवरं आराधका ज्ञानादिमोक्षमार्गस्य विराधका अपि तस्यैव 'जया ण'मित्यादि 'दीविच्चगा' द्वैप्या द्वीपसम्भवा ईषत्
पुरोवाता:-मनाक्-सस्नेहवाता इत्यर्थ: पूर्वदिक्सम्बन्धिनोवा,पथ्यावाता-वनस्पतीनां सामान्येन हिता वायव: पश्चाद्वाता वा मन्दा:-शनै: सञ्चरिण:महावाता-उदंडवाता सवान्ति तदा 'अप्पेगइय'त्ति अप्येके केचनापि स्तोका इत्यर्थः 'जुण्ण'त्ति जीर्णां इव जीर्णा, झोड-पत्रादिशाटनं, तद्योगात्तेऽपि झोडा; अत एव परिशटितानि 5 कानिचिच्च पाण्डूनि पत्राणि पुष्पफलानि च येषां ते तथा शुष्कवृक्षक इव म्लायन्तस्तिष्ठन्ति इत्येष दृष्टान्तो, योजना त्वस्यैवं एवामेवे'त्यादि, अण्णउत्थियाणं'ति
अन्ययूथिकानां-तीर्थान्तरीयाणां कापिलादीनामित्यर्थ, दुर्वचनादीनुपसर्गान् नो सम्यक् सहते इति, 'एस णं'ति य एवंभूत: एष पुरुषो देशविराधको जा ज्ञानादिमोक्षमार्गस्य २ ।
इयमत्र विकल्पचतुष्टयेऽपि भावना- यथा दावद्रव्यवृक्षसमूहः स्वभावतो द्वीपवायुभि: बहुतरदेशैः स्वसम्पद: समृद्धिमनुभवति देशेन चासमृद्धिं १ समुद्रवायुभिश्च देशैरसमृद्धिं देशेन च समृद्धि २ मुभयेषां च वायूनामभावे समृध्यभाव ३ मुभयसभ्दावे च सर्वत: समृद्धि ४ मेवं क्रमेण साधुः कुतीर्थिकगृहस्थानां यि दुर्वचनादीन्यसहमान: क्षान्तिप्रधानस्य ज्ञानादिमोक्षमार्गस्य देशतो विराधनां करोति, श्रमणादीनां बहुमानविषयाणां दुर्वचनादिक्षमणेन बहुतरदेशानामाराधनात् १
र श्रमणादिदुर्वचनानां त्वसहने कुतीर्थिकादीनां सहने देशानां विराधनेन देशत एवाराधनां करोति २ उभयेषामसहमानो विराधनायां सर्वथा तस्य वर्तते ३ सहमानश्च र सर्वथाऽऽराधनायामिति ४,३।
र
॥२१॥