________________
इह पुनर्विशेषयोजनामेवं वर्णयन्ति-? 'जहदावद्दवतरुवणमेवं साहू जहेव दीविच्चा ।वाया तहसमणाइयसपक्खवयणाइंदुसहाई ॥१॥जह सामुद्दयवाया कर तहऽण्णतित्थाइकडुयवयणाई। कुसुमाइसंपया जह सिवमग्गाराहणा तह उ ॥२ ॥जह कुसुमाइविणासो सिवमग्गविराहणा तह नेया । जह दीववाउजोगे बहु इड्डी
और ईसि य अणिड्डी ॥ ३ ॥ तह साहम्मियवयणाण सहमाणाराहणा भवे बहुया । इयराणमसहणे पुण सिवमग्गविराहणा थोवा ॥ ४ ॥ जह जलहि वाउजोगे थेविड्डी ॥२१३॥
बहुयरा यऽणिड्डी य । तह परपक्खक्खमणे आराहणमीसि बहुययरं ॥५ ॥ जह
'उभयवाउविरहे सव्वा तरुसंपया विणट्ठत्ति । अनिमित्तोभयमच्छररुवे विराहणा तह य ॥६ ॥ जह उभयवाउजोगे सव्वसमिड्डी वणस्स संजाया। तह घर उभयवयणसहणे सिवमग्गाराहणा वुत्ता ॥७ ॥ ता पुन्नसमणधम्माराहणचित्तो सया महासत्तो । सव्वेणवि कीरंतं सहेज्ज सव्वंपि पडिकूलं ॥८ ॥ ॥ इति सूत्रं
९७ ॥ एकादशज्ञातविवरणं समाप्तं ॥११ ॥
पूरल १यचा दावद्वतस्वनमेचं साधव यथैव द्वीपगाः । वातास्तथा श्रमणादिकसपक्षवचनानि दुःसहानि ॥१॥ यथा समुद्रवातास्तथाऽन्यतीर्घिकादिकटुकवचनानि । कुसुमादिसपत् यथा शिवमार्गाराधना तवैव ॥
२ ॥ यथा कुसुमादिविनाशः । शिवमार्गविराधना तथा ज्ञेया। यथा द्वीपवायुयोगे बहुः ऋद्धिरीषच्चानृद्धि ॥ ३ ॥ तथा साधर्मिकवचनानां सहमानानामाराधना भवेद्वहुका। इतरेषामसहने पुन: शिवमार्गविराधना ह स्तोका ॥ ४ ॥ यथा जलविवायुयोगे स्तोकविहुकतराऽनर्दिा । तथा परपक्ष मणे आराधनेषत् बहुकतरा (विराधना) ॥५॥
१यचोभयवायुविरहे सर्वा तरुसंपत् विनष्टेति । अनिमित्तोभयमत्सरस्पेह विराधना तथा च ॥ ६ ॥ यथोभयवायुयोगे सर्वा समृद्धिर्वनस्य संजाता । तथोपयवचनसहने शिवमार्गाराधनोक्ता ॥७॥ तत् पूर्णश्रमणधर्माराधनाक्तिः सदा महासत्वः । सर्वेणापि क्रियमाणं सहेत सर्वमपि प्रतिकूल ॥८॥
॥१२ ॥ अथ उदकाख्यं द्वादशज्ञातम् ॥ अधुना द्वादशं विव्रियते, अस्य चैवं सम्बन्धः-अनन्तरज्ञाते चारित्रधर्मस्य विराधकत्वमाराधकत्वं चोक्तमिह तु चारित्राराधकत्वं प्रकृतिमलीमसानामपि रिक भव्यानां सद्गरुपरिकर्मणातो भवतीत्युदकोदाहरणेनाभिधीयते, इत्येवं सम्बद्धमिदम्
जति णं भंते! समणेणं जाव संपत्तेणं एक्कारसमस्स नायज्झयणस्स अयमढे पन्नत्ते, बारसमस्स णं भंते ! नायज्झयणस्स समणेणं जाव संपत्तेणं के अटे पंनत्ते? एवं खलु जंबू! तेणं कालेणं २ चंपा नाम नयरी पुण्णभद्दे जितसत्तू राया धारिणी देवी, अदीणसत्तू नाम कुमारे
॥२१३॥