________________
कशम्
जुवराया यावि होत्था, सुबुद्धी अमच्चे जाव रज्जधुराचिंतए समणोवासए अहिदगय-जीवाजीवे तीसे णं चंपाए णयरीए बहिया उत्तरपुरच्छिमेणं । एगे परिहोदए यावि होत्था, मेय-वसा-मंस-रुहिर-पूय-पडल-पोच्चडे मयग-कलेवर-संछण्णे अमणुण्णे वण्णेणंजाव फासेणं, से जहा नामए '
अहिमडेति वा गोमडेति वा जाव मय-कुहिय-विणट्ठ-किमिणवावण्ण-दुरभिगंधे किमिजालाउले संसत्ते असुइ-विगय-बीभत्थ-दरिसणिज्जे, ॐ भवेयारूदे सिया?, णो इणद्वे समढे, एत्तो अणिट्ठतराए चे जाव गंधेणं पण्णत्ते ।। सूत्रं ९८ ॥
सर्वं सुगमं नवरं 'फरिहोदए'त्ति परिखाया:-खातवलयस्योदकं परिखोदकं, चापीति समुच्चये, ततश्चंपादिकोऽर्थोऽभूद् एवं परिखोदकं चाभूदित्येवं, च: १४॥ १३ समुच्चये इति, 'मेये'त्यादि, अत्र मेदःप्रभृतीनां पटलेन-समूहेन 'पोच्चडं' विलीनं मृतकानां यथा वा द्विपदादीनां कडेवरैः संछन्नं यत्तत्तथा,
अह्यादिकडेवरविशेषणायाह-मृतं-जीवविमुक्तमात्रं सद्यत् कुथितंईषत्दुर्गन्धमित्यर्थः तथा विनष्टं-उच्छूनत्वादिविकारवत् 'किमिणं'ति कतिपयकृमिवत् व्यापन्नं च-शकुन्यादि भक्षणाद्वीभत्सतां गतं सद्यद्दरभिगन्धं-तीव्रतरदुष्टगन्धं तत्तथा ॥ सू. ९८ ॥
तते णं से जितसत्तू राया अण्णदा कदाइ ण्हाए कयबलिकम्मे जाव अप्प-महग्याभरणालंकिय-सरीरे बहूहिं राईसर जाव सत्थवाहपभितिहिं सद्धि भोयणवेलाए सुहासणनवरगए विपुलं असणं ४ जाव विहरति, जिमित-भुत्तुत्तरायए जाव सुइभूते तंसि विपुलंसि असण-पाण-खाइम-साइमंसि जाव जायविम्हए ते बहवे ईसर जाव पभितीए एवं वयासी-अहो णं देवाणुप्पिया! इमे मणुण्णे असणे ४ वण्णेणं उववेए जाव फासेणं उववेते अस्सायणिज्जे विस्सायणिज्जे पीणणिज्जे दीवणिज्जे दप्पणिज्जे मयणिज्जे बिहणिज्जे सविदिय-गाय-पल्हायणिज्जे, तते णं ते बहवे ईसर जाव पभियओ जितसत्तुं एवं वयासी-तहेव णं सामी ! जण्णं तुब्भे वदह अहो णं इमे मणुण्णे असणं ४ वण्णेणं उववेए जाव पल्हायणिज्जे, तते णं जितसत्तू सुबुद्धि अमच्चं एवं वयासी-अहो णं सुबुद्धी ! इमे मणुण्णे असणे ४ जाव पल्हायणिज्जे, तए णं सुबुद्धी जितसत्तुस्सेयमटुं नो आढाइ जाव तुसिणीए संचिट्ठति, तते णं जितसत्तुणा सुबुद्धी दोच्चंपि तच्चंति एवं वुत्ते समाणे जितसत्तुं ॥
रायं एवं वदासी-नो खलु सामी ! अहं एयंसि मणुण्णंसि असण-पाण-खाइम-साइमंसि केइ विम्हए, एवं खलु सामी ! सुब्भिसद्दावि पुग्गला दुब्भिसद्दत्ताए परिणमंति दुब्भिसद्दावि पोग्गला सुब्मिसद्दत्ताए परिणमंति, सुरूवावि पोग्गला दुरूवत्ताए परिणमंति दुरूवावि पोग्गला सुरूवत्ताए परिणमंति, सुन्भिगंधावि पोग्गला दुब्भिगंधत्ताए परिणमंति दुब्भिगंधावि पोग्गला सुब्भिगंधत्ताए परिणमंति, सुरसावि पोग्गला
॥२१४॥