SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ कशम् जुवराया यावि होत्था, सुबुद्धी अमच्चे जाव रज्जधुराचिंतए समणोवासए अहिदगय-जीवाजीवे तीसे णं चंपाए णयरीए बहिया उत्तरपुरच्छिमेणं । एगे परिहोदए यावि होत्था, मेय-वसा-मंस-रुहिर-पूय-पडल-पोच्चडे मयग-कलेवर-संछण्णे अमणुण्णे वण्णेणंजाव फासेणं, से जहा नामए ' अहिमडेति वा गोमडेति वा जाव मय-कुहिय-विणट्ठ-किमिणवावण्ण-दुरभिगंधे किमिजालाउले संसत्ते असुइ-विगय-बीभत्थ-दरिसणिज्जे, ॐ भवेयारूदे सिया?, णो इणद्वे समढे, एत्तो अणिट्ठतराए चे जाव गंधेणं पण्णत्ते ।। सूत्रं ९८ ॥ सर्वं सुगमं नवरं 'फरिहोदए'त्ति परिखाया:-खातवलयस्योदकं परिखोदकं, चापीति समुच्चये, ततश्चंपादिकोऽर्थोऽभूद् एवं परिखोदकं चाभूदित्येवं, च: १४॥ १३ समुच्चये इति, 'मेये'त्यादि, अत्र मेदःप्रभृतीनां पटलेन-समूहेन 'पोच्चडं' विलीनं मृतकानां यथा वा द्विपदादीनां कडेवरैः संछन्नं यत्तत्तथा, अह्यादिकडेवरविशेषणायाह-मृतं-जीवविमुक्तमात्रं सद्यत् कुथितंईषत्दुर्गन्धमित्यर्थः तथा विनष्टं-उच्छूनत्वादिविकारवत् 'किमिणं'ति कतिपयकृमिवत् व्यापन्नं च-शकुन्यादि भक्षणाद्वीभत्सतां गतं सद्यद्दरभिगन्धं-तीव्रतरदुष्टगन्धं तत्तथा ॥ सू. ९८ ॥ तते णं से जितसत्तू राया अण्णदा कदाइ ण्हाए कयबलिकम्मे जाव अप्प-महग्याभरणालंकिय-सरीरे बहूहिं राईसर जाव सत्थवाहपभितिहिं सद्धि भोयणवेलाए सुहासणनवरगए विपुलं असणं ४ जाव विहरति, जिमित-भुत्तुत्तरायए जाव सुइभूते तंसि विपुलंसि असण-पाण-खाइम-साइमंसि जाव जायविम्हए ते बहवे ईसर जाव पभितीए एवं वयासी-अहो णं देवाणुप्पिया! इमे मणुण्णे असणे ४ वण्णेणं उववेए जाव फासेणं उववेते अस्सायणिज्जे विस्सायणिज्जे पीणणिज्जे दीवणिज्जे दप्पणिज्जे मयणिज्जे बिहणिज्जे सविदिय-गाय-पल्हायणिज्जे, तते णं ते बहवे ईसर जाव पभियओ जितसत्तुं एवं वयासी-तहेव णं सामी ! जण्णं तुब्भे वदह अहो णं इमे मणुण्णे असणं ४ वण्णेणं उववेए जाव पल्हायणिज्जे, तते णं जितसत्तू सुबुद्धि अमच्चं एवं वयासी-अहो णं सुबुद्धी ! इमे मणुण्णे असणे ४ जाव पल्हायणिज्जे, तए णं सुबुद्धी जितसत्तुस्सेयमटुं नो आढाइ जाव तुसिणीए संचिट्ठति, तते णं जितसत्तुणा सुबुद्धी दोच्चंपि तच्चंति एवं वुत्ते समाणे जितसत्तुं ॥ रायं एवं वदासी-नो खलु सामी ! अहं एयंसि मणुण्णंसि असण-पाण-खाइम-साइमंसि केइ विम्हए, एवं खलु सामी ! सुब्भिसद्दावि पुग्गला दुब्भिसद्दत्ताए परिणमंति दुब्भिसद्दावि पोग्गला सुब्मिसद्दत्ताए परिणमंति, सुरूवावि पोग्गला दुरूवत्ताए परिणमंति दुरूवावि पोग्गला सुरूवत्ताए परिणमंति, सुन्भिगंधावि पोग्गला दुब्भिगंधत्ताए परिणमंति दुब्भिगंधावि पोग्गला सुब्भिगंधत्ताए परिणमंति, सुरसावि पोग्गला ॥२१४॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy